क १ "7 (01८0 ~ 200४, ^, ४, 2.01. 1, ५. ४. ॥6:89.9-0.9. 01186 ति (8ति 4 84 # 11114; ४ व ४. ..48.4 40.444. ९८ पाव ++ 11411141... 90/11 011; £ (1.1 441 1 1 411८४ ८ ६१ १७ 6. प १. २.4), 2.६ |. + ८1 ८16 +... 18.02 1.2. 01111 1 (क 1413 4 च" (11.14. 4 9४ 6.546.604 1 11" 4953 धीवेङ्कटेश्वरधाच्यग्नन्धमाल। सं, ४०, पषानसम्पादकः -भश्री प, वे, रामादुजख्वामी, पम्‌. ए. श्रीमति वेखानसे भगवच्छास् ( भगुसाहेता ) श्रीवेङ्कटेश्वरसंस्छरतमहापाठक्चालखायां भ्रीपैखानधश्षाल्चाध्यापङ्केनं संशोधितः तिति तिरुमट-तिरुपति देवस्णानसुद्रणाटये मुद्रितः १९.५५३ ८3; 8) 1901094 919) | [1 1118 1165811 01६ 0{ (214/04/01/त1"4 0. 31& त 15 {116 {01 0 1116 धका 11198 07 16 ४} 112.118.88, 6 22118, {0 6 11011816 श्र 16 (16012 -[767क66. #*10 11118 116 {11816 प०1त्‌ ॥8ए८ 10118060 116 {0 पा 8211111118.8 ° 1116 {0 02111118.88, 0818- 1111001, ^ 71, 1628202, 2110 8117्धप. (2 {686 †12{ प्र 06 128{ 1181116 20688 {0 [6 {16 1108 (06167181 98 216 80 116 0081 17100111. ^ {11011 +06 &60679| ९0116148 ° ९1] 06 98170 118.5 816 011 {16 ¶1016 10461081, 81111 {{1€6 86 11007 0684118 80116 7 114} णा] 714 2 [18.06 111-076 (116 01618 171 {116 01618. ^. 001110161€08196 60506615 ° {116 6011608 0 106 {प्रा &817111185 80 97 11118106 0 1116 10846 +?11] 86 11161066 1 116 {00100860 {11041610 10 #* अ {118.18.88, {.1लक{प्रा"6 1 1211801. {1118 10८0वप्रठ 085 161 1*071118्त्‌ 770 पप्र {1170100 0 116 271८4450 0{ 85208 11161) ५५2७ (प01816त 1 1948 00 0श्ण1& 0 101600८प08.{10715 { 8९6 1101 066 2016 10 7606670 प्न {01010188 पा010 10९. 000 1111118, 1 0006 10 0168601 14 10 {6 प16 17 ५16 पल्ष {परता6. [ ८८066" 2112 >€ {116 10081 11111001{287{ ० «81 08- 11838, @1॥11018 60856 1116 {6 0106178 00{671{6त {10€70- 8९] प प्ए1111 11111 81 61200766 2660 प्र ग 06 ए 12011011 07 {16 4 &2.18, 162१111 {16 (8४. 10 6 [क्म {7011 1116 {4140 77480 (14 ऽद्र?८, 0 8व्{170 7101 011प्र {6864 ग #॥6 सर ४ 10701 एता 1016 81) 99001816 व९0प्रा{ ग काह 2180 11 106 50-682116व = 471/510114. {1115 {861 18 00116 0 0 116 12180 10011118 07 00018८1 066) 11185 301 806 116 ४ 61110288, 1116102. 116. 11018 1 2000{ 11118 10 ताश [11100611 {0 {06 जक्ष प1818.58, 1116186 0ष्रा [ 0 र्छालिना1& 10 116 1010{ 1676 10 810 । {116 1111001191166 27 116 11686117 92.1111118. 0 1084 {0 07 1116 11110711 &817111188 19.४6 06611 1001011816 $ 116 -[18111प{6, 1 छ)]] 16162167 1वषए्ञ प) {706 [प 1दद््०ी 11110018.124 001101611181185 6710 18111913 18128. 10 16 81100. { क्षा 11060166 10 4४. र, (11121801 3112 ( दल], {1116 ९4101 ° {1118 0, {01 {116 {1011016 116 118 {2६61 {11 96111108 1116 16{ {106 छषव्यो1112, 812 10 $ल्८प्18 & 11111067 01 10861018 {76702 1218 {16248 {01 {116 1112086. 411 2660प्र† 01 {6 पादिकलान९ पत्‌ 1 10167841 {16 80111011 18 &1€ा) घ्न {1110 10 1118 82081111 {11104061}. प्रा ?^ | 7. ४. 401 पत ५8४५471, 2५-2 -58 । 171८८60". ध्रिये मनसः श्री श्रीनिवासाय नमः श्रीमते परिखनसे नमः ग्रन्थपरिचयः "000 जयत्यासेश्वरोनिद्रध्यानसोधपियातिधिः । श्रीमदपत्रपुरीवासः श्रीरामः सीतया गृही ॥ श्रियः फान्ताय कल्याणनिधये निधयेऽर्थिनाम्‌ । श्रीवेङ्करनिवाप्राय श्रीनिवासाय मङ्गरम्‌ ॥ अत्यन्तमिदं प्रमोदस्थानं यच्िररा्ामिरषितं श्रीवेखानसमगवच्छास्म्रन्थे- प्वम्यततमस्य भगवद्भगुमहर्षिभाषितस्य क्रियाधिकार।स्यस्य ग्रन्थस्य मुद्रितस्य प्रकारान- मद्य भवतीति । युक्तरूपमिदं यदाप्तभाषितमविसंवादेन समाद्वियते स्वेदा सवः सर्व॑तेति। सिद्धथन्ति च रोके केचित्‌ स्वयोगमहिमपताक्षाद्छतपरावरतत्वाः, केचन ˆ जायमानं हि परुषं ये पयेन्मधुसूदनः | साचिकः स तु भिज्ञेयः स वे मोक्षाथचिन्तकः › इति- वत्‌ परमपुरषपरमानुग्रहप्रापितस्वावताराः, अन्ये च अनभिसंहितफरुपरमपुरषा- राधनवेषस्ववर्णाश्रमो चितकर्भाचरणाः, दृतरे च सन्ततभगक्त्सन्निधानख्धितिलोभ- युभगम्भाव्ठुकाः अपरोक्षितिमगवदिव्यमङ्गरविग्रहनिरन्तरानुभवपरीव।हमज्जनोन्मल्नन- सोरित्यविवराखिलेन्दियाः तस्वरूपरूपगुणविमवेधयंरीलर्दीसिदनरमावितान्तरज्ञ- तया यथायथमध्यक्षयन्तश्चेति । सवं एते सम्भावनीया एवासाकम्‌ । अस्य ग्रन्थस्य कर्ता चायं भृगुः परमर्षिः समर्तवेदिकभगवदाराधनविधौ देवायतनगर्भगेहाभ्यन्तरे दक्षिणमित्तिपाश्रं पूजकमुनिसेन सित्िखाममनन्युखममाभुवानः स्वकीयैः सूक्ति- विषैः भगवदर्चावतारमहिमान तदुपापनाप्रकार्च अन्थेऽसिन्‌ व्याचख्याविधाप्त- मापिततवमत्र निन्यम्‌ । स्वयञ्च प्रहसति भगवान्‌ भृगुमेनं गीताघ॒ ‹ महर्षीणां भृगुरहं › मिति । भृगुश्च स्वसतीर्यैः मरीच्यत्िकाश्ययेः सहितः भगवतो नारायणस्य सनूताराधन- ६ ग्रन्थपरिचयः व्यास्यानद्पे श्रीवेखानसमगवच्छास्रं साधकोरिप्रमाणं मगवतो विखनसः सकाशा- दधिजगे ] यथोक्तं गारुडे :-- ' पुरा चतुरयखादेशच्चलारो म॒नयोऽमखाः । प्रणीय वैष्णवं शासं मूमाचमभ्यचैयन्तरेप ॥ मरीचिर्न्दरे विष्णुमचैयामाप् केरावम्‌ । अदेशाद्भ्मणो विष्णुं श्रीनिवासेऽतरिस्च॑यत्‌ ॥ 26 (~ कारयपो विप्ण्वधिष्ठाने डुमक्षेत्रे मृगुधुनिः › । इति । आत्रेये च :-- अथ मल्स्याङ्कतिः श्रीशः प्रविश्याम्बुधिमध्यमम्‌ । निर्मथ्य सोमकं वेदानदालङ्कजयोनये | तादरो पुण्डरीकाक्ष सोः सन्तोष्य पद्मभूः | उवाच वचनं परेम्णा दण्डवसणिप्त्य च ॥ ‹ तान्तिकेण त्वया प्रोक्तं मार्गेण भवृदर्चनम्‌ । न प्रसीदति तेनासन्मनः कमल्रोचन ॥ वेदिकेन खदचां मे यथापूर्वं बदाच्युत › । इत्युक्तो भगवान्‌ देवः शाखं श्चतिपथाऽऽगतम्‌ ॥ सहस्तकोटिमिः छेकः सङ्भुयातं बहुविस्तरम्‌ । सूतमूरमनाचयन्त कल्पे कस्पे समाधितम्‌ ॥ उवाच जगतां प्रीतये यज्ञानां पूरणाय च 1 मूकं सवांगमानाश्च पुराणानां तपरैव च ॥ स्मृतीनां सवैसूत्राणां प्र्ङ्गोपाङ्गशोमिनाम्‌ । वेदाश्च विखनःशाखं प्रमाणमिति चेरयन्‌ ॥ इत्यारभ्य इ्युक्ता भगवाना्यस्ततरवान्तरधीयत । ततः परं चतुवत्तो जटाकाषायदण्डसृत्‌ | म्रन्थपरिचयः ७ (५ नेमिदारण्यमासाय मुनिनरन्दनिषेविततम्‌ | तपस्तप्ला चिरं कारं ध्यायंस्तेजस्तु वेष्णवम्‌ ॥ पश्चादपदयद्विष्णुक्तमागमं विस्तरात्तद। । प्रोतश्च ससूतश्च वेदमन््ररमिषटतम्‌ ॥ सह्प्य सारमादाय शाणे ्धिखितरनवत्‌ । धाता विखनसो नाम मरीच्यादिपुतान्युनीन्‌ । अबोधयदिदं शाखं साधेकोखिमाणतः ' |¦ दत्यन्तम्‌ । उक्तैः संवदे: प्रनापतिश्चतुर्यु एव श्रीवेखानसद्ाखप्रणयनाथं दिम्ये नेमिक्षत्रे स॒निवेषेणप्रतीयै दीघं कारं तपस्तप्ला मगवदुपदिष्टं शाक्चमेतदधिगम्य मृग्रादीनध्यापयामासेति, तथा तच्छ स््ेऽधिकुवाणानामुपकाराय कस्पतूलच्च रचया- मासेति च ज्ञायते । विखनसोपदिष्ट विस्तृतं शारं मृषः चतुभिः महर्षिभिः चतुरकषेषु अन्येषु सह्िप्य संहिताः प्रणीताः । तेषां ्रन्थानामनुवणैन भगवता मरीचिना आनन्दसंहितायां करते इत्थं परिद्यते । यथा :-- स्वायंमुवमनोः काठ युगादौ शुङ्कवरसरे । श्रावणे श्रवणे शुष्कपूर्णिमासोमवाक्रे ॥ सिहर्मेन संयुक्ते विखनाः पराप नैमिशम्‌ । नैमिरोऽनिमिषक्षेत्े स्वशिष्यैः सहितो मुनिः ॥ वैखानसः स छण सू कतुं प्रच्रमे । वैखानसेन मुनिना द्व त्रिंशसश्रसङ्कयया ॥ निप्रकादिदमश्चानान्तं मानुषं करम सूचितम्‌ । सूतं विखनसा प्रोक्तं साधेकोरिप्रमाणकम्‌ ॥ कर्षणाद्यससवान्तश्च दैविकं तेन सु चितम्‌ । कारयपेनाविणा चैव मथा च भृगुणा तथा ॥ चतुरुश्षप्रमाणेन सद्िप्य प्रोच्यतेऽधुना । जयानन्दश्च विज्ञानं वीरश्च विजयं तथा | ८ ग्रन्थपरिचयः विजितं विमं कल्पं मरीचिः संहिताष्टकम । चतुररीतिसाहसं लक्षोपरिकृतं तथा ॥ खिरुं खिखधिकारज् पुराधिकरणं तथा । वासाधिकरणच्चेव क्रियधिकरणाहूयम्‌ | निस्क्तश्च प्रकी णश्च यज्ञाधिकरणं तथा । भृगुणा च चतुःषष्टिस्ं समुदीरितम्‌ ॥ ूर्वतन्ताहयनचेष विष्णुतन्तमतः परम्‌ । उत्तरास्यं महतन्तर प्रोक्तं तन्त्रचतुष्टयम्‌ ॥ अष्टाशीतिसहछन्तु अन्थानामतिण। तथा । सत्याण्ड कमङूण्ड ज्ञानकाण्डाहूयं तथा | चतुष््टिसहश्न्तु अन्धान्‌ प्रोवाच काद्यपः | अष्टाविंशतिमाहस्तं कादयेपेनाधिकं कृतम्‌ | एषां चतुरविधानान्तु मूढं तस्सू्मुच्यते › । इति । किष ¡ ' अध्रानो मरीचिं महासुनयः समागम्य चरितक्रियाज्ञानयोगेषु चतुषु पूजामर्गेषु चरिते भगवता विनता सूते वित्तरेण प्रणीतमन्थत्केपेणो क्त तदुपम्यासो बहुषयोगक्रमेण क्रियामागेस्वया प्रणीतः मगवत्तच्यज्ञानयोगच्न श्रोतु मिच्छाम इत्ययाचन्त तान्‌ समीक्ष्य श्रयतामिति मरी चिषश्वाच, तचन्ञानोपदेश- . विधि कक्ष्ये (विमानाचनकस्ये ८० पर्ठे ) इत्यादिभिः मरीविसंहितावचनै विखनसोपदिषटं साधकोरिपरिमित शस्त न भ्रन्धरूपेण सङ्गथितमथवा संरक्षित- मिति, साम्प्रतसूपरभ्यमानं द्रत्रिंशसश्चासफं श्रोवेण्वानतकल्पसूवमेव तत सूत्र- रष्देन परमृष्टमिति च ज्ञायते | एततकस्पसूत्रानुसरेण प्रयोगनिर्वाहमय भगवता सूत्रकरेणेव वैखानममन्संहिता काचन अष्टु प्रषु शारीरकदैविकमागमिन्ा सङ्क- ठिता वर्तते । आया च प्रर्नच]ष्टयालिका सार्तसंस्कासयोगनिर्वाहिका विष्च- नणोक्तसार्तसूत्रमनुरुन्धे । द्वितीया प्रश्षचतुष्टयाःसका स्वतन्वा मगवच्छान्चपरयोग- निर्वाहायोपकररते । सेयमुक्तासृपरुक्वाघु संहिता न यत्किच्िस्ंहितापाठटक्रममनुखलय अन्थपरिचयः ९, प्रवृत्ता ह्यते । एतन्मन्वसंहितोक्तमन्वाणां मगवच्छाखरोपातसदशमन्तप्रतीकाणाच्च कचित्करिदानुपूर्व्यामपि वैरूप्यं द्यते । उक्तमन्तभागद्वये शारीरकभरश्ानाषुपजीन्य- त्वेन तेषां पास्क्रमे प्राथम्यमवसीयते । सजावीयसंहितान्तरेष्किव प्रतिनियतविषयकलेन चतुभिः पदेः व्याख्याताः चरितक्रिधाज्ञानयोगाश्चत्वाो विषयाः वखानससंहिताु न विविच्य तलक्रियया प्रति- पा्यन्ते । भपि तु क्रियाभागमातमुपदिद्यते । तस्येव प्राधान्येनोपदेश्यलवात्‌ चरि- तस्य विरोषेण ज्ञानयोगयोः सङ्कपेण च सूते उपदिष्टलाच्च । अत एवास्य शाक्य प्तिनियताधिकारिकयं पाच्वराादिशालाद्रेरक्षण्यञ्नोपपद्यते । उक्तच्चाभिमुक्ते :-- ८ त्वां पाञ्चरात्रिकनयेन प्रथग्विधेन वेखानसेन च पथा नियताधिकाराः । संजञाविदोषनियमेन समचयन्त प्रीत्या नयन्ति फस्वन्ति दिनानि धन्याः › ॥ इति । तथा -- ' वर्णाश्रमादिनियतक्रमसूत्वद्धा भक्तया यथाहं विनिवेरितपतलपुष्प मालेव काटविहित हृदयज्ञमा चा- | मामोदयत्यनुपरागधियां सपयां | इति च ॥ ( रारणागतिदीपिका ) भगवद्‌राधनन्न मानसहोमबेरपूजामेदेन सामान्यते; विविधः विरिष्य बेरपूजा च आख्यार्चागृहार्चाभिदेन द्विविधा च मत्रति । तत्ताप्याख्यपूजाया वैदिकतान्निक- मेदेन द्वैविध्य सम्प्रतिपन्नम्‌ । संहिताङघद्धिः मगवन्मरीच्यादिमिः स्वरा खमूर्पवेनोदाहृते विसखनसः सूत्रच् « अथो निद्यहोमान्ते िष्णोनिलयाच सर्वदेवार्च भवति । ' अर्थि देवनामवमो विष्णुः परमस्तदन्तरेण स्वा अन्या देवेताः ' इति ब्राह्मणम्‌ । तसद्वहे परमं विष्णं प्रतिष्ठाप्य सायं प्रातहमान्तेऽचयति "” इत्यारभ्य “' गृहं देवायतने वा भक्तया भग्‌ १० ग्रन्थपरिचयः वन्तं नारायगमर्चयेदविष्णोः परमं पदं गच्छतीति विक यते ” इव्येवरूपम्‌ । तत्व सतर गृहा्चनविम्बनिर्माणत्रतिष्ठातदर्येनविसतर उपदिष्टः । संहिता चमूषु देवा - यतनार्हविग्रहनिर्मणादिकमाख्यनिर्माणादिकं प्रतिष्ठानित्याचनस्ञापनोस्सवादिकटुक्त - विभ्यतिकरमे प्रयश्चित्तथकाराः अन्ये वहवः पसम्बन्धिका विरोषाश्च उपदिद्यन्तं । उक्तविखनःसूवघल्य च मृं ‹ प्रः पान्तमन्धसो धियायते । महे शूराय विष्ण च्र चात › इलयेषा ऋक्तिः (मं २-१५५-६१) । तस्याश्च मगवच्छाञ्चसामानय परयौसविधिरिति चावसेयम्‌ । अत एवास्य भगवनच्छाश्चखम्यवहारः । उक्ता धा मगवच्छाखसंहिता = जख्येषु भगवत्समूर्तयजनप्रकारं साज्गोपाज्गमुपवणेयन्ति । सःर्तयजनमिदमेव क्रियाशब्देन तदर्यायकर्मादिकषब्देः वेदे भापायाग्् अभिधीयमानसुपरभ्यते । यथा श्रोमागवते :--*क्रियायोगं समाचक्ष्व मवदाराधनं विभा ' इति उद्धवेन प्रष्टो भगवान्‌ स्वाराधनप्रकारमेकेनाध्यायेन व्यक्तमुपदिश्ति । (११ स्कन्भ्ये २७ अध्याये) । श्रीभारते च॒“ मककर्म्घन्मसरमः ›, ° मदर्थेमपिकर्माणि कुर्वन्‌ › इवा क्रियाशब्दस्य पूरवोक्ताथपरते स्पष्टम्‌ । यथा च रान्दकस्पद्रमे अभिपुराणे :-- करियायोगः--( क्रियेव योगः -- योगः उपायः ) देवाराधनतदाल्यादिकरणद्पक्रियाः । नारद उवाचः--क्रिभयोगः कथं प्रोक्तस्वया मे प्रपितामह । तदहं श्रोतुमिच्छामि फं चास्य यथातथम्‌ ॥ ्रह्मोवाच-- ज्ञानयोगस्तु योगस्य यस्तु साधनमासना । यस्तु वाद्याथसंयोगः क्रियायोगस्स उच्यते ॥ प्रधानं कारणं योगो रुक्तेयुनिवरो त्तम | क्रियायीगर्तु योगस्य परमं तात साधनम्‌ ॥ यद॑तद्वता पृष्टं तदिरैकमनाः श्वणु । यस्तु देवाख्यं विष्णोः भं दारुमयं कृतम्‌ ॥ गरन्थपस्विय ¦ ११ कारयेन्मृण्मयं वाऽपि श्रुणु तख फर सुने । अहन्यहमि योगेन यजतो यममहाफरम्‌ ॥ प्ामोति तत्परं पिष्णोयः कारयति मन्विरम्‌ । कुखानां शतमागामि समतीते तथा रातम्‌ ॥ कारयेद्धगवद्धाम नयत्यच्युतमन्दिरम्‌ । सप्तजन्मक्त पापं स्वस्यं वा यदि वा बहु | विष्णोराख्यविन्यासप्रारम्भादेव नर्यति । पतितं पतमानन्तु यथाऽधपतिते तथा ॥ समुदधूत्य हरेधाम द्विगुणं फलमाघ्रुयात्‌ । प्रतिमां रक्षणवतीं यः कुर्याच्चैव मानवः | केशवस्य परं रोकमक्षयं प्रतिपद्यते । अनुज्ञातो महाराग्ये यमो रानाऽथ किङ्कराः ॥ केवरं ये जगद्धाममनन्तं समुपाश्रिताः । भवद्धिः परिहार्यास्ते तेषां नास्तीह संसितिः ॥ नमः क्रष्णाच्युतानन्त वादयुदे वेव्युदीरितम्‌ । मरेभावभाविता दूतास्ते च त्याज्याः सुदूरतः ॥ दानं ददद्धिर्र््तमच्युतः प्रीयतामिति । ्रदधापुरम्पीर्निलयं ते च त्यन्याः सुदूरतः ' ॥ इति । संहितास्व्च च आख्यनि्माणा्थमूपरीक्षामारभ्य करत्स्नकायंजाते प्रतिप्रयोगं वहूनां देवानां नामधेानि केषाञ्चिदैषानामेकैकसय नामचतुष्टयश्च विनियोगे ददयते । तादरानां बहूनां अन्यत्र करङ्िश्िदपि शाखे पाठो नोपरुभ्यत इति नाक्नामेतेषां संवादान्तरसम्पादने विमदैकैः कनः आधेयः | र्थं क्रियाशल्दस्य भगवत्समूर्तयजनपर्यायत्वमश्चित्य क्रियावतो ब्रहमविद्ररि- लव प्रतिजानीते श्रतिः ' † आस्रौ ड आत्मरतिः क्रियावानिष ब्रह्मविदां वरिष्ठ › १२ | गरन्भपरिचयः इति ( मुण्डकोपनिषदि ) । उक्तश्चातैवोत्तश्र ° नायमा्मा बलहीनेन सभ्यो न च प्रमादात्तपसो वाऽप्यलिङ्गात्‌ इति । अत्र॒" अछिङ्घ ' दिति प्रतिमारहितादिलय्थः स्वरसः पूर्जाचर्धिस्पपादितः । पूर्वोक्तमगवच्छासोपदेदापरमपरवातो पनिषदारम्भे प्रथममन््रे परिददयते च । यथा-- व्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्तां युवनसय गोप्ता । स ब्रह्मविद्यां सर्वैविच्यप्रतिष्ठामथवाय व्येष्ठपुत्राय प्रा › हेति । भतरोक्तो ब्रह्मा विखना इति, अथर्वा भृगुरिति च तलव्यङ्गतिः । । तथा तदाराधनस्य परमपदप्रापकलसरणात्‌ क्रियावतो व्रहमविद्ररिष्ठव- श्रवणाच्च भगवदाराधनस्योत्तव्रह्मविचयाल भगवच्छोनिवासमखिवेदान्तदेशिकेनो- पमत्रहमविद्यग्रथे निपुणतरपुपपादितं ठतो ऽवसेयम्‌ । वैखानसशाखस्य वेदि कतवकथनच्च श्रौतविप्णुशचब्दोपादानेन विप्ण्वाराधनस्य प्रतिपादनात्‌ सङ्गच्छते । शतिश्च ° प्रवः पान्त ' मिति पूर्वमेव दर्दिता | विष्णुराब्दोक्तप्रक्रिया यथा क्रिथाधिकारे नवमाध्याये नित्याचनप्रकरणे :-- सुवणैवणं रक्तास्यं रक्तनेतं दुघोद्रहम्‌ । द(कपिञ्छाम्बरधरं विष्णुं प्रणवरूपिणम्‌ ॥ १२९. ॥ किरीर्हारकेयूरमरम्बन्रह्मसूत्निणम्‌ । ध्रोवस्साङ्गं चतुर्बाहुं शड्ू्वक्रधरं परम्‌ ॥ १३० ॥ एवे ध्याला समावाह्य पश्ाक्कौतुकभूैनि । कूचैनादाय तत्तोय ' मिदं विष्णुरिति त्वन्‌ ॥ १२१ ॥ आयातु भगवां्चेति संखाध्यावाहनं चरेत्‌ । विष्णुरावहयेन्मष्ये पुरषादीश्चतुरदिंशम्‌' ॥ १३२ ॥ इति प्रातिस्िकसेन विप्णुरब्देनैव तत्न व्यवहारः स्पष्टः । उक्तश्च महाभारते - ८ कथं व्वमचनीर्योऽसि रूर्तयः कीदृशाश्च ते | वैखानसाः कथं ब्रूयुः कथं वा पाश्चरात्रिकोाः ! ॥ अन्थपरिचयः १२ !श्ृणु पाण्डव | तत्सवेमचेनाकरममासमनः । खण्डिले पद्मकं कला साष्टपतं सकर्णिकम्‌ ॥ अष्टाक्षरविधानेन अथवा रादयाक्षरः । वेदिकैरथ व मन्त्रैः मम सक्तेन वा पुनः ॥ स्थापितं मां ततस्तसिचयैयीत विचक्षणः । विप्णुञ्च पुस्पं सत्यमच्युतञ्च युधिष्ठिरं } ॥ अनिरुद्धञ्च मां प्राहुचखानसमिदो जनाः | अन्ये तेवं विजानन्ति मां राजन्‌ ! पश्चरत्रिकाः ॥ ` वायुदवश्च राजेन्द्र सङ्कर्षणपथापि वा| मयुश्चशचानिरुद्रश्च चतुमर्तिं परचक्षते ! | भ प ( सश्रमेधेके ~ अजुगीतपरचेणि १०९ अभ्याय ) इति । युधिष्ठिरेण पृष्टो भगवान्‌ पूर्ाक्तक्रियाधिकारपतिपादितां करियामेबा् परामृशति । यथा वा उक्ताथसड्चहः श्रीविष्णुपुराणे :-- : यउ्वभिर्मपुरूषो बाघुदेवश्च सात्वतैः । -वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्ि तम्‌! ॥ इति । भतल ॒‹ प्र वः पन्त ` श्रत्युपात्तविप्णुदचव्देन भगवन्ते विप्णु समाराधयन्तो पूर्ोक्तसण्डकश्चस्युदितक्रियावच्छव्दपरतिप्न वैखानसा एव ‹ वेदान्तवेदि ' शब्दा- भिहिता मवन्ति । किश्वासिन्‌ शे जगमतन्तादिरान्दञ्यवहारः त्था आगमतन्तादिशव्दव्यव- हारे प्रवृत्तिनिमित्तसवेन शाखान्तरेपूकतप्रक्रिया वा कुल्लापि नोपलभ्यते । सा च प्रक्रिया परकर्माणि अष्ठसिद्धयः खडगादिसाधनानि यन्ाः दृस्येवमादिषटपा पाश्चरान्न शवे च रास्ते, विजिष्य श्रतिबले बोद्रनेनादिसम्परदाये च प्रसिद्धा सङ्कतिकी । असन्नपि शाष्वे कचित्‌ आगमम्य्हारः ' वेखानप्तायागमोक्तदीक्षं प्रापो ६ वैष्णवः › इत्यादौ वैयनाथयचेरक्तः शक्याथेमालविषयः । ॥ १। १४ अन्थपरिचयः तन्वर्दारथा यथा शब्दकल्पद्रुम -- सर्गश्च प्रतिसर्गश्च मन्निणैय एव च | देवतानाच्च संसानं तीर्थानाचरैव वणैनम्‌ ॥ तथेवाश्चमधर्मश्च विप्रसंखानमेव च । स (प + (५ संस्थानज्ैव मूतानां यन्त्ाणाच्चैव निर्णयः ॥ उ्पत्तिविविधानाश्च तषूणां कस्पसंरितम्‌ । संस्थानं व्योतिषन्चिव पराणास्यानमेव च ॥ कोशस्य कथनञ्चेव व्रतानां परिभाषणम्‌ | दौचानौचस्य चाख्यानं नरकाणाश्च वणीनम्‌ ॥ दर्च्रल्य चाख्यानं खीवुसोश्चेव रक्षणम्‌ । राजधर्मो दानधर्मो युगधर्मस्तथैव च | ग्यवहरः कथ्यते च तथा चाध्यासवणैनम्‌ | दत्यादिश्क्षौयक्तं तन्तमित्यमिधीयते ` ॥ इति ] आगमशब्दार्थोऽपि यथा तत्रैव :-- सृष्टिश्च प्रख्यश्यैव देवतानां यथाचैनम्‌ । साधनञ्चेव सैषां पुर्धरणमेव च ॥ पट॒कर्मसाधनन्चेव ध्यानयोगश्चतुर्विधः । £ शरः, © $ (ॐ सप्तमिरश्नणेयुक्तमागमं तद्विदबुधाः ` ॥ इति । मगवच्छाघ्संहितानां स्मृतितेन वि्यायनेषु चतुर्दश निवेशम।ह न्याय- परिशद्धौ भवान्‌ शरीवेङ्कटन।थवेदान्ताचायः । भृगुः संहिता एताः प्रणीय श्रीवेखानसकत्पसूत्त्याख्यानषणां मनुस्मृति- रिति प्रसिद्धां मानवीं संहिताश्च निम॑मे । अवेपक्रमादिषु नारायणपरत्वोपदेशादिक साम्य सूक्ष्मेक्षिकया परीक्षमाणानामध्यक्षीमवल्युमयल । अतः अपेक्षितसकर्परक्रिया अन्मे सूल्ाक्षयोरननुसंहिताश्च विष्यासत्र मानवस्मृतौ भ्यास्याता वेदितम्याः । ग्रन्थपरिचयः ११५ ' अरायि दणि विकटे गिरिं गच्छ सदान्वे शिरिं बिटस्य सभि: । तेमिष्टा चातथामसि ` ( ऋष्वेदे १० - १५५ - १ ) इति श्रतिसिद्धे श्रीमति वेङ्करप्रौ ‹ आदेश्ाद्रह्मणो विपण श्रीनिवासेऽविरचैय' दियुक्तरीत्या श्रीवेख(नध- मगर्च्छासप्रव्तकेष्वन्यतमेन भगवता महर्षिणा अत्रिणा समाराधितः ‹ वैखानस- मुनिभरष्पूनिताय नमो नम ' इति पुराणगणफणितवेखानसविधिविहितपूजातोषितिः : अर्चावतारः सैषां बान्धवो भक्तवत्सरः › इत्येवं॑तिरोकीरक्षणाय जगन्मो- हनदिव्यमङ्गटविग्रहेणाध्यक्ष्यमाणः अचाप्यनेनैव परमवैदिकश्रीवैखानपशाख्लवि्धिना परमेकान्तिमिः श्रीवैखानससू्संछछनेः श्रीवैखानतैसराध्यमानः सकरूपरूपो विज्ञयतेतमाम्‌ | असन्‌ अन्ये एकोनचत्वारिंशता अध्यायः अन्थशचरीरं तिभिरनुबन्धे्तदनु- विरोषाशच प्रकाद्यन्ते । अयमलनाध्यायक्रमेण अ्रन्धसङ्गहो भवति । ग्रथमान्यायः ्ररनोत्तररूपेण संहितारम्भः । प्रष्टारो महषयः मतिवक्ता च मगवान्‌ भृगुः | मानसपूजा होमपूजा बेरपूजेति भगवदाराधनस्य तविभ्य, तत वेरपूजायाः इतराति- सायं, पुनः तदारधनस्य गृहाच आस्यार्चा चेति दे विध्य, आख्यार्चांथाश्च पुनः बेदिकताम्तिकमेदेन दरैविष्यं, वैदिकाचनस प्रष्ठ, आल्यनिर्माल्ला कर्तव्यस्वरिकथ- विभागः, आचार्यवरणमाचायरक्षणमङ्करारोपणप्रकारश्वोक्तः । २ पुटे. ‹ चेष्चुषः प्रीतिकरणान्मनसो हृदयस्य च | प्रीत्या सञ्जायते भक्ति्क्तस सुखमो हरिः ' ॥ १३ ॥ इव्युपादनमर्चावतारवैशिष्टयकथनेऽतीव हृदयङ्गमम्‌ ) तथा ‹ एषा तु मानसी पूजा बेरपूजा विरिष्यते › इत्यादो प्रयुज्यमानो बेर- राव्दः कोशकाराणां नात्तिपरिचितः। तथा देवोपचरिषु परिभारितो विग्रहशब्दश्च जञेयः। ६ पुरे. ‹ ईशानादिषु कोणेषु पालकाः खापयेद्भुधः । द्रारदक्षिणपार्श्षु छिद्रकुम्मांश्च विन्यसेत्‌ ॥ गन्थपरिवयः 04 नः द्राणां वापपाशवैषु चरावानथ विन्धसेत्‌ ! | इत्यङ्रा्षणपकरणोक्तः छिद्रकम्भरब्दो वेखानसश्चाखमालपरि वित उपर- भ्यते । मगवता वास्मीकिना वैासदाल्चा्यायिना च प्रयुञ्यतेऽय शब्दः श्रीमति रामायणे सीताकल्याणघरूटे । यथा :-- | प्रपामध्ये तु विधिव्रदिं ज्वा सहातपाः । अख्छकार तां वेदिं गन्धपुषैः समन्ततः ॥ २६ ॥ युवणैपाखिकाभिश्च छिद्ुमभैश्च साङ्करैः । अद्कराढयैः शरविश्च धूपैः सधूपकैः ।। २७ ॥ रद्पत्रैः सुवः घुभ्मिः पत्रर्याभिपूरितैः । रनपूैश्च पातीभिरक्षतैरभिसंस्छतेः ॥ २८॥ दर्भः समैः समास्तीर्य विधिवन्मन्तपूर्धैकम्‌ । अ््माधाय वेचान्तु विधिमन्तेपुरस्छुतम्‌ । २९ ॥ जुहावाो महातेज वषिष्ठ मगवानरृषिः ! । इति । पाणिग्रहणासूवै आचार्येणभिमुखकरणश्च ` गुरणाऽथिमुखे कृतं ! इति वेखानससूत्रे पणिग्रहणप्रकरणे स्यष्ठम्‌ | अयमन्यो विदोषः । द्वितीयाध्यायः आल्यनिमाणोचिनमूमिपरीक्षणं, कर्षण बीजावपनंसस्यसम्पदनगोगणनिवेद्‌- नानि, सयःकर्षणप्रयोगः, वास्तुपद कल्पनं, ब्रासतुपददेवतापूजनमिस्यंशा उक्ताः | ९ पुटे, ' वैनां कन्थकामेकामुकत्य यथोचितम्‌ । पायसं प्रारयिला तां श्वतवखानुकेषनाम्‌ ॥ २ ॥ पद्मदीपकरामभरे गमये्सर्वमङ्गरेः ' । इति । | अलोक्तं कन्यकानां मङ्गल्कायं पुरस्कायेखं महामरते अनूद्यते, यथा :-- ¢ नित्यं निवसते रक्ष्मीः कन्यकाघु प्रतिष्ठिता । रोमना श्युभभोग्या च पूज्या मङ्रकर्भयु ॥ अ्न्थपरिचिय | ७ आकरस्थं यथा रल स्वैकामपफ़रोपमम्‌ । तथा कन्या महारक्षमीः स्वैखोकस्य मङ्गरुप्‌ । एव्‌ बुयान्महाख्श्मीः रतिस्तोषश्च देहिनाम्‌ » | इति । ( आुरासनिके ५५ सध्याये अतोक्तः कपैणप्रकार्य श्रोतीं प्क्रियामनुसरति । संवादः श्रौतसूत्र द्रष्टव्यः । तृतीयाभ्यायः आख्यनिमाणाङ्गःवेन बलसस्यकल्यन्‌, नलतिष्ठुप्रकयः, मखख्यस्थापने पकयेरादिकेष्पनविकस्पाः, मूलाटये नण्टपरफारददिनिमीप्पररश्योक्तः | चतुर्थाध्यायः दान्तिकदपञ्चविधविमानरक्षणमेकद्वितरितरदिविमानलक्षर्ण मण्डपप्राकारा- दीनां रक्षणमायादिरुक्षणे तयकादिनिमांणविधिश्चोक्तः | विमानेषु एकतलविमानानि प्रसिद्धानि । लितरविमानानां उत्तरमेखर्‌ , मधुरा ( दाक्षिणात्या ) , तिर्कोष्धियुर्‌ ( गोष्ठापुरय्‌ >, क्षत्राणि रक्ष्याणि स्युः । द्ादयतदल- ` विमानस्येकं॒रुक्षय - तञ्नावृर्‌ बृहदीश्वरायतनमे कमेव । पश्च मान्याय अचेष्टकाश्च।पनविधिः केसखापनप्रकारः पूर्धष्टकान्यासः विमानपलदि- कट्पनं तस्मतिष्ठापरकारः धवबेरनिर्माणाथं शूरखापनविधिः भरववेस्चातुर्विधय भरवबेरवशात्परिवारकल्यनं द्वारपालदीनां पुखनियमः अनपायिनां परिगणना परि- ष्यरिवाराणां ध्यानानीति विषया उक्ताः | ३७ पुटे. ' कारयेदधुवबेरन्तु योगमोगादिभेदतः । आसनं ायन्वैव खानकन्चति तत्तिधां ॥ ७४ | चतुर्विधं तदेकं मोग भोगं तथेव च | वीरद्च विजयस्व पूवैमेवं मयोदितम्‌ ॥ ७५ | १८ ग्रन्थपरिचयः चर्रशङ्खधरं देवं योगं भोगे प्रक्पयेत्‌ । गदां वमि ऽवरे पाणौ कल्येद्विजयाय वे ॥ ७६ ॥ ` निरायुधं तथा देवं विरहं परिकस्पयेत्‌ ' । इति । तथा अलिये, ध्यानसुक्तावस्याञ्चेतसकरणे धुेररक्षण ददयते । अत सुददनपाञ्चजन्याभ्यां दिव्यादुधाभ्यां विरहितस्य विहपति ` दिष्यदेरो स्वयमानिरभूतस परमपुषस्य वेदान्तवे्यदिव्यमङ्गरविप्रहस्य श्रीनिवास्षपरत्रह्मणः अप्ा्नतस्वख्यं स्थानकविरहरुक्ष्य ज्ञेयम्‌ ! पुराणोदित ‹ तोण्डमान्‌ ' चक्रवर्तिकथा तदुनुबन्धिसमनन्तरकथाश्च उक्तशाखाविरोधेनैव समर्थनीया | पष्ठाध्यायः भुवबेरख्थाननि्णैयः पुनरायादिरक्षणं भरुदवेरवशात्कोतुकादिनिर्माणे पौराणिक- प्रदेरो यथापूर्वैकरणविधिः देग्योः खाननिणैयः प्रतिष्ठामु्ररतकिचारः अभिमन्थनं प्रतिष्ठक्रमश्चोक्तः । ६३ पुटे. * देवे शिते सिते देव्यावासीने खानकाप्तने ' ॥ २४॥ दवयघोक्तादन्यादसोऽवसरः श्रीमति श्रीरङ्गे दिव्यक्षत्रे उसवनिम्बेः ददयते | ६५ पुटे, ' ब्रहमयज्ञचच कुर्वन्तः सूत्रे्रीदशमिस्तथा । जपेहतच्च सत्यश्च तथा देवकृतस्य च ॥ ५० ॥ यन्मे गभादिसुक्त्च तरस्सममतः परम्‌ । वसोः पवि्तमित्यादि जातवेदस इत्यपि ॥ ५१ | विष्णोर्तुकादिपुक्तञच सूक्तं पौरूषमेव च । एकाक्षरादिसूक्तश्च श्रुवसुक्तमतः परम्‌ ॥ ५२ ॥ वमभ शद इत्यादिश्द्रसक्तमतः परम्‌ । पवस्वादि तथा सूक्तमेतद्रादशसूक्तक्रम्‌ ` ॥ ५३ ॥ < द ज इति द्वदरसूक्तानां पठने प्राचुर्येण शलेऽस्मिन्‌ विनियोगोऽसि । एतेषां द्रादशानां सक्तानां महिमानं मदसन्त्यन्ये च महर्षयः | ग्रन्थपरिचयः १९ ४४ यथा वसि्टः-' सर्वैदेवपवित्राणि वक्ष्याम्यहमतः परम्‌ । येषां जयश्च होमश्च पूयते नात्र संशयः ॥ अधमर्ण देक्छरते शुद्धवत्यस्तरःसमाः । रष्पाण्डयः पावमान्यश्च दुर्गासाविच्यथेव च. ॥ शतरुद्वियाथर्वशिराः त्िघुपणं महाव्रतम्‌ 1 । * # एतानि गीतानि पुनन्ति जन्तून्‌ जातिसमर्ं रमते यदीच्छेत्‌! । इति ! ( याक्नवल्कयमिताक्चर - १२.३०८ -लोकन्याख्यने) वैखानसमन्तसंहितायां गोसावित्रीपाठः -- ९८ पुटे. ‹ शुद्धा इमे परावो येषां शर्धाविन््ाविष्णु जह्मा िरः । इति । षठो रं ऋषयो रोमाप्युरो गुहस्तीथां सङ्गरम्‌ । कुक्ष्दिनी चश्ुषी चन्द्रादिस्यो वाख विघयाधराः । ऊधः सागराः स्तना नयो गत्रे मूधराः | अखीनि पर्वता रुधिरं मितावरणी मांसमभिर्जाहवी मूलम्‌ । सुर उरण येष्ठा नाभिका दन्ता मर्तः । जिह्वा सरस्वती कर्णः कवीन्द्रः शद्पपुण्यदेशम्‌ । एता: सवत्सा गावः सषा; । यथाच चरन्तु कामं चरन्ताम्‌ । यथाघुख त्रजन्तु कामं त्रनन्ताम्‌ । यथाुखं युदन्तु कीमं सदन्ताम्‌" | (५ प्रश्न १९ अनुवाक) सनिषितः संवादो यथा महाभारते आनुरासनिके :-- ' तस्यास्तद्वचनं श्रता सुरभ्याः सुरसत्तमः । सह सं: यरग्णेरनजत्सौरभीं प्रजाम्‌ ॥ शरदे वक्ते च जिह्वायां देवराजः समाविशत्‌ ! सर्वदिद्धेषु पवनः पदेषु महतां गणाः ॥ क ग्रन्थपरिचयः ककुदं सर्वगो शदः कुक्षौ चैव हुताशनः | सरस्वती सनेष्वग्या श्रीः पुरीषे अगसिया | ते कीर्ति गङ्गा च मेधा प्यसि दाश्वती वक्ते सोमश्च वै देवो हृदये भगवान्‌ यमः ॥ धरम; पुच्छे क्रिया सेधि मास्करश्चघ्चुषी भितः । सिद्धाः सचिषु धिद्धिश्च तपस्तेजश्य चेष्ठने एवे सवै घुरगणा नियता गत्रवर्मघरु | महती देवता गै ब्रह्मणैः परिसंस्छताः' || इति । ११९अध्याये) अद्रैव पुटे वैखानसमन्लरसंहितायां गोसूक्तर : -- ° गवो हि मे मातरः पन्त स्व मे गेघ्रृभाः पिररः सन्तु स्य वत्सा तर एव सन्तु । तसादिलगुद्धिकरा भवन्तु ' | इति। (भम्र, १९ अनुघाके ) मनिहितः संवादो यथा महाभारते :-- ‹ गोम मतत वृषभः पितता मे दिवं गर्भं जगती मे प्रतिष्ठा | पयवे शवैरीमुष्य गोषु पुनर्वाणीसुत्छनेद्रोप्रदाने ' इति । ( भावुशासनिके १३१ अध्ये) ७२ पटे, गाहेप्यदीनां पश्चानामभीनां भूरादिलोकसमानाकारतादिकं भगवत व्यासेनानूयते । यथा :-- श्रीमति महौमारते आश्रमेधिकपर्वणि १११ अध्थाये-- प्रथिवी गाहंपतयोऽभिर्तरिक्षम्तु दक्षिणः । स्गेमाहवनीयो ऽभिरेवममित्तयं स्पृतम्‌ | ३३ ॥ वृततच्च गहपत्योऽमियंसदुघृत्त च मेदिनी । अधचन््छ्ृतिस्तं वे दक्किणामिस्तथा भवेत्‌ | ३४ | चतुरश्रं ततः स्वगे निर्मलश्च निरामयम्‌ | तसादाद्वनीयोऽभिश्चतुरो भवेःनृप ॥ ३५ ॥ अन्थपरिचयः २१ जुहुयाट्वाहपतयं यो भुवे जयति स द्विजः | जुहोति दक्षिणे यस्तु स जयत्यन्तरिक्षकम्‌ ॥ ३६ ॥ परथिवीमन्तरिक्षश्च दिवं ऋषिगणैः सह । नयत्याहवनीये यो जुहुयादवक्तिमान्नरः › | ३५७ | इति ङ्कतमन्थे ६२ पुटे १२६ शछोकादारभ्य ६३ पुटे १३६ छोकप्यन्तः तथा ४२७ पुटे ५५ छोकादारभ्य ६७ छोकपर्यन्तश्च भागः अलाभ मूलतया द्रष्टव्यः । महाभारतेऽपि पूर्वापरग्नन्थसन्दर्भः अभिमहिमानं विस्तरेण वदति । सप्तमाध्याय | आवाहनकुम्भरक्षणं कुम्मपूजा मगवद्धयानावाहनविश्तरः बाराल्यावाहने विरोषः चतुदंशकल्दास्नपनं शयनाधिवासहौत्रशंसनप्रधानहोमाश्च उक्ताः | अष्ट पान्यायः रलन्यासकोतुकसापनावाहनानि नित्या्चनोपक्रमः देवयामोपयुक्तिष्टद्रव्य- विनियोगप्रकरारः वणैदीनरिरबेरराषटान्तरानीतविम्बप्रतिष्ठापरकार्थोक्तः । नवसाभ्यायः-- नित्याचनप्रयोगविस्तरः प्रदुर्भावादीनाम्चने विरोषश्चोक्तः । १०७ धुटे ‹ यथा कर्मण एकस्य कस्पिताः पश्च वहूयः । ॥ ७ ॥ यथा चैक रारीरस्यं वायुपञ्चककस्पनम्‌ । तथेवेकविमानस्य पञ्च बेराणि कल्पयेत्‌ ॥ ८ ॥ अथवा त्रीणि बेराणि यथां त्रेताथिकल्पनम्‌ | भरुवाचविरमेकश्च बलिविरमथौत्सवम्‌ ॥ ९ ॥ धरवार्चबिरमेकन्तु दुरयादौपा्तनाभिवत । ुष्पन्यासावेसानान्तः प्रुवषेराचना मता ॥ १० ॥ अनच्यं शरवबेरं तज््पुष्वानुलेपनैः । निष्कलं ठनिरारष्ये केवखमुष्मिकपदस्‌ | १९ ॥ 111 २२९ अन्थप्रिचयः सारम्बे सगुणं श्रेष्ठं सकं कोतुकार्चनम्‌ । सकामानां समुचितं संसाराश्रमिणामिदम्‌ ॥ १२॥ रवनेराचनं परोक्तं निराशीःकर्मकारिणाम्‌ › । इति समूताराधनस्याथिहोत्रपाम्यं प्रायोऽपिदेशरूपं व्यक्तमुपपादितम्‌ । ११९ पुटे. ' पश्चासणिधिमुद्धसय ध्रवबेरात्त तजले ॥ २८ ॥ सुवणेवणं रक्तास्यं स्तनेत्र सुखोद्रहम्‌ । दुकपिज्छाम्बरधरं विष्णौ प्रणवरूपिणम्‌ ॥ २९ ॥ किरीरहारकेयूरपरम्बवरहमत्रिणम्‌ । श्रीदतसाङ्क चतुबोहुं शङ्खचक्रधरं परम्‌ ॥ २० ॥ एवे ध्याता समावा ' दत्या्यावाहनप्रकारः गारहप्यादाहवनीयादि प्वथिप्रणयनं ज्ञापयति । द्‌ श॒माध्यायः -- अचनाङ्गोप्वारवेविष्यं पृष्पादिपम्भाररक्षणश्चोक्तम्‌ । सक्गद्‌ दात्यायचः दङावताराणामवान्तरमेदमिन्लानां स्वहपमाविभां्विरोष्राणां लकष्मीनारायणा- दीनां पतिष्ठार्चनादिपकारः निष्कराचैनविधिः महाकक्रर्क्षणमिवयं्ा उक्ताः । दादन्नाध्यायः खापनौस्तवादिविम्बानां आलेष्यादिविम्बानाच्च प्रतिष्ठापर्मर उक्तः | लयोदस्षाघ्यायः -- महाखपनविस्तरः उक्तः । च तुदं ताध्पायः -- महोस्सवविस्तरः उक्तः । पच्चदत्पायः -- गुहाचनप्रकरण विप्णुसूयगुहविनायकश्रीदर्गासरस्तीनां प्रतिष्ठापरि.धरचे1विधिश्चाक्तः । पाडाध्यम्यः - - श्रोदेव्याः प्रथगर्चनं खतन्ल्क्ष्मीभतिष्ठा श्रीदेव्या पिमान- कस्पनमित्यंशा उक्ताः । इद प्रकरणमल ग्रन्थे नूनम्‌ | म्न्थपरिचियः २३ सप्रदशाध्यायः --- विमूर्तिखापनादिकमाश्रयास्यकल्पश्योक्तः । २०४ पुटे. दविमूरतिखापनसख तिश्कर्गुडि दिव्यक्षेतं गोष्ठ पुर रक्ष्ये भवतः| तथा तिमूर्तिस्थापनस् शुचीन्दरकषेत्च उपरुभ्यमानं रक्ष्यं द्रष्टव्यम्‌ । अ्टादशाध्यायः पुण्यनक्षलपूजनं हविःपाकविधिः मासोस्मवविरोषश्चोक्ताः । २१० पुटे. ‹ अथातः सम्पवक्ष्यामि पुण्यनक्षत्पूजनम्‌ । श्रवणं द्वादश्ची प्व विष्णुपञ्चदिनानि वे ? | १॥ इत्याधुक्तो विषयः महाभारते प्रपञ्च्यते । यथा :-- श्रीभगवान्‌ :--- ^ श्रुणु राजन्‌ मया पूवं यथा गीतन्तु नारदे । तथा ते कथयिष्यामि मङद्धक्ताय युधिष्ठिर ॥ २ ॥ यस्तु मक्तया शुचिभूला पञ्चम्यां मे नराधिप | उपवासत्तं इुर्यात्तिकार्चाचयं्तु माम्‌ ॥ ३ ॥ सर्ैक्रतुफरं रुढा मम लोके महीयते # । पवदरयञ्च द्वादश्यो श्रवणच्च नराधिप ॥ “+ ॥ {५ मत्पश्चमीति विस्याता गसिया च विदोषः › । इति । ( भाश्वमेधिके १ रन्मध्यायरे )} २११ पुटे. हविःपाकविधिमलल्यमनुसत्य (नाचियार कोविट्‌ "कषेत्रे कचित्तयरि- सरेषु च अनुष्ठानं भवति । २१२ पुटे, द्वादश्चमसेष्रयोष्य कर्तव्यमगवदाराधनप्रकारः महाभारते आश्वमेधिक- पर्वणि १२० अध्याये विह्ञरेण द्यते । अताष्टादश्चाध्याये अष्त्रिराध्यायेऽन्यत्र च चत।नुष्ठनप्रकरणसानां, संहिता- न्तरपठितानाच्च प्रमाणानामेककण्ठःयं श्रीभच्छरीनिवासमखिमिः श्रीवैखानससत्रतापर्य- चिन्तामणौ द्वितीयप्रश्खय अष्टादश्चखण्डस्य व्यास्यानावसरे व्यवस्ापितमिति निष्कर्षसतोऽवसेयः । २४ ग्रन्थपरिचयः वैखानसानमिष सम्प्रदायप्रर्तकः श्रीनिवापराध्वरी अस्यामेव तिशूपतिनगयां रुव्धजन्मा वैखानसक्रस्पसूलव्याख्यानमतिविपुरुं निमय ततः श्रीवेखानसमहिममञ्रीः उत्तमव्रहमविद्यां, वेयासिकत्रह्मतूत्रव्यास्यामन्यांश्च मन्थान्‌ रचयामास । तत्त तदीय- तिथिनिणेयकारिकाम्रन्थस्यन्ते खीं चरितमि्थं स प्रकस्यत्त । यथा :-- ¦ इति कौशिकगोत्रेण गोविन्दाचार्यसुनुना । श्रीवेङ्कटेशपादाञ्जसमाराधनकारिणा ॥ तद्तवेदवेदान्तदेशिकाघ्येन धीमता । सर्वतन्वस्वतन्तेण गभ॑चक्राङ्कजन्मना ॥ श्रीवेखानसनिष्ठेन श्रीनिवासास्ययञ्वनां । रचित परिपूरणैयं तिथिनिणेयकारिका ! | इति । जन्योऽयममिज्ञानराकुन्तर्व्यास्याता अष्टभाषाचक्रवतीं ध्वनिपसयानपरमा- चार्यः श्रीनिवासाचार्यः । सोऽप्यत्रैव तिदपतिनगरे कृतावतारः श्रीवेङ्कटेश समाराधयति स | तस्येमे शोकाः `शाढुन्तल्नारकव्यास्यानारम्मे प्रस्त॒ताः तदीयं वृत्तं व्यक्तीकुर्वैन्ति । : वैखानसान्वयपयोधिमृगाङ्गमूर्तिः श्रीकोरिको विजयते स हि तिम्मयास्यः | श्रीवेङ्कटेशचरणम्बुजनियपूना- पूत्तिगुणनिधिमहितो मनीषी ॥ तस्य पुत्रोऽसि विघानां स्वग्रवरपतिः कविः | म्यास्याता नाटकादीनां श्रीनिवास इति श्रतः ॥ यै श्रीनिवासमलिलगमसारसिन्धुकुम्भोद्धवं बुधजना: परिकीर्तयन्ति । सोऽहं विचायै मसतादिधृनिपरणीत साख कवीन्द्ररचितानि च नाटकानि ॥ न्यायं फणीन्दफणितिं कपिल तन्त्रे काणादतन्तमथ जैमिनिना तच्च । टीकां करोमि विदुषरं परितोषणाय शाकन्त वृषदैरपतेः प्रसादात्‌? ॥ इति । ग्रन्थपरिचयः ` २५ एकोनर्विंश्ञाध्यायः -- विरोगर्चनविधिरुक्तः | विंशाध्याथः -- प्रतिष्ठापायश्चित्तयुक्तम्‌ । एकरिंश्चाध्यायः -- चकिरख्थाप्नादौ परायश्चित्तं भयरक्षाथनि्कृतिश्चोक्त २५३ पुटे. ‹ परचक्रमयेोद्रेकादथवा चोरपीडया | आमाख्यविनारो तु जनसश्चारवजिते ॥ ६४ ॥ बाङाल्यप्रकारेण होमे इसा यथाविधि । परुवबेरगतां शक्ति जङ्गमेषु निवेदय च ॥ ६५ ॥ निभयान्या्यं नीला पूजयेचेन्मह्‌एरम्‌ ‰ ४ नित्यमेवं यथालभमचेयेदिति श्ासनम्‌ । भये तत्र विमुक्तं तमयिमारोप्य पूर्वैवत्‌ ॥ ७८ ॥ प्रतिष्ठाक्तक्रमेणेव प्रतिष्ठां पुनराचरेत्‌ ` । एति तथा ‹ अतः परं प्रवक्ष्यामि मयरक्षाथनिष्करृतिम्‌ ॥ ८७ ॥ च(ररातुभये वाऽथ परचक्रमयेऽथवा › | इत्यारभ्य विग्रहाणामापदि भूमौ पिधानकथनेन च ताक्ताटिकूदेसोपष्ठवादीनां सम्भवः तथा आख्यानां तेस्पष्ठवैरभिधातश्च ज्ञायते । दाषिशाध्यायः --- प्रतिक्वप्रायश्चित्तरोषो विस्तरेणोक्तः । तयोविंशाध्ययः -- नवीकरण्रायश्चितं कौतुकादिजीरणे ्रप्रकारः नवीकरं फरविरोषश्चोक्तः | २८१ पुटे. ' पुनःसन्धानकतैः खात्तनभूखद्िगुणं फर्‌ । सवान्‌ कामानवामोति कीर्तिमान्‌ धनवान्‌ भवेत्‌ ॥ १२३ ॥ सर्वेपापविनि्ुक्तो भोगान्‌ भुङ्कते महीतले ' । इति। अत्र संवादे प्रसिद्धो ऽयमामाणकः -- ' दानपाख्नवोमध्ये दानच्छेयोऽनुपालनप्‌ । दूनत्स्वगेमवाभनीति पठनादच्युते पदम्‌ › ॥ इति । २६ अन्थपर्वियः चतुर्विंशाध्यायः -- अचैनादीनमायश्चित्तमक्तम्‌ । पञ्चविं्चाध्यायः -- स्नपनप्रायश्चित्तसुक्तम्‌ । पिशाध्यायः -- उतसक्प्रायश्ित्तुक्तम्‌ । ३१७ पुटे. ‹ उत्सवे च प्रतिष्ठायां विष्णोरमिततेजसः । ग्रामे तत्र मनुष्याणामुत्सवे न समाचरेत्‌ ॥ १७६ | आरोपिते ध्वजे विष्णेसपसवा्थं विरोषतः । उत्सवावभुथातपूवं सवं तदूामवासिनः \॥ १७८ ॥ अन्यत्त यदि गच्छन्ति मवन्ति व्याधयौ भ्रुवम्‌ । भवन्ति नैव तदामवास्तुबह्च निवासिनाम्‌ › ॥ १७९ ॥ इति पुशिक्षितोऽनुष्ठीयतेऽयं विधिरयापि मेषु । सप्तविक्चाध्यायः -- सामान्यप्रायश्ित्तसुक्तम्‌ । ३१९ पुटे. अत्त चण्डालाद्स्पदयस्पशनादिविषये कलिकाठिकानि राजशाप्तनानि न ग्रन्थानन्यथयेयुरित्यवसेयम्‌ । असङ्कोच्यानि साखाणि । अष्टारिंश्यध्यायः -- पत्रपरिच्छदादीनां तरकादीनाञ्च संस्कार उक्तः | एकोन त्रिश्ाध्यायः -- चानितिप्रकाराः अनपायिनां प्रतिष्ठादयश्चोक्ताः । विशाध्यायः-पएकगगृहे दशावतासतिष्ठा पञ्चवीराणां प्रतिष्ठ] तद चैनञ्चोक्तम्‌ | ३६५ पुटे. पृश्चवीरपरतिष्ठाविधिमक्षरदशः " नाचियार कोषिट्‌ › दिव्यक्षेत- मनुरूनधे । तथा अत्यल्येन भेदेन ‹ तिसूवद्िकेणि › दिव्यदेशश्च । न सारवत्रिकोऽये कट्पः परिददयते । ` तथा मरीच्युक्तनवमूर्तिकल्पस्थेको विषयः ‹ उत्तरमेष्र्‌ ' क्षेत विज्ञायते । एकतिशाभ्यायः पविवारोपणविधिस््तः । एतदन्तो भागः मुद्वितेविमानाचनकल्पकादयपक्ञान- कोण्डसमूताचनाधिकरणेषु संवादं स्मते । ग्रन्थपरिचयः २७ अत्र पवित्तारोपणप्रकरणोक्तो मण्डपप्रतारादिः भगुसंहिताघ काटुविदुपल- भ्यमानः संहितान्तरसंबादविधुर एव । इत आरभ्य पठ्यमानो म्रन्थभागो नवाध्यायपरिमितः प्रायेण द्रमिडदेरीयेषु भगवन्मन्दिरेषु चिवकषत्रेषु च प्राज्य- प्रचार उपलभ्यते । वेदिकाराधनमहिमानुव्णनाध्यायश्च शाक्चपरिभाषितवेदिक- तान्तिकनि्वैचनप्रपश्चः सम्भतिपन्नः | (~ | र पूज क ह द्रातिश्चाभ्यायः - शमीपूजा छत्तिकादीप घुगन्धितेखमिषेकोत्सवा उक्ताः । एतदारभ्य आरमति प्रायोऽस्यां संहितायामधिको विषयः | लयस्िश्चाध्यायः -- पाम पञ्चगव्य ुद्धस्नपनप्रकारा उक्ताः । चतुस्तिश्ाध्यःयः -- गोदाप्रतिष्ठा मक्तपतिष्ठाविरोषश्चोक्तः । पश्चति्ःध्यायः -- अष्टबन्धनविधिर्विसरेणोक्तः । पटू तरिशाध्यायः -- वेदिकवेखानसराखमहिमानुवणैनं तम्‌ । सप्ततिशाध्यायः -- भङ्करापणविस्तर उक्तः । अष्तिताध्यायः -- उर््वपुण्ड्मिधिः सदाचाररमन्धोक्तः । एकोनचत्वार्थाष्यायः -- यागसाखानिमाणं सर्वाधिखापनकमश्चोक्तः | इति विषयसङ्खहः । ग्रन्थान्ते च परिरिष्टतेन निवेितानां तयाणामनुबन्धानां स्वख्पं तथा तन्निवेरनेोदेशश्च तत्ेवोक्तः । | उपलब्धेषु विभिन्नदेशीयेष्वादशेमातृकाकोरोषु कचिद्धिषयाणां कचि- दध्यायानाश्च बहुशः सङ्कीणैतवेन दुःसमाधेयतल्वादुभयत समुचितपाठक्रमनिर्णये महान्‌ केशः सम्प्रति संवृत्तः । अथापि कवित्‌ कचित्‌ विशिष्य आल्यनिर्माणप्रतिमानिर्माण- भागे निरदष्टपाठसम्पादनयलः अकृतार्थं एवावतिष्ठते | अत्र सुद्रणे कुण्डलीकरणादिषङ्कतानां तत्र तत्र चिद्ितानां प्रतिपत्तिरित्थं द्रव्या । २८ अन्थपरस्चियः ( ) सङ्कयारहितः अन्थरारीरे निवेशानर्हः कोरो कचिदूष्टः ( › सङ्कयासहितः अन्थश्चरीरे निवेशाहः कोरो कचिदष्ट ( १ ) अनचन्विताथैः अप्रसिद्धश्च पटः | भस्िन्‌ बहुतरङ्धेरसाध्ये मुद्रणकार्य स्वीयादरीमातृकाकोशदानेनोपन्नतवद्धय प्रथमानुबन्धे प्रप्ततेभ्यो वदान्यमहादयेभ्यो म्न्धखामिभ्यः शाश्चतमधमर्णः छृतक्चतां निवेदयामि । तथा अन्था सुद्रणादेशदानेनोपतवद्धयः श्रो श्रीनिवास- दिव्यभाण्डायारपरवेक्षकरम्यः ८ एरन्छप्रठ 00िव्लाः) श्री चेकिकानि अन्नाराब्‌ 8.4. प्रमुभ्यः, मन्थमुद्रणसाधने पुरुषकारमूतेभ्यः श्रीवेङकटेशवरपराच्य- परिलोधनाल्य प्राच्यकखद्ालानियन्तृभ्यः श्रोपखस्तु वेङ्टःमादुजस्ामी 1८.4.; महोदयेभ्यश्च भवामि निरन्तरछ्तज्ञताभाजनम्‌ । अन्ततः इषटरो स्वीय्केङ्गयं मां निशेज्य यथोचितवुद्धिधदानेन नेर्विन्न मम्थसमापनमारयचयते भगवते श्रीसदहायाय वेङ्कटगिरिशिखरविष्टारिणे काडियुगप्रत्यन्न- देवाय श्री श्रीनिवासपरब्रह्मणे नित्यमङ्रूमाशासानो निभेरमासे । श्रीमद्भार्मवगोल्वार्धिंरसिनं श्रीपलपुयां सितं श्रीकृष्णार्यतनुभवे विनतो ख्यं कलो मानुषम्‌ । सर्वेषामपि बोधयन्तमसखिर्चौखेयधरम तद] वन्देऽनुष्ठितपाकयज्ञमनिरं कोदण्डरामाहयम्‌ ॥ तपति । इति निवेदयिता नन्दनं साधघञ्ुद्ध- ~ रदश. पार्थसारथि मङ्ाचायेः ४ प्रधमोऽध्यायः मङ्गलाचरणम्‌ तऋषिप्रोत्तरम्‌ वेरपृ जादे विध्यम्‌ आछया्चीयः द्रौ पकारौ आचायेरक्षणम्‌ अङ्करापेणम्‌ द्वितीयाध्यायः भूपरीक्षा आचयेवरणम्‌ रित्पि्क्षणम्‌ कषणम सयः कर्षणम्‌ पद्कस्पनम्‌ गरामकल्पनप्‌ तुतीयाध्यायः विमानविधिः प्रथमतरुणाख्यः प्राची साधनपु मानटक्षणम्‌ ध्रववेरकस्पनविचारः चतुर्थाध्यायः मूलखागारकस्पनमं आयादिसर्हः एकमूमो छान्तिकादिशक्षणम्‌ दिते शन्तिकादि विषिः १ रीः विषयसूचिका ~ पुटे, | विवरे आन्तिकादितिधिः प्राकारलक्षणम्‌ आयादिविचारविस्तरः अनपःयिनां धानम्‌ मण्डपादीनां शयानम पञ्चमोध्यायः आयेष्टकान्यासः | ५ गभन्यासमप्रकारः मूर्ष्टकान्यासः विमानदेवताकल्पनम्‌ बेरेषु योगादिभेदाः ध॒त्रानुरूप्येण परिबारस्थितिः वेरविदोषाणामुपादानद्रग्यनियमः बेराणां सथाननियनः चेरविदोषाणां मुखनियमः अनपायिनः श्रीदेवी भूदेव माकैण्डेयभ्रगू ब्रह्महरो कौतुकट्ितीयावरणे शिवादयः धात्रादयो द्वारद्‌वाः मणिकादयो दासपाखाः श्रीभूतः न्यक्षदायः हविः पारः पष्पेश्ञः २३९ ११ 2 4 ५ इन्द्रादयो रोकपालः ५ सूयः विष्वक्सेनः प्रभ्बसूत्रपदग्युत्पत्तिः गर्त्मान्‌ अनन्तः भौमः त्रृहस्पतिः युचः सुक्रः जाह्नवी चन्द्रः श्री सप्ररोहिण्यः धारी येष्ठा शृग्बादयः सप्तर्षयः गविष्ठः वायुः अभ्रिः तोयम्‌ मूमभिः सापिती सर्वश्यरः सप्रमातरः प्रसारासनरुक्चषणम्‌ स्कन्दः ह्स्ते चक्रम्‌ ध्वजस्थगरुडः शाह्भः भूतः मूढवे प्वज्ञात्‌ परिवारकर्पनम्‌ विषयस्‌चिक्ा „ । ~ -~-___-~~~* -"-----~~~~~-----~~-~---------------------~-- ~ ---- =-= --~-------------- = ------ कन -न----न---- न ---~-~--~--~--------------------- ~~~ ------~------------- वटिषीठम्‌ यूथाधिपपीठप्‌ पृष्ठुध्ययः घ्रव्रबेरछक्षणम द्मबेरटक्षणप्र्‌ राणि द्धल्बेरेषु विदोष परिवारबेरलक्षणम्‌ देठ्योमनिखक्चषणम्‌ पीठसङ्कातः घ्रतिष्ठापुरहतविचारः च्सविजां नियमाः हाद शसक्तानि यागर्ञाखा अक्षिमोचनम्‌ द्रनद्रर्द्रनम्‌ गोसाविन्नरी गोसूक्त गोदानघुक्तं टैखविम्बनामक्षिमोचनम्‌ परिवाराणामक्षिमोचनम्‌ रि्पिखशंशद्धि दछगव्याधिवास ्राधिदासः अखाधिवासः अ राकथबेरस्य स्नपनम्‌ तिष्ठादिनपु्रदिनकयप व्तुञुद्ध अभ्रिमथनम्‌ मथनागन्यलाभे कर्तव्यम्‌ वास्त्वग्नेरन्तहोमः पद्वाभिप्रणयनप्रकारः अयिध्यानप्रकारः अभ्रैः सप्रजिहाः आघारान्ते वेष्णवहौमः जिहासेदेनागनो हविर्भदः हुषिर्विदोषे अभ्रिभावनाप्रकारः हविर्भदेन आहुतिप्रमाणम्‌ होमद्रव्याधिदेबाः लेमद्रडग्रविदोषे पात्रविदोषः सप्रमाध्याषः छुम्भपृजःप्रकारः जटाहरणय्‌, छुस्भटखक्षणम्‌ -कुम्मसस्कारः कम्मे रस्वादिनिष्टैपणप्रयोजनम्‌ अश्चरन्यासः ध्यामुप्रकः भारा नरब्द आबाहुनप्रकारभदुः स्नपन धान्यपङ््त: करन्यास स्नपनद्र्याणि पस्नानरुख्श्चन्यासः कर्सा{धिरेवाचचनत्‌ भ्तपनप्रकपः शयनाधिवासारम्थः पञ्चडयमासि अयसाधिवाद्दः प्रटिसरबन्धः निभिनसदनाश्मिषद्‌ः दतुवेद्‌ध्ययलभ्‌ पुटे, विषयसूचिका २१ पुटे, हौ दप्ररौीमनम्‌ ८६ लोमद्रव्यसमेदेन पा्लभेदः ८८ मह शान्तिदह्योमः ५) सर्वदेवार्वनम्‌ ,2 प्रधानहोमः ९० अष्टेमाध्या्यः रत्नम्यासः ९४ पूर्णाहुतिः ५७ महाञ्ान्तिः ); दध्षिणाद्ःनम्‌ १9 धपे अग्न्यारोपपश्चः ९९, ठथाहतिन्यासादिः १०० आङ्ाहनम्रकारः + आवाहने विदोषः १०१ प्रतिष्ठान्तोत्सच ५) अ रापंणविकल्पा 2) विनियुक्तसस्भाराणां विनियोगः >, ब्रह्मध्यानं दखाबेरप्रतिष्ठा १०२ गा्रान्तशनी तबिम्बप्रतिष्ठा १०३ तत्र प्रायथ्ित्तनिमसित्तसम्भवे १०४ प्रायश्ित्तविरोषाः ५ वाचयां विषः १०५ धवाचोदिशव्द निरुक्तिः १०६ सृव्‌माघ्यायः नियाचैयम्‌ , तत्र साकारः सिराकर्म 2०७ भरत दीनां अम्‌ 9ॐ प चचक विस {ध्‌ -4 छ व्‌ सु ३२ अच॑कलश्चणम्‌ भतुष्ठानप्ररसा अ्च॑नाङ्गन्यासविदोषाः निमाहयलोधनम्‌ स्नानासनम तत्रा्क्तकरपः मन्त्रासनम्‌ सम्बन्धकं विचारः पृष्पन्यासः प्रादुभावेषु पुष्पन्यासविधिः कौतुकवेर पुष्पम्यापः पुष्पन्यासदेवानां स्थितिः कूर्मपीठम्‌ एकजानुक्रमः दरठ धिदेवाचनम्‌ व्याहटतिन्यासादि ध्यानप्रकार आवाहनम्‌ अचेनप्‌ विविधमध्यम्‌ राजबिग्रहः मालादानम्‌ मधुपक हविर्निवेदनम्‌ , नित्मौपासनम्‌ वलिप्रकारः द्ारपारखछकप।छान पायिनः कारमदेन ध्याने प्रकारमेदः ध्याह चेन्‌ रात्यचन्मम्‌ नीराजनः भ अधसःमाद्य्च॑नम्‌ प्रदुभावादीचासर्चते विरेष विषयसूचिका पुटे, १८०९ ९१० १११ ११३ 1 १५ ११४ ९१९५ 90 39 १९६ ११५७ , ११८ | ११९ ६, १२६ ॐ । | | प्रातःकालार्चनाहपुष्पाणि = मध्याह्काटाचैनहपुष्पःणि ५) पुटे, कोतुकादीनामर्वनम्‌ १२६ देव्योर्वनम्‌ - ५ घवा चापूजावि शेषः , अर्च॑नाकाङवि चार १२८ प्रादुमीवःनां काडविरोषेण ध्याने प्रकारभेद १२९ द रमाध्यायः अर््वनाङ्ोपचाराः १३० उत्तमकस्पे चतुःष्ठयुपचाराः =» पञ्चप्रञ्नाश्रदुपचायः १२१ अष्टचत्वारिरदुपचाराः ५१ मध्यसकस्पे द्विचत्वारिरदुपचाराः » षट्‌ त्रिशदुपचाराः १, चतुस्विरादुपचायः १३२ अधसकस्पे द्ार्चिंरादुपचासः > एकोनर््िश्दुप चार + सप्रपविशस्युपचायं ५ कौतुकादीनामुपचारा २, एकबेरार्चने उपचार १३३ प्रदुभावार्चनायां षोडरोपचासः „+, उपचाराणां चातुर्विध्यम्‌ ५ ` ध्बवेरपूजायां विोष ५२ कौतुक निद्यपूञजा ्‌ उपचारसमपेणप्रकारा ५ सायनच॑नहेपुष्पाणे २) सर्वकारव्वेनाहेपुष्षाणि ५) तुखसी महिमा ५४ कपित्थद्‌ खप्ररकत 9४ पच्च! ङ्मचसप्‌ ५9 एकादङ्ष्यार्यः दुश्चावतारकत्पः, मत्स्यः कमः वराहः नरर्सिहसेदाः सुदशेननसिंहः छक्ष्मीन सिः च॒सिंहस्थापने विरौषः वासनः परशुरामः दशरथिरमः बर्भद्ररमः करष्णः गरुत्मान्‌ चतुभुजक्रष्णः कस्की अवतारावंने विकल्पाः आ विभावावताराः छक्ष्मीनासययणः निष्कल।चापि चारः चक्रम्‌ द्राददयष्यायः स्नापनीव्सवयोः प्रथक्‌ भ्रति बछिबेरस्य प्रथक्‌ प्रतिष्ठा देव्योः पश्चात्‌ प्रतिष्ठा कौतुकट्यतिरिक्तप्रतिष्ठायां- विदोषः पटफछुडय।दि बिम्बभ्रतिषठ। त्रथोदश्चाध्यायः सहस्नफरम्‌ विषयसूचिका १५८ ~-----~-~-------------~---~--- ~~~ ~~~ -~~-------- | ५ निमित्तानि सम्भाराः स्नपनाङ्धिवासः स्नपनमण्डपप्‌ द्रयन्यासः स्नपनक्रमः धुव चरनपने विदोषः चतुद॑रोध्यायः महोत्सवः * अवश्थकाङः उत्सवत्रधिभ्यम्‌ उत्सवदिनमानम्‌ | कट. ध्वजदण्डलक्चषणम्‌ ध्वजपटटश्चणम्‌ मेरीताडनम्‌ अनादेशविषयः नवकुम्भासोपगम्‌ नियहोमः उत्सवे बल्यानि म्रमोत्सवप्रकारः वीथीश्रमणम्‌ वाहुनक्रमः फौतुकरथः आह्िकविकल्पः रथप्रायध्ित्तविरोषाः रक्षाबन्धविसमेः तीर्थक्राख्विचारः परिवारपरिवृतिः ध्वजादिपरिवाराः यानवहनम्‌ शेजवष्टनविक्षेषः ३४ सन्धिषु विशेषाराधनम्‌ उपहारससपेणम्‌ दुरगमने विदोषः प्रयागमने पूज।भिरोषः नीसजनध्रकारः स्तुतिपाठ बिषुपरगादिषु तीर्थं प्रप उत्सवस्य कछ प्ृभयत्सकः शयनाधिासः चु्णारसथ तीर्थस्नानप्रकार प्रामोर्सवः उत वान्तस्नपनम्‌ हभिदीनप्‌ कुम्भाकाहनत्‌ देवतोदासनघ्रकारः पुष्पयागः तथ्ोत्तसकस्पः पुष्पयागेस्सवः चित्रघः तद्धश्चणन्र्‌ तत्रोत्तमकत्प पुष्पाञ्ञकिरानप्रॐ हीभप्रकार पुष्पयागः मध्यभकसपः पुष्पयागः वृतीयकर्पः इट्टबफलध्तिः पञचद श्वाय; गृहाचांप्रतिष्ठा, विष्णुप्रतिष सूकस्प शुद्वनम्‌ विषयसू चिका पुटे १७६ | विनायका्व्वनप्‌ १3 श्री दर गर्च॑नम्‌ ५ | दुर्गा्च॑नेम्‌ १७५ | सरभ्यदय्च॑नम्‌ ; पोडशाध्यायः ध्रीदेर्याः परथगर्वनम्‌ ॥ " स्वतन्वरछक्ष्मीभ्रतिष्ठा ^ | श्रीदेव्या विमानक्रमः # सप्तदराध्यायः तरसूतिंश्थापनप्‌ 4 ९ द्विमूर्तिख्यापनम्‌ परिवारस्थापनप आश्रयाङयक्स्पः # | <षटाद्रलाध्या्ः » | पुण्यनक्चत्रपूज्ञनम्‌ ; | इिःपकविषिः 2 कृत्ति दीपः „„ | कैरिकष्ादशी १८२ | अध्यथनोत्सवः „ । श्रवणद्रादरीविशोषः ,„ | राघत्रा्चनम्‌ १८४ | तिख्पद्मविधिः , | धुषद्ानविरोष फाट्गुनमासा्च॑नद्‌ चेतरे दमनोस्सक वसन्तोद्पवः १८५ | वैञाखोस्सवः १८६ | अयेषटोर्खवः १८९ | अग्शाढोत्छद श्रावणोत्सवः भ दरपदोरतवः गरश्चयुजोट्सवः ए्कोनर्वि्ञाध्यामः विदोषाच॑नम्‌ भक्तविम्बस्थापनप्‌ विंशाध्यायः भूपरीक्चादि प्रायश्चित्तम्‌ ॐ छ्कुरापेणहीने भूपदीक्षायम्‌ कषणे तरुणाख्यहीने तरुणाखयवेरविचागः धास्तुसबनपुण्याहहीने बरह्यपद्यवटे सङु्थापने अयेष्टकायाम्‌ भूतपीठे आचेष्टका सखाधारणिष्ट्तिः गभैन्यासहीने मर्धटशछान्यासे स्थुपिशट्टविषहीने वेरस्याग्निसपर् प्राकरेष्वग्तिद्ग्धेवु र्स्थापनहीनं विमनादीनां शयम्‌ जीगद्धारथिचारः अ क्वे कल्ये मृण्मयै नाधचिदम्‌ शिखमणि बिम्बे विषयसूचिका पुटे. | २६२० । न्यूनाधिक्य विषयः ,, । बिम्बस्य पुनःकरणमप्‌ ' २२१ कर्षणादो सामान्यम्रायश्चित्तम्‌ देवकार्यैषु पुण्याहविद्ोषः अनुक्तद्रल्यकसर्पिते बेरे तच्छान्तिः पुनजीणंवि मानादिकत्पनम्‌ रिकासङ्गदवज बिम्बे कृते सअनुक्तकाठे बिम्बे स्थापिते एकर्विसाध्यायः २२९ | चरखितलापनप्‌ ९२१ | कौतुन्छादि निष्कतिः २९२ | ध्रवकौदुकयो; सारूप्यम्‌ २२३ २२६ २२४ च विदोषः ' | अचांभिरहिते बेरे गोषः २२५ निदु्टवेरस्य लयागनिषेधः मधूरच्छष्टक्रयाहीने ' | रिलाविपर्यासे ९३९ | भरिते धरुवे अन्यलस्धापितं अविधिनः स्थापिते बिम्बे दिष्यादिष्थले विदोषः २३८ कौतुकवेरस्यान्यद्र्यापने ५9 ११ ५ ¢ परेचकभयादिषु कृतठ्यक्रमः ,„ अयरक्चा्थंनिष्करतिः २४६० | उर्ध्वदृ्टयादि दोषेषु घ्रवकोतुकपीड मानहीने द्ाविद्ाध्यायः | । सथापनदोषम्रपञ्चः प अवतारविषये पोराणिकम्रदेरोषु २४८ ११ २४९ 29 २५१ 99 #9 ॐ २५२ २५३ ११ ११ | मूखाटया्चने अपषिच्छिने विदोषः २५५ 99 ९५९ ९६० २६२ ३६ विषयसूिका पुटे, पुटे, सथिताग्निविचारः २६२ | अङ्ादिसज्ञा २७७ यागञ्ञालाद। प्रमाणविधुरे „ | कौतुकसंस्कारमरकारः २७८ यज्ञाला परमाण २९४ | सन्धानयेोग्यताकथनम्‌ , नहम्‌ मद रम्‌ "_ | बिम्बव्यागे प्रतिप्रसवः २७८ यज्ञधेषप्रायधित्तम्‌ २६६ अले प्रतिनिधिः „` | सन्धाने निमित्तान्तराणि ^ कुम्भे विदोषः २६७ | नदुष्टाबम्बस्य न चालनम्‌ २७९, बिम्बर्परेकिषयः २६८ | कौतुक बिम्बप्रतिनिधित्वेन- होमक्घुण्डे स्पञ्चोदिदु् , स्दणकरूचाराघनप्‌ २८० पुनरखामे प्रतिनिधि ,: | चोरापष्टतबिम्बधिचारः , इन्धनाद्‌। » | तंत्र विकल्पाः ५2 देवोद्धारे २६९ | सन्धानकरः फलग्ररसा २८१ आचायादीनां कखे + दक्षिणाहीने „, | चतुर्विशाध्यायः सया विषः | अचनानिष्टृतिःः ऋवाटद्वाटने २८३ „ | द्रग्यसङकदे , मोविदाध्याय; दीपहीने ५ तयो्विदाध्यायः मानहीने क नवीकरणम्‌ २७१ | पुष्पन्यासहीने , विमानपतनादौ बाल्य; २५२ | अन्यदेताचनहीने 9 प्राकारादिनाश् „, | हविनिवेदनहीने २८५ नवकर्मणि जुद्धिः , | मुखवासर्हःने » नवीकरणे केचन नियमाः ,, | नित्यहोमे हीने ५ पुराणमन्दिरेषु नियमाः १७३ | सकाठेऽ्च॑ने दीने ५ धुबबेरजीरणोद्धार २७४ | बलिने २८७ पुनर्विम्बनिमाणि नियमा २७५ | सावपतने .. २८९ बिम्बेषु द्रव्यभेदेन तरतमभावः ,, | अष्टुर्यस्परा , वैराणां केषाञ्चिदेव द्रव्यनियमः २७६ | अष्टविधा भक्तिः ९२ वलाख्ययच्रुस्य त नवीकरणम्‌ „+ नि कौतुकादिषु गुपेषु नवीकरणम्‌ २७७ व्वविराव्यायः कौतुकभावे सुत्र्णश्चकलेऽ्चनम्‌ =, | स्नपनप्रायधित्तम्‌, अ ङ्करपैणहीने २९३ कौतुकादिजीणोद्रारः „+ | स्नपनशाखयाम्‌ ` र विषयसूचिका गुट. करो २९३ वस्र २९४ तोरणादो ०, कूर्चादो , पङ्क्तो श्रे, म्स ); पर्वतादौ २९५ धान्यानाम्‌ , अङ्कयणाम्‌ क मङ्गलानाम्‌ १ पश्चगव्ये ५? प्रधानद्रव्येषु २९६ पुण्यपुष्पःणाप्‌ २९५ गन्धचूणानाम ५ कषायचुर्पु ) तीर्थतोयस्य ५) ओषधीनाम्‌ ू पोते २९८ मूलगन्धस्य » धातूनाप्‌ ^ अल्ङ्कारे # द्रव्योद्धारे 9; कलशमेदादौ 9१ करमिकीट।दिपतने ५ सङ्कस्पिते स्नपने विच्धिते २९९ तेटाभ्यक्ते देवे स्नपनम्‌ ५? बेर विरदोषाणां देवी सादिलयरादहितव्ये ,, निवेदने ३०० निमौट्यपूजनादो ५ प्दिशाध्यायः उत्सवप्रायथित्तम्‌ , ध्वजपरादीनां टक्षणदहानौ ३०१ ॥ | माकि नककसक धन = ---~------ ~~~ -~----------~ ~ -------------------------~--~---~---~ २५७ प. अस्पदयसर्शादौ ३०१ ध्वज्ञे अधरोत्तरे २३०२ ध्वजपतनादो + ध्वजारोदणहीने ५, एकाहीत्सवे न ध्वजारेहणत्‌ „ काल्टोव्सवे विच्चित ); एककास्येस्सवे हीने ३०४ रथयात्रायां सम्भाव्यमानरोषेथु ,; क्षमामन्तप्रकारः ,, रान्तिहोमप्रकारः ३०६ पये्चिकरणप्‌ 9) वर्ष॑बिन्दुपतनादौ » उटसवचक्रहीने ३०७ कुम्भस्देवानां पूजने दीने ४५) कुम्भस्यासप्ररयस्परादौ त अनपायिनामचंने हीने ५, निलयाप्रावन।रते ३८८ मामव हीने > आखानाचेनम्‌ ) वङिभ्रमणकाले समस्भाठ्धमान- दोषेषु 9 उत्सवे वीथ्यां राषपनने ३०९. अखङ्करणहीने 3 शिविकादि्ीने ५; हविषि हीने ५9 परिकरान्दरहीने २१३ आचायेगरिमा ू स्नपनहीने ५; उव्सवे स्परौदोषाभावः , उत्सवान्तोपचारष्टीने २११ उस्सवे कारसिक्रमे 9, उतसवाभिमतक्राटः २, अन्नबटौ पतिते ५, २८ पतिते बिम्बे पीठे वियोजिते पतनादङहीने यानानां पतने गायकादीन्ना पतना दीपपाद्वादीनां पतनादौ ध्वजस्यारिनिषरमैदौ करृहे पदार्थिनाम्‌ दतुकबन्धते शयने हीने विघुवादौ विरहोषः उ्सवदीक्षायामाश्ची चाभावः अवताराणामुत्सवः दीक्षाविक्लेष देग्युरसवे विद्ेष अन्यदेवोत्छवनिषेध ग्रासे उत्सवःन्दर निषेध म्ामवासिनासन्यन्न गमसनिषेधः सप्तविंश्चाध्यायः अस्परदयप्रवेशभ्रायश्ित्तम्‌ सरतिप्रायध्ित्तम्‌ मण्डपादीनामग्निदाहे वस्वादीनां दाहे विम्बे अग्निष्ठ अग्निना वेरनाश्च विभ्ये सपेस्पृष्ट उच्छ्टादिस्पद अनधिकारिभिः स्प एकवेरकर्पे विभ्वना गभाखयसखयटघ्रहे तव्रानुकत्पः वालाटग्रस्धापनक्रमः विषयसूचिका अवंताराणामेकत्र कस्पनम्‌ ३५६ पश्चवीराणां खापनम्‌ ६५९ पुटे. | पुटे. ३११ | वादाय स्नानज्ाखादिकस्पनम्‌ ३२५ ३१२ | तन्त्रसङ्करनिध्कृतिः ३२६ ५ | अष्टाविंशाध्यायः , २१३ | पाल्लाणां संस्कारः ३२९ ” | शयनासनयानानां संस्कारः ३३० ` | प्रच्छन्नपरस्य २२६ ” | नवीकरणे विरोषविषयः २३२ ९१४ तटाक्ादिकत्पनम्‌ ३३३ 29 +> | सा ३९५ । एकोनर्िशाध्यायः , | महाञ्ास्तिविधिः ३३५ , | छतिज्ञान्तिः २३६ ३१६ | भद्भुतश्षान्तिः ३१५७ | सामान्यदार्तिः ५ „ । उत्पातसान्तिः २ ,„ | न्तिः ग, महाश्चार्तिः ष अष्टासीतिः ५; ३१९ | अङ्गहोमः ३३९ ३२० | मोखिमाराविष्छेमः २) ३९१ | सूक्तपरिभाषा ३४४ ,, | बलिपीटप्रतिष्ठा २३४५५ ,; | गरुडप्रतिष्ठा ३४६ ,, । बिष्वक्सेनप्रतिष्ठा ३४८ ३२२ । अनन्तम्र्तिष्ठा ३४९ „ | विखनसः प्रतिष्ठा ३५० „ | समिदादीनां लक्षणम्‌ ३५३ ३२३ लिञाध्यायः 4 च पञ्च जारण सधापन स्थाननदङरा पञ्छवेराचेनप्रकारः एकतिशाध्यायः साभान्यप्रायश्चित्तम्‌ पविल्लारोपणनिमित्तम्‌ काटः पविद्लसण्डपप्‌ मेवादिकर्पनम्‌ पवित्रद्रन्यम्‌ पवित्रनिमांणप्रकारः द्रव्यन्याक्तः उस्सवोपक्रमः होमप्रकारः स्नपनम्‌ पवित्रारोपणम्‌ पवित्रसद्धया पविारोपणफशश्रुतिः द्रात्रिशाध्यायः रामीपूजाविधिः कत्तिकादीपक्रमः दीपदशेनषलम्‌ सुगन्धतेखस भपेणोत्सव (उयेष्ठाभिषेकः) गृहाचीदोषनिष्छृतिः लयस्िक्षाध्यायः पश्चामतस्नपनविधिः पञ्ा्रतद्रव्यम्‌ पकच्चगव्यविधिः प्रञ्चगन्यरक्षणम्‌ विषयत चिका पुट, ६५ 29 | अधिदेवः पश्चगत्यसंयोजनप्‌ स्नपनग्रकार्‌ शंद्वयथ पक्छगव्य घाधनम्‌ मोक्षणम्‌ प्रक्ञनम्‌ भ्रति दीक्ितानामारोचामातकथनप शुद्धस्नपनमिधि रनपनाङ्गोपचासः तेखसम्पेणे वज्यै काराः सदखधारास्नापनक्रमः अछङ्करणप्रक्ारः चतुद्िशाऽध्यायः गोद्‌ाप्रतिष्ठ पादुकाप्रतिष्ठा भक्तप्रतिषठा पचत्रिक्षाध्यायः अष्टवबन्धप्रकारः अष्टबन्धद्रव्याणि फटश्चुतिः प्ट्लिशाध्यायः येदिकाराघनमहिमा जगर्सष्टिपरकारः पाद्ठरात्र्याख्ोत्पत्तिः । देवखककथनम्‌ सप्तत्तिश्ाध्यायः हःरापणचिस्तर < 0 पाङिकादीनां छक्षणम्‌ अङ्कुर ान्थानि अङ्करवेदिकः। पद्‌कल्पनप्‌ देबतावादनम्‌ उपचार्कमः दारेदयार्चनम्‌ जयादयच॑नप्‌ दिगीश्चा्चनप्‌ सोमङ्कस्याचनम्‌ पाठिका्यरङ्कस्णम्‌ पारटिकादीनां न्यासः पाठिकादिष्वर्चनप्‌ अङ्करापणम्‌ जरूसेकः पुण्याहभ्‌ अङ्कुररक्षणम्‌ सदोद्कसम्‌ अष्टत्रिशाध्यायः ऊरध्व॑पुण्ड्विधिः फडश्रतिकथनम्‌ उर्ध्वपुण्ड्स्य सार्वत्रिकता खद्‌ाचारक्रमः रिष्टछक्षणम्‌ वस्धार गम्‌ सदयोधोतरखघ।रणम्‌ आपद्रेवद्लधारणम्‌ विषयसूचिका पटे. % {६ १५७ | „~ ----~--~-~------~~ ~~~ ~~~ युनःस्तान निमित्तानि जपादौ आसनानि भगव्रद्मराधनम्‌ भोजनविधिः स्वाध्यायकाडकर्तव्यम्‌ सदाचारचतां सतफषग्रप्िः सङ्कस्पकरणम्‌ नित्यार्चनस्य प्राधस्यम्‌ विष्णुपञ्चदिनानि माम॑दीर्षशुष्दादरी विदोषः म वरुष्द्रादरी श्रादणकरष्णाष्टमी जया जवन्ती ॐव्द्धा अष्टमा जश्र्यनकाटः जयन्यच॑नकाटटः जयाजयन्लयोः प्राघान्पनं एकोनचतवारियाध्यायः यागञ्चाखकस्पनम्‌ अङ्करापंणपद्देषाः सिजा कलानि अग्निपरिचयोविदडोषः प्रथमानुबन्धः हितीयानुवन्धः तृती यानुवन्धः शुद्धप।ठसूची | श्रौः | श्रीमदाचायविंसतिः "00० अथ नैमिशमूविभूषणं मुनिसन्दोहमहप्रबधनम्‌ । मम लोचनगोचरी भवलखिखचाय तवद्धत वपुः ॥ १ ॥ कुरसंसतरवर्िं रौरवाजिनसम्भ।वितप्मकासनम्‌ । उपकण्रसक्मण्डटु ऽवकितं ब्रह्ममयेन तेजसा ॥ २ ॥ नखरमतिबिम्बितानतविदशन्रणिविरोषशोभिना । जगदुद्धरणोरविक्रमक्रमवसादयुगेन सोमितम्‌ ॥ २ ॥ अधिकायतबाहुकन्दठीमदुरु्परेखं समीयुषा । कनकच्छविना बठीयसा महता जानुयुगेन सक्षितम्‌ ॥ ४ ॥ करिहस्तमनोहराङृतिं सिक्या सुग्धसुचाऽवजानता । करमवृत्क्ृरोन मांसरुस्फुरदृरुद्वितयेन योजितम्‌ ॥ ५ ॥ परिणद्धमहाधविस्फुरद्धनपीताम्बरकान्तिशोमिना । रथच््रविदार्मञ्जुना कटिभागेन समु्तरश्रियम्‌ ॥ ६ ॥ सदपद्विशयाथेचुम्बिना सरनोशचसमानजन्मना | उदरेण परिषछते श्रतिस्परतिजातापिकमारादिन। ॥ ७ ॥ नियतोरध्वविसारिसदध्रणारसरोचिनंतरोमराजिकम्‌ । य॒सरिद्धमविभ्रनसदखितिमद्हरनिम्ननाभिकम्‌ ॥ ८ ॥ जगदुद्धववृप्तिसंहतिक्षमनारायणमन्यधर्मणा । सतताध्युषितेन योजिते हृदयेन स्वगुणैरहापितैः ॥ ° ॥ सहरोन पयोधिकन्यकाकमितुभ॑व्यविहारसङ्गतेः । फणितल्परचि विद्पता परिषाऽपीवसक्षप्ताऽन्ितम्‌ ॥ १० ॥ करुषीतमयप्रविस्फुरद्रछितान्तस्तिमिरोप्वीतकत्‌ । तुरुसीपरिवासिते कसद्रनमालमणिहारराजितम्‌ ॥ ११ ॥ वरदानचणाभयादराम्बुजदण्डतयमन्जुदरौनैः । परणताहितप्टयतोहैरेः य॒गसङ्कयेर्पलक्षितं करैः ॥ १२ ॥ करणारसपुष्टकन्धरं करिदन्ताभक्पोखण्डरप्‌ । अरणाधरमन्चितं चैः समतिभेरतिशोभनैः रेः ॥ १३ ॥ अभिराममपासदोषया सततं रेचकपूरकादिभिः । सुमनेवरचित्तचोरया कमनीयाक्कृतिभासिनासया ॥ १४ ॥ मुजगाभमुजाभ्रनर्तनसयवःुण्डलमण्डितश्चुति । समयोनिमषिताग्बुजच्छदप्रतिमासेचनकायतेक्षणम्‌ ॥ १५ ॥ स्िमितासितपक्षम भास्वरारुणनेवान्तविनीरतार्कम्‌ । पृधुक्यैकपाश्चैविसपुरछुरिकभ्नरतिकाविरानितम्‌ ॥ १६ ॥ निक्षया परिथोभितान्तरखल्दीव्यद्वलेष्यपुण्ड्कम्‌ । युविशालरुङय्मुन्दरं शरदिन्दुधुतितस्कराननम्‌ ॥ १७ ॥ मुनिमण्डकसार्वभमतां सहसा व्यञ्जयता निरङ्कुशम्‌ । मुनिवेषविरक्षणेन सन्मकुटेन ज्वछितेन मूकम्‌ ॥ १८ ॥ वपुरिथमुप्चतां भजत्तव देवावतु मामनारतम्‌ । अशुचि श्रतवृत्तदरविंधं भगवन्निहपातरमभकम्‌ ।। १९ ॥ अभवाय मनोभवाय ते जर्नातोदरसम्भवाय च । जगतां प्रभवाय साक्षिणे विखनस्ते मगवन्‌ नमो नमः ॥ २० ॥ पार्थसारथिः श्रो; श्री श्रीनिवास्परनद्यणे नमः श्रीमते विखनसे नमः श्रीमद्ध्यो मृग्वादिस्यो नमः भ्रीवैखानसे भगवच्छासे भृगुप्रोक्तास संहितासु क्रियाधिकारः प्रथमोऽध्यायः नारायणः पिता यस्य यख माता हरिप्रिया | भम्बादिभुनयः शिष्यास्तस्मे विखनसे नमः ॥ १ ॥ छष्रय ऊचु, कषिरश्नोत्तरम्‌, आश्चमे सम्यगासीनम्रषिं सर्वहितोयतम्‌ । तरुषयोऽभ्यागतास्सवं भणिपत्येदमनरुवन्‌ ॥ २ ॥ मगवन्‌ केन मार्गेण कं देवे पूजयन्ति वै । आचक्ष्व सन्तो हषं सवैमेततसविस्तरम्‌ ॥ २ ॥ मूगसनाच ` युप्मामिः परिप्टं॑यत्तत्स्वसृषिसत्तमाः । वक्ष्यामि सावधानेन श्रृणुष्व मसरनोधितम्‌ ॥ ४ ॥ हृदिस्ितिगतं पीठं चतुरश्र हिरण्मयम्‌ । दानामणिगणव्वासदुष्ेषयं शममुञजवलप्‌ ॥ ५ ॥ तस्यं मध्यगतं ध्यायेन्नारायणमनामयम्‌ । शुद्धस्फरिकसङ्कारो शङ्खचक्रधरं परम्‌ ॥ & ॥ . आसनादुपचाराणि मनसा तस भावयेत्‌ । एषा तु मानसी पूजा वेरपूजा तु वक्ष्यते ॥ ७ ॥ २ श्रीवैखानसे भगवच्छासरे क्रिफाधिकरे उक्तपमाणप्रतिमां हाटकादिविधिः पराम्‌ । प्रतिष्ठप्याचयेत्सा तु वेरपूजेति चोदिताः ॥ ८ ॥ ध्यालराऽभिमण्डरं तख ध्यायेन्मध्ये प्रमां शुभाम्‌ | प्रभामध्यगते ध्यायेदासीने वा जनार्दनम्‌ ॥ ९ ॥ , तप्तहारकसङ्कारौ चतुभूङ्गं दिशीर्षकम्‌ । सप्तहस्तं लिचरणं दुष्प्रेक्ष्यं सप्तजिहकम्‌ | १० | सकु चक्षमालं च शक्ति दक्षिणुपाणिषु । चामरं व्यजन चैव धपतपात्रं च वामतः ॥ ११ ॥ भ्याल्ला यथोक्तह विषा यजेत्तद्धोमपूजनम्‌ । यथोपयोगशवयलास्कतुं पुष्पादिपूजनम्‌ ॥ १२ । चक्चुषः प्रीतिकरणान्मनसो हृदयस्य च | | ्रोत्या सज्जायते भक्तिभेक्तस खुल्मो हरिः ॥ १३ ॥ तस्मात्तयाणामेतेषां बेर्पूजा विरिष्यते । वेषपूजद्विष्यम्‌, गृहा्चां चाऽख्यार्चैति बेखूनो च सा द्विधा ॥ १९ ॥ बर्युत्सवादिमिर्दिव्यैः" पृणैता्सर्वविगहैः । प्रमीते यजमनिऽपि खविच्छिन्नपरवर्तनात्‌ | १५ ॥ साधारणतवाससर्वषां तदू्यामादिषु वासिनाम्‌ । ` सुख्यमाह परा बह्मा वेरपूजनमाल्ये | १६ ॥ व जाख्यारचानिधिस्सोऽपि द्विधा विष्णोः भकीर्वितः। वेखानसः पाञ्चरत्रो वेदिकस्तान्तिकः क्रमात्‌ ॥ १७ ॥ 1 १ त ` स 1 1. मयीं शा. 2. अरिहोत्रादिहोमेषु सूतरोक्तेन विधानतः-इ्ययि कं दश्यते, ई ६. (1 ड 4 विभ्वे स + ~ ~ ~~ ५ ~~ ^~ ~~ 4 १ 7 त 1 प्रथमोऽध्यायः ५ विचिस्तु बेदभूरश्च दीक्षायुक्तस्तु तान्निकः । केवरखमुष्मिकफले वेदवेदिकेवधनः | १८ ॥ कारथेदरैदिकेनैव आमादिषु च ब्ुषु | नदीतीरेऽग्रिशङगे वा वने वाऽन्यल निर्जने ॥ १९ ॥ पूजयेतताम्तिकेणेव अ्रामादौ न कदाचन । अनुरोमनिवासेषु तान्तिकेणेव पूजयेत्‌ ॥ २० ॥ व्राह्यान्तरास्प्रभतिप्रतिखोमनिवास्ने | उभाभ्यां नाचैयेद्िष्णुमिति पूर्वज्ासनस्‌ ॥ २९ ॥ आचार्यक्षणम्‌, एवं मनसि सञ्चाते यजमानो मुदान्वितः । वैखानसेन सूत्रेण निपकादिक्रियान्वितम्‌ ॥ २२॥ चिप्र स्वाध्यायसंयुक्तं वेदतत्वाथदर्दीनम्‌ । सौम्यं जितेन्द्रिय शुदं विष्णषनपरायणम्‌ ।। २३ ॥ उहापोह विधानेन ध्वस्तसंरयमानसम्‌ । पल्यपत्ययुतं शान्तं स्नानक्चषीरं च धार्मिकम्‌ | २४ ॥ आहूय देववूज्य सर्वकार्योपदेशकम्‌ । आचार्यं वरयित्वा त॒ तेनोक्तं सवेमाचरेत्‌ ` ॥ २५ ॥ भद्करा्णम्‌. तस्तु दिवसाघूवं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुर्याततीये वाऽङ्करापणम्‌ ॥ २६ ॥ अथवा लरयायुक्तः कुयात्तत्सय एव वा । अमावालाग्यवहिते कुयास्सदयोऽङ्करापणम्‌ ॥ २७ ॥ इतः परं ‹ छता सवं विधैं कदम्ब विशेषतः । द्वाभ्यां तद्वशिष्ठाभ्यां त्रिमा- नार्चनमारमेत्‌ । युक्तमापक्षपक्षेषु भूपरीक्षणमारमेत्‌ ' इय धिकं. इ. कोशे द्दयते ' तत्र प्रथमा- ध्यायस्य समापिश्च. ई. ,; [1 ्ीवैखानसे भगवच्छासते क्रिथाधिकरे सङ्कमव्यवधानेऽपि सय एवेति केचन । कर्मणां साधिवासानां सचशयवङ्करापैणम्‌ ॥ २८ ॥ आरम्भकालयूवं तु पञ" निश्चित्य करयेत्‌ । अथवा स्थापनाकालयसू्ैमेब लरान्ितः ॥ २९ ॥ फवाऽक्षिमोचनं सथचो जलदिष्वधिवास्य च | अग्याघारादि कर्माणि कृवावाऽऽदह्य च पूर्ववत्‌ || २० ॥ पुण्याहं विधिवकछरृष्वा पूजयेदिति केचन । बहुक्रियाणामेकाहे व्वेकमेवाङ्करापणम्‌ ॥ ३१ ॥ ( एकाहेऽपि प्रथक्रायं भिन्नकर्तृककमैणाम्‌ ) तदथं पाठिकाः कुम्भाज्छरावानपि चाऽदहरेत्‌ | पोडर द्वादाऽष्टो च चतुरश्च प्रथकपथक्‌ ॥ ३२ ॥ वर्णानां ब्राह्मणादीनां सवषां चतुरोऽथवा | नव वा पश्च वैकं वा सयः काखङ्करापैणे ॥ ३३ ॥ दिनसंस्यक्रमातकेविद्रदन्ति मुनिसत्तमाः । पूोक्तरक्षणोपेतान्कलपयिता यथावम्‌ | ३४ ॥ यजमानगृह चापि श्चेशन्येषितरेषु वा | अन्यसिन्व शुच देशो गृहे वा प्रामकरवके ।। ३५ ॥ चतुर्दिरो चतुदेस्त गोमयेनोपकिप्य च | प्रागन्तं चोत्तरान्ते च ्टपू्राणि समधैयेत्‌ ॥ ३६ ॥ उपपीठे पदं चैकं बहपीटाय कल्पयेत्‌ । चर्याथं परितोऽष्टौ च पङ्क्तथथ पोडशोतरे ॥ २७ ॥ ( 1. निस्य. 2. चाल्य टै. 3, प्रपायां इ. ता मात ज ५०.०१ क ~ भ दम ~ प्रथमोऽध्यायः ५ त्पदान्तगैतं पल्क्तथां ्रह्मपीरे प्रकल्पयेत्‌ । रोषरदीनां तु पीठानि पङ्क्तथामेव प्रकल्पयेत्‌ । ३८ मरीचिः पड्क्तियद्यिपि तेषां पनि चोक्तवान्‌ । पडड्र्समुत्सेध षोडसाङ्कुकमायतम्‌ ॥ २३९. ॥ ्रिवेदिसहिते कुर्यात्‌ षण्णां पौरं पएथकप्रथक्‌ । यजमानग्रहार्चायां खण्डि वा तथेव च | ४० ॥ देवदेवं समभ्यच्ये सप्तविक्षतिविग्रहेः | पादौ प्रक्षस्य चाचम्य मध्ये ब्ह्माणमर्च॑येत्‌ | ४१ ॥ प्रारादत्तरे शेष वक्रतुण्डन्तु दक्षिणे । दकषिणद्वारपूै त गरूड च समर्चयेत्‌ ॥ ४२ ॥ युदरोने पश्चिमे च विधिनैव समर्चयेत्‌ । पञ्क्तीरो पश्थिमद्वारादक्षिणि च विधानतः ॥ ४३ ॥ ` उत्तरे मूतभर्तारमयेयित्वा यथाविधि } , ` पूर्वकिन्नु्तद्वारात्सेमं शान्तं समर्चयेत्‌ ॥ ४४ ॥ देशादि च तथेशान्तं जयाद्प्रसोऽर्चयेत्‌ | हविषा च समायुक्तं सर्वषामुत्तमे प्रथक्‌ ॥ ४५ ॥ ब्रह्मादीनां तु षण्णां वे मध्यमं तद्कीर्तितम्‌ । ब्रह्मणश्च तु रोषाणां बकिरेवाधमं भवेत्‌ ॥ ४६ ॥ ( बरह्मा सोमश्च .विन्नेशः पङ्क्तीराददान्तसोमकौ । षडेते मध्यमे प्रोक्ता देवा मध्यमपूजने ॥ ७6 हा वा न 9 1 त 1१ क 1 1 अ पङक्तिमभ्ये तथा पीठे ब्रह्माणमपिपूजयेत्‌ । विनैव देषदेवेदं पूजयेदत्रिणोकतवत्‌ | इयधिक, ईं ८ | श्रीवैखानसे मगवच्छासे क्रियाधिकारे अलङ्कृत्य च पद्मायेः पू्र्ाऽपूर्य विन्यसेत्‌ । अङ्करोक्क्रियास्सर्वस्तस्तैरेव समाचरेत्‌ ॥ ६१ ॥ अङ्करणां त सर्वषां चन्द्रः प्रोक्तोऽपिदैवतम्‌ । नेव प्रीणाति मगवानङ्ुराणमहि चेत्‌ ॥ ६२ ॥ तसासर्वप्रयलेन रात्रावेवाङ्करापिणम्‌ | ६२५ ॥ ( अ्े्ण्डुलन्‌ शुद्धान्‌ सद्यः कालङ्करा्पणे। गृहीयात्पालिकोसतत्र पच्च सप्त नवापि बा | ब्रह्मणो ऽभिसुखे पङ्क्तौ परितो दिक्षु देवताः । तत्तदिगीकशानम्यच्ये तत्तन्मन्त्रेण चर्धयेत्‌ ॥ पष एव विशेषः स्यादन्यत्सर्वं सिंरोक्तवत्‌ । ) इत्या श्रीवैखानसे मगवच्छासर मृगुपोक्तायां संहितायां करियाषिकारे अभिभ्यानाऽचायरुक्षणाङ्करापणविषिरनाम पथमोऽध्यायः' | श्रीविखनसे नमः ०७ त १५ ज ५०५ 1. र्कष्यायः दै, ~ 0 त त त ० जम िनोनभोोकन भा-क द्वितीयोऽध्यायः । नज भूपरीक्षा अङ्करापणकादू् भूमिं सम्यवपरीक्षयेत्‌ | यजमानगृह देवं सप्तविदतिविग्रदेः ॥ १ ॥ पूनयिखा जपनम ' प्रियतां भगवा ! निति। प्रणम्य देवदेवेदं ‹प्रसी › देतयनुमान्य च ॥. २ ॥ वणेजां कन्यकामेकामरङ्कुत्य यथोचितम्‌ । . पायसं प्रा्ययिला तां श्वतवखानुलेपनाम्‌ ॥ ३ ॥ पद्मदीपकराममे गमयेससषमङ्गकैः । ` शकुने सूक्तसुचायं स्सिसूक्तं सखुचरन्‌ ॥ ४ ॥ आचार्यो यजमानश्च तोयधारापुरस्सरस्‌ । गला भूमिं समुदिष्टामारूढतसरुजन्तमिः ॥ ५ ॥ गन्धवर्णङ्कितिरसेद्यकुनैश्च यथाविधि । सम्यकपरी््य पृथिवीं मूसूक्तं मूमिदेवतम्‌ ॥ ६ ॥ जपन्‌ मूमिं ग्रहीत्वा तु शोभनां दोषवजिताम्‌ । ८ अपक्रामन्तु मूतानि देवताश्चायुरादयः | ७ ॥ विमानार्थं गृहीतेयं मूमिर्विष्णो › रिति ब्रुवन्‌ । - उद्वाप्य देवतास्सर्वा भूमिं तत समचरयेत्‌ ॥ ८ ॥ विमानं हिदल्पिना साधमग्रमण्डपसंयुतम्‌ । ` निर्चि्याऽवरणेर्यक्तं तृणगुस्मानि शोधयेत्‌ ॥ ९ ॥ माचार्ेवरणम्‌ भूमिः परीक्षिता येन गुरणा विपिपूर्वकम्‌ । | कर्षणादि प्रतिष्ठान्ते कर्मं तेनैव कारयेत्‌ ॥ १०॥ % क्षिलिपिलक्षणम्‌ श्रीवैखानसे भगवच्छास्चे करिथाधिकारे तदभवि तु तदत्र पौत्रे नपतारमेव वा । तथेव भतरं शिष्य प्ररिष्यं गुरुमेव वा ॥ ११॥ सब्रह्मचारिणं वापि पूामवे तथोत्तरम्‌ । तदनुज्ञातमम्य वा आचा्याथं नियोजयेत्‌ ॥ १२ ॥ अन्यथा चेन्महादोषो राजा राष्ट विनश्यति । क्षीयन्ते वणैधर्माश्च जायते वणीसंकरः ॥ १२॥ अभ्रयश्च न सिद्धयन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यत्यधरोत्तरम्‌ ॥ १४ ॥ तसासस्भभयतेन प्रायश्चितं सिरोक्तवत्‌ । कारयिता च तेनैव सर्वकर्माणि कारयेत्‌ ॥ १५ ॥ सवत्र गुरुरियुक्तः त॑त्तर्थ्ानप्रवर्तक; । सकथश्चिदयुक्तरचेयुक्तेनान्येन कारयेत्‌ ॥ १६॥ तत्कमेणोऽवसने तु तस्मै दया दक्षिणाम्‌ | सखानाचायः प्रधानः स्यात्तत्नियुक्तोऽ्य एव वा ॥ १७ ॥ आचरेसवेकर्मणि तुद्ैजनितोऽपि बा | शिद्पिनस्िविधाः प्रोक्तासत्तसकर्मोपजीविनेः ॥ १८॥ कुडर्तक्षकव्यैव तथा पारश्वस्तिति । ्रवस्तुकानि बेराणि शैरो्य चिलक्म च | १९॥ युधाकम विमानो भित्तौ चिलक्रियादिकम्‌ । एवं कुखरुकः कुयान्मययामासकरम यत्‌ ॥ २०॥ तत्तु पारशवः कुया्षकस्सवैमेव तत्‌ । रोहुदमदारूबेराणि चाष्टबन्धादिकां क्रियाम्‌ | २१॥ कर्षणम्‌ द्वितीयोऽध्यायः ग्रमादिवास्तुविन्यापं वर्णिनां गृहकर्म च । प्रासादमण्डपद्रारप्राकाराणां च कल्पनम्‌ ॥ २२॥ आचरेत्तक्षकस्स्वं कुयरिशल्िन एव तत्‌ । अन्यथा यदि स ग्रामो राजा राष्ट्र च नश्यति ॥ २३॥ अतः परं प्रवक्ष्यामि परं कर्षणरक्षणम्‌ । ( उक्तेष्विष्टदिने शुद्धे कतुर्चाप्यनुकूर्के ) ॥ २४॥ पट्वाषाढादिमसेषु कर्षणे सम्यगाचरेत्‌ । ` युगल ङ्गल्वदप्यथेमुक्तवृक्षे समाहरेत्‌ ॥ २५॥ संशोध्य बृक्षमूरं च गोमयेनोपठिप्य च | स्द्भतेन्दकीनाशान्‌ मातृस्सोमं च वीरकम्‌ ॥ २६॥ अष्टोपचौरेरभ्यच्यै अरिं दला च तद्वने । सन्दयमवृक््नदृकषमूढे तथाऽचयेत्‌ ॥ २७॥ वनष्पतिभ्य इयुक्ता कुमारीभ्य उदीये च । ृकषराजेभ्य इत्युक्त परितश्च बिं ददेत्‌ ॥ २८॥ सर्वकामप्देभ्यश्च पश्चाद्धोमं समाचरेत्‌ । अभ्नये बनराजाय सोमाय च "यमाय च ॥ २९. ॥ *ज्ाखाय स्थूरुला्षाय “व्याधाय मृगहूपिणे । वनस्पतिभ्यः कुमारीभ्यो कह्ीभ्यः कुसमाय च ॥ ३० ॥ शलते बृहस्वचे पुष्यायामृततेजसे । सूर्याय शहरिद्पाय शृ्खिणे मूतदपिणे ॥ ३१ ॥ [णाकर व अ 1 पिष ११ 1. आयप्रभृति २३ शछोका एते आ, कोशसमुदाये नं पन्ते, द्वितीयाभ्यायारम्भधेतः पात्‌ हश्यते । 2. जयाय. भा. 3. शङ्खय. आ. ॥. वायवे. आ. 5. सूर्यरूपाय, भा. १२ "षा 1 1, प्रासारिणि, धा. ५. अप्रये, आ, 3, सन्धिभ्यः, आ, श्रीवैखानसे मगवच्छासि क्रियाधिकार नागहस्ताय दिष्याय विहस्ताय तथेव च |. - विघ्नाय विघ्टपाय विनायकमुदीयं च ॥ ३२ ॥ प्रसारणे सुरुण्डाय भ्य्णायेति समुचसन्‌ । नागेभ्यो भूतराजेभ्यश्चारणेभ्य इति ब्रुवन्‌ | २३ ॥ दिवा नक्तयेरभ्यश्च श्सध्याभ्यश्च तथेव च । नध्याचरेभ्य इयता अप्परोभ्यस्तथेव्‌ च ॥ ३४ ॥ यक्षीभ्यश्च कुमारीभ्योऽप्यासुरीभ्यस्तथेव च । राक्षसीभ्यः पिश्चाचेभ्यो वनाय खख्चारिणे ॥ ३५ ॥ जुहुयाद्वक्षदेवेभ्यः खानदेवेभ्य एव च । रूपिभ्यो मिथुनेभ्यश्च दुखेभ्यश्च जुहोति च ॥ ३६ ॥ व्याहृतीश्च तथा हुखा ° निदैग्ध › मिति चोचरन्‌ । प्भिकरणं क्रा वृक्षस्य च पुनर्यजेत्‌ ॥ ३७ ॥ सर्वश्वराय मातृभ्यो क्रतुण्डाय मूर्तिभिः । हुत्वा मतृस्तथा सोमं वक्रतुण्डं च पूजयेत्‌ ॥ ३८ ॥ पुण्याह वाचयित्वा तु ब्रा प्रतिसरं तथ । शात्रिरोषै ततो नीला प्रातस्लासा यथाविधि ॥ ३९ ॥ केदयिला त्रं सम्यग्युगादीन्परिकल्पयेत्‌ । रक्षणं ठ यमादीनां खिरोक्तविधिना चरेत्‌ ॥ ४० ॥ परच्यामुदीच्यां वा सिला प्रागादिषु युविन्यसेत्‌ | रिं द्त्वा समाह्ध्य गभ्ोदैरमिषिच्य च ॥ ४१ ॥ देवदेवं समभ्यर्चत्‌ स्तविंरतिविग्रहैः । चतुर्विशतिमायामं चतुरश्रं सुरुक्षणम्‌ ॥ ४२ ॥ द्वितीयोऽध्यायः षडङ्रतमुत्सेध रलिमात्र तिमेखक्‌ । अन्यत्लापि समृदिष्ट पीठमेवं तथाचने ॥ ४२ ॥ देवेभ्यश्चापि भूतेभ्यो नागयक्षेभ्य एव च । प्िचेभ्यस्सर्वमतेभ्यो राक्षसेभ्यस्तभेव च ॥ ५४ ॥ वेरोचनगणेभ्यश्च परितो निक्षिपेहलिम्‌ । मध्ये नागबरिं दला करता पृण्याहमखरः ॥ ४५ ॥ बठीवर्दावशङ्कत्य रुप्यश्रङ्गखुरौ शुभो । दक्षिणे पूरपादे तु बध्रौयाक्तुकं तयोः ॥ ४६ ॥ [रा ^ रातिरोषं निनीयेव प्रातः खाल विधानतः । तस्य पश्चिसदेरो त देवदेवं समच॑येत्‌ ॥ ४५७ ॥ चक्रवीशामितेस्साधिमभ्य्च्याऽचमनान्तकैः । प्रियतां मेदि ' नीदुक्ता पञ्चभिभूमिदेवतेः ॥ ४८ ॥ प्रणभ्य भूमिं देवेशे प्रणम्येवानुमान्य च । *नमो वरण › इद्यद्धिः करवा सीमाविनिणेयम्‌ | ४९ ॥ ' अकष्मीदीष्य ! इ्युकता परोक्षयेत्कपकं पुनः । दक्षिणे * सं वषे खुक्ता ^ सौरभेये › ति वामतः ॥ ५० ॥ कुशरूज्वा युगो वष्र “ युगं युग › इति तुवन्‌ । युगे सङ्गलमाबद्धय .कुशरज्ञ्वा सरन्‌ हरिम्‌ ॥ ५१ ॥ ४ ऋषिं गृहामि › मन्तेण गृह्णोयाहषिमत्वरः । : विष्णुरमा › धचत्‌ मन्लमासमरकषं प्रकरप्य. च ॥ ५२ ॥ ‹ येऽसिन्देरो › इति जपन्‌ कपणं तत कारयेत्‌ । सर्धव्रीजानि चाऽहूत्य ' इमे बीजा, ' इति स्परान्‌ ॥ ५३ ॥ १३ १६ श्रीवैखानसे भगवच्छासचे क्रियाधिकारे ‹ देवि त ' यीति मन्त्रेण प्रदक्षिणवरोन तु । "उप्ता तु सर्वबीजानि जटसेकं च कारयेत्‌ ॥ “५४ ॥ "दक्षिणोक्तविधनेन दचादाचायदक्षिणाम्‌ । सदयःक्षेणम्‌ एवे कर्तुमशक्तश्च सद्यः कृ्याच्वरान्वितः ॥ ५५ ॥ भूमिं परीक्ष्य सदयस्तु कयित यथाविधि बीजानि च समाहत्य ब्राह्मणेभ्यः प्रदाय च | ५६ ॥ तृणपूरं पलां आ समास्तीयं च सर्वतः । गोगणांस्तत्न चानीय गोगणेभ्यो निवेदयेत्‌ ॥ ५७ ॥ ‹ भुज्न्तु देवा › इत्युक्त बिं तत्र समपयेत्‌ । देवायाप्यं निवेचेव प्रणम्येवानुनान्य च ॥ ५८ ॥ पद्कल्मनम्‌ एकाशीतिपदे छा एम्पूज्य पददेक्ताः । ` गर्भाख्यं समुदिंद्य उपपीटपद नयेत्‌ ॥ ५९ ॥ नागादि प््चमूतान्ते पञ्च पञ्च पदाधिपाः | प्रागुदकप्चसूतरथास्सन्धिखां देवता इमाः ॥ ६० ॥ रोषादीन्‌ बहिरभ्यच्ये पश्िमादि बहि्मुखान्‌ । कुस्तुरण्डदयः पूज्या ञंम्रयादि प्रदक्षिणम्‌ ॥ ६१ ॥ (पागुदश्वेदसूवसखाः पदे पूज्या विरोषतः) किष्किन्धादि हितान्ताश्च मध्ये प्रगादि दिक्ष्वपि | अङ्कणे तुं समभ्यस्य सत्तवपूपेषैटिं ददेवं ॥ ६२ ॥ पिशाचेभ्यश्च भूतेभ्यो वरि दव। जटन्वितम्‌ । ब्रह्मपद्यविधिं करत्वा परीक्ष्य च शुभाञ्यमे ॥ ६३ ॥ [वा 0 1. क्षिप्त्वा. इ, 2, रक सभ्यग्विधायष । इ, 117 1 1 ग्रमकल्पनपू इर्य श्रीवैखानसे भगक्च्छस भृगुप्रक्तायां संहितायां क्रियाधिकारे द्वितीयोऽध्यायः अह्मे शन्तिहोमान्ते शुभे कम समाचेस्त्‌ । ग्राममाने विनिश्चित्य कृलाऽऽयादिपरीक्षणम्‌ ॥ ६४ ॥ प्ाुत्तराननैस्सूतैदैशमिस्सप्तभिथुतेः । पद्‌ कृता विधानेन चतुष्ट चतुरणम्‌ ॥ ६५ ॥ ` ल्यक्त ब्रह्मं च पैशाचं विप्रवासं प्रकल्पयेत्‌ । र्मे वाय्यभागे तु प्रखल विष्णुमन्दिरम्‌ ॥ ६६ ॥ ईैक्षानानरनीलेषु समागेष्ठापणान्‌ क्रमात्‌ पश्चिमे यदि दुरयाचेद्रहमू्ातथो्तरे ॥ ६७ ॥ विदुऽ्य भागे पैशाच बहिरन्तरथापि वा । विमानं प्रा्छुसं कुर्यादिति पूर्वैजशासनम्‌ ॥ ६८ ॥ यदि पैशाचभागस्थ देवदेवस्य मन्दिरम्‌ | आधिव्याध्यादिभिस्सरवे पीच्यन्ते वाप्तुवासिनः ॥ ६९ ॥ चतुष्षष्टिविभागे तु बहिरावरणे तथा । भद्रकाट्टीं हरं चपि शास्तारं बहिरंशके | ७० ॥ बहिर्मुखान्‌ करमाक्ुर्यास्स्वेऽन्ये तद्हिः खिताः | मानुषेऽभ्यम्तरेऽधांरे गृहश्रणीं प्रकरप्य च ॥ ७१ ॥ ( पैशाचे बहिरर्थे तु गृहवादीं प्रकटप्य च ) पैशाचे बहिरधैतु गृहनादीं प्रक्पयेत्‌ । एवे देशं विनिश्चित्य विमाने परिकल्पयेत्‌ ॥ ७२ ॥ कर्षणादिपदविन्यासविषिनीम द्वितीयोऽध्यायः' ॥ भीविखनसे नमः ॥ _ 1, ३ मध्यायः इं ९५ विमानधिधिः म्रधमतरणालयः प्राचीसाधनप्‌ म्रानरक्षणच्‌ तृतीयोऽध्यायः । िभ्िकीनगोकगेिभकयकाचकै अतः परं प्रवक्ष्यामि विमानविधिमुकत्तमम्‌ । मूखख्यादयेशन्यां सौम्ये वायव्य एव वा ॥ १॥ बाराख्यं प्रकर्प्येव प्रतिष्ठाप्य च केरावम्‌ । ततोऽर्यनमविच्छिन्नं कुर्वन्‌ धाम प्रक्पयेत्‌ ॥ २ ॥ उत्सवं कर्ीकामश्च प्रथमे ` तरुणाय । ध्वजं बाखर्यामे तुः समरिप्योसवं चरेत्‌॥ २ ॥ जलान्ते वा शिखन्तं वा खाल मूमिं समन्ततः । ` वाटुकामिः प्पूर्ैव जलेन सहितं शनेः ॥ ४ ॥ मुसरेईसिपदैश्च दास्तुण्डशहत्तरेः । दृदी्कत्य तु सैव जलेनैव प्रपूरयेत्‌ ॥ ५ ॥ त ङ्क प्रतिष्ठाप्य दिवपरिच्छेदमाचरेत्‌ | तेन प्राचीं निनिधित्य शङ्कुना श्रवणेन व ॥ ६ ॥ यथोक्तविधिना तत ह्ला च प्रथमेष्टकाम्‌ । आरमत विमानं तु पश्चहस्तादिमेदतः ॥ ७ ॥ परमाणुरणरेणुः केशा लिक्षासिलय यवाः । करमादष्गुणेरेतमीनाङ्करघुदाह्तम्‌ । ८ ॥ स्वहस्तेनाष्टतालो यस्स वै मध्यमपूर्षः | त्य दक्षिणहस्तस्य मध्यमाङ्गुलिमध्यमम्‌ ॥ ९ ॥ पव दी ततं वाऽपि मताह्टमुदाहतम्‌ । मानमातराङघले चैते उत्तमे परिकीर्तिते ॥ १०॥ धुचनेरकेल्पन- प्रकरः ९ तृतीयोऽध्यायः तदष्टंडैकदीनं तु मध्यमं परिकीतितम्‌ सप्तारोकविहीनं तु कनिष्ठाङरमीरितम्‌ ॥ ११॥ चतुर्विशत्यङ्गछिभिः हस्तः किष्कुरिति स्मृतः । अङ्कुरः पश्चरविशद्धिः प्राजापत्य उदाहतः ॥ १२ ॥ पड्विदद्धिषटूरयुणिः सप्तविरधनर्हः। मूमरदेवाख्यादीनां मानं मानाङ्कटेन वै ॥ १२॥ ग्रहं शय्याऽऽसनं यानं पत्रमायुधमेव च| इ्मसुवसुत्जुहादीन्‌ कुयान्मातराङ्गटेन वे || ९४ | भेदो माला्कुरप्येव शाखङ्गख्समाहयः । मुष्टिमध्यप्रमेयः स्याससोऽथकरण्डादिकस्पने | १५॥ तस्य माला्गरस्येव मध्यमाधमकल्पने । पच्चहस्तादहीनं तु विमाने परिकस्पयेत्‌ ॥ १६ ॥ वित्तारद्विुणोप्सेधं कर्पयेतत॒ विधानवित्‌ एकांशकं तदष्टांशं दशमं च गदन्तकाः ॥ १७|| अंशको पादशिखरौ कल्पयेच्छिह्पिनाऽऽख्यम्‌ । गण्यारुंकारमेदादि वासाधिक्षरणोक्तंवत्‌ ॥ १८॥ गभन्यासोक्तमर्गेण गभ॑न्यासं समाचरेत्‌ । समाप्ते तु विमाने तु पुनम्े्टकां न्यसेत्‌ ॥ १९. ॥ दरस्थापनमार्गेण शूं वा रैस्मेव वा । संखाप्य च यथमा श्ुवबेरं प्रकल्पयेत्‌ ॥ २० ॥ भुववेरनुरूप्् कौतुकं परिकरपयेत्‌ । रतिषठोक्तकमेणेव प्रतिष्ठां पुनराचरेत्‌ ॥ २१ ॥ १७ १८ श्रीवेखानसे भगवच्छास्चे क्रियाधिकारे सचश्वत्त्वरितः कु शरीरानित्यतादिना । सोहं वा दारवं वापि विम्बमितमेव' वा ॥ २२ ॥ यागशाखं प्रकर्प्यैव पञ्चग्नीनपरिकस्पप्य च | बलल्यप्रतिष्ठाथेमाचायं परिकल्प्य च | २३। वालाल्यपरतिष्ठाथेमिष्ठका्थं तथेव च । शरतस्थापनाथं च कस्पयेदस्विजः प्रथक्‌ ॥ २४॥ सम्भूतयय सवेसम्भारां सथा शूखंसयेष्टकाः । पूरन विरोषेण कला सचोऽ्कर्पणम्‌ ॥ २५ ॥ केमाच गाहेपत्यादिकुण्डष्वाधारमःचरेत्‌ । डता जङ्गमबेरस्य नेतोन्मेषाधिवासने ॥ २६॥ कुम्भ संसाध्य विधिना सप्तभिः करूरैः पुनः ! सोपस्ननिश्य संस्नाप्य कुम्भं श्चापि प्रपूजयेत्‌ ॥ २७ ॥ तदछुम्भोदिततीर्थेश्च विधिना पक्षणादनु । ( वद्धा मतिसरं तद्रच्छयने साययेत्तथा ) हीते पशस चाऽवाहय निरप्याञ्याऽहुतीर्यजेत्‌ ।। २८ ॥ वालस्यप्रतिष्ठोक्तोमं पूर्वं जुहोति च। इष्टका वा शिखा वाऽथ स्ताप्येक्तर्रैसथा ॥ २९ ॥ इष्टकाश्च प्रथवेद्यामधिवास यथाविधि । क्तं ययेष्टकान्यासे तथा होमं समापयेत्‌ ॥ २० ॥ शूरं वा रोख्बेरं वा स्नाप्येर्रैसतथा । दका प्रतप्तरं तद्रच्छयने शाययेत्पृथक्‌ । ३१ ॥ तृतीयोऽध्यायः नृतगीतिश्च वचश्च रा्विरोषं निनीय च । प्रातस्स्नाला विधानेन ८ सूक्तानि च जपेत्तथा ॥ ३२॥ मुह समुप्रतति ) पू मुमि परीक्ष्य च । कर्षयित्वा समास्तीथ व्रणं गोभ्यो निवेय च ॥ ३३॥ बाखाल्ये प्रतिष्ठाप्य पुनरायेष्टकां न्यसेत्‌ । ( नित्यपू नामविच्छिनं त्त सम्यक्प कृस्पयेत्‌ ) गभगेहं विनिश्चित्य तद्‌घन दृद्कुद्धिमम्‌ ॥ २४॥ अधिष्ठानावमानान्तं कस्पयितवा तु तत्त, वे । शूं बा दैटवेरं वा खाप्यूैवसुधीः ॥ २५ ॥ परितः प्रं क्रतव विभानं कल्पये हिः । अथवा यागशरायां मध्ये वेदीः प्रथकएथक्‌ ॥ ३६ ॥ बालल्ये्टकारूख्खापनार्थं तथेव च । तस्य तस्य सुखे सभ्य कुण्डं कृता एथकध्थक्‌ ॥ २७ ॥ कुम्भ संसाध्य संस्नाप्य इला संखाप्येक्रमाव्‌ । एवे कतुमराक्तशद्‌भुबेरं च कौतुकम्‌ ॥ २८॥ रोरं धरुवाचबिरं वा प्रतिष्ठाप्य समैयेत्‌ । ब्राह्मदियशाचन्तेषु योगादीन्‌ निक्षिपेक्रमात्‌ ॥ ३९ ॥ सर्वाह्ुन्दरं बेरं कला चेोक्तपकारतः । अक््युन्मेषाधिवासो च कारयिला यथाविधि ॥ ४० ॥ दूखापनमर्गिण पूवं संस्थाप्य शिस्पिना | महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्‌ ॥ ४१ ॥ 1 कन 1. ङुण्डर्ति भा. न शस्यते | त मु [वा ५५ ~ म श्रीवेखानसे भगवच्छास्चे क्रियाधिकरि एकबेरपतिष्ठां च सद्यः कलँ यदीच्छति । पुवोक्तिनेव मर्गिण रात्रौ होमे समाप्य च | ४२ ॥ प्रातमूमिं परीक्ष्यैव कर्षयित्वा तथा सुवम्‌ । घनभित्ति च करता तु तत्र संकस्पयेप्पुनः ॥ ४३ ॥ पञ्चरं परितः कवा विमान कल्पयेहहिः । (ब्रह्मसानप्रतिष्ठा चेद्रणेयुक्तं न कारयेत्‌ देविक मानुरे चैव स्थापयेत्चद्िरोषतः वण॑युक्तं यदीच्छेचचच्छकीरादिकरमाचरेत्‌ कौतुकं पूर्ववछरला प्रतिष्ठां पुनराचरेत्‌ एवमेव छत यततद्राजराषटूविवधेनम्‌ तसाप्सवभ्रयलेन शकीरादीन्क्रमाचरेत्‌ ) विभानसमविस्तारमग्रमण्डपसुत्तमम्‌ | ४४ ॥ "तदधं मध्यमे पर्त न्तरे ऽष्टांशभाजिते । एकैकांाधिकं चैव नवधा सुखमण्डपम्‌ |॥ ४५ ॥ -तयाणायुत्तमादीनामन्तरारं प्रक्पयेत्‌ । मण्डपं तलः वगाढयं कस्पयिता यथाविधि ॥ ४६ ॥ विमानसमविसतारं प्रथमावरणे स्मृतम्‌ । पुरस्ता गुणं तस्रादथमण्डपपूर्वतः | ४७ | द्विुणं पश्चिमं केचिदिच्छन्ति मुनिसत्तमाः । विमानद्वारदिष्धारं प्रभ्रमावरणं स्पृतम्‌ ॥ ५८ | अन्यथा यदि वुर्वीत राजा राष्ट विनयति । मामस्य यजमानस्य महती च विपद्धवेत्‌ | ४९ ॥ 1. तदधमध ड 2. षण्णां चवं ई ८. विवलं ड 1 ४ रा तृतीयोऽध्यायः २१ तस्माप्सरवप्रयलेन प्रथमावरणक्रमम्‌ । विमानद्वारदिग्रारं प्रा्ादाधससुच्छयम्‌ ॥ ५० ॥ अव्काशव्शाद्रारं द्वितीयावरणादिषु | विमानगभगे्स्य सापनस्याख्यस्य च ॥ ५१ | तथेव यागशाखयाः प्रकारेषु महानसे । द्ररमन्तपुखं वियादन्येषां तु बहि्मुखम्‌ ॥ ५२ ॥ इव्यार्षं श्रीवेखानसे मगवच्छस्चे भगुपोक्तायां संहितायां करियाधिकारे भूपरीक्षादिप्रतिष्टोक्तपर्वकर्मणां सयो विधिर्नाम तृतीयोऽध्यायः || श्रीविखनसे नमः (त 1 कन 1. » अध्यायः । ई चतुर्थोऽध्यायः । ननाद मूखागारकत्पनम्‌ पञ्चहस्तादिमेदैस्तु याटगेहस्वषूपकम्‌ । भायादिसंमहः एकमूमो शान्ति- कादिलक्षणम्‌ विमाने परिकस्प्येव सर्वारुङ्करमध्येत्‌ ॥ १ ॥ शप्तारोष्वंशिते तारे रसबाणयुगाधिकम्‌ । दविगुणं द्विगणादुर्ध्वे वहुबाणक्रमेण च ॥ २॥ ( सप्तवट्चचछवेदाध्चिमागे वंशाधिकं तु वा) पपोसेधमु देष रन्तिकादिक्रमेण वे | रान्तिकं पौष्टिकं जथ्यमद्ूतं सा्थेकामिकम्‌ ॥ ३ ॥ त्रिुणेऽष्हृते तरे स्मरते यीनिध्वे नादिकम्‌ ! नहि नवहते सहते सौरादिकं दिनम्‌ ॥ ४ ॥ रस्सेषेऽ्टगणे सपतर्विंश्यपहते दिनम्‌ । नाहे विगुणिते विंशदते तिथिर्दाहता ॥ ५ ॥ उत्सेषेऽष्टगुणे भानुहते चायुरविनिर्दिरोत्‌ । तरे नवगुणे चाष्टहते रोषं व्ययो मवेत्‌ ॥ & ॥ गर्योनिं व्ययाधिक्यं वारान्‌ मोमर्किभासखताम्‌ । वेनारिकराशङ्काष्टविपस्त्यरनैधनान्‌ ॥ ७ ॥ मर््यासुरक्षयोगे च यलतः परिवजेयेत्‌ । गणयेसकतैमान्ते वा वास्तुभान्तमतोऽन्यथा ॥ ८ ॥ चिद्धामृत्वरर्थगिस्त्याञ्या अपि शुभावहाः । शान्तिकेऽ्ष्टमगन्तु पूर्वोक्तं गण्यमधयेत्‌ ॥ ९ ॥ मुनिभिसतद्रदेवोक्तं स्वैदेशिकमन्दिरम्‌ । नवांरो पी्टिकोसेधे सार्धपादांशकं तरम्‌ ॥ १० ॥ द्वितटे शन्ति- स्मदि चतुर्थोऽध्यायः द्यशकं चरणं स्िपादांडं च चतुगुणम्‌ । एकारो गख्मान स्यात्‌ अरकं रिखरोदयस्‌ ॥ ११ ॥ एकां स्थूपिकोत्सेधमेवं पोष्टिककल्पनम्‌ । दज्चांरो जयदोस्सेषे स्थूपिका प्रस्तरं तथा ।॥ १२ ॥ एकां साधनयने चरणे शिखरोऽययः। वार्धाशान्त्‌ गखोप्सेधनेवे जयदमीरितम्‌ ॥ १३ ॥ ( षण्मन्विषुरसार्कषु भागे षड्वग॑सेव वा ) सरारो सदनोस्वेधे सपादांशं तरोदयम्‌ । सारधाक्षमडभ्रितङ्गं स्यादेका प्र्रोदयम्‌ ॥ १४ ॥ गरीषरोदयं च सारसं साधारं शिखरोदयम्‌ । सपादं रिखरोत्सेधमेवमद्भूतमीरितम्‌ ॥ १५ ॥ धालदो हम्धतङ्गे स्या्तरं तद्विगुणांशक्म्‌ । ञ्थराकं शिखरोससेधमेकांशे स्थूपिकोदयम्‌ | १६ ॥ सार्वकामिकमिव्येतदेकमुमौ विशेषतः । द्वितले चान्तिकोप्सेधे चतुस्सप्तीरमाजिते ॥ ४७ ॥ अधिष्ठाने त्रिमिर्भागं षड्मागं चक्रमम्निभिः | पदोदये तु पचार दशकं मश्चमीरितस ॥ १८ | वितर्दिका चसी रीवा द्विभागं रिखयरोदयः | अध्यधचतुरंरं स्यस्स्थूपिका साधमंशकम्‌ | १९ ॥ पौष्टिक द्वितरेत्सेधे चतुखिशद्धिमाजिते । सारधरिकमयिष्ठाने दरिगुणं चरणोदयम्‌ ॥ २० ॥ साभ्ये प्रस्रोत्सेधं षड्भागे चरणोदयम्‌ । तदं मश्चतुङ्गं स्यद्वदिकैकेन कर्ष्यते ॥ २१ | ९३ २४ नितले शान्ति- कादि श्रीवेखानसे मगक्च्छास्ने क्रियाधिकारे सर्थाम्येशं गरोत्सेथं शरा शिखरोदयम्‌ । सार्धा स्थूपितुङ्गं सदेततसर्वघुखवहम्‌ ॥ २२ ॥ जयदस्य चयञ्लिरद्धागे साधानं धरा । सक्ता्न्रिसतस्मशं स्याद्रसाद्पर्मञ्चमग्निमिः ॥ २३ ॥ वेदिकैकं गकं साधं दक्छरांय तु मूर्धनि । साधां स्थूपितुङ्गं स्याज्यदाख्यमीरितम्‌ ॥ २४ ॥ षड्भागे तद्ुतोससेधे चतुरौ तोदयम्‌ । (अष्टांरे चरणोप्सेधं सा्धामिः प्रस्तरोदयम्‌ ) सप्तांश चरणोस्सेधं मश्चोस्सेध लियंशकम्‌ ॥ २५ ॥ वेदिकैकं गलं यदौ भृतांरं शिखरोदयप्‌ | स्थूपिका साधपाद्‌ स्यदेवमद्भुतमीरितम्‌ ॥ २६ ॥ चत्वारिंशद्धागिक्रे हम्थतुङ्क वेदा मूमावष्टपादौ च मच्चम्‌ | पादेनाधं सप्तभागं तरोऽग्निः वेदिद्धाभ्यां विभिः कन्धरोचचम्‌ | २७ ॥ सतां शिखरोत्सेथं सा्धाशे स्थूपिकोदयम्‌ । अद्भुते शान्तिकं गण्य योजयेत्सर्वदेरिकः ॥ २८ ॥ त्रिते शान्तिकोत्सेधे चतुर्विंशतिमाजिते ! अधिष्ठान व्येरकं स्यद्टेदभागे पदोदयम्‌ ॥ २९ ॥ अक्षार प्रस्तरोत्सेधं सलिपादाभ्निर्प्रयः । साधमागं तु मञ्चं सयत्सार्थामिश्वरणोदयम्‌ ॥ २० ॥ सपादरिन्तु मञ्चोचं सल्लिमागं वितर्दिका | ्रीवोतसेषं रिवांशं स्याच्छिसरं सषेवहिभिः ॥ ३१ ॥ चतु्थाऽध्यायः ` २५ एकांशं स्थूपकोत्सेधमेवे त्रितरुशान्तिकम्‌ । पौष्टिके सदनोस्सेे चतुर्विरतिभानिते ॥ ३२ ॥ अधिष्ठानं द्वियं खयद्वेकांशं चरणोदयम्‌ । ` प्रसतरोप्सेधमषटांसं सदिपादाथिरङ्यः ॥ ३२ ॥ मच्च सार्थीरकं पाद साभिरध्यधकं तरम्‌ । एकांशं वेदिकोत्सेध अ्रीवामाने तथेव च ॥ ३४ ॥ चिदं शिखरेत्सेध पादोनांदं रिश्वोदयम्‌ । जयदं हम्भतुङ्के तु सपर्विंशतिभाजिते ॥ ३५ ॥ मुखोदय अंरातरु श्यं च चरणोदयम्‌ । द्वियं प्र्रोत्सेधं चतुभिश्वरणोदयम्‌ ॥ ३६ ॥ पादहीनं द्विभागेन प्रस्तरोत्सेधमिष्यते । सार्धाग्यदो त॒ पदोचमध्यर्धाशम्तु मञ्चकम्‌ ॥ २५७ ॥ सोमास वेदिकामाने गरमाने द्विभागतः । वेदांशं शिखरोत्तेध सपादाशं रिश्वोदयम्‌ ॥ ३८ ॥ अद्भुते सदनो तुङ्गे द्विचलारिशत्तदैरके । सार्धाम्यशमधिष्ठाने सप्तांश चरणोदथम्‌ ।॥ ३९. ॥ अधिष्ठानसमे मश्चं साधर्‌ चरणोदयस्‌ । अम्य प्र्तरोसेध पादमाने षडशकम्‌ ।॥ ४० ॥ प्रतरं स्षमक्षंश सोमांश वेदिकोदयम्‌ । मओीवामानं द्विभागेन पश्ांशं शिखरोदयम्‌ ॥ ५१ ॥ पक्षांश स्थूपिमाने तु शाखादीन्सवैदे किकः । सार्वकामिकटम्येचि षडष्टां् विभाजिते ॥ ४२ ॥ पादां तु धरातुङ्ग पादस्याधाष्टकांराकः । अधिष्ठानसम्‌ मन्वमषटंरो चरणं ततः ॥ ४२ ॥ २६ श्रीवेखानसे भगवच्छस क्रियाधिकार मञ्च पादोनवेदांरौ पादपादाधिकाचरम्‌ । अध्यरधाम्यशकर्णं च रिवांशा वेदिका मवेत्‌ ।॥। ४५ ॥ द्यंरौ गकं शरांशन्तु शिखरं स्थूपिकावनिः । गण्येखन्योन्यसंकीर्णे म्रामकतृविनाशनम्‌ ॥ ४५५ ॥ विस्तारं पादबाह्य स्यात्‌ खुरश्थूप्यन्तमुत्रतम्‌ । अभ्निमकमागं वा मूतमागेऽभ्निमागकम्‌ ॥ ५६ ॥ युगांशामृषिमागे तु प्रौ वा नवांशके । ऋवशं स्रमागे तु वस्वो षोडशांशके ॥ ०७ ॥ नवां सघपङ्क्तथरो व्यासाधं गभगेहकम्‌ । रोषं कुड्यविशारं स्यदेकमभूमिविमानके ॥ ४८ ॥ नवांरो धामवि्तर हारं चेकांशकेन तु । हारान्तरं तथेकांशमेकांं भित्तिविस्तरः ॥ ४९ ॥ व्येशके गभगेहं सखानमन्विरे तु द्विभूमिके । विसारे रसमगे तु सोमांदौ कूटविस्तरम्‌ ॥ ५० ॥ राखतारं तु दौ स्यच्छेषे पञ्चरहारके । एवं द्वितर्विन्याप्तं त्रितरं श्रुणु तघ्थक्‌ ॥ ५१ ॥ र्दरभागेऽदकं हारं तारहारान्तरं तथां । कुड्यस्य सममकर रोष गर्भगृह मवेत्‌ ॥ ५२ ॥ आदिभूमिधनं केचिदिच्छन्ति मुनिसत्तमाः । तारेऽष्टःरो कर्णव्रूटं गिवां्ं शाख्मुच्यते ॥ ५३ ॥ सपञ्ञरं सधमागे रोष हारं तथैव च । तदृष्वं नातिकोष्ठ च नीड वा पज्रस्य च ॥ ५४ ॥ उर्ध्वभूमो रसांनञे त॒ कूरे ओकं भवेत्‌ | दयैर कोष्ठं शिवं नीड रोष हारान्तरं भवेत्‌ ॥ ५५ ॥ चतुर्थोऽध्यायः ऊरध्यभूम्यम्निमागे तु मध्ये भद्र शिवाशकम्‌ । एवं लितरुविन्यासमुक्तसृदेशमानतः ॥ ५६ ॥ बाह्राधिकारे यसोक्तमनुक्तं शिल्पशाख्तः । अधिष्ठानो दये भूतभागपडभागमाजिते ॥ ५७ ॥ सोमा्ष्यम्निचतुर्बाणपटधपतं्ं को च्छितिम्‌ । साधारणे तु पूरवधमललोपेते ततः परम्‌ ॥ ५८ ॥ उपपीटे तसधस्ताजांगठे तत्न कट्येत्‌ । (दण्डं सधेद्िदण्डं वा विदण्ड वाऽऽखनिगेनम्‌ सरस्सरि्पमुद्रान्तयुणिनेष्वाख्य यदि उपीठे तलेततङ्ग त्रिचतुः पच्चषड्गुणम्‌ एकभक्ति विनिष्कान्तं तलोध्यं हण्यखण्डकम्‌ एव चूकीयुत वापि परितः कट्पयेद्युधीः सान्तर्मण्डरकं चेद्विमक्तप्मनिगमम्‌ तच्िशमतुरीयांशं भिर्तिव्यासमुदाहृतम्‌ दकं मालिका पडक्तिः रोषं चर्यापदं भवेत्‌ ) पादमर्गि गलेऽधसतद्विदिकां परिकस्पयेत्‌ ॥ ५९ ॥ वेदिकारहिपतं केचितादवगे वदन्ति हि । ्रइजुमित्तिमथिषठाने केचिदाहुस्सप्धिकम्‌ ॥ ६० ॥ (कहतायादिरदितं £ पादमत सबोधिकम्‌ पद्यां भाव्य पादमध्यं शालमण्डपयोः स्मृतम्‌ ) मण्डपं तततिवर्गीव्यमूजुमिततिकमे वा । ्जुभिततितले पाद केवरं स्यात्सबोधिकम्‌ ॥ ६१ ॥ मध्यस्तम्भविहीने च टुपच्छने च मण्डपम्‌ । तमध्ये खपनश्वभ्रमो पासनविधानतः ।॥ ६२ ॥ २८ श्रीवैखानसे मगवच्छञ्चे करियाधिकरे आसने पश्चिमे मागे कुर्यादौपासने शमम्‌ । पश्चमागे तदु्सेधे भागे पद्म सपादकम्‌ ॥ ६३ ॥ पादोत्सेध सपादं स्यदेकाशं प्रस्तरं भवेत्‌ । उपवीरटतटोत्सेषे अधिष्ठानोक्तवद्धवेत्‌ ॥ ६४ ॥ तत्र संगख्छुञ्यखमधिष्ठानं प्रकटयेत्‌ । तलोपरि तरे नेष्टमिति पू्ैजशासनम्‌ ॥ ६५ ॥ जलरानुक्तानि सर्वाणि शिन्पशास््रोदितानि वै । शिन्पशञास्त्रौक्तमार्भण दिस्पिमिः कारयेहुधः ॥ ६६ ॥ प्राकारलक्षणम्‌ ` रक्षाथं परिवाराणां खापनाथं तथेव च | प्रकाराणां परवक्ष्यामि रक्षणं तु तपोधनाः ॥ ६७ ॥ विमानसमविस्तारं प्रथमावरणं स्मृतम्‌ । अथ पादाधिकं वापि कुयादधाधकं तु वा ॥ ६८ ॥ द्वितीय द्विगुणे तसादन्योन्यद्वियुणं बहिः । पञ्चमवरणन्तानि पराकाराणि प्रक्पयेत्‌ ॥ ६९ ॥ एकावरणमात्रे चेत्परितो द्विगुणे भवेत्‌ | करता तच्तुरश्र च सुखायाम प्रकल्पयेत्‌ ॥ ७० ॥ द्विगुणं द्विगुणाधै वा त्रिगुणं लिगुणा्धरकम्‌ । चतुगणखुलायामे मुखमण्टपपूरवैतः ॥ ७९१ ॥ समप्रमाणं कुर्वीत दक्षिणोत्तरपश्चिमम्‌ । यदि पञ्चिमवृद्धिस्तु खाननाशो भवेद्धूवम्‌ ॥ ७२ ॥ दक्षिणेोततरबरद्ध्वद्रामप्सरवोऽपि नदयति । क चिल्ाकारविस्तारं दस्तमानं वदन्ति हि ॥ ७३ ॥ अधम मध्यम शष्ठ विस्तारस्तु लिधा ्िषा । एकोकरणमा्रं च हस्तमनि यदीच्छति ॥ ७४ | चतुर्थोऽध्यायः ` २९ पञ्चहस्ते समारभ्य द्विद्िरसविवधनात्‌" । एकविहतिहसतान्तं नवधा परिकल्पयेत्‌ ॥ ७५ ॥ विमाने येन हस्तेन प्रमिते तेन बाहुना । प्रकारं मण्टप कुर्याननाधिकेन कदाचन्‌ ॥ ७६ ॥ हस्तमानेन कुर्याचेदायादि न परीक्षयेत्‌ । शरादिः आहय भुजया कोरि तद्वाधित्रिगुणीङतम्‌ ॥ ७७ ॥ अष्टभक्तावरिष्ट तथोनिरिप्यमिधीयते । अष्ट मवीर्धिते तसादाय स्याद्वानुमिहते ॥ ७८ ॥ विगुणे दशमिभक्तं व्ययमि्युपदिश्यते । अष्टामिरवर्धिते सविंशत्यपहृते दिनम्‌ ॥ ७९ ॥ तिशतापते तिथिवारं सक्तमक्तावशिष्टकम्‌ | एवमायादिभिष्षड्भिरनुकूरं प्रकर्षयेत्‌ ॥ ८० ॥ तिथिवारो वदन्त्येके नाहममृतिः वर्धिते | एवं ग्रामादिविन्यासेऽप्यायादिपरिशोधनम्‌ ॥ ८१ ॥ तताहतायतक मण्डपानां तेतेन वा ] तलाष्टवर्धिते ऋक्षं हते रन्ध व्ययो मनेत्‌ ॥ ८२ ॥ पूर्ववत सुखायामे हस्तमनेऽपि कल्पयेत्‌ । भक्तपायि्ना- प्राकाराणां मुखायाम चतुधा परिकरप्य च ॥ ८३ ॥ चक्तं ध्वज च राह च युूथेशे चाक्षहन्तकम्‌ । मण्डपादीनीं तत्त तवं तृतीयांश स्थापयेच्च यथाक्रमम्‌ ॥ ८४ ॥ च सोपानं प्रथमे कुर्यान्मण्डपाधरमाणतः । द्वितीयां द्वितीये तु कुयासलपनमण्डपम्‌ ॥ ८५ ॥ }, पश्चमावरणन्तानां तरयिश्षत्करावधीति श्ोकारथं खकोशै अधिकं इदेयते | 4. कष्टे इति । ३. ` | ३० श्रीवैखानसे भगवच्छासे क्रियाधिकरि तृतीयांशे तृतीये तु कु्यादाखानमण्डपम्‌ । चतुथावरणे वाऽथ पश्चमावरणेऽथवा ।॥ ८६ ॥ द्वितीयांशे तटाकं च मण्डं च तदुत्तरे । परितः पुष्पवृकषांश्च कल्पयेद्धक्तिसंयुतः ॥ ८७ ॥ नित्य नृत्तं प्रकुर्वीति नित्यक्ञपनमण्डपे | "आखानमण्टपं चेव तथा खपनमण्टपम्‌ ।॥ ८८ ॥ दक्षिणादखमेशन्ये सोम्ये वाऽपि प्रकस्पयेत्‌ । श्रीभूतश्चैव गरुड कु्स्सोपानमण्डपे ॥ ८९ ॥ चतुस्सोपानसंयुक्तं कुर्यात्छपनमण्डपम्‌ । परावसोपाने कुम्भपूजां विदध्या- म्ये होम वाहे तेरकर्म । करतोदीच्यां तेखमोष्चं विधिज्ञः श्वत मध्ये खापयेत्‌ सप्येच्च | ९०॥ होमाद्रा £ प्राच्यपद्‌द्रा भिच्यभ्यन्तरमुत्तमम्‌ । मध्यमे भित्तमध्ये स्यद्वित्तिवह्यमथाधमम्‌ ॥ ९१ ॥ र्याच्छाल त्रिवरगाव्यामूजुमित्तिमथापि वा । विमानोस्सेधतु्यां वा त्रिपाद शवोदये मतम्‌ ॥ ९२ ॥ ति श्रीवैखानसे भगवच्छास्चे मृगुपोक्तायां संहितायां क्रियाधिकारे सान्तिकादिविमानारुङ्कारविधिनाम चतुर्थोऽध्यायः. || प्रीविखनसे न॑मः [111 11।1२ा गयाण्या पि दि 1 त काका अक्क णयामि ५१७००५७ १०७००७०,०००१ ^ भायेश्कन्यसः. 11. क ति पि) पथ्चमोऽध्यायः | "000 वक्षयाम्ययिष्टकान्यासं विमानादिप्रकर्पने । वास्तुहोमावसताने तु पच्चाग्तीन्‌ परिकरूपयेत्‌ ॥ ? ॥ आधारान्ते यजेत्ेषु देवं ध्यायेश्च वैष्णवम्‌ । + + च ^~ होतन्य पौरषं सूक्तमेन्द्रमाहवनीयके ॥ २ ॥ आग्नेयं च विधानेन "व्याह््यन्त प्रथक्‌ प्रथक्‌ अन्वाहार्यं विष्णुसूक्तं याम्य नक्तमेव च ॥ ३ ॥ वेष्णवे गाैपत्यागनो वार्ण वायुदैवतम्‌ । सौम्यमीशानदेव्यमावसथ्ये सवेष्णवम्‌ ॥ ९ ॥ सभ्ये तु सर्वदैवत्यं विष्णुसूक्तं सव्रैष्णवम्‌ । पराच्यामाहवनीयाननेः शमर संखाध्य तारिदलः ॥ ५ ॥ समभ्यच्थ चतुरयदांसाघु वै प्रागुपक्रमात्‌ । संलप्य सप्तकर्रीरिष्टकासाः प्रथक्‌ प्रथक्‌ ॥ ६ ॥ पश्चिमां ततस्सभ्याद्धान्यराष्युपरि कमात्‌ । पश्चवस्लाणि चास्तीयं वासा वेष्टयेच्च ताः ॥ ७ ॥ समरोप्यार्वयेत्तत चतुर्वैदाधिदेवताः | + वद्धा प्रतिसरं तातां शायये्ाः प्रथक्‌ एषक्‌ ॥ ८ ॥ द्वारम पृष्पसंयुक्तं वज्ैराच्छ्य चोपरि । प्रातः सावा विधानेन मुहर्व तु श्रमे बडे ॥ ९॥ गृहीता खाप्कासास्ताः माममारुयमेव वा । जपन्तः शाक्रुने सूक्तं खस्तिमूक्तसमन्वितम्‌ ॥ १० ॥ 1, भा. दोत्तव्यं च, £, ख. इुभोज्ज्वटे ३२ श्रीधैखानसे मगवच्छाक्चे फियाधिकारे परीत्यान्तः प्रविदरेव देवे ध्यायन्त एव वै । द्वारदक्षिणभागे तु खाप्येदिष्टकारिशखः ॥ ११॥ एकाक्षरामसूक्तान्ते 'चतुर्धदोदिमन्कतः । उत्तरा तु पूर्वस्यां प्रागमं चेवदक्षिणे ॥ १२॥ प्रतीच्यासुत्तराग्र स्यादुदीच्यां पूर्वचीषैकम्‌ । मध्ये रलं सुवणं वा श्रवलुक्तं जपन्न्यसेत्‌ ॥ १३ ॥ अथातः रायनास्राच्यामञ्मावाहवनीयके । पौरष विष्णुसूक्तं च वैष्णवे च ततः प्रम्‌ ॥ १४॥ एकाक्षरादिसूक्तं च दिग्देवत्यसमन्वितम्‌ । "दुशङ्कवस्तथा हुखा सव पूर्ववदाचरेत्‌ ॥ १५ ॥ तथेव गोपुराणाञ्न सन्न्यसेद्रारदक्षिणे । वेर दक्षिणे न्यस्तो गोपुराणां विशिष्यते ॥ १६ ॥ भाकाराणां च सेवैषामे्ान्ये नैतेऽथवा । पराग्धारादक्षिणे कु्यदिष्टकास्लपनख्ये ॥ १७ ॥ आस्थानमण्डपादीनामैरान्ये प्रथमेष्टकाम्‌ । "नास्ति चेत्तत्र तद्धितिः भिच्येशान्येऽथवा न्यसेत ॥ १८ ॥ रालाश्रयाणां स्वैषां नाचरेखथमेष्टकाम्‌ । महानसस्य चाय्या कस्पयेखथमेष्टकाम्‌ ॥ १९ ॥ “साखदीनां तु सवषां सभ्यमोंपासन तु वा। प्राकरिषु यञेत्तत्तत्परिवाराधिदेवतम्‌ | २० ॥ द्वारेषु द्वारपारानां यजेन्मन्नांश्च गोपुरे । चतुर्यदादिमन्तांश्च वाशूणे सपनाट्ये | २४ | 1. ख. चतर्वेदादिमन्त्रकेः भा. 2. आ, दक्षिणाम्रौ तथाहुला, :3. आ, अस्य्छोका्स्य स्थने एवमेव प्रकारेण दीशान्यां भीत्तिरेव वा. इतिं ख कोरो दृद्यते। 4, साश्रयः + इद्यादि, # 0 गर्मम्यसप्रकारः मूरथेष्कान्याचः 5 पष्चमो ऽध्यायः श्रीभूमिषुक्तमन्तास्तु यजेदाखानमण्डपे | हवीरक्षकदै व्यं श्रीमूक्तं महानसे ॥ २२ ॥ वैष्णवे विष्णुसुक्तं च पैर सुक्तमेव च । प्राकारादिषु सवषु चैकामेव चिलं म्यसेत्‌ ॥ २३ ॥ आख्ये परिवारणं ततन्मन्तं सवेप्णवम्‌ । अष्टोत्तररतं हस्या सन्यसरचतुरिष्काः ॥ २४ ॥ एष एव विरोषः सखादन्यसवं खिलोक्तवत्‌ । गोपुर्यतिरिक्तानां गन्यासं प्रक्पयेत्‌ ॥ २५॥ केचिन्महानसखापि गभमाहूसुनीश्वराः । न्यसेटोपुरगभं तु सौवणष्रारदेवताः ॥ २६ ॥ गं महानसस्यापि पञ्चाग्नीन्‌ हविरक्षकम्‌ । गर्भाणि चाल्योक्तानि फेखयां पूर्धवन्यसेत्‌ ॥ २७ ॥ सिली्धेनैव मर्मिण गर्फेख प्रकरप्य च । गर्मद्रव्याणि चाय तत्र सन्य मन्ततः । ॥ २८ ॥ परिधाय च पिधानेन धान्यराद्युपरि न्यसेत्‌ । ात्रायेव निधातव्ये छ्यमांरो च सिरोदये ॥ २९॥ उर््वानने इरयुक्ते रायो शद्धेऽषटमे व्यये । ब्राहमणः पदिक तु उपानेोध्वं तु भूमिपः ॥ ३० ॥ तथेकैको गुने सन्न्यसेददयसाद्रयोः । ्रारस्य दक्षिणे मागे भित्तिमध्ये त्रिभागतः ॥ ३१ ॥ धतुस्समीपे न्यस्तव्यमिति राज्ञ्य निश्चयः | तत दिष्य सरन्‌ बुद्धया स्वपन चाचेनं तथा ॥ ३२ ॥ अधिवासं च होमं च खिलोक्तिपिपिना चरत । समाति तु विमने त पनमा न्यसेत्‌ ॥ २३ ॥ २३ २४ िमानदेषता- कल्पन 1. स्थूपिकायधिकार्रा. ३. ~, उष्ठवस्रायलङ्कतः, ख. 3. इन्द्रादिदिशि द्वारे धा श्री्ैष्यानसे भगववेच्छासे क्रिमधिकारे ूर्वक्तरक्षणोपेताः चिल वा पञ्चवेष्टकाः | गृहीता स्थूपिदयूलं च सर्वमायष्टकोक्तवत्‌ ॥ २४ ॥ अधिवासं च होमं च स्नपनं चाचेनदिकम्‌ । न्यक्चादीन्‌ घन्यपीटे तु पञयेस्ागुपक्रमात्‌ ॥ २५ ॥ 'स्थूप्याघारेष्टकायां तु पूनयेखङृतिं पराम्‌ । प्रातः स्नाला विधानेन 'सलस्रारुङ्तो गुरुः ।॥ ३६॥। प्वक्तेरेवमन्त्तु सन्यसेनमूि चेष्टका: । मूमिमूक्तं समुचय स्थूप्याधरेष्टकां न्यसेत्‌ ॥ ३५७ ॥ ' आलवाहष ` ण सूक्तेन स्थूपिदटं पुनन्यसंत्‌ | तत्तदिष्यु विमनेशान्‌ समवाह्याचयेलुनः ॥ २८ ॥ दक्षिणादिदिति इरे द्राराये न्यक्षमचैयेत्‌ । तद्ररोनेतरान्ऊर्यास्स्वनितान्बदहिर्युखान्‌ ॥ २९ ॥ ्रारेषु दारपाखश्च प्रकेरप्याऽवाद् पूजयेत्‌ । द्वारपान्‌ प्रकुर्वीत किंचिदद्वारनिरीक्षकान्‌ ॥ ४० ॥ अन्तरां यदि भवेत्त वे पाश्वयोः क्रमात्‌ । क्रतुण्डे च दुगा च बहर्तो प्रकल्पयेत्‌ ॥ ४१ | अग्रमण्टपभित्तौ वा पादक प्रकल्पयेत्‌ | पादव्गे गे चेव विमाने परितः कमात्‌ ॥ ४२ ॥ प्रागादि पुरर्दीस्तान्‌ पादव् प्रक्पयेत्‌ | उपानाधांशमत्रे ग विमनिशनपरकश्पयेत्‌ ।। ३ ॥ ्रारदेवं समधयेत्‌ . ई 0 पचमो ऽध्यायः; अथवा पुरुषादीस्तु वाराहं नारसिहकम्‌ | | "सुखासीन हयग्रीवं कस्पयेदथवा गदे ।| ४५ ॥ भरुेेरसमं वापि पादहीनमथापि वा । अर्धं त्रिभागादेकं वा तेषामुस्सेष उच्यते | ४६ | तथा कोणेषु गर्डं प्रस्तरोपरि कर्पयेत्‌ | आट्येष्वन्यदेवानां "वाहनानि प्रक्पयेत्‌ | ४७ ॥ मूगन्दमथवा कुयात्‌ सर्वदेगट्येषु च । ` तेषामभिमुखे कुर्यात्‌ कुण्डमोपासनं तथा ॥ ५८ ॥ कुम्भं च साधयिलैव करर: प्रक्षय सप्तमि: । दत्र प्रशंस्य विधिना तत्तन्भन्तं शताष्टकम्‌ } ४९. ॥ वैष्णवेन समायुक्तं व्याहत्यन्तं जुहोति बे । प्रातः स्नाता समावाह्य समभ्यतच्य निवेदयेत्‌ | ५० ॥ सप्तविंशतिभोगैश्वः नित्यमचैनमुत्तमम्‌ । तेयोदसोपचौरेश्च मध्यमे पूजनं स्परत्‌ ॥ ५१ ॥ बृष्पमन्नसमायुक्तं निर्यपेदधमे बलिम्‌ । यत्र यैव वा भक्तिथेजमानस्यं जायते ॥ ५२ ॥ प्रतिष्ठाप्याचनं नित्यं कारयेत्तत्र तत्र वै । द्ररेशान्‌ पादवर्गेषु गोपुरेषु प्रकल्पयेत्‌ | ५२ ॥ गले विमाने तान्‌ देवन्‌ कट्पयिघ्ठा समचयेत्‌ । अथवा नारसिंहं वा दुरगी वापि सुदशेनम्‌ ॥ ५४ ॥ कर्पयित्वा समावाह्य निदयं पूर्वक्द चैयेत्‌ । एतेषां कौतुकं चैव कतुमिच्छति चतथ] ॥ ५५५ ॥ कनेवकषेषी 0 1, बुखासनं, भ. केलम्‌ ज केध्ययेत्‌, भा. 3. मेदश. दु. २५५ ४ विंमानदेवत- कत्पनप्‌ श्रीयै्वानये मगक॑सछछसते करियाधिक्‌ पर्वोक्तरक्षणोपेताः शिल वा पश्चवेष्टकाः । गृहीता स्थूपिदं च सर्वमायेष्टकोक्तंवत्‌ ॥ २३४ । अधिवासं चे होमं च स्मप्ं चाच॑नादिकम्‌ । म्यक्चादीन्‌ धान्यपीटे तु पूजयेसखागुपक्रमीत्‌ | २३५५ ॥ 'स्थुप्याधारेष्टकायां तु पूजयेति पराम्‌ | प्रातः स्नला विधानेन सवस्र्तो गुरुः ॥ ३६ ॥ पूवक्तिरेवमन्तरैप्तु सन्यसेन्मू्धि चेष्टका: । मूमिूक्ते समुचय स्थुप्याधरेषटको न्यसेत्‌ ॥ ३५ ॥ ‹ मत्वाह › ण सूक्तेन स्थूपिद्युरं पुनन्यसेत्‌ । तत्तदिश्च विमनेशान्‌ समवाह्याचयेलपुनः ॥ २३८ ॥ दक्षिणादिदिरि इरे श्रारामे म्यक्षमचयेत्‌ । तद्ररोनेतरान्कर्यास्सर्वनितान्बहि्मुखान्‌ ॥ ३९. । द्वारेषु द्वारपालंश्च प्रकेरप्याऽवाद्च पूजयेत्‌ । द्रारपाखन्‌ पकर्वीत किंचिद्‌द्वारमिरीक्षकन्‌ ॥ ४० | जन्तरारं वदि भवेत्तत्त वे पश्चयोः क्रमात्‌ | कक्रतुण्डे च दुगा च बहिभिततौ प्रक्पयेत्‌ ॥ ४१ ॥ अग्नमण्टपभित्तौ वा पाद्व प्रकल्पयेत्‌ । पादवर्गे गले चेवं विमाने परितिः क्रमात्‌ ॥ ४२ ॥ मरागादि. पुर्षादीसतान्‌ पादव्भँ प्रक्पयेत्‌ । उपानाधांशमत्रे ग विमनिशन्परकस्पयेत्‌ । ४२ | इन्द्र च दक्षिणामूति नारसिंहं पितामहम्‌ । प्रागादि कस्पयेदेतान्‌ मठे रक्षणसंयुतान्‌ ।॥ ४४ ॥ ), स्थूपिकायषटिकार््रा. इ, >, य॒ष्टवखायरु्तः. ख, 3. ईन्द्रादिदिशि द्वारे ्ौरदेवं समभयेत्‌ , है. |) पश्चमी ऽध्ग्रायः अथवा पुसषार्दीप्तु वाराहं नारविहकम्‌ । ्ुखासीनं हयभ्रीथं कटपयेदथबा गटे !। ४५ । पुक्बेरस्मं वापि पदहीनमधापि वा अधं त्रिभागादेकं वा तेषामुरसेष उच्यते !\ ४६ ॥ तथा कोणेषु गर्हं प्रसरोपरि कर्पयत्‌ | आलयेष्वन्यदेवानां "वाहनानि परकसपयेत्‌ ।। ४७ ॥ मूगेन्दरमथवा कुयात्‌ सर्वदेाख्येषु च । तेषामभिम॒खे कुर्यात्‌ कुण्डमोपासने तथा ॥ ४८ ॥ कुम्भं च साधयिदैव कर्शः प्रक्षय सप्तभिः । दौतर भ्रदस्य विधिना तत्न्भन्तं शताष्टकम्‌ || ४९.॥ वैष्णवेन समायुक्तं व्याहत्यन्तं जुहोति बे । प्रातः स्नाता समावाह्य समभ्यच्य निवेदयेत्‌ ॥ ५० | सप्तविशतिभेगेश्चः नित्यमचैनसुत्तमम्‌ । तयोदसलोपचौरेश्य मध्यमे पूजनं स्मृतम्‌ ॥ ५१ ॥ बृष्यमन्नपमायुक्तं निर्यपेदधमे अलिम्‌ । यत्र यत्रैव वा भक्तिथ्जमानस्य जायते ॥ ५५२ ॥ ्रतिष्ठप्याचैनं नित्ये कारयेत्तत्र तत्र वै । दररिशान्‌ पद्वष गोपुरेषु पकल्पयेत्‌ । ५३ ॥ गले विमाने तान्‌ देन्‌ कटपयिः्ा समचयेत्‌ । अथवा नारसिंहं वा दुगं वापि युदशेनम्‌ ॥ ५४ ॥ कल्पयिता समावाह्य निदं पू्वैक्दचैयेत्‌ । एतेषां कौतुकं चैव कमिच्छति चेतथा ॥ "५५ ॥ # १) पण्यैः 0, 1) 0) 1, बुखासनं, आ, 2. कनं न जे कषयत, भा. 3. मेदश. स. २५ १६ श्रीवेानसे वस्वा करि्ाधिकारे कौतुकं च प्रतिष्रप्य तदमर नित्यमर्चयेत्‌ । 'कस्पयिलाऽथवा पीरं तत्तां समर्चयेत्‌ ॥ ५६ ॥ प्रागादिच्तुरो "वेदान्‌ पूजयेत्सषपनाख्ये । तथेव याग्चाखयां दक्रमाखानमण्डपे ॥ ५७ |] वरणे यादसां नाथ जस्कीडार्थमण्डपे | मण्डपेष्वधवाऽन्येष्ु ततदिकपाल्संयुहम्‌ ॥ ५८॥ विष्वक्सेने समभ्यच्यै यथाशक्ति निवेदयेत्‌ । एतेषु च समापतेषु वस्तुहोमावसानके ॥ ५९ ॥ कुम्भं संसाध्य विधिना तं्तन्मन््र सवैष्णवम्‌ । प्याह्छयन्त यजित तु पुनराबाद्चं पूजयेत्‌ ॥ ६० ॥ मण्डपादिषु देवेशं संखाप्य च ञुभोदये । सपतविरतिभोगश्च' सम्पूज्यान्तः प्रवेशयेत्‌ ॥ ६१ ॥ आधाय यागराखयां शुद्र हव्यवाहनम्‌ । वैष्णवेन दातं हुत्वा नित्यहोमं समाचरेत्‌ ॥ ६२ ॥ हवीरक्षकमाननेष्यां पूजयतत महानसे | = ` देवदेवे समभ्यच्यं पश्यात्पाकक्रियां चरेत्‌ ॥ ६३ ॥ मण्डपादिषु कुडयेषु युघाक््मक्रिभोपरि । देवस्य विजयक्रीडतरिग्रषु यथाकूचि | ६४ ॥ यद्यदिच्छतिवेकतां तत्तदापासकर्मणा | सवेरक्षणसंयुक्तं कटपयिखाऽतिषुन्दरम्‌ ॥ ६५ | अमन्तकाक्षुमेषान्ते बासतहोमं जुदोति च । जक्ष्युनमेषं तथा छवा पूर्वोक्तेन विधानतः | ६६ ॥ मिः 8 ` 1. भत्र कल्पया यथोक्ते तु विष्वक्सेन समर्थयेत्‌ ` इति ख, केसे दस्य ~, आ. देवान्‌ 8, छा. मेदैथ. 4 ख, करत तत्र चैव स कर्मणा, 5. ख, सर्वीलष्टार संयुक्तः प्चमोऽध्याबः ३५७ धवदधि च कृता तु कुण्डमौपासनं म्यसेत्‌ । कुम्भ संसाध्य विधिना केदः प्रोक्ष सप्तमिः ॥ ६५७ ॥ कुम्भं वेचां समारोप्य ( तसिन्प्ति्तरं तथा । जौपासनं च कृत्वैव › टौत्र चैव प्रशंपयेत्‌ ॥ ६८ ॥ वेष्णवं विष्णुस्तं च पौव सूक्ते च ¦ त्या तदथा हुवा तदुकतमन्व९ शतमष्टोत्तरं यजेत्‌ | ६९ ॥ परातरावाह्य सम्पूर्य हवीषि च निवेदयेत्‌ | विवेदिसषहितं पीट तत्तद प्रकल्पयेत्‌ ॥७० || तत्राऽबाह्म समध्यच्यं पूजगन्ते विसर्जयेत्‌ । एवमेव पाभासविम्बानां खापनाचने ॥ ५१ ॥ "एवे मुधष्टकान्यासे विमानस्य ते सति 1 शूख्यहणमर्मेण गृहीत्वा शुटमत्र तु ॥ ७१ ॥ शूरं संस्थाप्य विधिवत्‌ धरुवनेरं पकसपयेत्‌" । गृहीता वा शिलं सम्यक्श्यापवरितवा तदुक्ततत्‌ । ७२॥ गरेषटयोगादिमेदाः कारयदधूववेरं तु योगभोगादिभेदतः ¦ आसनं छयने चैव खानकं चेति ततिधा ॥ ५५ ॥ चतुर्विधं तदेकैकं योगं भोगं तथैव च । वीरं च विरहं चैव पूर्वमेव मयोदितम्‌ ॥ ७५ ॥ चकराङ्कधरं देवं योगे मोगे प्रक्पयेत्‌ । चकरङ्कगदायुत्त वीरमार्गेण कशयेत्‌ ॥ ७६ ॥ गदां श्वामे वरे पाणौ कंस्पयेद्विजयाय वे | निरायुधं तथा देवं विरहं परिक्पयेत्‌ ॥ ७७ ॥ 1. हेममूर्वै तु सन्न्यस्य न्ना, ०, ष भा, भाजो) णसनाननकोकजेकतनोतनाकिषोनणिनिमििपनितिसकोतिनिकमोकककेतितोनेकोितनेणो किति ,:, अत्र ६ भध्यायसमाप्तिः इयते, श, कोशे धुवस्थियनुरोधेन परिवारस्थितिः श्रीवैवानसे भगवच्छसे क्रियाधिकफर तश्रजं भ्रुवमेरं वचेद्व्यक्तं सर्वाजञपुन्दरम्‌ क।रयित्व प्रतिष्ठाप्य तथा पर्वणि परवेणि ॥ ७८ ॥ शुदधोदेरभिषिच्थेव वस्तचैरपि भूषयेत्‌ । एकवेरपरतिष्ठा चेद्रणदहोने शिखमयम्‌ | ७८ ॥ लोह वा ब्रह्मभागे तु खापयित्वा समर्चयेत्‌ । एकमेविधानेन रोहवेरे प्रतिष्ठिते ॥ ७९ ॥ भच्थमनि पुनगपने चोरशल्ुभयादिभिः । सने तस यथालभप्रमाणेन रिखमयस्‌ | ८० | संस्थाप्य जङ्खम तसिन्‌ नित्यपूजां समाचरेत्‌ । चोरशतुभय शन्ते समुद्धूय परातनम्‌ ॥ ८१ ॥ शिछवेराप्समावाह्च रोहबेरे समर्चयेत्‌ । अथवा रोहबेरस पमाणेन भिलमयम्‌ ॥ ८२ ॥ करतवाऽचरं प्रतिष्ठाप्य भुवाचासापनेोक्तवत्‌ । सहेर च -तत्तसिन्‌ उत्सवे परिकस्पयेत्‌ ॥ ८३ ॥ परिरं श्च तान्‌ सवान्‌ तत्तदावरणेषु च । ध्रुवे सिते सितान्छयां दासीनानासने खितान्‌ ॥ ८ ॥ आसीनान्वा खतान्वोपि शयने परिकल्पयेत्‌ । विष्वक्सेनश्च विधेयो रोहिण्यो मातरसथा ॥ ८५५ | व्येषठा च सर्वेदाऽऽसीना ईति पूर्यनदशंनम्‌ । बाहृन्ते वा लनान्ते वा नाभ्यन्तं वा भ्रुव च ॥ ८६ ॥ ्रह्मशावमिते सूयं तत्समान्वा प्रकल्पयेत्‌ । तत्तिागेकमागादिमानिः कुया कौतुकम्‌ ॥ ८७ ॥ 1. यसयोक्तं । ख, पञ्चमो उध्यप्रः ६९, देवेशाधिकमानेन परिवियन्न कल्पयेत्‌ | णासन धरृववेरं तु यव्यं तदस्येण च पषैदान्‌ ॥ ८८॥ द्भ्य 2 रै ^ विष्वक्सेनरविक्कन्दाः दगा गरड एव च दोऽपि ्वा न दोषस्सयादिति पूर्वदर्शनम्‌ | ८९ ॥ भ॒वकोतुकसंयुक्ते तथा वै परिमह्णाः । भुवाचनं श्ुवार्ायां विपरीतं न कारयेत्‌ ॥ ९०॥ वराणा स्था (एक्रवेरपतिष्ठा चेद्राहच संखापयेदिति नियमः „ =^ (त परुवकोतुकसंयुक्ते मानुषे स्थापयेदिति ब्रह तत्कौतुकं खाप्यमिति पूरैनद्नम्‌ , रोषण द्वारपालः प्रकर्तन्याः किंचिद्रारनिरीक्षकाः । मु्ठनियमः _ ~ न बहिमुखा विमानेशाः प्रासादाश्रयमन्दिराः ॥ ९१ ॥ देशानसोमयोर्मध्ये दक्षिणाभिमुसखोऽमितः | शरीभूतारिष्वजाम्भोजयूयेद्याश्याक्षहा तथा | २२ ॥ कल्प्या वहिमुखा एव वीरश्वभिमुघो मतः | देवाग्रे यापयेदेतांसत्तदाविरणे पथक्‌ ॥ ९३ || मनपरानिनः श्रीभूतश्चैव गरुडः प्रथमावरणे सितै | चक्रध्वजाठ्जयूथन्चा द्वितीरयावरणादिपु ॥ ९४ | एतेऽनपायिनः परोक्ता विष्वक्सेनसमन्निताः | पकाराश्रयवाप्ताः स्युरन्ये बस्तुनिरीक्षकाः | ९ }} श्रीदेवी त्तहारकसङ्कासां पयपलायतेक्षणाग्‌ । तिष्मिः पूष्यचरूडामिरुल्लयोपरिरोभिताम्‌ ॥ ९६ ॥ सपञ्मवामहस्तान्तां कक्ष्यानद्धषनस्तनीम्‌ परसारितेतरकरां सवंमरणमूषिताम्‌ ॥ ९५ | प्र श्रीमेखानसे भगवर्छाक् क्रिंयाधिकारे श्रीवष्यादविमवीजां तां फास्युने चोत्तयेद्धवाम्‌ ¦ भूदेवी बमपर्खे महीं इयामां सर्वाभरणभूषिताम्‌ । वैशखे रेदतीजातां दधतीं दक्षिणेग्बनम्‌' ॥ ९९. ॥ प्रसरितेतस्करां प्रपचेन्दुनिभाननाम्‌ । महाचात्तकवाहा तां स््मीपूरक्षरन्विताप्‌ ॥ १०० ॥ श्रीमूम्योः केचिदिच्छन्ति ग्यत्ययेन करद्वयम्‌ । माकंण्डेयमुग्‌ एकजानुक्रमासीनो भित्िमूठे तु दक्षिणे ॥ १०१॥ सोपवीतो जटामौछिः रेहिणीश्षोऽथ फाल्गुने । तपदःटकसंकाक्षो मार्कण्डेयस्तु पूजकः | १०२ ॥ वामप भृगुः कार्यो जातिहिङ्कलिकपमः । वैराखे रोहिणीजातः स्यातीश्चः पृष्पपाणिकः | १०२ ॥ अलानुक्तं तु तत्सवं पुराणस्योक्तेवद्धवेत्‌ । ्रमषङ्करौ पद्मासने समासीनो स्वमयणैश्चतुरयुखः ॥ १०९ ॥ केख्याक्वमालपथिः जरमौखिश्चतुञजः । हेसोऽस्य वाहन प्रोक्तं सावित्रीपतिरूच्यते ॥ १०५ ॥ चेत्ेऽभिरिति सञ्जाते ऽवरीषदयीषिकस्यतु (९) । कमण्डध्वजनय्यापि बरह्माख्यो दक्षिणे भरुवात्‌ १०६॥ उत्तरे ध्रुवबेरस्य मरवालधिनिभो भवेत्‌ | रेकैणधृत्‌ चतु्गहुर्याप्रचरमाम्बरो हरः ॥ १ ०५ || सोऽधचन्द्रनटमौरिः पिदगतेतैखिभिधुतः | आर्ज मार्गी तु दिषश्वण्डीसरैषिकः ॥ १०८ ॥ 1, धस्भक्म्‌. भा, कोतुकटि तीया- वरणे हिघादयः धात्रादयो दारदेवाः र) न न = 2 पञ्चमोऽध्यायः ४ 9 द, दक्षिगराभिभुसश्चैव वृषभध्वजवाहनः । पवेतीराददूल्पाणिः" पूज्यश्चात्र पिनाकवान्‌ ॥ १०९ ॥ शिवः शुमेश्वरः दयामः सवारिकर्द्ध्वजः । भेरीशब्दरयो स्तवःसाश्च गजवावहनः ॥ ११० ॥ विश्वः श्यामनिभश्चैव शुद्धेशो वेदिकेतुकः । हयब्ध वाहनं तस्य मित्रद्धयामोऽरुणाम्बरः ॥ १११ ॥ सुवध्वजश्च मित्रः अत्रिः इयामस्सतीश्वरः । जुहुध्वजो स्तवा रुख्वाहन एव च ॥ ११२॥ माघमासे तु रेषिण्यां जातास्ते तु बहिखाः । सनल्छुमारसनकसनातनसनन्दनाः ॥ ११३ ॥ हेमाभाः शुह्धवप्तनाः तैष्यमासे तु पुष्यजा । शूचेध्वजा इति ध्येयास्स ते ब्रह्मचारिणः ॥ ११४ ॥ वेणुपत्रनिमो धाता रथयान उदच्खः । पुष्पकेतुः सन्धिनीशो रक्तवखश्च दरण ॥ ११५ ॥ विधाता शुकपताभ ऊरयेशो गजवाहनः । सर्पध्वजः श्वसः “पूत्यवितो कवाटयोः ॥ ११६ ॥ मुवज्गो दक्षिणरिरा उ्तराङ्धरिः खरोचनः । ्रीतीरोऽभिरिखकेतुर्नीरोतपस्दस्परमः ॥ ११७ ॥ हस्तजो' माघमासे तु हदी वृषभवाहनः । पतङ्ञोऽपोमुखब्योरध्वः शक्यमः पेप्यहस्तजः ॥ ११८ ॥ मरणीरा उत्तररिराः अश्चयानध्वजसथा । कवारोध्वेशिखककिषटः पूज्यो रक्तम्बरोऽमलः ॥ ११९ ॥ त भ १०५०१०७० जतकम कमा 1. शङहेतिः. ख. £. कूचनृडाः^¡ख. 3. पुष्पकेवु्च सन्धीशः, ख. 4 पूजये- दक्षिणोत्तरे, ख, 0 ४२ मणिकादयो दारपालः श्रीवैखानसे भगवच्छास्चे क्रियाधिकारे पतिरो हेमवर्णामः विञ्चद्धारकमिधितः । उदच्छखो रक्तवस्ो वृषाङ्को गजवाहनः ॥ १२० ॥ नागेयो माघमासे तु तथा हस्तक्षनः स्मरतः । वरणो हेमपद्मामः किच्चिद्धारकमिभितः ॥ १२१ ॥ धरणीशः फाल्गुने तु हस्तेजो रथवाहनः । ररध्वजोऽल पूज्यश्च 'द्वारमागे तु वामतः ॥ १२२॥ (धाता्ा हस्तजास्सव क्रमादाश्वयुनादिषु ) । द्वारे ह्वरे तु धावादीन्‌ षडेतान्सम्यगर्चयेत्‌ । मणिकं रक्तवणं च शुकपलाम्बरं तथा ॥ १२३ ॥ उपवीताभिनोदीप्तं पिङ्गलाक्षं जयधरम्‌ । हदयेऽञ्जलिसंयुक्तं सनध्यानाथं सुवध्वजमु ॥ १२४ ॥ सित द्वारं समीक्षथेव द्वारनिशमदक्षिणे । चेतरे मासे च रोहिण्यां जातं द्विसुनमर्चयेत्‌ ॥ १२५ ॥ वामे सन्ध्यां च हेमाभां हृदयेऽ्वकिसंयुताम्‌ । सौम्यजा श्राके मासि द्विसुनां कुमाग्बराम्‌ ॥ १२६ ॥ तस्य द्वितीयद्वारस बहिः पश्च च दक्षिणे |. दातातपं च दिव्येशे कुदाध्वजमूशीश्वरम्‌ | १२७ ॥ चैते तु रोहिणीजाते जमो चतुर्भुजम्‌ । स्फटिकाम नीख्वसखं सस्वाहनमचैयेत्‌ ॥ १२८ ॥ “तापसं वामपादपं तु स्यमाभं स्स्बाहनम्‌ । फार्गुने पुष्यजं र चध्वजें सन्धीरामर्थयेत्‌ ॥ १२९ ॥ 6 1 थ भा ना ५ त त ००५ [7 "~~ ^ 1. द्रारवामे यथाक्षिधि. भ शतपत्राम्बरस्तथा, ख. >, तापसो वामपर्् तु द्यामवर्णीडऽहिवाहनः, आ, श्रीभूतः न्यक्षद्यः (1 1. ख. श्येनवाहध्वजः. ४. ख. दिण्डिकारथवाहनः. 3. ख. रक्तवछठश्व. 4. ख, पैद््तथां. 8, महिषवाहन इति केचित्‌, 6. क. तथा बिरख्वाहनः. पञ्चमोऽध्यायः रक्ताम्बरधरं चेव द्विभुजं जटिरं तथा । सोपानमध्ये श्रीमूतमचेयेहहिराननम्‌ ॥ १३० ॥ विरजे मूतकेतुं ज्येष्ठमासे धनिष्ठजम्‌ । नयक्षो दृवङ्करामश्च पज्ञपतोशोऽरुणाम्बरः ॥ १३१ ॥ "सयेनयानध्वजो दण्डपाणि्वीररवष्वनिः | रोहिण्यां मणरशीर्षे तु मासि जातो बहिर्मुखः ॥ १३२ ॥ विवस्वान्‌ रक्तवरणैश्च तथेवोतसादिनीपतिः । . भिण्डिवारध्वजश्येव "दण्डी गवयवाहनः ॥ १३३ ॥ प्रष्ठपादे मधोद्भूतो द्विभुजो नीख्वख्लकः । मित्रो बहुप्रजानाथो दारभाण्डनिभस्तथा ॥ ६२४ ॥ कयोतवाहनश्चेव मेधनादखस्तथा । ` द्विभुजो परक्तवणैश्च युपकेतहलायुधः ॥ १२५ ॥ व्यष्ठाजो माति वैशाखे धामपर्पतु पश्चिमे । एष पङ्क्तीरानोमा हि “भित्तावमिमुखेऽचयेत्‌ ॥ १३६ ॥ क्षत्ता पद्मनिमश्चव वाणीनाथस्सिताम्बरः । कुदाध्वजश्वक्रहेतिस्साबाद्राणकबवाहनः° ८) | १३७ ॥ भ्रावणे ्रवणोद्भूतौ द्विभुजः पूज्य उत्तरे । | हविः पारोऽसितो विद्ययतिः क।रामिशूरभृत्‌ ॥ १२८ ॥ रोहिण्यां मगेर्शर्षि त॒ जातो रक्ताम्बरस्तथा । पष्पेराः पृष्पवच्छयामः (तथापि नरवाहनः ॥ १२९.॥ पुष्पायुधो मीनकेतुः चेतेऽनूराधजस्तथा । (~ वरीयो 'वालिकेशोऽद्विष्वजो दण्डी सितासितः ॥ १४० ॥ तकी मम ०४०५०४७००५० ४३ 1. बलकफेदाः. श्व, ४ इन्द्रादयो खोकपारः 7 11 कातता ्रीवैखानसे भगवच्छासे क्रियाधिकारे मृगेन्द्रवाहनश्चेवे सोम्यजो रक्तव्लधृत्‌ । इनद्रस्सस्यनिभः द्यामो द्विभुजः कुलिशायुधः ॥ १४, ॥ राचीशः पीतवखश्च च्येष्टाजः श्रावणे तथ । किरीरी मकुटी दण्डी चासीनश्चननिरयुधः | १४२ ॥ करृत्तिकास्वनले जातो मग तु मसि वै। किञ्चस्कपुञ्चसदशो खोहिताक्षोऽजवाहनः | १४२ ॥ देभ्यौ खाहा स्वधा तस्य शक्तिरायुधमस्य वै । फाल्गुने भरणीजातो यमो नीरोवलप्रभः ॥ १४४ ॥ सत्यत्रतापतिदेण्डो पासी महिषवाहनः । ` आरम्भाषिपतिस्तेप्ये मूलो भमञ्ञनीपतिः ॥ १४५ ॥ शादूख्वाहनश्चेव रल्पाणिखिरोचनः । चेतरे दातमिषण्जातो वरणो नीखवणंकः | २४६ दण्डपाशकरो रक्ताम्बरो द्विरदबाहनः । कनकेशस्सिंहकेतुः प्रतीच्यां पराख्यखः स्थितः ॥ १४७ ॥ वायुः स्वच्छाग्बुसङ्गारारयटपाणिश्च खड्गधूत्‌ । स्वातिजः कार्तिके मासि देवी पस्याञ्जना मता ॥ १४८ | 1. भत्रं अष्यायसमािः, ख, कोशे. 2. ख, किरीटी मुकुर दण्डी सवीभरणमुषितः | बेणुध्वजो मेघरवं गजवाहङ्दं चौपतिः ॥ जकारबीजसंयुक्तः इन्द्रदशाच्याः पतिस्तथा । पृरुरतस्तशा पोक्तः पुरन्दरमंथार्॑येत्‌ ॥ अभ्यन्तरमुख्वेवमिन्द्रं चैव समर्चयेत्‌ | आग्नेयां कार्गिके मासि वंहिजाऽतस्स एव हि ॥ किंद्चकीपुष्पसङ्कासरशक्तिपाणिश्च कुण्डली । केयूराभरणशचैव श्ुकपिञ्छागबरस्तथा ॥ कपिध्वजो मेषवाह. खाहापत्तिरधापि वा रकरषीजसंयुक्तः सवे देवमुखस्तथा ; आसीनच्च प्रणम्यैव पूजयेच विरेषतः । याम्ये मिधुनमासे तु भरण्यां जात एष च ॥ रेयामाभो रक्तवस्त्रश्च व्यरारष्वजसमन्वितः । महिषो वाटनचेव फकारं बीजमेव च ॥ शकङ्गीदेवीसदहितः घण्टनादरवस्तथा । किराठी मुङ्टी दण्डी पराशहस्तस्तयैव च ॥ शतिः फठ़ो इत्यते । 5. रजनीपतिः, ख, रजनीपतिः, क, पश्चमो ऽध्यायः ४५ पीताम्बरधरो वीरः कृष्णसाररथध्वजः । कुबेरो दण्डपाणिप्तु सहंसस्थवाहनः ॥ १४९. ॥ तिपायवनलनाथः श्रविष्ठाजश्च कार्तिके । दयामो रक्ताम्बरधर उदीच्यां दक्षिणामुखः ॥ १५० ॥ आर्द्रायां मागसीर्ष तु जात ईसान उच्यते | पारलरीकुुमामस्तु वृषभध्वजवाहनः ॥ १५, ॥ तिलोचनोऽम्बिकानाथः शुख्पाणिश्वचर्मधृत्‌ । सूथः माताण्डः पद्महस्तश्च प्रष्ठ मण्डरुसंयुतः ॥ १५२ ॥ चतुष्पादो द्विपादो वा पला्यकुसुभप्रभः | श्रावणे हस्तजो देभ्यौ रेणुका च सुत्चखा | १५३ ॥ सप्तसक्षिसमायुक्तो रथो वाहनमुच्यते । ' अनूरृस्ारथिस्सपों ध्वजस्तुरण एव वा ॥ १५४ ॥ विष्यकसेनः शन्तस्सोमेशयोर्मध्ये ह्यासीनो दक्षिणामुखः । श्रवस ब्रह्मसूत्र च विना स्वं हरेयि ॥ १५५ ॥ प्रजम्बसूतर-, प्ररुम्बाुरसङ्गमे द्यपवीत तु शर्गिणः । रव्युसत्तिः ~ > तदायुधपरिच्छिन्नमेकपुत्रे प्ररम्बितम्‌ ॥ १५६ ॥ तदभ्य्थेनया तच तथेव शृतमेव हि । “छम्बयज्ञोपवीतित्वे ततः प्रभृति शाङ्गिणः ॥ १५७ ॥ तदसाधारण नाम खेकेऽसिन्‌ प्रथितं प्रथु" | त्सूत्रे खुम्निते छेदाद्रवाऽधो दक्षिणस्तनात्‌ ॥ १५८ ॥ वामां तात्सव्यगुह्फान्त ङम्बित्‌ तनुमध्यतः । तद्रससूलमिस्युक्तं तदसाधारणं हरेः ॥ १५९. ॥ 1, ख. अरुणः. £. अत्राव्यवरहितोत्तरे शङ्गारफः स॑दिताघु प्रस्तुत-. 3. ख, प्रम ब्रह्मसूत्रितव. ५. क, पयर्‌, _, ४६ ्ीवैखानसे भगवच्छासे क्रियाधिकरि आकुञ्च्य दक्षिणं पादं वामं पादे प्रसाय च । जयया साधमासीनः पुष्पहस्तोऽभिसननिभः ॥ १६० ॥ गदाशक्तिकरो वाऽथ पूज्यः स्थानाभिब्रद्धये । चतु्ुजो यदि भवेच्छङ्कचक्रे गदावरो ।॥ १६५ ॥ सस्यस्यामनिभ देष्यो सर्वेमन्यच पूर्वत्‌ । ूरवाषादासथुदरूतो मासि भद्रपदे तथा ॥ १६२ ॥ भवकोतुकसंयुक्तततमे परिचक्षते ! मध्यमे चैकबेरं खादधम पीटपूजनम्‌ ॥ १६३ ॥ ग्रामस्य यजमानस्य चानुङूख्पमाणतः । विष्वक्सेने प्रकुर्वीत मूट्बेरवञ्ात्त्‌ वा ॥ १६४ ॥ आयादयो न कर्तव्या मूरबेरवशा्यदि । गसत्मान्‌ गरुडो वेदमूर्तिस्तु तप्तहाटकसन्निभः ॥ १६.५५ ॥ सकपिञ्छम्बरधरो शष्टरीमेखखयुतः । किङ्किणीजाख्संयुक्तः कुण्डलङ्गदहारधृते ॥ १६६ ॥ 'छन्नवीयेत्तराबद्धः कौबेरमकुरोञ्ज्वखः । तेष्ये स्वातिदिने जातः तथा श्वसनवाहनः ॥ १६७ ॥ तिशृ्तस्य रिरस्साम गायत चघ्चुरेव च । आत्मा सोमाहूय साम वामदेव्ये तनुस्तथा ॥ १६८ ॥ श्हद्रथन्तरे पक्षौ यज्ञायज्ञियपुच्छकः । छन्दांखज्गानि वे तस्य यजूषि च शफाः स्मृताः ॥ १६९. ॥ एवे ध्यालाऽचैये द्रीं वाहनानां त॒ वृद्धये । -्कतण्डः प्ासमश्चतुरबाहुरेकद ष्टौ गजाननः ॥ १७० ॥ 1 ख. छश दीरोधशाष्ः, पञ्चमोऽध्यायः ७५ चैते मासे श्रविष्ठाजः कदरीमोदकेशचुधृत्‌ । अनन्तः दक्षिणे गोपुरा वामेऽनन्तस्सितप्रमः ॥ १७१ ॥ आभ्रषजश्च वैशाखे द्विनाहृश्च सुरपतिः । फणामण्डरमध्यस्थः प्राज्ञठिभजगाधिपः ॥ १७२ ॥ भौमः दाक्तिपाणिस्तथा भौमः कदम्बकुुमपमः । देवी च कुदा तस्य वराहो वाहन तथा ॥ १७३ ॥ पूवाषादासस॒द्धतो ज्येष्ठमासे कुजस्तथा । शनेधरः सौरिं छृष्णनिम कुर्यात्‌ 'कुशचीराम्बरं तथा ॥ १७४ | माधमासे तु रेक्तयां जातं नीरोसपरुध्वजम्‌ । स्यन्दने वाहने तख `वराहोरगसंयुतम्‌ ॥ १७५ ॥ ृदस्पतिः कु्यदृहस्पतिं पीतं कदलीवनमध्यगम्‌ । कुशध्वजं हंसरथं पुष्पदयामाम्बरोज्ञ्वलम्‌ ॥ १७६ ॥ आषाढे तिष्यसम्मूतं तारां देवीं च तस्र वै |. जुधः नुध 'सख्निभं कुर्याच्छखाणासनान्वितम्‌ ॥ १७७ ॥ “वुद्धादेवीसमायुक्तं वामदेवाश्ववाहनम्‌ । | श्रावणे च श्रविष्टाजं दषणं ध्वजमेव च ॥ १७८ ॥ डकः दको रजितवणश्च जटामूद्रल्कलम्बरः । ` ` `जयन्तीशोऽम्बररथो माधमसे तु माभ्यजः | १७९ ॥ जाहवी जाहवीं शेतरक्तामां पीतवस्त्रां तथेव च । विभग्येकदरं हस्तेनाऽप्रायन्तीं नदम्बुजम्‌ ॥ १८० ॥ अश्वयुङ्मासि रेवत्यां जातां तां छोहितध्वजाम्‌ । स्वामरणसंयुक्तां गङ्गां कुयाद्विचक्षणः | १८१ ॥ 1. ख, डुकपिञ्छाम्बरे, 2. म, बराद्ष्वजरसंपुतम्‌ ‹ 5, ख, इयामनिमं, 4, ख. सिद्धा, 5, ख. जयाधीदः $ ८ श्रीवैखानसे भगवच्छासे करियाधिकारे चन्द्रः आतेय हरिक्कु्ा 'च्छीतमण्डरमध्यगम्‌ । तत स्वमनिभ शेतमिश्वमावर्तकं' स्मृतम्‌ ॥ १८२ ॥ राजानं द्विभुजं कुर्याद्र हिणीषह्भं तथा । चैत्रे मृगरिरोजातं साश्वस्यःदनवाहन्‌ः ॥ › ८२ ॥ शरीः प्मपीटे समासीनां मण्डले चोध्वकर्णिके | तथा प्रसृतिके कुर्यादेवं धृतकुरोशयाम्‌ ॥ १८४ ॥ दातकुम्भमयैः कुम्भर्दिमजेरभिषेचिताम्‌ । क्रीडन्तीं विष्णुना वाऽथ श्रीदेवीं कारयेदूबुधः ॥ १८५ ॥ सक्तरोषिण्यः मयूरवाहा रोहिण्यः कृकलसष्वजग्रियाः । पुष्पाम्बराः पुष्पहस्ताः डुककम्चुकरसंयुताः ॥ १८६ ॥ रोहिणीसम्भवा्तेष्ये निव्य रेोक्रपसादकाः । धात्र कुया दात्री महारोदरींदेषटाभ्यामप्युङ्ताम्‌ ॥ १८५७ ॥ बालमेद्युत्तरासङ्गां तां लिशूखां च षडमुजाम्‌ । र्तो्ननयनापाज्ीं भ्रमज्गविकरोगरकाम्‌ ॥ १८८ ॥ “नरस्रीणामिव तनुमतिरौद्र समाचरेत्‌ । जयेष्ठ कपा्वामहस्तां च रक्तवुञ्चितम्‌धजाम्‌ ॥ १८९ ॥ उष्टपीटे समासीनामटृहाससमन्विताम्‌ । चेते याम्यक्षसज्ञातामुरकाध्वनसमन्विताम्‌ ॥ १९० ॥ लिषीरिकाख्यषीठे च उ्येष्ठां कु्ाद्विचक्षणः । "परसारासनगां खाने शन देवे मानुषांषके ॥ १९१ ॥ वामहस्तेन सम्पूणं वहन्तीं निधिभाजनम्‌ । दक्षिणं पुष्पहस्तं च किंचिहम्बोदरीं शमाम्‌ ॥ १९२ ॥ 1. ख. सितसण्डल. 2. ख, आदितक्म्‌. 3. चन्द्रादनन्तरं भवङुमारपुरुषाणां | क वणन. पोवोपरयेण रभ्यतेऽन्यत्र. 4. के, न सत्रीणामिवतद्वक्तमतिरोद्र, 5. ख, प्रतारप्नगतां, 6, भा, नदेवे नच मानुषे, | पञ्चमोऽध्यायः ५९ सस्कपुष्पवस्तां तामतिपीनचरुस्तनीम्‌ । तस्याश्च दक्षिणे पुत्र तस्या बाहुप्रमणतः ॥ १९३ ॥ "पीते समृषकं नाम शष्कवर्णाऽदिताम्बरम्‌ । श्तदासने सहासीनं दण्डपाणिकसुन्तम्‌ ॥ १९४ ॥ "वृषभां शिरस्तस्य पूर्वोक्तं किञ्चिदुनतम्‌ । वमे सुमाञ्ञरिं तस्या्युतां परमरालिताम्‌ ॥ १९५ ॥ अधसाचीक्कते तस्याः स्वार्धासनसमाधिते रक्तनीख्परीताङ्गीं "रक्तोदर्कराम्बुजाम्‌ ॥ १२६ ॥ एकपादपसारं तमेकमाकुञ्चितासनाम्‌ । पञ्चाशव्खरसंयुक्तरथसततस्याश्तु वाहनम्‌ ॥ १९.५७ ॥ कृष्णकाकष्वजां व्येषठासम्मवां मार्शीरषके । वादय सप्तवयः नवाधितार्मानेन मां च कुर्याचतुजम्‌ ॥ १९८ ॥ ब्राह्ममास्नमासीनं द्माज्ञलिकादयम्‌ । अङ्क वाममथोत्तानं प्रसृतं तस चोपरि ॥ १९९ ॥ हस्तं च दक्षिणं तसादुपयुत्तानमाचरेत्‌ । | ऽआसनाघाम्रगा दश्र्यागरष्टिरिति स्पृता ॥ २००॥ दक्षिणे चेोरध्वगे दस्ते क्रं धारयेत्‌ भृगुः । वामे स शिक्ये संशुद्धं ब्रह्मदण्डं च वैणवम्‌ ॥ २०१ ॥ 'नातिदिङ्गलिकाभं वै सजनटामकुटोऽग्वरम्‌ । ताम्रास्नयनन कुर्यायुमुं मृगचर्मिणम्‌' ॥ २०२ ॥ 111 }. ख।, पीतं लिष्टममं नाम, 2 आ, एकासने तथाऽऽसीने, ठ. ख. पृष्पभद्रं चिर स्तस्य, श, प्रषटमागशिरस्तस्य, 4. ख. रक्तोत्यङ्राम्बरम्‌. 9. ख. स्वनासा हिता टषटिर्टष्िरिति स्ता. म, भभव, 6. श, जातिदिङाकृतिमाेः सुखाधेमकुटे जटा, 1. य, संतं खगचर्मणा, | | ११७ श्रीवैखानसे भगवच्छासने क्रियाधिकारे "ब्रह्मासने समासीनं मरीचिमनल्पभम्‌ । प्डङ्प्रिवाहनं “मायुषे सुमतिमञ्ञलिम्‌ ॥ २०२ ॥ तस्योघत्तिः तथाऽऽषटे नक्षत पूर्वफर्गुनी ¦ ध्वजश्च ब्रह्मणः प्रोक्तः सरवैमन्यद्‌ भृगोखिि ॥ २०४ ॥ पुर्त्यः काश्चनाभोऽयमासीनो ब्राह्ममासनम्‌ । 'प्रीतीरश्या्खहेतिश्च तथा षटृपदवाहनः ॥ २०५ ॥ चेत्रेऽनूराधसञ्चातः “उवोणास्यो ध्वजस्तधा । पुखृहसताप्रवर्णाऽ्यमासीनश्च पुरुस्त्यवत्‌ ॥ २०६ ॥ श्षमाधीदयः क्षमाधेयेस्तुखधारोऽस्य वाहनम्‌ । दस्तजश्याश्चयुडमासि सर्वेमन्यद्रूगोरि ॥ २०७ ॥ सन्ततीश्चः कतुद्ट्घो वैशाखे मासि हस्तजः । वडवा वाहनं प्रोक्तं स्ेमन्यद्धगोरिव ॥ २०८ ॥ वसिष्ठोऽथ हरिदराभोऽ्धतीशस्तथेव च । उर्वाणध्वजसंयुक्तो वषट्कारास्यवाहनः ॥ २०९. ॥ तेष्ये पुष्यकषेसञ्ञातो ब्रह्षदण्डायुधस्तथा । अनुसूयापतिस्वविधुवर्णोऽल वाहनम्‌ । २१० ॥ वषट्‌ कार उर्वाणध्वजः श्रवणसम्भवः | “कार्तिक्यां मसि सम्भूतः सर्यमन्यद्रेरि ॥ २११ ॥ द्विबाहवो मरीच्याद्या अङ्कं वामकरं तथा । तदुष्व दक्षिणं पाणिरुत्तानं परिकल्पयेत्‌ | २१२ ॥ "मरीचिः पुख्श्चैव पुरक्त्यः क्रतुरेव च । वसिष्ठोऽविरह चेवमृषय- सप्त कीर्तिताः } २१३ ॥ 1, ख, बाह्ममासनमासीनं, 2. ख. चैव इलायुधसुखस्थितम्‌ म. हयरावं. 2. क, सतीश 4. छ, पर्मेणाल्यध्वजस्तया, (१) ॐ. क, यन्मवुष्याङ्नतिस्समः. (१) 6. खं, प्रावरणा 7. ख. भृगुश्च, 8, खं वसिष्ठोऽत्रि्मेरीच्याद्याः, गविष्ठः ( साकाशः ) तायः धधि; तोयम्‌ श्रीयान्‌ गगरिः कुम्भवाहनः. ८. ख. मष &ि 8, ख. देवानां पूरस्थनि समाचरेत - 6, ख. भुनभ ॥ शक्तिभृत्‌ , पचमो ऽध्यायः ५१ सम्भूतिश्च क्षमा प्रीतिः सन्त्यूजा ऽनसूयकाः ¦ ' अरुन्धती क्रमदेताः कर्तव्यास्तैस्छहासने ॥ २१४ ॥ गविष्ठो हि महामूतशचेन्दीवरदर्पभः । | मुरी पीतवासाश्च सवाभरणसंयुतः ॥ २१५ ॥ भ्स स॒त्यरोचनेशश्च दण्डी कुम्भकबाहनः | मेरुण्डकेतुस्सपोक्तो मादवरसं तथा (९) ॥ २१६ । चैत्रे चिलक्चसम्भूतो योषास्यस्सत्यरोचना । वायुरदयामो ऽसिपाणिस्तु पवकोस्याहिवाहनः ॥ २१५ ॥ राङ्ध्वजौ हससवो "मावे स्वातीदिनेद्धवः । उदायिनीश्वरश्चैव पीतवस््र इति स्मृतः ॥ २१८ ॥ +अधिस्युवणैर्गोऽयमर्चिष्केश्च शक्तिभृत्‌ । जडवावाहुनर्वेव सवादेशो वानरप्वजः | २१९ ॥ पोष्ठपादेऽभिमोदुभूो नीख्वखसथेव च । एषां तयाणां ष्देव्य्च प्रथव्खाने समाचरेत्‌ ॥ २२० ॥ तोय चाज्ञनवर्णच्च तथा वृषमत्राहनम्‌ । हरिपिञ्लरवाह्ः ्द्रूतमेतच्तुगुणम्‌ ॥ २२१॥ तोय नपुसकं भ्वेति मुनिदशातातपोऽत्रवीत्‌ । गरूकास्य ध्वज चैव तथोदम्ररवध्वनिः ॥ २२२ ॥ उर्म्यायुते तथाऽऽषाटे सौम्यनक्षत्सम्भवम्‌ । हरिणीं श्यामवणो तां श्रतवस्तां किरीरिनीम्‌ ॥ ‰६३ ॥ पद्महस्तां क्षमां देवीं पद्मनेत्रां युभूषिताम्‌ 4 वैशाखे रेवतीजातां महाचातकवाहिनीम्‌ भातरः भी समाय त मिवे. (1) ५२ ्रीचैलानसे भगवच्छस क्रियाधिकरि साविती सावित्रीं ध्वजिनीं चापि श्वतकलरां युसंखिताम्‌ । "विद्यां चतुश्ुजां कुयाद्रत्तासृतकुशेशयाप्‌ ॥ २२५ ॥ दक्षिणे लक्षमाखं च करे वामे कमण्डलुम्‌ । ज्ञानमुद्रां दक्षिणेऽथ करे वमेऽथ पुस्तकम्‌ ॥ २२६ ॥ तेष्ये पुनर्वसू मूता तत पूज्याधिकेन सा ¦ सक्टरः ` सर्वश्वरोऽग्बुवाहाभष्षड्द्धिष्वलवाहनः ॥ २२५७ ॥ शश्वतवख्धरो दण्डी कुम्भरब्दरवस्तथा । ^तेष्ये पुष्यमवः श्वतवश्लर्चेवोष्टवाहनः ॥ २२८ ॥ रक्तमाततर : ब्रह्मणीं पिगलच्चैव चतुवक्तो चतुजाम्‌ । "कृलशक्षमसं दधतीं जटामण्डरूमण्डिताम्‌ | २२९ ॥ ` दर्भध्वजां हैसरथां चैते याम्यदिनोद्धवाम्‌ । सरिद्ियां श्यामवर्णा शट्दस्तां चतुर्धजाम्‌ ॥ २३० ॥ तस्या सो ध्वजः प्रोक्तः सौरभेयी च वाहनम्‌ । वैशाखे रवतीजातां र्कं त्रिरोचनाम्‌ ॥ २३१ ॥ मोखे बेणीसमायुक्तां भीमषूपां मयानकाम्‌ । वेराखिनीश्खणनिभा शक्तिदस्ता चतु्ना ॥ २३२ ॥ करकटसष्वजा रक्तवसना श्च गुहायिपा उयेष्ठमासे तथा देवी हृत्तिकक्षसमुद्धवा ॥ २३३ ॥ दाङ्वक्रधरा यामा वैष्मवी 'नीख्वासिनी । फा्गुने श्रवणोदूमूत। गरृडध्वनत्राहना ॥ २२४ ॥ कलत ०८ १९ 1, ख. ध्रीमूम्योरिव शब्दिनीम्‌ , 2, क. सवित्री. 3. क. दण्डीवरियुनिमेशश्च ठक शब्दरवस्तया. 4, ख. तेष्ये पुष्ये मवह्च्र पिस्रुलमचयेत. €. ख. करटशीमन्षमालान्च' रन्ङ्कण्डलमण्डितम्‌ . 6. ख. खवणाभा. ¶, ख. गुहराडिव, 8. सख. कटिनस्तनौ. क्ररिसनरक्षणम्‌ धक्दुः दस्ती क +न कृ प तच के ग्येषटनु सम्भवा. सप्कन्तथा (2) प्मोऽध्यायः | ५५ वाराही क्रष्णवणां च वराहवदना तथा । राद्धचकरधरा चेव वराहध्वजवाहना ।॥ २२३५ ॥ पोषे श्रवणसम्भूता -र्तवस्ता चतुसैजा | इन्द्रणी "यवस्दयाभा वज्रहस्ता चतुचजा ॥ २३६ ॥ दवेतवस्तसमायुक्ता गुकतुण्डासूयवाहना । "वेणुपतत्वजा मधि ग्येष्टानक्षलसम्भत्र । २३७ | काटी “करालवदना कालज्ञो चोष्टवाहना पिाचाङ्कध्वजा चैव वहिञ्वारसभमूधजा | २३८} "प्रोष्ठपदे यमोदृभूता सूलपाचकपाछिनी । गक्तोेमनयनापङ्गा भ्रुमङ्गाविङ्कतानना ॥ २२३९ ॥ न्रखीणामिव सुखं दष्टाभ्यां समरुष्कृतस्‌ । तिनेव्या्न्दुमङुटा नागामरणसंयुत्ाः ॥ २४० || प्रसारासनमासीनास्सप्तमतर इरितः । दक्षिणे पादमाङ्कम्च्य बामं पदे प्रसायै च} २४१ ॥ परसारासनमिदयुक्तं श्रीणां सामान्यमेव तत्‌ । स्कन्दः पशपुष्पामः षट्‌ भुजो वा चतुभज ॥ २५४२ ॥' बालो मौकिसमाथुक्तः देवथानीपतिस्तश्ा | मयुरवाहनदराक्तिथरः कुकुरकेतुकः ॥ २४३ ॥ फार्गुने छृत्िकोदुभूतो दृस्ती वा तस्य वाहनम्‌ । नवहस्तमितं कुर्यादस्सेधं सप्दस्तकस्‌ | २४४ ॥ आयामाधं तततः पादं रोष नाहशुदाहत्‌ । प्ादेशिकं ततो विद्याच्छिरसोरस्कतस्तयोः ॥ २४५ ॥ त किनि भति याना मछ यनेना जोकि 6०१ ननमा 0 0 त 1, ख, शेतवस््ा, 2. ख, दयमवणाभा, 3, ख. शुकतुण्डध्वजोपेता मेषे 4. ख. कराल्देष्र च. 8, ख. तथा उ्येष्ठे यसोद्धता, 6. ख, उरस =, ॥ भ ५९४ श्रीवैलानसं भभक्षव्छास्चे क्रियाधिक नहिनाधपरीणहं पदन त गात्रयोः @) । गाह्वस्याधेपरीणाहं पादहीन करोर््वगम्‌ । २४६ |, 'तसात्िभागादेव स्या्रामे नाह उच्चते । भूमि्म्ये तथा कुर्यात्करस्याम्रमनुच्छितिम्‌ ॥ २४७ । (माने नखानां तस्यैव चतुरङ्करूमिष्यते । ) गाान्तरेषु तेषां वे सवे वोद्धभ्यमित्यतः ॥। २४८ + ठेरावतं विना ऽन्येषां नीख्वणैमुदाहृतप् ! कण्टेषु द्वादश्षायामे करिणां परिरूच्यते £} ॥ २५४९ ॥ सतालनवहस्तः स्यादुस्सेधः करिणां पतेः । प्रवाखमच्चगण्डं च्‌ गात्र श्तसुदाहृतस्‌ | २५० ॥ भ्यथाऽसनत्तथेमस्य माने चैव भयङ्करः । टभानामेव सर्वषां मानमेवमुदाहृतम्‌ ॥ २५१ ॥ परिणाह तथा तेबामूष्वं युक्सया समाचरेत्‌ । तथा च नीष्स्ती खादिन्द्रनीरपरभदशुभः ॥ २५२ ॥ वाराह महाविष्णोर्वीहनै परिकीते | पञ्चहस्ताय प्रष्ठ सकोरं चाधदेहकम्‌ | २५५३ ॥ तस्याध्ै कणैः खानां तद्य षषडज्ुङप्‌ । ञे भागपरीणाहः शिखा स्यादगुखस्तु षट्‌ | २५४ ॥ 'मोखकं विस्तृत तख “तुण्डं स्यत्‌ चतुरङ्गछम्‌ । ` भुजमा तु पादं स्ा्ुजमति तदे उमे ॥ २५५ ॥ पञ्चाक्षरास्समरस्यतोः सुन्दराः पञ्चवणेकाः । भ्मयूरा एव चद्यन्ते शदद्यन्ते मेचकास्तथा ॥ २५६ ॥ प्रजयति णा पि 1111।11।11 0111 1: क, तस्य त्िमाग एव त्‌ . 2, क. यथा मान तथाहि स्यत्‌, 3. ख. पटूकोर, 4 ख. मग्डना. 5, ख. मुजमन्नमुमे तठे, 8, ख, मयूरा ये प्रदयन्तं ते च प्ाकतमानवाः म, तथः प्रकृतिसानकम्‌ चकम्‌ प्वृजस्यगरडः "जः पच्चमो ऽध्यायः ५८५ दिव्याश्येदधिकं कायं देवागां चेवमाचरेत्‌ । हस्त पादं तथाऽऽयामं तितय तत्सम स्परतस्‌ ॥ २५७ | चूड षडङ्गरं परोक्तं विस्तारं कार्चोदित्‌ । गङोस्सेधं च सौन्दयै तथा कुर्याद्विचक्षणः ॥ २५८ ॥ ुर्या्क्रं नराकारं चक्रचुकितमस्तकम्‌ । चक्रं बहिभुखं कर्याच्छरोज्ञारायिसनिभम्‌ ॥ २५९ ॥ मुष्टिकेदं धूमकेतु भायुदेतिं तथेव च । "विन्रृ्तवाहने चैव कार्तिके उत्तिकोद्धवम्‌ ॥ २६० ॥ पादहीने वैनतेयाद्धीन'मध्यधमेव व्‌ | आखानमण्डपे चैव खापयेदेशिकोत्तमः ॥ २६१ ॥ तस्माश्ततो ध्वजस्ने विम्बं कुयांचथाविषि । ध्वनसं गरुडं कुर्यादासने चेकमपितम्‌ ॥ २६२ ॥ वामपद समाकुञ्च्य सम्यक्‌ प्रसतबाहुकम्‌ । दक्षिणेनैकहस्तेन पद्मसुखर्मेव वा ॥ २६३ ॥ अष्ंगुरमथो नारं भागं पृष्पस्य मण्डलम्‌ । पुष्यपिक्षमुखं कुर्यासानन्दं स्मेर^गर्वितम्‌ ॥ २६४ ॥ एतद्रामहितं प्रोक्तं जयाथ श्चान्यदिष्यते । जानुना पीडितं पीठं सम्येनेवेतरेण वा ॥ २६५ ॥ वूघुधां वापि जिघ्रन्तमा्वदृष्ठिं च कारयेत्‌ । पद्मानि समासीनं युखस्यास्पदमन्ययम्‌ ॥ २६६ ॥ तरीणां च हितार्थाय कुयवं विचक्षणः । प्रच्छ च ध्वजं कुर्यान देवं वीक्ष्यःुखितम्‌ ॥ २६७ | कत र ऊ जथ, इ. क तावत्‌ यजसा 4, च. न 5. ख. विजयाय. च. 6, ख. परीडथ हतेन सन्येनवोत्तरेण वा, 1. ख. सु ध्यायन्तं, 8. ख. सैस्थितत, ॥ & शङ्कु ‡ भूतेः मूरवेरवशत्‌ परिवारषस्यनम्‌ षलिपीरम्‌ [1 श्रीवैखानमे भगकच्छास्े क्रियाधिकारे एवं ष्वेजविधिं कतुमशक्तो मण्डपे तथा | समाटि्याचयेत्तत्त ष्वजदेदं खगाधिपम्‌ ॥ २६८ ॥ उर्व श्भुं च मेरी च वायुवाहनमत वे | घण्टारवं च वैशाखे वायुमे जातमुत्तमम्‌ ॥ २६९ ॥ हाटकाभे नीख्वस्लं ध्वजमेव ्रकर्पयेत्‌ ¦ जलजं चन्द्रवत्कुयान्मकुटे शङ्कुसंयुतम्‌ ॥ २७०! श्धामं नीरवसलं च द्विभुजं वारूणीपतिम्‌ । विशद्रतिध्वजं चैव ` वियद्घव्यायुधं तथ। ! २७१ ॥ मूताक्रतिं वायुभोव्थं हसवाषटममेव च । अषि रोहिणीजाते हदयेऽल्जलिसंयुतम्‌ ! २५७२ ॥ °मूबेरवशचादेव परिवारान्मकस्पयेत्‌ । बाहन्तं वा स्नान्तं वा नाम्यन्ते वा भुव तु ॥ २७३ ॥ ्र्षेश्ावमिते सूयं त्समान्जा प्रकर्पयेत्‌ । तततिमगकभागादिमनिः कुर्याच कौतुकम्‌ ॥ २७४ ॥ देवेशाधिकमानेन परिवारात्न करयेत्‌ ।.. एकबेरप्रतिष्ठाचेत्‌ ब्रह्न संखापयेतदे ॥ २५५ ॥ वलिपीरं प्रवक्ष्यामि उत्तमाधममध्यमम्‌ । पदश्रीकुम्मनन्धारव्याश्वतुरश्रष्टवृत्तकाः ॥ २७६ ॥ उपपीटादिकं सवं प्रास्ादविधिक्चरेत्‌ । अधिष्ठानोदये धाश्नो बरिपीरस्य विस्तरम्‌ ॥ २५७७ ॥ उत्तमे तल्ममाणं स्यासदर्धै मध्यमं भवेत्‌ । तदधमधमं प्रो्छं विसारं पदबाह्यतः ॥ २७८ | 1, ख, धियटरयायुधं. £. ख. मूलबेरभ्रमणिन, 3. इत आरभ्य सप्तमाध्यय १९ शोके दि इन्तो अन्यः ख. कोशे गलितः । कणेः, पञ्चम्‌ ऽध्यायः तद्विस्ारसमोस्सेध पादाधिकमाथापि वा। अधांधिकं वा कुर्वीत विमानस्यानुखूपतः २७०. ॥ ्त्िशांरोत्तमोत्सेध व्यैशकं पादुकं मवेत्‌ । सप्तां्ा जगती परोक्ता षड्मागं कुम्भमेव च ॥ २८०॥ एकाशिमूर्ध्वपटर स्यायच्चमाग दटं भवेत्‌ । 'दयैशके कणेकम्पे च महापटं च अकम्‌ ॥ २८१ ॥ एकांदो चोध्वेषटी स्यद्रेदांरं रम्बपङ्कजम्‌ । व्यक “वोध्वैपदयं स्याचतुद्रीरं चतुरखम्‌ ॥ २८२ ॥ एतादरौररङ्गरिरुकतसुत्तममुच्यते । मध्यमे च तदु्सेधे षदुर्विंरद्धागभाजिते ॥ २८३ ॥ ्रयशकं पाटुकं चैव षड्मागे जातीं विदुः । पञ्चा कुमुदं विंयदेकांर पटिका भवेत्‌ | २८४ ॥ भ्कणं चैव चतुर्भागमेकभागं तु पष्टिका | महापट्री द्विभागं सदेकं वोष्वेपष्टिका ॥ २८५ ॥ द्विभाग स्यदेकषद्यो द्विभागं रम्बपद्यकम्‌ । व्येशकं रम्बपदं तु पअभूष्वेन्तु चंलकम्‌ ॥ २८६ ॥ एवं प्रमाणसयुक्तं मध्यमं पीरमुच्यते । अधमे तु तदस्सेध मागं विंशतिकं भवेत्‌ ॥ २८७॥ पादकं चैकमागन्तु जगती पश्चमागिका । कुमुदन्तु प्रतिष्ठांशं पटिका भागमिष्यते ॥ २८८ ॥ तिभागं कण्ठमिदयुक्तमेकां चोष्वेपष्ठिका । महाप्टटी द्विभाग स्याह्विभागं सम्बप्डकम्‌ ॥ २८९ ॥ भानोः ११ \9 1. ख, नरिभागं कणकं भाय तरिभागश्चोष्वैपष्टिकम्‌ . £. ख. सुखप्ी स्यात्‌. 2, कै, 8 ५८ श्रीवैखानसे मगवच्छास करियाधिकारे उध्वेपदय तथेकांं कनिष्ठं पीटरुक्षणम्‌ । गोपुरा्ुरतः कुर्यान्मध्यतसूतखित यथा ॥ २९० ॥ ( अधिष्ठानतरोत्ङ्गं बलिपीठं न कल्पयेत्‌ । ) यूथाधिपपीव्प्‌ यूथाधिप समुद्य द्वितीयावरणेऽथवा ॥ २९१ ॥ गोपुरायाममानं तु "द्विगुणं समनिर्ममम्‌ । अथवा कारयेद्धिद्रान्‌ प्रथमावरणे तथा ॥ २९२ ॥ वीशगोपुरयोः कुर्यात्तावन्मानं च्तुगणम्‌ । -यूथाधिषं समुदिदय पीठ सम्यक्‌ समाचरेत्‌ ॥ २९३ ॥ ( पञ्चांशं वा परकुर्वीत पीठ सम्यक्सरुक्षणम्‌ ) द्वितीयावणे कुयात्‌ तृतीयावरणेऽपि वा ॥ २९४ ॥ विष्णुभूतं मुदधिद्य श्वीठे सम्यक्प्रक्पयेत्‌ | स्वदेवमयं पी सर्वेरोकमय तथा ॥ २९५ ॥ सवैखाकस्य रक्षाथं कारयेषटक्षणान्वितम्‌ । रक्षःपिशाचभूतानां नादान धान्यवर्धनम्‌ ॥ २५६ ॥ श्ीसोमाग्यामिब्रद्धिश्च भवेयीटे कृते शरणाम्‌ । प्रमुखे प्रष्ठतो वाऽपि कारयेत यत्र हि ॥ २९५७ | ( तत्त तते च संसखाप्य तत्र तत्र समर्चयेत्‌ । रिसपलाखोक्तमार्गेण कु्यायीठ सर्क्षणम्‌ | अष्टाक्षं षोडराद्रुमथवा कारयेदूबुधः । कुर्वीतचतुरश्र वा वृत्तं वाऽपि च कारयेत्‌ ॥ २९८॥ 1. ख. द्वितीये मण्डपेऽपि वा. 2. ख. यूथाधिप च संस्थाप्य विधिनाऽपि समचयेत्‌ । एव यूथाधिपं कृत्वा प्रमुखे ठु सलक्षणम्‌ ~ इति अत्र श्लोकः व्ययेन दयते - पांश वेति श्ो- काथं नासि, 8, ख. विधिनाऽपि बर ददेत्‌ । एवमेव प्रकारेण कारयेद्विषणुभूतकम्‌ - इति टउयते पञ्चमोऽध्यायः ५९ ( द्वारं समुदितं तस्य तद्रासुखमच्यते । एवच्च तिविधं बुरयदभूतधीटस्य रक्षणम्‌ ) ॥ अथवा कारयेद्वद्वान्‌ विमानस्यानुषूपकम्‌ । आयामं च विमानसख पञ्चधा विभजेदुनः ॥ २९९ ॥ द्रथेशे पीटस्य विस्तारं व्य॑शकं वाऽपि कारयेत्‌ । "चतुधार तु छवा त॒ प्र सादस्यानुष्पकम्‌ ॥ ३०० ॥ न्यंशकं यत कुर्वीत भागे षडिशदाचरेत्‌ । चतुधांशन्तु यतेव द्रालिद द्वागमुच्यते 1 ३०१ ॥ ू्वेकतिन विधानेन मागं मागेन योजयेत्‌ | नित्यनृत्तं च यव स्याटोपुरास्रमुखेऽपि च ॥ २०२ ॥ गोपुरस्येव पारव त॒ दक्षिणोत्तरतः क्रमात्‌ । सूत्रं करत तु यत्रैव गृहभागे विभज्य च ॥ २०२ ॥ वीथि दक्षिणतः कुर्यात्सूस्येव तु दक्षिणे । ` पीरप्यो्तस्तः कुर्यासूस्येव तथोत्तरे ॥ ३०४ ॥ चतुर्दण्डं समारभ्य यावद्वितारसंयुतस्‌ । गृहभागं विभञ्यैव देक्दासीश्च कल्पयत्‌ (2) ॥ २३५ ॥ अन्त्वीथ्यान्तु यत्रैव मध्यसूत्र तु मध्यतः । पूवेक्तिन विधानेन पी? कुयाद्रिचक्षणः ॥ २०६ ॥ इन्द्रादिषु चतुर्दिक्षु मूतरूपं प्रकटयेत्‌ । शङ्धनाद समायुक्तं पच्चताटेन कास्येत्‌ ॥ २०७ ॥ तन्मध्ये चाथिरूढस्यात्‌ दण्डपाणिवैहियंखः | महाभूतस्य तद्रपं अत्रोरूध्वं सितेतरम्‌ ॥ ३०८ ॥ [1 1 1 771 प वगम कमक 1. ख. चतुर्थाश्न्तु करत्वा तु प्रासादस्य वहिःकतम्‌ । विंशषद्धागे चदुविंशद्धागं चेव प्रकेत. । षड्शतिषिभागे वा दव्िशद्राऽपि कारयेत्‌. इति पाठो भिद्यते ६० श्रीवैखानसे भगवच्छाले करंयापिकारे जतोरथो रक्तवणं स्कमामोस्युगे तथा । जान्वोरधस्तथा श्वेतमेव वणैक्षमन्वितम्‌ ॥ ३०९ ॥ बिरजेरो मूतकेतु म॑हाचातकवाहनः । वयेष्ठे मासि धनिष्ठायां जतस्तोकोऽस शैषिकः ॥ २१०॥ सर्वषां परिवाराणां भ्रुवकौतुकसंगुतम्‌ । उत्तम चेक्वेरन्तु मध्मं समुदाहृतम्‌ ॥ ३११ | भागताखोन्नताभिस्तु वेदिभिस्षिसमियुतम्‌ | हस्तविस्तारसंयुक्तं पीठं कला तु तत वै ॥ २१२॥ अचैने सधम प्रोक्तं पीठं चेदाख्याश्रयम्‌ ॥ २३१२५ ॥ इया श्रीवैखानसे मगवच्छास्े भृगुप्रोक्तायां संहितायां क्रियाधिकारे प्रिवाररक्षणवकिपीटविधिनाम पञ्चमोऽध्यायः" श्रोविखनसे नमः ति 1 0 11 11 11 1 1. ख, ई. ७ अध्यायः वृषोऽध्यायः --गन०-- धरववेरलक्षणम्‌ अतः परं प्रवक्ष्यामि प्रुवबेरस्य रक्षणम्‌ । तख त्रैविध्यम्‌ तद्धामगभाषिष्ठानद्रारकवरक्शाप्तथा ॥ १ । रन्धाल्यमानमतिश्च बुद्धिमान्‌ मोजयेत्समम्‌ । परिह्याङ्गकिच्छेदे बुद्धया हान्योऽयवा पुनः ॥ २ । योज्यं त्याज्यं ऋमदेव युमायुभाङ्गटेः परम्‌ । (योञ्य युमाङ्करदृष्वं त्याज्यमेकाह्गखसरम्‌ । ) आयव्ययक्षवाराष्टणेन्यद्यमश्युभं त्यजेत्‌ ॥ ३ ॥ बेरोदयेऽष्टनन्दायिहते चाष्टाकभाजिते । धनणेयोनयः प्रोक्ताः आयाधिक्य शुम मवेत्‌ ॥ ? ॥ उत्सेधेऽष्टगुणे चैव सकर्विरतिभाजिते | रिष्टमश्वयुगायन्तु नक्षतत्च चतगुणे ॥ ५ ॥ हुते नम्डैसदुदिष्टमं रकं तस्करादिकम्‌ । भुक्तिशक्तिथनोवींशङ्कीवाभीत्यधनाऽऽहयाः ॥ ६ ॥ ्रेष्यश्चेव कमात्तषां खनामसदशे फरम्‌ ।, वारं नवगुणे तुङ्ग सूर्यां सप्तमि्ेते ॥ ७ ॥ दमं च शुमवाराश्च तिद्धामरतवशहयाः । मआामकतृनपक्लणां नामक्षानुगुणं शुभम्‌ ॥ ८ ॥ परिचतुष्पश्चभागे तु हम्य॑तरे कृते तथा । तदरोमोत्तमे मध्यमधमं प्रतिमोदय्‌ | ९ ॥ गमां पञ्चमागेऽथिभामे जयदो तु व्यंशकम्‌ । अधमे मध्यमं श्रेष्ठं त्रिविधं प्रतिमोदयम्‌ ॥ १० ॥ कमम कि मीन ४५ [त 1. ई. धामगर्स्धिष्ठाच. 9, आ. फर्म ६२ शरीवैखानसे भगवच्छसे क्रियाधिकारे तदेव नवधा परोक्तं "उय्के तत्तदन्तरे | "लम्भोस्सेथं सपादञ्च साधं चेवाधमं क्रमात्‌ | ११॥ तथा द्वारवसाचेव सधिष्ठानवद्यादपि । -यजमानसमं चापि ध्रुववेरमुदाहतम्‌ ॥ १२ ॥ दस्तेनङ्गटिमिश्वेव केचिदाहरोदयम्‌ । ( तिथिषङ्क्तीषुहस्तैश् प्रेष्ठमध्यकनिष्ठकाः । एकरतरंशङ्घरदध्वै षटूषडङ्गखवर्धनात्‌ । ) सप्ताधिकाङ्गखशीतिशतान्तं प्रतिमोदयम्‌ ॥ १३ ॥ “अन्यांरोषु युगाम्यक्षेभागेषु खावरोदयम्‌ । जङ्गमवेरलक्षणम्‌ जङ्गमानां तदेकांश “सुत्सेधं परिकीर्तितम्‌ ॥ १४॥ धरुवबेराथिभागे तु द्विभागं परिगृह्य च । तद्िभागं लिधा छरा समत्तन्चोत्तमे मवेत्‌ ॥ १५ ॥ द्विमागं मध्यमं प्रोक्तमेकमागं तथाऽधमम्‌ | “कमाचा चस्सिवानाच्च मानं वे रामक्तष्णयोः ॥ .१६ ॥ एकबेरं प्रवे चेत्स्यात्तत्समं चौरसवं मतम्‌ ! भुववेरसुसोप्सेधं बख्मिरं प्रकल्पयेत्‌ ॥ १७ कौतुकापै लिमागेकभागं वा बर्विरकम्‌ । यदाकारं शरुवाकारं तदाकार कौतुकम्‌ ॥ १८ ॥ आसने खानकं वाऽथ श्चयने खानकासने | एवै कौतुकसुदिष्ट खापनं खानकं भवेत्‌ ॥ १९ ॥ कौतुकं विष्णुमूर्तिस्ाद्‌ धरुबयोर्मस्छक्रर्मयोः । अन्येषामवताराणां' तद्वदरा विष्णुमेव वा ॥ २०॥ 1. ख. ज्यंशके न तदन्तरे, २. ख. ततोत्सें 3. ई, यजमानवशात्‌ . 4. ख, सुर्न्यशेषु च गण्येकेदारं 5, ख. एकांशं. 6. ख. कमघरुवाचेस्सवानां. {. ख. परिवार्णां. | । पौराणिकध्थल- वेरेषु विद्चेषः षष्ठो ऽध्यायः मत्छकूर्मवराहाणां विहस्य च कस्किनः | विष्णुमेवोस्सवे कुर्याज्ञमदभिदुतस्य च | २१॥ ध्रव निरायुधे रामे कुर्यास्तायुधमौसवम्‌ । परवबेरे तथा कृष्णे 'सायुधे च निरायुषे ॥ २२॥ करप्णरूपेष्वसंस्येषु करौडायष्टिधरं परम्‌ । पाथेसारथिषूपं वा कुर्यादोत्सवमल् तु ॥ २३ ॥ स्नापनं सर्वमूतीनां खानक स्ाचतुर्मनम्‌ । देवे सिते थिते देष्यागसीने स्थानकापने ॥ २४॥ विपरीतं न॑ कुर्वीति यदि कुययाद्विनद्यति । सर्वैव दे वीसंयुक्तौ कार्ये की तकौससवौ ॥ २५ ॥ सदाचां वरिबिर्च देवीरहितमाचरेत्‌ । पोराणिकेषु खनेषु यथापूव तथा चरेत्‌ ॥ २६॥ अविधिकमलक्षण्यमप्रयुक्त न दोषक्कत्‌ । जयादि षटूनयुमपिक्षा नेष्यते कोतुकादिषु ॥ २७ ॥ परिवरवेरलक्षणम्‌ बाहन्त वा स्तनान्त वा नाभ्यन्तं वा प्रुवस्य च । भक्तानां परिवाराणां भ्रुवबेरोदयं मतम्‌ ॥ २८ ॥ तततदूधुवानुखूपाणि कौतुकानि च कारयेत्‌ । देव्योमीनक्षणम्‌ देवस्य कर्ण॑सीमान्तं बाहन्तं वा यथाविधि ॥ २९॥ पीटसङ्खातः शा 17 11 हिक्षान्त वाऽथ नाभ्यन्तं देवीमानमुदाहृतम्‌ । बखिबेरार्चयेर्देव्यौ नैव कुरयाद्धिचक्षणः ॥ ॥ २० ॥ एव बेराणि कृतैव शिल्पश्ाख्चोक्तभगेतः । मरभां पीरश्च छर्वेव तत्तदुक्तपव.रतः ॥ २१ ॥ मिमत [१ १ 1, 1 7 ता 1. १ 4१ त १ 1. विष्णो. ख. 2. भन्येषां. भाः ६२ ६९ प्तिष्ठमुदत- विचारः कना समि शम 1. न पीठे योज्येदधुते, ओ. >. भवर्युन्मेषणन्ते तु. छा, ३. जत्र ८ भप्या- यसमा्षिः ख. 4. उत्तरायणकटे तु उत्तमं समुदीरितम्‌. दक्षिणे श्नावेणे। चैव कातिंकश्वयुजो- श्रीवैखानसे मगवच्छास्े क्रियाधिकारे नवरलानि सन्न्यस्य पीटे सद्वातमाचरेत्‌ | के चिसद्मादधः पीठं प्रथगिच्छन्ति सत्तमाः ॥ २२ ॥ खथापिते त॒ प्रथक्छसखा "न पुनर्यजयेदयुधीः । "अमन्तकाक्षयुन्मेषान्ते प्रतिष्ठां पुनराचरेत्‌ * ॥ ३३ ॥ मासेषु फास्णुने चैत्रे ज्येष्ठे वैशखतिष्ययोः | “उत्तमे श्रावणे मध्य कोर्तिकाश्वयुजोरपि ॥ २४ ॥ अधमं भाद्रपदेऽपि तथाऽऽषटे तु मासि वै। मार्मदीर्षच्च माधच्च वर्जयिता विचक्षणः ॥ २५ ॥ ( रोेष्वपि च कर्त्यं स्वरितेनेति मे मतिः ) शुकचपक्च तथा कृष्णे त्रिभागे शकं विना । रेवतीरोदिणीतिष्यस्वातीश्रवणवासवाः ॥ २६ ॥ चित्राध्चिनीदातमिषवपुनर्वस्वेन्दवादिषु | कत्तिका नवमी शस्ता दुमायाः कार्तिकेऽपि च ॥ ३५७ | प्रतिष्ठा भा्वतर्यस्ता रो सिंहगते तथा । फास्गुनोत्तरफस्गुन्योः श्रीप्रतिष्ठ प्रते ॥ ३८ ॥ ( रौद्रं ख्प्रतिष्ठायां माघमासं च कथ्यते । शरवणं चावयुड्मासं मह्यादिसापनाविधौ ॥ ३९ ॥ अनन्धकाणनक्षत्रे करणे च श्ुभोदये । लिजन्मघु प्रतिष्ठा सा्जमानस्य भूपतेः ॥ ४० | काव्यजीवज्ञवारांरदोरद्रेकाणरारिषु । | बुधवारांशकादीस्तु प्ररंसन्ति मनीषिणः ॥ ४१॥ क त नि रपि । वरं मध्यममुददि प्रतिष्दिष कर्मख. ख. ऋतिग्चेरणप्‌ ऋत्विजां नियमः ददशसूतानि पषोऽध्यायः ६५ तिथ्यः षष्टयष्टमीपर्यैरिक्तिनन्दातिथिष्वपि । चरेषु करणेपष्वेव सुभयोगेष्वविष्टिषु ॥ ४२ ॥ तिथिवारक्षयोगादिदोषैरपि विवर्जिते ` । रव्यादयो ग्रदास्संवै चन्दे रिक्तिऽष्टमे अहैः ॥ ४२ ॥ तिषडायगंतैः पपिः सुभे केन्द्रविकोणगे ; | दुमेुक्तेऽथवा ट्टे कामरूक्रविवर्जिते ॥ ४४ ॥ प्रतिष्ठां देधदेवस् कु्ासूरवाह् एव वे | तसाततु दिवसासूं वयेदुरमलरः ॥ ४५ ॥ पूवाक्तरक्षणोपेतानृलिजः स्थापकानपि । धरेतपुष्पानुेयैश्च श्वेतवखाङ्करीयकैः ॥ ४६ ॥ आचार्यादीन्‌ समभ्यच्यै नमस्कृत्य स्वदेववत्‌ । कर्मेदं मे कुरु ' प्वेति याचेदाचा्यमादरात्‌ ॥ ७ ॥ ‹ तये 'ति तेऽपि सङ्कल्य कतवा चेवाद्कुरापेणम्‌ । वापयिला ततस्सर्वं केशदमश्रुनखानि च ॥ ४८ ॥ शदधासिषवणस्नाताः सूक्ते पौरुपवैष्णवे । जयन्तः पावमान्याख्यां यजुर्वेदस्य संहिताम्‌ ॥ ४९॥ ब्रह्मज्ञं च कुर्न्तस्सृकतै्ढ्दशमिस्तथा । जपे ८ हतं च सस्यं च ! तथा ' देक्छरृतख ! च ॥ ५० ॥ ¦ यन्मे गां › दि पक्त च ‹ तरत्सम ' मतः परम्‌ । ¦ वसोः पिल ' मित्यादि ‹ जातवेदस › इत्यपि ॥ ५१ ॥ विष्णोबुकादिपुक्तं च पेश सक्तमेव च । एकाक्षरादिसुक्तं च परुवसूक्तमतः परम्‌ ॥ ५२ ॥ 1. संस्ीहसती मासौ समदि मन्तिगःः। मोदेन बाधितत्व वा तयोरपि विशेषतः| अकौयधि छतक्षभ्यो ये दोषाः कण्टकादयः । व्यपोदयैव च तत्सर्वं रहावरर्वोदये तथा इति अधिकं, भ, 9 ६६ श्रीदैखानसे मगवच्छाखे क्रियाधिकारे ८ त्वमग्रे रद्र ' इत्यादि द्रसुक्तमतः परम्‌ । : पवस्वा ' दि तथा सृ्तमेतद्रादशसूक्तकम्‌ ॥ ५२ ॥ जपन्तः प्रत्यहं देवीं सावित्रीं तु सदश्चशशः | त्रिरात्रमुपवासं वा पाद्रच्छपथापि वा ॥ ५४ ॥ एकाहमुपवासं वा चरेयुसपर्यै एव ते । आचार्यो नियतस वै चरेषच्छरं विशुद्धये ॥ ५५॥ अदाक्तावेपवासादौ ब्राह्मणान्वाऽपि भोजयेत्‌ । ‹ यदेवा ' दि चतुस्सक्तैजुहुयादाञ्यमन्वहम्‌ ॥ ५६ ॥ ‹ वेश्वानराये ति जयपन्नुपतिष्ठेत पावकम्‌ । तथेव यजमानोऽपि चरेृच्छं विशुद्धये ॥ ५७ ॥ अनन्यतलरो भूयाद्विष्याश्ची जितेद्धियः | आचार्येणोक्तसम्भारान्यजमनस्समाहरेत्‌ ॥ ५८ ॥ यागश्षाला षोडदास्तम्भरसयुक्तां यागशासं प्रकरप्य च्‌ | लम्भन्तरं चतुदैसं लिहस्तं वा यथो चितम्‌ ॥ ५९ ॥ अथिक्रुण्डानि वेदिं च कु्यांत्तनर यथाविधि । उदीच्यां 'शयनाद्वापि सभ्यमृत्रिखूवाच ह ॥ ६० ॥ ( सम्यादक्षिणपूचैस्यां कार्यपोऽग्जा्ियुक्तवान्‌ ) अग्निकुण्डानि सर्वाणि पङ्क्तिमङ्करकर्मणि ॥ ६१ ॥ सुवादिपाताणीध्मादि चायुधान्यष्टमङ्गलन्‌ । सष्िमध्यप्रमाणेन कर्पयेदिति शासनम्‌ ॥ ६२ ॥ धक्षिमोचनम्‌ प्रतिषठोक्तदिनापूधं पञ्चमे ऽदयक्षिमोचनम्‌ । - ` प्रपायां मण्डपे वाऽथ क्ट वाऽभिष्ुखे छृते ॥ ६३ ॥ ` न्न -------------------------------------~ बषोऽध्यायंः ६७ ओपासनाभिमाधाय 'वाप्तुहोमे यजेक्रमात्‌ पयेिपञ्चगन्याभ्यां क्ता बिम्बस्य योधनम्‌ ॥ ६४ ॥ देव द्विरलिविष्तरि धान्यपीटे निवेश्य च| ओपासनाभिमाधाय छइवाऽऽधारं यथारिधि ॥ ६५ ॥ कुण्डे वा स्थण्डिले वाऽपि चद्गहोमस्युद्रयताम्‌ । मूग्यादिपञ्चमूतानां मन्लेरपि च वैष्णवैः ॥ ६६ ॥ सूक्तेन पौरेणापि जययेश्च तथेव च । स्थप्यादुपानपथन्तमङ्गानां नामिघ्तथ्ा ॥ ६७ ॥ वणे सुवर्णपत्रेण हेमतूलिकयाऽऽदरेत्‌ । देवस दक्षिणे पर्थं लाऽऽवा4 उदङ्घुखः ॥ ६८ ॥ नबेगेवाम्बरेभेव प्रच्छयामिद्चे हरेः । वं महीं समभ्यच्यै त्पाते च दिवाकरम्‌ ॥ ६९ ॥ तूलिकायां तथा चन्द्रमास्तु क्तं जपेत्ततः । वणं तूंलिकयाऽदाय सूक्तं पौर्पमुचरन्‌ ॥ ७० ॥ दक्षिणे नयने रमे ‹ तरतो देवा ' दि वैष्णवम्‌ । पक्ष्म वमे च रक्तं च शुं कृष्णं च तेजसम्‌ ॥ ७१ ॥ मण्डलानि षडतेषां महामूतानि पञ्च च । देवतं परपरासमानं कमाससमूतवा समाचरेत्‌ ॥ ७२ ॥ भरच्छन्नपटमृद्धत्य ददौनीयानि दयेत्‌ । दरीनदन्यदशनम्‌ धान्यरारि तु कुला तु तिररा प्रकसयेव्‌ ॥ ५७२ ॥ जञ्य दधि मधु क्षीरं प्रधमातं प्रथक्‌ प्रथक्‌ । कस्यपति गृहीत्वैव युवणैकस्शान्वितम्‌ ॥ ५७४ ॥ 1. छ, छ्कऽ्ञ्यारं यथाविधि ! व्तुदोम यज्व तु निभ्कस्यातीष्‌ पातः ¦ इति त, ६८ गोसाधित्री गोसूक्तम्‌ गोदानसूक्तम्‌ द टबिम्बानां विरोषः परिवाराणामरक्षि- मोचनम्‌ शरीवैखानसे भगवच्छस क्रियाधिकर दण्डके धान्यपीटे तु खापयेदुत्तरादिकम्‌ । सामवेदं यजुरवेदमर्ेदाथर्ववेदकौ प ७५ ॥ करमेण देवताः पूज्या गमेकां रक्षणानचिताम्‌ । स्व्णशर्खां रौप्यघुरां सवस्तां कांस्यदोहनाम्‌ ॥ ७६ ॥ सवत्सां पूणेपुष्टाज्ां देवम खापयेद्‌बुधः । धान्यरादचौ तथा सोम तिरर पितृनपि ॥ ७७ ॥ जघ ‹ शुद्धा इम इति गोपावितीमनुसरन्‌ । पूजयेत्त्तदङ्गषु तदुक्तो देवता अपि ॥ ७८ ॥ तृणसुष्ठि प्रदायाऽस्ये गोसूक्तेनाभिमृरय च । अत्र “ गावो हिम › इति गोसुक्तमभिधीयते ॥ ७९ ॥ ¦ इमा ओषधय › इयुक्ता तिख्धान्ये च दयेत्‌ । आभ्यं सामादिमन्तेण यजुन्दादिना दधि ॥ ८० ॥ मध्व ‹ भिमीठः › इ्युक्ता क्षीरं ‹ श्न › इति च्रुवन्‌ । गोदानसृक्तसुच्चाथ ‹ अगोदानासटे ' दिति ॥ ८१ ॥ ( सवत्सां चेव गारक्तां दर्थयिलाऽतिु्द्रीम्‌ ) देष्योश्च द्रैनीयानि दये प्रथक्‌ प्रथक्‌ ॥ ८२ ॥ रटस्य व्णहीनस्य टोहजानां तथेव च 1 करवा दृढकरीं सूचीं ताभ्यां पक्षमादिमण्डलम्‌ ॥ ८३ ॥ मन्तेण कल्पयेदन्यत्‌ भुवबेरोक्तव्डधबेत्‌ । द्रव्याणि दरनीयानि पएथगेव प्रक्पयेत्‌ ॥. ८४ ॥ भुन्यादिपरिवाराणां तत्तनमन््ं प्रथक्‌ थक्‌ । इत्वा ठ दश््छवस्तु तन्मन्तैरक्षिमोचनम्‌ | ८५ || | ििपस्परद्धि ‡ भविः प्चगन्याधिवीसंः [0 षष्ठोऽध्यायः ६९ पत्रेषु दरीयेततषां पञ्चगव्यं परथकपृथ्‌ । "सहदेवन चेततेषां प्रथग्धोमं न कारयेत्‌ ॥ ८६ ॥ शूल्यहणमारभ्य यावदेवाक्षिमोचनम्‌ । रिलिपस्परविशुद्धयथमक्ष्युनमेषादनम्तरम्‌ ॥ ८७ ॥ पोडरापरथसम्पूणे कुम्भ सूत्रेण वेष्टयेत्‌ । पूरयित्वा तथा तोधर्वस्त्ाभ्यामभिवेष्टयेत्‌ ॥ ८८ ॥ पष्वानि कुशाग्राणि दृवाग्राणि तथाऽक्चतम्‌ । सुवणं पुण्यपुष्पाणि विप्णुगायल्निया न्यसेत्‌ ॥ ८९ ॥ उत्तराभिमुखः पश्चाद्राह्ममासनमास्ितः । चुरवेदादिमन्त्रांश्च “ आप उन्दन्तु, वै क्रमात्‌ ॥ ९० ॥ जपन्‌ पुरषसूक्तश्च मन्त्रानपि च वेष्णवान्‌ | ूर्चनैव तु तत्तोयमभिमूृद्य समाहितः ॥.९१॥ सकाञ्चनेन कू्चैन तक्ुम्भस्थेन वारिणा । ¦ आपो हिरण्यवर्णा , येः पवमानादिमिसिमिः ॥ ९२ ॥ ' इन्नो देवी ' ति मन्वेण पुंसूक्तेन च वैष्णवैः | ्ुदधयथे प्रोक्षयेहधरं पुण्याहमपि वाचयेत्‌ ॥ ९२ ॥ एवं चित्तप्रतिष्ठायां चित्ताभासे च कारयेत्‌ । धिम्बानां कौतुकादीनामधिवासनमारमेत्‌ ॥ ९४ | आलयस्योत्तरे पश्च प्रपायामवटे इते । रुधुबेरं जष्छधोण्यां पञ्चगव्यादिभिःस्तृते ॥ ६५ ॥ आज्यं ‹ शुकम › सीद्युक्ता षोडशांश प्रगृह्य च । ' द्धिक्रवृण्ण ! इदयुक्ता क्षिपा तद्गुणं दधि ॥ ९.६ ॥ 1, आ. पपरदेदे न वेततेषां शथधाम्‌ न करयोत्‌ ७० शरीवैखानसे भगवच्छासे करियाधिकारे ‹ आप्याय स्वेति मन्त्रेण त्रिगुणं क्षीरमाहसत्‌ । ^ गन्धद्वा › रेति मन्त्रेण गोमयन्च चतुर्गुणम्‌ ॥ ९७ ॥ पड्गुणे चैव गोमूर्तं गायश्या तत्न निक्षिपेत्‌ । ^ वसोः पवित ' मित्युक्ला तेनपूर्यावटं पुनः ॥ ९८ ॥ पश्चगव्ये ' रिव शर्वमीशमग्यक्त › मर्चयेत्‌ । विष्णुपुक्तं समुचय प्रावि्ठरस्तत् चाययेत्‌ ॥ ९९ ॥ अतीते तददिने बिम्बं विष्णुसूक्तेन चोद्धरेत्‌ | ‹ वीर श्वतल् › इत्युक्व। शुद्ोदेरभिक्य च ॥ १०० ॥ ्षराधिवसः संरोद्धैव जर्द्रोणीं ‹ सन्नो देवी ति मन्तः । क्षीरेण पूरयिखःऽत्त * अथव श्चीर मित्यपि ॥ १०१ ॥ ' पवित्र पुण्य › मिलक क्षीरेऽथर्वाणमर्चयेत्‌। पद्मोपलदिपुष्पाणि समास्तीय च तत वै ॥ {०२ ॥ शयनानि च॑ पञ्चात् समप्तीय कुर्ह । क्षीरं क्षीरोदधिं तत्र शायिनं रोषशचायिनम्‌ | १०२ ॥ देवदेवं सर्त पूरववच्छययेद्धरिम्‌ । अतीते तददिने विम्बं पश्वादुदधल्य पूर्ववत्‌ ॥ १०४ ॥ संस्नाप्य भूषयिस्यैवं नववसनैश्च भूषणैः | अलाधिवेयः नदीतटाकयापीषु पु्वांरमे तथोत्तरे ॥ १०५ ॥ प्रपां कृवा तु परितः षञ्चरं जाल्क्कतिम्‌ । कारयिला तुं रक्षाथं वितनाघुपोभितम्‌ ॥ १०६ ॥ नववछ्लाणि चास्तीथदभपुष्पकुरीस्पह । पुण्यं तीथ रिवं तोय ' मिति तत्र समर्चयेत्‌ | १०७ ॥ अदाकथवेर- स्यस्नापनप्‌ प्रतिष्ठादिन- पू्वदिनहृत्यम्‌ बष्तु्यद्धिः भभिमथनम्‌ | षष्ठोऽध्यायः ७१ पूर्वीवच्छयने देवं शाययेदप्रमादतः । ` एवे कतुमशक्तदचेतिदिन केवले जले ॥ १०८ ॥ दिनमेकमह्वाऽथ यामं वा कालमेव वा | मन्तवद्िम्बह्युद्धधथेमधिवासं समाचरेत्‌ ॥ १०९ ॥ अदक्यमथिवासाय गौरवाहम्बमसरः | पश्चगन्येश्च क्षीरेण कुदोदैश्च प्रथक्पथक्‌ | १९० ॥ शतमष्टोत्तरं कुम्भान्‌ पूरयिलाऽत् देवताः । पूर्ववसूजयितवैव मन्तैरेवामिषेचयेत्‌ ॥ १११ ॥ परतिष्टोक्तदिनासूवं सायं सन्ध्यामुपा च । सायं होमवसने तु आचायांदयाः प्रथक्पथक्‌ ॥ ११२ ॥ प्राणायामशतं क्षता जप्ल सुक्तनि पूर्ववत्‌ । तथाऽनुष्टेतक्रमाणं यजमानं ततो गुरः ॥ ११२ ॥ ¦ अणोरणीया ' नियुक्ता प्रक्षये द्रनमलरः । ऋलिजस्तान्ससमाहूय नियुञ्चीत स्वकर्मघु ॥ ११४ ॥ तस्याऽऽख्यस्योत्तरतः कुण्डे वा खण्डिकेऽथव। । ` वास्तुहोम तथा हुवा ग्भगेहादिसर्वतः ॥ ११५॥ परयचिपञ्चगव्याभ्यां पुण्याहेनापि दोधयेत्‌ । देवाख्यस्याभिसुखे प्चवैरलङ्ते ॥ ११६ ॥ धान्यराद्युपरि न्यस्य स्वरणी प्राद्पुखदटुचिः । मन्थदण्डे हरिं ध्यायेदरण्यां मेदिनीं तथा ॥ ११७ ॥ उर्ध्वाय।मभ्निमभ्य्च्यं मौज्ञीरन्नो च वालुकम्‌ । जपन्‌ वैश्वानरं सूक्तं रज्ज्वा मन्थं च वेष्टयेत्‌ ॥ ११८ ॥ को [िनोनततिनतोकोनि, ॥ 1. * एवे कुमशक्तधेतसयः काठो विधीयते । अयिवासमशक्तशवेत्सय एवक्रियायदि ृश्चगवयेध क्षीरेण ° इति प्राठः भा. ७२ मथनाग्न्यरमे कतेग्यपरू वास्तथग्नेःकार्यान्तर योग्यताभावः पन्चाग्निषु भग्निभ्रणयनप्‌ श्रीवैखानसे भगक्च्छान्ञे करियाधिकारे ¦ जातवेदस › सुच्रायं मथनं कारयेदूबुधः । करीष परितः कृवा तस्सुक्तेनादरेसपनः ॥ ११९ ॥ ‹ अयं त इषम्‌ › इ्युकवा प्रक्षिपेदिन्धनानि च । ' धतप्रतीक ' इयुक्तवा प्रञ्वाल्यार्थ परणम्य च | १२० ॥ ¦ आयुधा › इति मन्ेण लप्रमादं निधापयेत्‌ । १२१ ॥ अथवा श्रोत्ियागारादग्निमाहृत्य वे तथा । तन वैश्वानरं सूक्तं यजेदिति च केचन ॥ १२२॥ यदि प्रणीयते मोहाद्वाप्तहोमे हताश्चनः । तस्सवेमुमं क्म तमि च निरस्य च ॥ १२२॥ मथितं भ्रोलियागारादाहते वा निधाय च| दान्तिहोमावसने वतु यथोक्तं होममाचरेद्‌ ॥ १२४॥ पूर्वं तु गाहंपत्यागावाघारं तेन वहिना । ‹ गाहैप्याभि ' मि्युकरवा यज्ञदेवत › मित्यपि ॥ १२५ ॥ ¦ ततौ भूः पुरूष › चेति “ अच्युत ' चेति कीर्तयन्‌ । आवाह्य जुष्टाकारश्च स्वाहाकारश्च कारयेत्‌ ॥ १२६ ॥ तसाद समादाय दक्षिणाग्नो ततः परम्‌ । ‹ जातवेद › इति प्रोच्य भरणीया यथाविधि ॥ १२७ ॥ : अन्वाहार्याभि ' मिदयुक्ला ‹ यज्ञेदेवत › मित्यपि । ¦ ओं सुवः पुरुषं सव्यं ' कुर्यादावाहनादिकम्‌ ॥१२८ ॥ अभि तु गाहपत्याग्ने ' रन आयाहि › मन्लतः । प्रणीयाऽहवेनीय्याग्नो वदन्नाह्वनीयकम्‌ | १२९ ॥ ' यज्ञदेवत › मिद्युक्तवा ओं सुवः पुरषं ' लिति । उच्चरन्‌ ‹ पुरषं ' चेति कुयांदावाहनादिकम्‌ ॥ १३०॥ जभिध्यानम्‌ बृष्टठोऽध्यायः ` ¦ भयं ते योनि › रित्यभिमाप्रहथ्य प्रणीय चे । ' आवर्थ्यामि › मिया ‹ यज्ञदवत ' मित्यपि ॥ १३१॥ ' ओं महः पुरुषं ? चेति देवम ` प्यनिरद्ंकम्‌ १ | इत्येवमावसथ्याग्नो कु्यादाबाहनादिकम्‌ ॥ १३२ ॥ ‹ मयि गृहामि ? मन्त्रेण सभ्ये चार्थि प्रणीय च] ' सभ्या यज्ञदे › वेति ' ओं जनः पुरुष ' तथा ॥ १३३॥ ^ विष्णु › मावाहयामीति सभ्यसावाहनादिकम्‌ । घृतप्रतीक ” इत्यभि पौण्डरीके प्रणीय च ॥ १३४॥ पोण्डरीकामि › मिद्युव्लवा ' यज्ञदैवत मित्यपि । ‹ ओं तपः पुरुषं › चेति ‹ वदेव › मतः परम्‌ ॥ १३५॥ ‹ ओं तपः पुरुषं › चेति " नारायण › मिति ब्रवन्‌ | एवमावाहने कृतवा निरुप्याऽ्याऽऽहुती्जेत्‌ ` ॥ १३६ ॥ सरवाभ्रीनां प्रणयनं प्रकरयाद्राहपल्यतः ्ाह्ममानसमासीनं कुण्डमध्ये इताशनम्‌ ॥ १३७ ॥ प्रयड्मुख रक्तवणं तरणादित्यसन्निमम्‌ । स्वाहास्वधाभ्यामासीन सवैदेवास्मकं परम्‌ ॥ १३८ ॥ एकं वे हृदयं तख. तयः. पादारिशरोद्रयम्‌ । चतुरश - चतन्त्रं सप्तजिहं द्विनासिकम्‌ । १३९ ॥ दक्षिणाऽस्ये चतस्म्तु तिलो ' जिहुस्तथोत्तरे । स्तहस्ते सरनमि समरणम्‌षितम्‌ ॥ १४० ॥ कृप्णाजिनेोत्तरासङ्ग मोञ्जीदण्डसमन्विततम्‌ । सकसवाक्षसजददाक्ति दधतं दक्षि; कैः ॥ १४१॥ ५२ 1. ख. लपासनाग्निमित्युक्तवा यज्ञदैवतमिल्यपि ॥ भो गसनाग्नवन्येन भवह्याज्यं जुति वै । तथाऽऽज्यं लुहुयादेवमिद्याधारव्िध्रिः कमात्‌ इलयधिक्रं ख कोशे दद्यते 2, कृ, इतः म्रमृतिं भाष्यायान्तं खं, ग, ` कोरयीः नं ददयते, अत्र ज्याय समाप्तिः ख, भा, ६ 10 ७ [ि। ५ ^ भग्नेः सप्तनिहाः भाषारान्ते वेष्णवहोमः जिह्णाभटेन हविभ्दहोम ‡ हावदिशेषहोमे भप्िभावनाप्रक्षार हरिर्भेदेन भाहुतिप्रमाणम्‌ होमद्रव्याधिदेवाः धीवैलानसे भगवच्छान्ने करियाधिकारे चमर म्ग्रजनं चोऽग्यपत्नं त्रै षामवाहुभिः । रि्बश्च यज्ञमूर्त्तु ध्यायेदेवमिति श्रतिः ॥ १९२ ॥ हिरण्या कनका रक्ता कृष्णा चैव्‌ वमभ । भतिरक्ता बहुरूप जिहस्सप प्रकीरपिताः ॥ १५४३ ॥ देरानेन्द्ाभिनिर्वतिवरुणानिकमध्यगाः । जाधारान्ते तु होतयं सप्तहा वैष्णवम्‌ ॥ १४४ ॥ दिरण्यायां समिद्धोमे कनकायां यजेदधूनम्‌ | सपृपान्यैव रक्तायां कृष्णायां यजमेव च ॥ १४५ ॥ नु्रभायां दवन्तं ध्या्राऽऽपूपं जुहोति च ! दोतव्यमतिरक्तायां तिरं सर्वामरप्रियम्‌ ॥ १४६ ॥ अन्यानि बहुरूपाणां जुहोति. मनसा सरन्‌ । समिद्धोमे. सितो वहिरोते स च॒ घ्रताऽऽहुतौ. ॥ १४७ ॥ जसीनश्चर्होमेऽपि तिरसर्पपसकतुघु । अन्यथाऽगरो हुते यत्तत्‌ सर्व भवति निष्फरम्‌ ॥ १४८॥ त्रहुकिसंस्ावाप्यविच्छिन्ना. घृताहुति: । ` अदुष्पर्वमाता तु गृहीताऽन्ाहुतिः स्पृता ॥ १४९ ॥ अन्तेमकषप्रमाणं खाछ्धाजं सुष्टिमितं भवेत्‌ । तिर्सषपसकतुा सुक्तिमात्राऽहुतिभवेत्‌ ॥ १५० ॥ अतः पर्‌ प्रक्ष्यामि होमद्रव्याधिदेकताः । सिकरताया. सद्येन प्रथिवी. आयिदेवता ॥ १५ !॥ साण्ड सोनदैवस्यं कुण्डवेया यथाक्रमम्‌ | उध्वेषेयधिपो बह्मा मध्यवेयाः प्रजापति; १५२ ॥ सभ्ये च पोण्डरीके च सोमोऽधोवेदिदेवता । दलेषु वृ्तवः प्रेत्यः खननं पिनरैवतम्‌ || १५३ ॥ हौभंदन्यविरोे पात्रविसेषः सया श्रीवैलानसे भगवच्छसे भृगुमोक्तायां संहितायां क्रियाधिकर ष्ठो ऽध्यायं टेखाः स्वन्दाधिेवत्याः अषयरंपपवर्हिषाम्‌ । हग्यवाडन्धनाधोरो विहते वायुदैवतः ॥ १५४ ॥ पश्चमूताधिदेवत्यं करकं सदाहम्‌ । कूचाग्रप्न्थिमूटेषु बहविष्पवीश्वराः कमात्‌ ॥ १५५ ॥ चलारो विष्णुदेवत्या: परिस्तरणक्रर्चडाः । पश्चिमः परिधिः प्रोक्ता गन्धर्वदैवतः ॥ १५६ ॥ दक्षिणश्चन्द्रदेवत्यः परिधिः परिकीर्तितः| उत्तरः परिधिः प्रोक्तो मित्ावरुणदेवतः ॥ १५७ | तथेोर्ध्व॑समिधोर्देवः गपरजापति रिति स्मृतः । सृषस्सोमाविकत्यो जुहादिषु दिवाकरः ॥ १५८ ॥ नहमसोमौ तु समपरोक्तो तथा प्रणिधिपत्रयोः ! मरधिष्ठसमिधोरभिरा्यखास्यां वघुन्धरा ॥ १५९ ॥ तोयस्य वरुणो देकाज्यसख च हुताशनः । चररिनद्राथिरेवत्य एव ध्याला जुहोति च ॥ १६०॥ वैष्णवं जुहुयाञ्जुह। चणाऽचिषु षटृस्वपि । ओयमव्यमिकुण्डवु सुत्रेण जुहुयादिति ॥ १६१॥ मेहीध्रतिष्टकोटनिणेय संभाराहरण अक्षिमोचनाधिवासतवया- शक्यनिम्बाधिवांसाऽऽचार्यानुज्ञाऽभिमथनामिप्रणयनाभिध्यानामि जिहाश्थाननिणैय होमद्रव्यप्रमाण होमद्रव्याधि- देवनिर्णयो नाम षष्ठोऽध्यायः» दानिके ७५५ न-पा क०भ का | 1 क्षर 7 ५ 1. पजापतिरषी षती : च, 2. धप्रमोऽष्योय र कुम्मपूजाप्रकारः जअलाट्रणम्‌ , $म्भलक्षणमप्‌ कुम्भसस्फारः क ; णि" अ सप्मोऽध्यायंः [ति । ~. ~~ (उपोषितः पकर्तःयसृलिम्मि्वहिमन्धनम्‌ अनने: प्रणयने तोयाहरणं कुम्भपूजनम्‌ । अथग्रा फएखूखयेभतरयुः कृतमोजना अराक्तो विधिरेष स्यात्सदेषाञ्च पदारथिनाम्‌ ) पराखनुखः पयत भूवा धारास्विति च मनतः। पुण्यनचा जलं शुद्धं सुद्धपतरे समाहरेत्‌ ॥ १ ॥ लाला गुरुः प्रसन्नात्मा सवेतगन्धानुदेपनः । उत्तरीयाङ्कुरीयाचेभूषरणेरपि भूषितः ॥ २ ॥ पादौ पर्षटय चाऽचम्य खेतमाल्यपरिष्रतः । ्रालिक्षप्रथसमूरणं लौहं मृण्मयमेष वा ॥ ३ ॥ पकारक्फलाकारं खण्डस्फुटितवर्जितम्‌ | इषे खों त्वेति जपन्‌ ‹ स्वति दे › त्यथवा पुनः ॥ ¢ ॥ इनदरं नरा न' इति वा तन्तुना परिवेष्टयेत्‌ । ची वो हन्या › इत्युक्त परकषाल्याद्धस्तु सवैतः' ॥ ५ ॥ क््ेणोत्पूय तत्तोय “ मिदमापदिशवा › इति । ` कृशैः पात्समुलूय कुम्भं तेनैव वरिणा ॥ ६ ॥ ˆ जाप उन्दशन्विति जपन्‌ पृरयेद्युसमाहित : | “आपो हि ' हेत्यमिसूरोतसर्वगन्धापिवासितम्‌ ॥ ७ ॥ रलानि गजतार््यो च मङ्गलान्यायुधान्यपि । कूमैरूपं च सौवर्णं कुरापुष्पक्षतानि च ॥ ८ ॥ 1. आ" पत, २, स. आपो वेराभिचधय, २... नवत रजं ता, कुम्भे रल्ञादि प्रक्षेपण प्रयोजनम्‌ भक्षरम्यास्ः ध्यानम्‌ कक 1. क. खणेच्छत्रष्वजादिकन्‌. 2. ख॑. तुलयं युगखङ्गलम्‌, 5 क. पदभ्यां, सप्तमोऽध्याय ७७ सुकसुनो णवृद्धवरथं 'धेतच्छलष्वजादिकम्‌ । सन्यसेद्वष्णुगायभ्या "अष्टनिष्कङकतं प्रथक्‌ | ९ ॥ तानि दयङ्करमाल्ाणि ` सौवर्णान्येव निक्षिपेत्‌ । ्षोमाभ्यामथवा द्वाभ्यां सूक््मवखद्भयेन वा ॥ -१० ॥ कुम्भस्य वेष्टयत्कण्ठं तथा -कुसुमदामभिः । अशवत्थपहवै कूच न्यसे दूरवङ्कराण्यपि ॥. १९.॥ अख रलं सिरा्तन्तुमांसं मृसा प्रकीर्तिता । गोणितं रक्तशतत्र जरं सेदस्तयैव च ॥ १२ | यक्षं त॒ कूर्चमिदयुक्तं चर्म स्यद्रषटनाम्बरम्‌ । सपतथातव इत्येते कुम्भेषु कर्रोषु च ॥ १३ ॥ एतेभ्वेकं निहीनं चेन्नासि तत्ाऽस्य सन्निधिः । रलिमात्तायते रम्ये तारे्तेधे तिवेदिके ॥ १४ ॥ देवेष्य पुरतः कुम्भं धान्य्पीटे तु सन्यसेत्‌ । ` धष्ितं प्रणवेर्दिशचु बीजभादिं हृदि न्यसेत्‌ ॥ १५ ॥ आमुक्तं ततो जप्वा पौरष सूक्तमेवः च । नारायणानुवाके च हदये भावयेजपेत्‌ || १६ ॥ गुद्स्फयिकसङ्धारमधचन््रसमङ्ृतिम्‌ । ` ` बाणं मण्डं ध्यायेसूते कुम्भखकारिणि ॥ "{७.॥ वैष्णवैः प्रणवैश्वपि तोये तदमिम्रयेत्‌ । जगतकारणमम्यक्तमाद्विरीज पुवर्णरुक्‌ ॥ १८ ॥ तदाधावे सुसन्न्य्य प्रणवेर्धिक्चु वेष्टयेत्‌ । ' सदस्रीर्‌षै देव ' मिति जप्ता समाहितः ॥ १९ ॥ ~~~ > &' कष्टमनिषयपुष्पमालापरिष्कृत५, ई, 5, क, ततो वरिणि कुम्भद्य भ्ययेद्रण ण्म १ ६. 9, क, । ७८ जओवैखानसे भगवच्छासं क्रियाथिकरि गुपदेशंसविद्धौ मगेवद्धंयानतलरः । जाचार्यद्युप्रसन्नौसा ध्यानकरम समारभेत्‌ ॥ २५ ॥ स्वसतिकासंनमाीनों जितेन्द्रिये उदच्यखंः । दक्षिणं पादमूर्व्चं वामपादमधस्तथा ॥ २१ ॥ जान्वन्तरे तदङ्कुष्ठौ दवौ च सम्बड्निगुद्य च । अङ्क वामे न्यसेदयाणिमन्यश्चोत्तानमूध्वैतः | २२ ॥ ऋजुकायो निवातस्थप्रदीप. इव निश्वरः ।. एवमाननमसीनो नासान्ताहितरोचनंः ॥ २३ ॥ पाणानायम्य विधिना रेचपृरककुम्भक विषयेभ्यश्च सर्वभ्यः प्रत्याहेद्धियाणि चः | २४ ॥ एका च मनः ला ततः पयेस्समाधिना । पद्मकोशप्रती काशे विश्वस्यायतने प्रथो ॥ २६॥ हदयेऽम्निरिखामध्ये परमाप्मा व्यवयितः; । (ध्यानात्तदृ्यते तस्य यत्सूक्ष्मं खपमव्ययम्‌ । ) निकात इव. दीपाचिर्विद्यलेखेवं चाम्बरे ॥ २७ ॥ दैश्वरस्यास्मो उयोतियः एषं पुरूषोऽक्षरः । सुदल नसिकं ब्रह्म तद्क्षरमुदाद्तम्‌ ॥. २८ ॥ धदे्करमये ब्रह सम्यल्नूदि निधाय च | तक्ितनपरं ध्यानं तद्रक्षपणमुच्यते ॥ २९ ॥ ब्रहममूतेः च देहेऽसिन्‌ ददं $र्यान्मनोऽधणम्‌ । तत्राचरं मनः कलाः धारणां सम्पिष्य च॑ ॥ ३५॥ 1. कृ, प्राणायाम॑श्चकृतवैव वंश नीत्या मनस्तः दईयधिकं ददयते. 2. क, यज्रां = मनो याति निश्रूयं च -मनस्ततः इयधिकप्‌ . 3, क. तच्चिन्तनपरं ध्याने तद्वह्ार्पणमुच्यते इए मे. ददिश्वयतमज देवै तद्रही्पणमुच्यते इति वाधिकं दते अवाहनङास्दुरथः भावाटनप्रकरभेदाः सप्तमोऽध्यायः ७९, निगुणं निर्मकं नित्यमक्षरं सर्वकारणम्‌ | निप्कटं सकं देवं तेजोमाघुरमासितम्‌' ॥ ३१॥ विष्णुं त मनसा ध्यायन्‌ त्तयेव प्रया मुदा । तं स्वमव्र्णं॑रक्तास्यं स्तनेते सुवोद्वहम्‌ ॥ ३२॥ किरीरहारकेयूरपरम्बन्रहमसत्रिणम्‌ । कोस्तुभोद्धासितोरस्कं श्रीवत्साङ्कं चुर्मुजम्‌ । ३२ ॥ दाङ्कचक्रधरं सोम्थं दक्षिणेनाभयप्रदम्‌ । कटिन्यस्तेतरकरं श्यकपिच्छाम्बरं परम्‌ ॥ ३४॥ एवं तं परमात्मा प्रणवाःमकमन्ययम्‌ | "(दक्षिणेनकदस्तेन मक्तानामभयप्रदम्‌ । वामेनाप्यन्यहस्तेन स्वकंव्यामवलम्ब्य च । पराभ्याश्चकराभ्याश्च शङ्कुचक्रधरं परम्‌ । शुकपिञ्छाम्बरधरं विष्णुं प्रणवहपिणम्‌ । ) एकाग्रमनसा मवत्या सकरीङ्कत्य भावयन्‌ ॥.३५ ॥ कुम्भेऽम्भसि ततो भक्तथा देवमाबाहयेत्‌ ततः | आसनादिमिरभ्यर्चैदर्ध्या्याचमनान्तकैः ॥ ३६ ॥ सरवै भ्यापिनस्तस्य परस्य परमासमनः | एकतर सरणं यत्तदाबाहनमुदीरितम्‌ ॥ ३७ ॥ अरण्यां व्यापितो वहिरेकत्र ज्वलितो यथा । तथा ध्यानेन भक्तस्य हृदि विप्णुः प्रकाशते ॥ ३८ ॥ भमन्नेरावाहितो बेरे खले कूर्चे जटेऽथवा । भक्तानुकम्पया सिता पूजां गृहति पृजितः ॥ ३९ ॥ मनानणतेलोकोि िवालमििे 1, ख. तेजोभाखरभासुरम्‌, 2. इत भारभ्यः करोकद्रयमन्यत्र न दृदयते, 3. कृ: हूरिपू. 4 ख, मन्त्रेण, &५ श्रीवैखानसे भगवच्छासर क्रियाधिकारे वदन्त्यावाहने केचिद्धरेरादित्यमण्डलत्‌ । देवेन सह तककुःभे देव्यो ध्ययेथानिषधि ॥ ४० ॥ मूलख्यप्रतिष्ठा चेला बारख्याद्धरिम्‌ । देवं निज्ञेषतोऽभ्यच्थ हविस्सम्यङ्‌ निवेदयेत्‌ ।। ४१ ॥ तदिम्बसंखितां शक्ति कुम्भे कृरचैन विन्यसेत्‌ । भरुवायुरूपं तद्धिम्ब यदि. दोषविवर्जितम्‌ ॥ ४२ ॥ तदेव कौतुकं कर्यानानुरूपं तु "छोकिकम्‌ । संस्थाप्य श्लेकिकादीनां यानादन्यत्र पूजयेत्‌ ॥ ४२॥ सदोषे चिम्बमम्भोधो नद्यां वा विधिना त्यैत्‌ । मूपरीक्षादिकर्माथेमन्यसानखलोकिकम्‌ ॥ ४४ ॥ याचितं :चेखदातव्यं कर्मान्ते तद्यथा पुरा | सापयेद्धा्न पूर्वसिन्‌ उत्सवार्थमथापि वा ॥ ४५॥ बाटाख्यप्रतिष्ठाथं याचयेदिति केचन । अन्याल्यध्रुवसयेतदनुरूपं भवेचदि ॥ ४६॥ कौतुकं चौ्सवं वापि -स्थाप्येदिति केचन । सपनोयोगः वदन्‌ शुनसक्तं तु कुम्भं निम्बं समानयेत्‌ ॥ ४७ ॥ कौतुकं पूर्वतो देव्यावौत्सवे साने, क्रमात्‌ । माचायेरिशिरसा कुम्भं धारयन्नग्रतो बेत्‌ | ४८॥ स्थापका विम्बमादाय गच्छेयुरनु त गुरुम्‌ । ` विष्णुसुक्तेन-देवेरो भ्रमध्ये निवेद्य च.॥.४९ ॥ ` शभ दक्षिणे धन्यिपीठे दसतलायति । षृटङ्लसमुत्सेषे न्यसेच्छमरसमीप्तः ॥ ५० ॥ 1, कोुकम्‌, ई. १, कौुकादीरन संस्नाप्य, ई. सप्तमोऽध्यायः ८१ धान्यपडक्तिः देव्यावप्योप्सवं बिम्बे सापनं च तथा न्यसेत्‌ । पडुक्ति तदप्रतो धान्येगदक्षिणायुत्तरान्तकम्‌ ॥ ५१ ॥ दुःयाद्धसत्यायामां हस्तवितारसंयुताम । '्टशन्यासः = उत्तरादि न्यसेततर कलशान्‌ तन्तुवेष्टितान्‌ ॥ ५ प्नपनदव्याणि दि । त्तु ९ ?॥ ५२॥ -क्षीराज्यमधुसिद्धा्थाक्षतोदकुशचन्दनेः | परितांश्च सकचा श्च सोपस्नानान्यथाकरमम्‌ | ५३ ॥ (तदथपाददटीनानि सिद्धार्थादीनि निक्षिपेत्‌ । दध्याञ्यमथुदुग्धानामाढके सति दरमे ॥ ५४ ॥ विपादमधंहीने वा पादार्ध वा यथोदयम्‌ | सन्न्यसेदुत्तराधेव देवेशाभिषखांसथा ॥ ५५ ॥ उपस्मानकट्श- तदुपल्नकलर्शांसत्ततपष्टे च सन्न्यसेत । न्यासः, कलशाधि- ` . ~ थ देवाचैन्‌ अथवेसामक्रगबेदाः आदित्यः कादयपस्तथा ॥ ५६ ॥ त्रतवो सुनयश्चेव सप्त द्रव्याधिदेवताः । "अश्विनो वत्सरा वायुः अप्सरा मस्तस्तथा | ५७॥ तक्षको वायवश्चैव ससोपल्लानदेवतः | तयोदरोपचारेसतांसतत्तन्ामभिस्ययेत्‌ ॥ ५८ ॥ सनपनप्रकरः " दतो देवी › ‹ रम आया-हमिमीर › इति कमात्‌ । पूतस्त-स्येमा ओष्धयः › “अभिला श्ूर› इत्यपि ॥ ५९ | 1. दक्षिणायुत्तरादिक्म्‌ . ख, 9. इयादविरायतायामां. ख. 3. क्षीराज्यमधु- सिद्रर्थकशागन्धाक्षतोक्करः ख. । 4. दशा्थंशादहीनानि ई। 5. उपस्नानाधिदेवन्च भशि. नौ वत्सरानसुल्‌ 1 पवित्रं वाकपतिश्वैव तक्षकं मदतस्तथा ¦ समभ्यच्यं च देवें संस्नाप्येव च मन्त्रवित्‌ । शन्नो देवी ' रिल्यादि खे पाठः ॥ 11 ८२ श्रीवैखानसे भगवच्छास्रे क्रियाधिकारे ‹ चारि वा › गिति जपन्‌ स्नाप्येतसप्तभिश्वतैः । ‹ वारीश्चतन्च › इत्युक्ता सर्वोपस्नानमाचरेत्‌' ।; ६० ॥ दरभ्याणि प्रोक्ष्य चादाय गायत्या प्रणवेन वा | स्वरुलटान्तसुद्धत्य तिस्स्घद्रा प्रदक्षिणम्‌ ॥ ६१ ॥ तत्तन्मन्ावसाने तु स्नापयेदयच्चमूर्तिभिः | पूवं कुम्भञ्च सम्धोक्ष्य तततदद्रव्यः एथवप्रथक्‌ ॥ ६२ ॥ सर्वेषामवताराणां देव्योः परिष्दामपिं । तत्तस्मधानमन्ान्ते तततन्मूतिमिराचरेत्‌ ॥ ६३ ॥ ४ इषे त्वोर्जे › त्वेति जपन्‌ ! आप उन्द्‌ ' न्विति क्रमात्‌ । रोधयेद्वन्धतोयेन स्नापयेच्च यथाविधि ॥ ६४॥ श्वभादादाय देवेशे पीठे संस्प्य नैते । ° ८ मिवस्युपण › इद्युक्त। पटोतेन विमरजेष्पुनः ॥ ६५ ॥ नवाम्बरोत्तरीयसगभूषणैरपि भूषयेत्‌ । देग्येश्धेवोत्सवादीनां तपदैव्योरपि क्रमात्‌ ॥ ६६ ॥ सर्वेषां परिवारणां सपन प्रथगेव वा । मध्ये चोष्णोदकसानं प्रदन्ति महर्षयः ॥ ६५७ ॥ क्षीराव्यादीनि संशोध्य स्नाप्याङ्कारमपेयेत्‌ । श्षयनायिनसारम्भः शथ्यावेद्यास्तु मध्ये च ‹ वेदाह्‌ ' मिति मन्त्रतः | ६८ ॥ 1. द्रव्यं परति समभ्यच्यै कुम्भं प्रोक्षयैव मन्वत ‹ इषे त्वो ्जलया'दि जधन्‌. ‹ भप उन्दन्तु ? वै पुनः | उष्णेदकेन संस्ताप्य द्रव्येणाम्लादिना कमात्‌ दोधयित सुगन्धेन तोयेन स्नापयेत्तथा ` इति - आ पाटः ॥ छठोऽवस्त्रेण संगज्य नवेनोत्तयवाससा । मवेनेवोत्तरीयेण भूषणेरपि शक्तितः | माल्ये ग न्ष देवेशमखङयीरप्यलतः › इति न्रा पाठ; । सप्तमोऽध्यायः ८२ तिर्तण्डुल्शाठीनां राशि कृता विपरमयात्‌ । ( रध्या वितर्दिकान्तस्था तद्धम्बार्धाधिकायता । भधः खटुङ्गसंयुक्ता चोध्वँ पटटीसमायुता ॥ राण्यादिरज्जुसंयुक्त खटा शय्या प्रकीर्तिता । एतलक्षणसंयुक्ता विस्वादिफलका यदि ॥ ` रा्यास्यफर्का प्रोक्त यथालामं समाहरेत्‌ ) तदु्यं चर्मजादीनि ‹ वेदाह ' मिति मन्तः ॥ ६९ | नरीहीणां तण्डुखानाच्च राशिमास्तीथे चोर्वतः । शयनानि समस्तीय करमरणवं प्रथक्थक्‌ | ७० । पश्चश्यनानि चर्मजे रोमनेश्चैव मुण्डजेरण्डजैसतथा | वामनेश्च सुसम्पन्नं शयनं त्रचक्षते ॥ ७१ ॥ व्यप्रादिचर्मणक्छपं चर्मजं ' शयनं स्मृतम्‌ । रोमभिश्चाविकादीनां क्तं तद्रोमजं स्प्रतम्‌ ॥ ७२ ॥ कारमासेन कृतं यत्तनमुण्डजं तमिषीयते । पक्षपिन्छैः छते यत्तदण्डजं परिकीर्तितम्‌ ॥ ७२ ॥ कोरोयं क्षोमसड्वदपरं वामजं भिधीयते । अलाभे चमेजादीनां पञ्चवस्ाणि वा तथा ॥ ७४ ॥ शयनं कल्पयेदेवं धान्यराद्युपरि कमात्‌ । शिरः पादोपधाने दवे ेष्योश्चापि प्रथक्छथक्‌ | ७५५ || पूणेकुम्माङ्करन्दीपानमङ्गखन्परितो न्यसेत्‌" । शयने पूजयेच्छेषे फणामण्डलपण्डितम्‌ | ७६ ॥ मण्डितम्‌ ॥ ७६ ॥ 1, समुदाहतं आ. ५. पश्वे समादाय कुम्मेन सहितं क्रमात्‌ । शय्यविदिं सुसम्प्राप्य- देवेशमुपवेशयेत्‌ । देभ्यौ तन्न भवेतां चेत्कमादृ्षिणवामयोः । स्नापने चौत्सव्चापि न्यसे- दक्षिणवामयोः । देवं कम्मं समम्यच्ये देवै कम्भमपि श्थक्‌ । भायाः स्ापकरेरिमि आ पाठ; \ ८४ श्रीवैखानसे मगवच्छासरे क्रियाधिकरे मित्तादीश्च जयादींश्च प्रागा्भ्यच्यै वै बहि; | दरायनाधिवःसः देवं शकुनसूक्तेन सखापयेच्छयनोपरि ॥ ७५७ ॥ दक्षिणे च श्रियं देवीं खापयेद्रामतो महीम्‌ । स्नापनं चौत्सवे चापि म्यसेदक्षिणवामयोः ॥ ७८ ॥ राथनन्ेकवेचयान्तु प्रथगास्ृणुयात्तयोः । | देववचच सरम्‌ कुम्भं भक्ता देवाग्रतो न्यसेत्‌ ॥ ७९ ॥ अष्टोप्वीरेरभ्यच्य देवं कुम्भञ्च वे प्रथक्‌ । माचार्थः सपपकैर्यक्तः पुण्याहमपि वाचयेत्‌ ॥ ८० ॥ प्रतिसरबन्धः परितश्च न्यसेपपा्तमाढकाहीनतण्डुरैः । सौवण तन्तवे वाऽथ तत्त प्रतिसरं न्यसेत्‌" ॥ ८९ ॥ ' करणुष्व पान › इयुक्वाऽभिमृदय ‹ सखस्ति ' देति च | बध्ीयात्‌ कौतुकं हस्ते देवदेवस्य दक्षिणे ॥ ८२ ॥ वामहस्ते च बघीयादेन्योः प्रतिसरं कमात्‌ । स्नापने चोम्सवे बिम्बे बिबिरे तथेव च ॥ ८२ ॥ रवे च बन्धयेतपूव करमेणेव समाचरेत्‌ । स्वस्तिदा › इति मन्तेण ' विष्णुस्तरा ' मिति मन्ततः ॥ ८४ ॥ 0तीभ्यां देवदेव्याप्याचार्स्विजामपि । तत्तन्मन्तेण देभ्योश्च बन्धयेद्रामहस्तके ॥ ८५५ ॥ भाचार्य॑स्विजञ्चैव बन्धयेदक्षिणे करे । प्रतिष्ठायायुत्सवे वा कुर्यात्कोतुकबन्धनम्‌ ॥ ८६ ॥ 1 1. सौबणमुततमं ङयौन्म्यमं राजितं तथा । अधमं क्षौमका्ासमेभं प्रतिशरं म्यसेत्‌ । श्यधिकं आं. 9, सस्तिसूक्तं समुचरन्‌ अ] निमित्तमेदेनाभि- दः | % न कभ 1 त द्भ म्स सप्तमोऽध्यायः रक्षबन्धनहीने च सवे कार्यं विनश्यति | यद्वैष्णवं › ससुता शयने शचाययेद्धिमुम्‌ ॥ ८७ ॥ तत्तन्मन्त्रेण देग्यो च शाययेदार्योः कमात्‌ । स्नापनं चोत्सवै चैव शययेवयाश्रयोसतथा ॥ ८८ ॥ रारे देवतागारे देनोऽपि प्राक्च्छिरा भवेत्‌ । दक्षिणादिषु दिक्ष्वेवं यतो द्वारं ततर्शिरः ॥ ८९ ॥ उत्तराच्छादनं कुर्यादहतेनैव वसप्ता | धृषबेरे तु बध्नीयात्‌ कौठुकं तद्वदेव हि ॥ ९० ॥ कोतुकाचौतसवाख्यानां तत्तेव्योस्तभेव च । ( एककुम्मे सहध्याने न स्नानं पएरथगेव हि । यनं चेकवेधान्तु स्नापनोर्सवयोः प्रथक्‌ ॥ गभार्यस्य भेदे च तरमेदे तथैव च एथक्सरवैञ्च कर्तव्यं पोण्डरीकं विनाऽनलम्‌ ॥ ९.१ ॥ अथवा पुर्षादीनां तस्मधानाभिरेव वा । स्थापिते कोतुके पधादनापनस्यौस्सवस च ॥ ९२ ॥ तयोस्सह प्रतिष्ठायां पञ्चामीश्च सहैव हि । सम्यञ्च पोडरीकशच द्वाकमनी इति केचन ॥ ९३ ॥ तयोरनिल्याभिमाधाय हुखा होमावसानके । सभ्यङ्ण्डे तु सभ्याभिमादघीत यथा पुरा ॥ ९४॥ निव्यहोमविहीने तु कता वुण्डानि पञ्च च । प्रणीय गाहैपत्याभि स्वभिषु जुदोति च ॥ ९५ ॥ ७००५०५०७ अनमय 1, खं, निङ्ण्डे, ८५ ८६ चदर्दाध्ययनम्‌ होत्रपरशषसनपर श्रीवैखानसे भगवच्छसे क्रियाधिकारे तयोरपि पएथक्तंतु प्रथगिं प्रकल्पयेत्‌ । यथोक्तहोमं जुह्युः कुम्भं सम्पूज्य पूर्ववत्‌ ॥ ९.६ ॥ देवस्याभिमुखे न्यस ततरैवावाहयेदुभरुवात्‌ । स्नपनं शयनं हतर होमे पूर्ववदाचरेत्‌ ॥ ९७ | नाचरेदेवताहानं सर्वदेवाचैमं तथा । भुवनेरे समावाह्य तसाद्बाहयेत्तयोः ॥ ९८ ॥ वाल्ये तयोः पश्चासतिष्ठा यदि कौतुकात्‌ । आवाहने तथा प्रोक्तं सर्वमन्यत्समं भवेत्‌ ॥ ९९ ॥ ( अवतारपतिष्टठा चेननित्याथि नैव कारयेत्‌ । आचार्यस्य गृहादि गृहीखा वि धिनाऽऽचरेत्‌ ) प्रागादि चतुरो वेदान्‌ अध्यापयति वे क्रमात्‌ । होतारं समलङ्क्ात्‌ वखपुष्पङ्रीयकेः || १०० ॥ सोप्तरीयेथाशक्ति सोऽपि होता सुपूजितः । सभ्यामरलयच्छखः भाच्यां दौत्तमेवं प्रशसति ॥ १०१॥ अध्व ‹ होतरे ' हीति होतारममिसंबदेत्‌ । ¦ अध्वरवो देवता ' श्चेति सोऽध्वयु प्रतिमषते ॥ १०२ ॥ पश्चादायम्य कूच गृहीत्वा पश्चिमामुखः | ‹ नमः प्रवक्त्‌ ' इत्यादि तिष्ठन्नुचेस्समुचचरेत्‌ ॥ १ ०३ ॥ एव ° मो › मिति मन््रन्ते होता खमान्तमेव च । स्वकं नाम द्वितीयान्त ' ममु ' मित्येव योजयेत्‌ ॥ १०४ ॥ “ भूतेः भविष्यति ' च ‹ हि मूर्भवस्युवरो ' मिति ¦ वदन्‌ स प्राष्य भूत्वा ‹ प्रवो वा ' जेत्युचै वदेत्‌ ॥ १०५॥ सषमोऽध्यायः प्रवो वजे, स्यच चादा ' वाजुहोते › ति चान्तः । विधा वाच्ये ततोऽ्यास्तु प्रणवेन सम ततः ॥ १०६ ॥ होल तेनोक्तमोद्कारं श्रुवाऽ्वयुर्विरोषतः । ‹ ओं स्वा ! हेति वदन्‌ इष्ममाञ्या्तं जुहुयाहूधः ॥ १०७ ॥ सामिधेनीसथा रंसेद्धोता सप्तदश क्रमात्‌ | ब्राह्मण भार › तेलन्तसुक्तेवाभि च बोधयन्‌ ॥ १०८ ॥ यजमानस्य गोत्रे च प्रवदेखवरं कमात्‌ । “देवेद्धो मन्विद्ध ' इति पुनराह तथेव च | १०९ ॥ ग्रामस्तु यजमानश्येत्काश्यपपरवरं वदेत्‌ । पुरोहितस्य प्रवर शरयातकर्ता नृपो यदि ॥ ११० ॥ (आाचायमवरं व्रयद्वस्दादिकरवैके । तमेव प्रवरं ब्रूयादसि चेशषतवे्ययोः । ) आचार्यप्रवरं वाऽथ कारयपप्वरं तु वा | ब्रह्मणव्यतिरिक्तानां सर्वेषामिति केचन ॥ १११ ॥ होता हत्रक्रमेणैव है वमेवे प्रस च । ˆ आयाःतिति समुचायं मूतिमन्तरैरनुक्रमात्‌ ॥ ११२ ॥ ते देव ° माब › हेयुक्ता अध्वर्यु प्रयोजयेत्‌ । सध्वयरपि तत्कले दक्षिणप्रणिधौ जे ॥ ११३ ॥ आदिसूर्यादिशर्वन्त मूर्तिमन्तः कमातदा । ˆ आवाहयामीव्यावाद्य चोत्तरपणिषौ ततः ॥ ११४ ॥ ` धाततादिविप्णुमूतान्तं देवानावाहयेदूषः । आवाहनकरमेणेव निरुप्याज्याहुतीर्यजेत्‌ ॥ ११५ | ८८ होमद्रन्यमेदेन हस्तभेदः महाशान्तिहोमः सर्वैदेवाचेनम्‌ श्रीवैखानसे मगवच्छा्े क्रियाधिकारे साङ्ृष्टयानामिकया सुवमारम्ब्य यलतः | देशिनीं मध्यमां च सुव्याधः प्रसार्य च ॥ ११६ ॥ कनिष्ठिकां विशज्यैव समार्य सुवादिकम्‌ । वेदा्रभमाणाच्च यजेदज्याहुतिं बुधः ॥ ११७ ॥ अङ्ु्ठानामिकामध्यस्समिधं जुहुयाच्च । जपूपतिर्लाजाश्च सक्तवो घृतमिध्रितःः ॥ १०८ ॥ सर्वष्वभ्निषु होतम्या महाशान्तिरिहिदिता | वैष्णवे विण्णुसक्तशच सूक्तं पौरुषमेव च ॥ ११९ ॥ म्येकं विशतीव म्याहृतत्यनतं प्रतिप्रति । रकराज्यदधिक्षीरं समभागं प्रगृह्य च ॥ १२० ॥ जुहयालोण्डरीकामावुपजुहा सरन्‌ हरिम्‌ । कुण्डेषु छोकपाछानां तततन्मन्तं यथक्रमम्‌ ॥ १२१ ॥ तयक विरात स्वनामपदपूर्ैकम्‌ । सभ्या परिष्च्यैव जुहुयासक्चवारणम्‌ ॥ १२२ ॥ जयादी ‹न्यदैवादीं श्च व्याहृ्यन्तं प्रतिप्रति । पन्चात्समचेयेदेवान्परितः स्वस्वनाममि; ॥ १२३ ॥ विष्णुं पूववदस्यर्च्यं श्रभूमिसहितं कमात्‌ । माकेण्डेयं विधिं सव्ये भृगु वामेऽचयेद्धवम्‌ ॥ १२४ ॥ राख्रारेषु घालादीन्‌ मणिकं सन्ध्यया सह | तापसं सिद्धिदं वाऽथ राङ्क चक्रमथापि वा ॥ १२५ ॥ भ्रीभूतमचैयेदर बदिर्युखमनुखरन्‌ । इनदरकश्रीहविःपालनभि ३ पथ्िमामुखान्‌ ॥ १२६ ॥ सप्तमोऽध्यायः चैतादिषरु मासेषु क्रमादुत्तरतो रविम्‌ । प्राच्यामभ्यच्यै भौमच्च गुहं दुर्गा यम दानिम्‌ ॥ १२७ ॥ रोहिणीं सप्तमातृश्च दक्षिणे चोत्तराएखाः | नीरं ` बृहस्पति धात्रीं विष्णुं च वर्णं बुधम्‌ ॥ १२८ ॥ यें " पुश्च वायुश्च पश्चिमे प्राच्छखानिमान्‌ । क्रं सपत्ररषीन्‌ गङ्गां धन्यं चन्द्रं तथेव च ॥ १२९ ॥ ! पश्च मूतामितेश्ानानुदीच्यां दक्षिणामुखान्‌ । अष्टमूर्ति शिवं चैव बलिर्षं सरस्वतीम्‌ ॥ १२० ॥ इन्द्रदवारस्य वामे तु पश्चिमाभिमुखन्करमात्‌ । नयक्ष्च भरते मिते क्षत्तारं प्रगुपक्रमात्‌ ॥ १३१ ॥ वहिर्मुखान्‌ समभ्यच्यं न्यक्षं देवाम्र एव वे। ° पीटगोपुरयोमध्ये गूढं सम्यगचयेत्‌ ॥ १३२ ॥ बहिरवितनेशनागेरौ * द्वारदक्षिणवामयोः | चक्रं ध्वजच्च राङ्कश्च यूथनायाक्षह्‌ावपि ॥ १३३ ॥ रारभे पूजयेदेतान्प्रगन्तान्बहिरननान्‌ । तयोदशोपचारलाम्पूजयेच प्रथक्‌ प्रथक्‌ ॥ १३४ ॥ शयानं देवमांसाच प्रणभ्येवानुमान्य च । ' सुवभुवभ रियुक्ता मू्धनामिपदान्‌ सपरन ॥ १३५ ॥ सभ्या परिषिच्याथ तां सहस्राहुतिं यजेत्‌ । ‹सतस्ि चैवेह स्वा ' हेति ^ प्रनापतय › इत्यपि ॥ १३६ ॥ ८९ 1. चैव महाकारं आ 2. मूलं ला. 8, गोपुराणरयोमे्ये आ, 4. नगेनद्रौ आ, 6. भूर्युवस्युवरित्युक्ता धा, 1 ९० प्रधानहोमः पश्चामिपूक्तहीमः भ्रोवैखानसे भगवच्छाक्े क्रियाधिकरि ` ५ अञ्निधींमतये ' चैव “ मादिल्येभ्य › इति व्रुवन्‌ । ‹ विश्वेभ्यो देवेभ्य ' इति ' गणेभ्यो मरता ' मिति ॥ १२३७॥ मन्नैरेतेर्यजेदाभ्यं महाव्याहतिमिस्सह । ० 9 च, 0 शत्त्वो यजेदेतेयजेव्याहृिमिः पुनः ॥ १२८ ॥ वैष्णव विष्णुसूक्तश्च सुक्तं पोरषमेव च । ्रीसूक्तञ्च ' श्रिये जातो ' भूसूक्तं भूमिदैवतम्‌ ॥ १२९ ॥ यजेच्च सर्वदेवत्यं व्याह्यन्तं परथकप्थक्‌ । अथवा नवधा मार्ग यन्मागंमबरम्बते ॥ १४० ॥ तन्मम परिषदेवानावाहय परितोऽर्चयेत्‌ । विनैव सर्वैवत्यं तततन्मन्सतथा यजेत्‌ ॥ १४१ ॥ जुहुयायीरुषं सूक्तं विष्णुपुक्तमतः परम्‌ । यदेवादैसतो हुत्वा वैष्णवश्च सुहयताम्‌ ॥ १४२ ॥ जुहुयालरुषे सूक्तं प्राच्यामाहवनीयकर । अन्वाहार्य घुहोतव्यं विष्णुपूक्तं यथािधि ॥ १४३ ॥ गाहप्ये सुहोतव्यं बराक्षमेकाक्षरादिकम्‌ । आव्थ्ये सुहोतन्यं लमभन द्र ' इत्यपि ॥ १४४ ॥ पारमासिकमव्जामन वैष्णवं विप्णुसूक्तकम्‌ । व्याहत्यन्त च जुहुयादथवा मुनिसत्तमाः ॥ १४५ ॥ देषतावाहनान्ते तु स्ैदेवाचैनं चरेत्‌ । स्यमि परि्तीयं पाखरोध्मान्‌ ध्रताप्टुतान्‌ ॥ १४६ ॥ जुहुयाद्विष्णुगायञ्या (अष्टोत्तरसहक्तकम्‌ । पालरो्मश्च होत््य) पुनप्ममिश्च वैष्णवैः ॥ १९७ ॥ सक्तमो ऽध्यायं; ९१ सक्तेन वेष्णवेनाज्यं यजेदुपभूृता बुधः । वैष्णवं जुहुयाञ्नुहा चरमाज्यमतः परम्‌ ॥ १४८ ॥ विष्णोरनुंकयिस्सूक्तेन पोर्ण च वैष्णवैः | ° हिरण्यवर्णा ' मिद्युक्ता ' भूमिरभूतने ' ति च क्रमात्‌ ॥ १४९ ॥ ` " द्विकलो ऽकक्कत्वो वा दशक्रतोऽथवा यजेत्‌ 1 तां सहस्राहुतिं इत्वा धाताचैः पञ्च वारुणेः ॥ १५० ॥ जयादिभिश्च कूष्मण्डेजंहुयाततदनु क्रमात्‌ । तथेव सप्रदेवत्ये तततनमा्गालुसारतः ॥ १५१ | वेष्णवेर्विष्णुपूक्तेन मिन्दाहुत्या तथेव च। विच्छिननाहुतिभिश्चापि महाब्याहृतिमिस्तथा ॥ १५२ ॥ : नारायणाय वि 'देति हूल। ° षडेष्णवी ऋचः | यजेदाहवनीयाभो नरसूक्तं सरन्‌ हरिम्‌ ॥ १५३ ॥ अन्वहार्ये विष्णुपुक्तं ब्राह्मन्यं तथा | वेष्णवश्च ‹ श्रिये जातो-मेदिनी "ति समुचरन्‌ ॥ १५४ ॥ गाहपव्ये सुहोतव्यमावसथ्ये ततः परम्‌ | एकाक्षरादिसक्तेन श्दमननद्रयेन च । चतुरभिषु चैतेषु मन्तररेतैरयथोदितम्‌ ॥ १५५ ॥ आज्यं षोडराक्रवश्च यजेदुदश्च वा दश । पयोदधिघ्रतैरुत्तेरपजुह यथाक्रमम्‌ ॥ १५६ ॥ जइयाद्रिष्णुसुक्तेन प्चाभिषु सखजकम्‌ । ° आघ्यं सुच गृहीसैव जुहुात्‌ ैष्णेवेरपि ॥ १५७ ॥ 1. ऋत्विम्भिसयवाऽऽ्चायंः { आ. 2. षडषणवेस्सद आ, $, सुवेणाज्यं एृदील्वाऽ्य जा? | ९२ ्रीवैखानसे मगवच्छले क्रियाधिकरे जुहुयाैण्डरीकाभरौ ° अतो देवा ! दि वैष्णवम्‌ । धेतेमव्जं ततः प्वदघृताक्तं जुहुयाहूुधः ॥ १५८ ॥ जप्ये विष्णुगायत्री रक्तान्जं विस्वमेव वा । ~ =, पो = आव्येन जुहुयात्सम्यकसूक्तैः पोमषवैण्णवैः | १५९ ॥ पारमासिकमन्तैश्च देवं ध्यायन्‌ जुहोति च । इनद्रादीनाञ्च होमेषु तत्तन्मन््र सवैष्णवम्‌ | {६० ॥ ` आञ्यं विंसतिङ्कतश्च सुधेण जुहुयादिति 1 ऋषिरतिरवाचेवं लुह्ुयादेवमेव वा ॥ १६१ ॥ य| ५ = र अथवा हौत॑दंसान्ते वैष्णवैः पश्चवुणेः | जयादिभिश्च कृष्माण्डेहखा तसरिष्द्रणान्‌ ॥ , ६२ ॥ (५५४ (५ समभ्यचच्यं यथामागं सप्तविंडातिषिप्रहैः | त्रयोदशोपचोरेषा पश्चाद्धोमं समाचरेत्‌ ॥ १६३ ॥ सभ्यमभि परिसीयं तां सहक्चहुतिं यजेत्‌ । अन्ज्नौ विष्णुगायन्या घृताक्तं श्वेतपङ्कजम्‌ ॥ १६४ ॥ शतकृतो यजेदाज्यं जुडयास्पारमासिकम्‌ । यजञेदाहवनीयामो पोषं चुक्तमेव च ॥ १६५ ॥ अन्वाहर्ये विष्णुसुक्तं ब्राहयं व्याहतिसंयुतम्‌ । वैष्णवे गाहेपत्याम्नौ चावऽपथ्ये तु वैष्णवम्‌ ॥ १६६ ॥ जुहुया वुद्सुक्तच्च देवदेवमनुसरन्‌ । यजेतरोडश्कतव्तु तेनेव चतुरभिषु ॥ १६७ ॥ जयारदीच्च सङ्ृद्ुलख देन्द्रदीनामथामिषु । एकविशतिङ्ृलस्तु तत्तनमन्तरयुरोति च ॥ १६८ ॥ 1) 1, रत्रिसूक्तश्च आ. अध्मोऽध्यायः इं सप्तमोऽध्यायः ९३ वीररषिकयोर्मनरश्यतमषटोत्तरं यजेत्‌ । एतेषां मूर्तिमन्तैशच जुहुथा्सङ्कदभिषु ॥ -१६९ ॥ सभ्ये तु सर्वदैवत्यं हुत्वा वे वैष्णवं यजेत्‌ । विष्णुसूक्तचच जुहुयानिन्दाहूतिसमन्वितम्‌ | १७० ॥ ˆ आश्राविता ' दिभन्त्र्च जुहुयादिति काश्यपः । सभ्यागिहोममाचास्स्रयमेव समाचरेत्‌ ॥ १७१ ॥ (अन्यथा जुहुयाच्च सर्वमाशु विनयति) ' तेरेश्च विश्च रातविरोषं नये्रधः ॥ १७२ ॥ इया श्रीवैखानसे भगवच्छसे भृगुपरोक्तायां संहितायां करियाधिकारे मह प्रतिष्ठातन्त शयनाप्तरण प्रतिसर हौत्रं साहवनीयादि- होम विधानं नाम सक्तमोऽध्यायः' ।. प्रतिष्टादिनमारभ्य तृतीये प्रचमेऽहनि । गार्हपल्याद कुण्डेषु पच्चाभिष्ु तथेव च । भमिप्रणयनं कुयोदाघारं विधिक्यजेत्‌ ! आघारान्ते तु होतव्यं मन पूर्वोक्तमेव च । यदत्ुण्डेषु योमन्त्रस्तत्ततकुण्डेषु होमयेत्‌ । भघारदिनमास्म भन्तहौीमदिनान्तकम्‌ । एतान्‌ मन्त्राश्च स्च सायं प्रतर्यजेद्रषः। प्रायधव्ताधिद्रण्डे ठु साथान्तेहोममाचरेत । तत्तत्कण्डेषु तान्‌ मन्त्रान्‌ शान्तिहोमश्नकारयेत्‌। पने दिने तु करतष्थं परति्न्तं इनं द्वेषः । एवमेव कमेणेव यजेद्हरहः कमात्‌ । सभ्यथ पौण्डरीकेश्च नान्येषनन्तहोभक्रप्‌ । भन्तद्योमाधसनेऽं सभिष्यारोपयेदुषः। समिध्यारोपिते पधात्समभ्याधौ प सुदोमयेत्र इत्यधिकं अ! कोष | 4. १० भध्यायः ख. ८, ई रलमन्यास्षः ` अष्टमोऽध्यायः प्रातस्लाल्वा विधानेन जपतु सूक्तानि पूर्वत्‌ । प्रवि यागद्ारच्च देवदेवं प्रणम्य च| १॥ ततस्युप्त हरिं किञ्चिदोङ्कोरण प्रबोधयेत्‌ । प्रणम्य “मूः प्रपचति विष्णुसूक्तन चोद्धरेत्‌ ॥ २ ॥ (कोतुकायधिवासचेतकोतुकरे सानमाचरत्‌ । उस्सवादिषु बेरेषु अधिवासं मबेद्यदि । ) व्यपोह्य वल्लमास्यादीन्‌ पुनरन्येश्च भूषयेत्‌ । तयोदसोपचौरेश्च समभ्यच्य यथाविषपि ॥ ३ ॥ रलानि धातुबीजानि गृहीवाऽन्तः प्रविर्य च| अर्चापीटेऽवटं कृता सोपपीटपदं तथा ॥ ॥ उपीटपदश्चेति पञ्चविंशतदं स्प्रतम्‌ । ‹ तमेकने › मिमिद्युक्ता रलादीन्यमिमृद्य च ॥ ५ ॥ प्रजापतेः प्रथम 'मिति रौक्मं कूर्मन्तु सन्न्यसेत्‌। { तमेकनेमि › मन्त्रेण सौवर्णं दन्तिनं न्यसेत्‌ ॥ ६ ॥ ‹ शतधार ' मिति प्रोच्य ` सौवण गरुडं तथा । ब्रह्मस्थाने ब्रह्मणि ^ बह्मा देवा › दिमुचरन्‌ ॥ ७ ॥ ५इन्दर प्रणयन्त ' मिदुक्ता वजमेन्दरे विनिक्षिपेत्‌ । ¦ अम्मवभ्नि 'रिति प्रोच्य लभिथ्यां मौक्तिकं क्षिपेत्‌ ॥ ८ ॥ ‹ यमो दाधार्‌ ' मन्तेण याम्ये वेदध्यमा्षिेत्‌ । “ वसवः प्रथम ' इदयुकतो नैऋत्यां शङ्जं क्षिपेत्‌ ॥ ९ ॥ ४ अष्टमोऽध्यायः चतुरभिवारुणे्मन्ेः स्फाटिकं वाकणे न्यसेत्‌ । ` मरुतः परमा › समेति वायव्ये पुण्यकं क्षिपेत्‌ ॥ १० ॥ ‹ सोमं राजान ' मिदयुक्ता चन्द्रकान्तमथोत्तरे । ‹ ईेशानस्सर्व › मन्तरेण 'नीर्मीशानदिद्यपि ॥ ११ ॥ ‹ रान्नो निधत्ता › मिदयुक्ता वायुकेसमृतादमकम्‌ । ‹ धाता धातृणा प्रति च साध्येभ्यो रोहितास्मकम्‌ ॥ १२ ॥ ‹ विश्वे देव › मन््रेण विश्वदेवेभ्य उदरम्‌ | ' अधिन्रह्मा यत › तेति सिद्धानान्तु प्रवाख्कम्‌ ॥ १२ ॥ ‹ इमां सूधेन्या ' इदयुक्ता गन्धर्वेभ्यो मनरिशलाम्‌ । ` अप्सरस्यु ° ब्रुवन्विद्रानप्सरेभ्योऽथ शुक्तिनम्‌ ॥ १४ ॥ “य कद्रवेया› इयता नागेभ्यो विमं मणिम्‌ । ¦ अर्यम्ण › इति मन्तरेण अर्यम्णे कुरुविन्दकम्‌ ॥ १५ ॥ ‹ तत्तीण्ये ' षेति च वदन्‌ भूतेभ्यो नीरमुत्तमम्‌ । असृतादमकादिरलानि मध्ये ऽवान्तरदिक्षवपि ॥ १६॥ ¦ रान्नो निधत्ता ` मित्यधिरमन्त्रः क्िप्वा यथाक्रमम्‌ । ततो बीजानि धातूंश म्यसेन्मष्यपदेऽष्टके | १७ ॥ सौवर्णं गैरिकं मध्ये हरितां मनर्शिखम्‌ । अञ्जनं स्यामकासीसं रसं सोराष्टकं तथा ॥ १८ ॥ गोरोचन चतर्दिश्चु तत्तन्मन्वैश्च सन्न्यसेत्‌ । .सर्वगन्धयुतं स्वबीजं ब्रह्म त॒ सन्न्यसेत्‌ ॥ १९ ॥ देदरे तु षष्टिकान्बीहीन्यसेन्माषकुदुर्थको याम्ये गोधूममुद्रौ च तिरततिल्वो च नैतौ ॥ २० ॥ षयि 1. तत्र नीर्मभि क्षिपेत्‌ ई ९8. श्रोवेखानसे भगव्च्छाखे क्रियाधिकरे यव्यं त वारुण्यां नीवारश्च प्ियङ्ककम्‌ । सोम्ये त॒ सुद्रगोधूावीशान्ये सैवीजकम्‌ ॥ २१ ॥ पूकतिरेव मनपेस्तु करमेणेतान्बहिरन्यसेत्‌ । ह्यसानस्य परितः विन्यसेदष्टमन्नखन्‌ ॥ २२ ॥ ¦ मयाम › इति मन्तरेण श्रीवत्सं चेन्द्रके न्यसेत्‌ । आन्नेथ्यां पूणैङुम्मन्तु ' नमस्युलोमि ' मन्ततः ॥ २३ ॥ याम्ये भेरीं न्यसेत्तत्र ^ स एकोऽमू दिति ब्रवन्‌ | नेतरत्यां विन्यसेखश्चा ° हवस › स्वेति दपणम्‌ ॥ २४ ॥ वेष्णवे मन्तमुचवय वारुण्यां मस्छयुग्मकम्‌ । वायव्यामङ्करो पन्चात्‌ ^ क््ममेका ' मिति च न्रवन्‌ ॥ २५ ॥ तन्मा यशोग्र ' इदुक्ता रदं सोम्ये तु निक्षिपेत्‌ । ब्रह्मा देवे ' ति च॑शान्यामावतं निदधीत तरे ॥ २६ ॥ गदाचक्रासिरशक्तीश्च रारं मध्येऽथ दक्षिणे | । भूमाननोऽग्र ' इदयुकता प्रत्यकं च विनिक्षिपेत्‌ ॥ २७ || वामभागे तथा शङ्कं शक्न सेटकमेव च । ˆ तन्मा यशोऽग्र › इत्युत पत्येकं च विनिक्षिपेत्‌ ॥ २८ ॥ सुवादिवणै चिद्ानि तत्दरणैविबृद्धये | श्रीरूप च श्रियः खने ५ श्रिये जातत ' इति ब्रवन्‌ ॥ २९ ॥ हरिणीं हरिणीखने मेदिन्यादि समुच्चरन्‌ । भरनापति ' मिति प्रोच्य क्रमं चोपरि विन्यसेत्‌ ॥ ३० ॥ क (५ यथाशक्ति धुवर्णन सर्वाण्येतानि कर्पयेत्‌ । अलभे प्रतिनिधिः रलारमे सुवणं वा बीजानां यवमेव वा || २१ | 1. ब्रह्मस्थने ज, पूणोहुतिः महाशा्तिः दक्षिणादानम्‌ 1. सभ्ये तु नरसुक्त् वैष्णवं विष्णुसक्तकं आ, 18 अष्टमोऽध्यायः धातूनां पारदं प्रऽपि तत्तप्तिनिधिं हरेत्‌ । क्ोमेणाच्छाय तच्छरभर सुधयेोपरि टेषयेत्‌ ॥ ३२ ॥ पीठे पुराने पूर्वं रल्ादौ सुप्रतिष्ठिते । ततद्रतादिकं बुद्धा नन्तांलान्समुदीयं च ॥ ३२ ॥ ‹ आपो दिष्ठा ' दिभिर्मन्तेः पीक्षयेच कुशोदके ; | यज्ञशालां ततो गत्वा देवेशं सम्प्रणम्य च ॥ ३४ ॥ जुहुयादयोण्डरीकाभ षिष्णुगायल्तिया शतम्‌ । शेपं घरताचिक्तं रक्ताव्जं बिस्वमेव वा ॥ ३५॥ नरसृक्तं वैष्णवं च ' यदेवा! दि तथेव च | ब्रहन्द्रवासुणान्‌ हत्वा रात्रिसूुक्तसमन्वितम्‌ ॥ २६ ॥ जुहुयाद्विश्चजिसक्तं महाश्ान्तियियं स्मरता। "सभ्ये तु वैष्णवं विप्णुसुक्तं पुरषसूक्तकम्‌ ॥ ३७ ॥ एकाक्षरादि हला तु व्याह्त्यन्तं प्रतिभरति । समिदुघ्रताभ्यां चरणा देवदेमनुसखरन्‌ ॥ २८ ॥ ( रालवेवाहतुर्होमे प्रातनैवलिक्ारयपो । ) दद्यादाचाय॑पूर्वभ्यो दक्षिणां च यथाविधि । ( समिदृधताभ्यां चरणा देवदेवमनुसरन्‌ ॥ पूर्णाहुतिं भकरुवीत सवकम समापयेत्‌ । ततस्तु पौण्डरीका्ि विघजद्धिषिवहूधः ॥ सभ्यम्थि युसंरक्षय निल्यहोमाय विन्यसेत्‌ । आल्यादक्षिणे पाश कुण्डमौपासनायिवत्‌ ॥ ुर्यान्महानसे वाऽथ नैकतेऽचकसद्मनि । करा तद निधायायि नित्यहोमं समाचरेत्‌ ॥ ९५७ त त ताना नोन कानेन क ९< श्रोवैखानसे भगवच्छास्चे क्रियाधिकरि नि्यहोमे लशषक्तस्य विरोषस्संमवक्ष्यते । ८ = अः + तलस्थाथिषु सर्वेषु यजेयुवष्णवं पुनः ॥ पडयिक्रण्डहोमान्तेऽप्यावसथ्ये ततः परम्‌ । अन्तहोमे ततो हुत्वा स त।चाथपुरस्सरम्‌ ॥ समिध्य समारो “प्योपावरोहे ' ति च ब्रुवन्‌ । समिधं तां समानीय आचार्याय समधयेत्‌ ॥ समिधं गृहीताऽप्याचार्यो इुनेदाहवनीयके । तद्ुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेहूधः ॥ समिधं तां समानीय आचार्याय समर्पयेत्‌ | .आचायेस्वरितः प्श्यादन्वाहर्य जुहोति च | तकुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेल्युधीः । समिधं तां ततो गृह्य आचार्याय प्रदीयताम्‌ ॥ समिधं गृहीत्वप्याचारयों जुहूयादराईैपत्यके । तुण्डऽप्यनतहोमान्ते समिध्यारोपये द्धः ॥ समिधं तां समानीय आचार्याय समर्पयेत्‌ । तसुण्डेऽप्यन्तहोमान्ते समिध्मारोपयहवः ॥ समिधं तां समानीय जाचार्याय सम्येत्‌ । समिधं गृहीलाऽऽवार्थस्तां जहुयातदयदुण्डके ॥ तुण्डऽप्यन्तहोमान्ते समिध्यारोपयेदुधीः । समिधं तां समानीय चार्याय समयेत्‌ ॥ समिधं गृहीतवाऽऽचायंस्तां हुनेर्तम्याथिकुण्डके । सभ्यमर्चि सुसंरकष्य निल्यहोमाय विन्यसेत्‌ ॥ निव्यहमेऽप्यरक्ति तां ज्ञालाऽऽचा्योँ यथक्रमम्‌ । कुम्भस्योत्थापनासपूवं यजेसूर्णाहुति बुधः ॥ अष्टमो ऽध्यायः ९६ ध्वे अग्न्यारोपयक्षः आचायः प्रयतो गला अक्षतान्सपरगृह्य च । दक्षिणादानम्‌ सदनप्रदक्षिणम्‌ साक्षतेनैव हस्तेन “याते अभ्र ' इति ब्रुवन्‌ ॥ सभ्या च समारोप्य शक्ति कूम्भेऽकषतान्यसेत्‌ । भरुवस्यावाहनासपश्चादिवे सम्पणम्य च ॥ कू्नादाय तत्तोयं ` याते अस्र ' इति रुवन्‌ । संस्लाव्य बिम्बे परितः धरवेऽग्यारोपणं चरेत्‌ ॥ यद्ययिः न गृहीतस्स्याद्धणदा भवति धकम्‌ । तत्काले यजमानच्ध श्रद्धया देवसन्निधौ ॥ यथोक्तमाचार्यादिभ्यो दक्षिणां सोदकं ददेत्‌ | ) देवं देवीसमायुक्तं प्वाुङ्करणेस्सह ॥ ३९ ॥ जपन्वे शाकुन सूक्तं तोयधारापुरस्सरम्‌ । आचायंददिरसा कुम्भं गृहीता पूर्वत जेत्‌ ॥ ४०॥ ततोऽनु देवं देव्यौ च नयन्ति खापकाप्तथा । बिभ्बस्थापनपरकारः बहुवेरमतिष्ठा चेत्तत्तेरकरमच्येत्‌ ॥ ४१ ॥ बहु भूमिप्रतिष्ठा चेत्तत्ुद्धा समाहितः । तले तले विधानेन यथो चितमथाऽचरेत्‌ ॥ ४२ ॥ परीत्य मन्दिरं पश्चद्भगेहं प्रविश्य च । विष्णुपुक्तं सयुचायं श्यापयिला ततः परम्‌ ॥ ४३ ॥ भुवसुक्तं ततो जप्ला पोरूपं सूक्तमेव च ] एकोक्षरादिसूततं च सापयेयु्समाहिताः ॥ ४४ ॥ दक्षिणे ब्रह्मसूत्रस्य बेरमध्यं यथा तथा । देवदेवं नभचोनिं खापयेद्विष्णुमे्ययम्‌ ॥ ४५ ॥ खापयेदन्यदेवांस्तु तद्धीमे बेरमध्य॑मम्‌ । सूततसन्धो म कुर्वीत सर्वेषां बेरमेष्यमम्‌ ॥ ४६ ॥ १०५ श्रीवैखानसे भगक्च्छासे क्रिथाधिकारे खापितं चेत्तदज्ञानात्सवैमाद्यु विनदयति । जससवं कौतुका्रामे दक्षिणे खापनं तथा | ४७ ॥ ओत्सवं दक्षिणे वामे स्रापनन्तिति केचन । गमांर्यस्य सङ्गाचे त्था मुखमण्डपे ॥ ४८ ॥ प्रतिष्ठाप्यान्तरके क पूजयेदिति चाङ्किशः । आचार्यः पुरतः कुम्भं घान्^पीठे युसन्यसेत्‌ ॥ ४९. ॥ व्याहृतिन्यासादि न्यसेटिम्बध्य शूर्घादि पादान्त व्याहुतित्रयम्‌ यकारं पादयोमध्ये तकारं हृदये न्यसेत्‌ ॥ ५० ॥ प्रणवेन समावेष्टय मूर्धि च प्रणव न्यसेत्‌ ¦ (एकाक्षरादिभन््रश्च सनन्यसेत्त विधानतः । अकारादिक्षकारान्तं विन्यसेद्धिधिना बुधः । ) आसचूक्तं ततो जप्ता कूचनादाय वे ततः ॥ ५१ ॥ आवाहनप्रकषरः कुम्माच्छक्तियुतं तोय ' मायातु भगवा ' निति । ° विप्णुमावाहया ' मीति सावयेहिम्बूधनि | ५२ ॥ प्रागादि ' पुरूष सल्यमच्युतं चानिशुटधकम्‌ विम्बमूरधि समावाह्य पीठे तु परितः क्रमात्‌ ॥ ५२ ॥ तततदि्यु समावाद्च पृष्पन्यासोक्तदेवता; । ध्रीदेवीददये कृता श्रीकत्सादिकमक्षरम्‌ ॥ ५४ ॥ रक्षमीपूीक्षरं मन्त्र हृदये चैव विन्यसेत्‌ । सानुखवार्च विन्यस्य (भिये जात इति भरियम्‌ ॥ ५५ ॥ मेदिन्यादीन्‌ समुच्चायं महीभावाहयेक्तमात्‌ । गमौख्ययितान्‌ देवान्‌ द्वरिथान्‌ द्वारपख्कान्‌ ॥ ५६ ॥ विभने्चान्‌ लेकपाराननपाथिन एव च | तततन्मन्तेस्समावाद् ततो वै कोतुकादिषु ॥ ५७ ॥ अष्टमोऽध्यायः खा मन्तरक्षरनयासौ भुवदावाहयेक्रमात्‌ । भावाहने विशेषः यदत रोकिकं बेरं प्रदुरमावादयो श्रुः ॥ ५८ ॥ प्रतिष्ठाप्य क्रमात्तेषां तसरादावाहयेदुधरुवात्‌ | यलाल्ये तु यहरं धरुवहीनं प्रतिष्ठितम्‌ ॥ ५९. ॥ आवाह्य तद््रुवदिवे तत्तद्विधिवदचयेत्‌। प्रथगेवाथवा कुम्भं संसाध्यावाहयेत्ततः ॥ ६० | आसनादिमिरभ्यच्थ हवीभ्यपि निवेदयेत्‌ । तिष्ठन्तोत्सवः बलौ बर्युत्सवं कुर्यात पने सथन चरेत्‌ ! ६९१ ॥ तददिने सायमारभ्य चौत्सवे चोप्सर्वं चरेत्‌ । ' घोषणं सद्य एवत्र कुर्यादित्याह पूर्वजः ॥ ६२ ॥ दुरापणविकल्पाः प्रतिष्ठान्तोत्सवारम्मध्वजसरापनकरमयु | नेवाङ्कराणं कुयादे के बहुकर्मणाम्‌ ॥ ६३ ॥ पूर्वैसिचेव दिवसे चेकमेवाङ्करापेणम्‌ । परथकपथक्प्कर्तव्यं भिन्नकर्मणाम्‌ ॥ ६४ ॥ अङ्करापणकादृध्वं परतिष्ठादिवसादधः । कर्मणां क्रियमाणानां "न कुर्यासथगङ्करम्‌ ॥ ६५ ॥ नियुक्तसम्भारा्णा देव्यागोपयुक्तानि तानि द्रव्याणि यानि वै। तवागः गृहीयादुपयोज्यानि गुस्रवखिलानि च ॥ ६६ ॥ सुक्ुवादीनि पालाणि त्वरणी मङ्गखाष्टकेम्‌ । पुनश्च कर्मयोग्यानि यानमासनमेव च | ६७ ॥ विताने च ध्यजं छलं चामर्यजनादिकम्‌ । ग्राह्यं पुनश्च कर्माथं हविर्यादिपालकम्‌ ॥ ६८ ॥ 1. जह्मघोषमङ़त्वैः इति पूवैनशासनध्‌ आ. ८. न वादङ्करर्षणम्‌ इ १०२ ्रोवैखानसे भगवच्छासे करियाधिकार अन्यान्यनुपयोभ्यानि दा्यन्याहुर्मनीषरिणः । सन शिखबेर- एवं कर्तुमदाक्तशयद्रणहीनं रिलामयम्‌ | ६९ ॥ ब्रह्मसातेप्रतिष्ठाप्य पूजयेदिति केचन । वक्ष्यामि तक्म बेरं चित्रे सर्वाङ्गघुन्दरम्‌ ॥ ७० ॥ कृताऽक्षिमोचन पश्चादमन्तकमतः परम्‌ । (पच्गव्याधिवा्तादीन्‌ कला चैवमतः परम्‌ । ) तत्तद प्रतिष्ठाप्य शिसखापनमार्गतः । पर्यिपञ्चगव्याभ्यां शुद्धि कला तु तत्र वे ॥ ७१ ॥ . समन्तकाक्षिमेोक्षान्ते पच्चगव्यादिपूरितान्‌ । कुम्भांखियष्टियोगेन सरनधरन्बेरमूधनि ॥ ७२ ॥ पतेद्धाया यथा तस्मात्तथा सन्न्यस्य तान्करमात्‌ । अधिवासक्रियां कुर्यादभिपेकानित प्रथक्‌ ॥ ७३ ॥ अथवाऽभिमुखे क्रत्वा पञ्चगस्यादिपूरितान्‌ । अष्टोत्तररतं जप्वा तत्तन्मन्वान्यथा्रमम्‌ | ७४ | अभ्युक्ष्य खापयेदेवं प्रसेकं भावयेजरैः । महाप्रतिष्ठोमर्गेण प्रतिष्ठां पुनराचरेत्‌ ॥ ७५ ॥ ओैस्सवे बलिर च तसादावाहनं स्पृतम्‌ । अथवा त्वरितः कतुमेकबेरविधिं यदि ॥ ७६ ॥ बेरं कराऽक्षिमोक्षान्ते गव्यादिष्वधिवास्य च । प्रतिषठोक्तक्रमेणेव कुम्भपूनादिकाः करियाः ॥ ७७ || रीती समाप्यं विधिना पातःखाखा यथाविधि | ब्रह्मान प्रतिष्ठाप्य रंलन्यासपुरस्सरम्‌ ॥ ७८ | शिसिपस्परीविशुद्धयथं वास्तुहोमावसानक | भरवनेरोक्तक्च्छुद्धि कृवा बेरस्य मन्लवित्‌ ॥ ७९ ॥ रद्रन्तरानीत- विम्वादिश्रतिष्ट अष्टमोऽध्यायः कुम्भाच्छक्ति रमावाह्म समभ्यच्थं नितेदयेत्‌ । ब्रहमस्थनेऽथवा छ्रवा रलादिन्यासमलरः ॥ ८० ॥ पीटसंह्तमार्गेण तत्र संसाध्य शिल्पिना । अमन्त्रकाक्षिमोक्षं च कृलवोद्र स्य च शिस्पिनम्‌ ॥ ८१ ॥ अष्टवन्धे इृटे प्श्वादनुक्रूले सुमे दिने । आ्ष्युन्मेषाधिवासादि प्रतिष्ठामाचरेतथा ॥ ८२ ॥ राजा राषटन्तरं जित्वा बेरं यदि समानयेत्‌ । तदिम्बश्च समुद्िद्य. स्वरा च मनोरमे ॥ ८३ ॥ भ्रुवं तस्यानुरूपं च विमानमपि कारयेत्‌ । संसाध्य पूर्वक्तत कुर्यात्तत्राचैनं बुधः ॥ ८४ ॥ भुकवेरानुरूपञ्चदथवा मन्दिरे कचित्‌ । ओस्सवं सानं वाऽथ खाप्येदिति केचन ॥ ८५ ॥ अथवा नानुखूप चेद्छोकिकं वाऽथ कुलचित्‌ । स्थाप्य लयाणां विग्बानां सानादन्यत पूजयेत्‌ | ८६ ॥ स रुमेदिष्टकादीनां फरं द्विगुणमेव च। नीतमायेयनिम्ब चेत्सपताह पमकरुण्डके ॥ ८७ ॥ महाशान्ति च जुहुयादधिवासादि पूर्ववत्‌ । कारयित तु विधिना रकिकं खापयेत्पुनः ॥ ८८ ॥ कुम्भं संसाध्य विधिना समावाद्याकंमण्डसत्‌ । कुम्भात्तसिन्तसमावाश्च पूजयेदिति श्षासनम्‌ ॥ ८९. ॥ मूरमिं परीक्ष्य विधिना सद्यः कतुं सराचितः | ्रह्मपद्माव्ाने तु गभेगेहे विरोषतः ॥ ९० ॥ अधिष्ठानोदयान्ते तु धनं भित्ति प्रकटयेत्‌ । पञ्जरं च वहिः क्तवा तत बेरं यथानिपि ॥ ९१ | १०४ श्रीवेखानसे भगवच्छाखे क्रियाधिकारे (प्रतिषठाप्याचैनं दुर्व्नारभेदाख्यक्रियाम्‌ । तन् प्रायधित्त- पतिते चौससवे बिम्बे राजराए्टविनाशक्घत्‌ ॥ निमित्तसम्भव < ~ . ` तदथं वै महादान्ि महाखलपनसुत्तमम्‌ । कुर्याच्च पीण्डरीकाभावञजपतं घृताप्टुतम्‌ ॥ अष्टोत्तरसह्ं वा शतमष्टोत्तरन्तु वा । यजेद्रे विष्णुगाफया राजराषटामिवृद्धये ॥ ) प्रयधिनत्तविरोषाः श्रद्धामक्तोपृरप्त्य सरितौ येन केनचित्‌ । अङ्कता भूपरीक्षादीन्‌ विनाञचायं पदाथिभिः ॥ ९२ ॥ खापनानुक्तनक्षलमासादौ खापयेचदि । घुमासपक्षनक्षघ्मुहूर्तषु यथाविधि ॥ ९३ ॥ मासं पक्षं च सप्ताहं पञ्चाहं वा ्यहन्तु वा| तिकारं पौण्डरीकामौ महाक्षानिति जुहोति वै ॥ ९४ ॥ तत्तन्मन्वजपं कु्याद्धपरीक्षादिकमणाम्‌ | करत्वाऽङकरापणं पश्चान्नयनोन्मीखनं तथा ॥ ९५ ॥ पञ्चगत्याधिवासादि कुर्यान पूर्ववत्‌ । प्रतिष्ठोक्तक्रमेणव प्रतिष्ठां पुनराचरेत्‌ ॥ ९६ ॥ सापनैत्सवयोः पश्चासतिष्टामाचरेयदि । सभ्यश्च पोण्डरीकञ्च द्रव्यो इति केचन ॥ ९७ ॥ बलिबिरपरतिष्ठायां सभ्यमेकाथिमेव वा | तत्र प्रणीय नित्यार्थं हयम हला यथाविधि ॥ ९८ ॥ आदधीत प्रतिष्ठान्ते नियक्ुण्डे तु पूर्वत्‌ । नस्ति चेत्तत नित्यामिः प्चाधीन्‌ परिकल्पयेत्‌ ॥ ९९ ॥ तखुण्डाद्ाहपत्यास्यासणीय जुहुयात्तथा । देव्योः पशवाप्मतिष्ठायां कुण्डमौपसनोक्तत्‌ ॥ १०० ॥ अष्टमोऽध्यायः रत्येकं कल्पयिता तु तन्तयितैकमेव वा , सपन दुम्भपूजान्च रयनन्च प्रथकप्रथक्‌ ॥ १०१ [१ तत्सक्तश्च तन्मन्त्रं वैष्णवेन. शतं यजेत्‌ । एष एव विरोषस्सत्सवैभन्यत्समं मवेत्‌ ॥ १०२ ॥ रवार्चायां वररेषः विमानारम्भतः पच खापिते चेदुभुवराचेनम्‌ | 14 परितः पञ्चरं ला रिदिस्परीनिवारणम्‌ ॥ १०३ ॥ तथाञऽख्यगतान्‌ देवान्‌ तथेवाऽऽवाह्च पञ्चे | भिमानं कारयेच्छीत्रं परितः पञ्नराहहिः ॥ १०४ ॥ रिसिपस्परो विषुद्धं वक्ियोपरतौ पुनः | ब्तुद।म ततः का पययिव्रैव कारयेत्‌ ॥ १०५ ॥ पश्चगव्येस्समभ्युक्षय पुण्याहमपि वाचयेत्‌ । सापयेकल्शै्दधं यथाराक्ति मुदान्वितः ॥ १०६ ॥ देषाख्यस्यामिमुखे पोण्डरीके विरोषतः । महाशानित त्थेकाहं हूखा विप्रांश्च भोनयेत्‌ ॥ १०७ ॥ सभ्यान्नङरण्डे क्ृवाऽग तत्राधारं जुहेति च । राविपूजावसने तु देवं कुम्भे निवेद्य च ॥ १०८ ॥ संलाप्य सप्तकलरीरविमबं कुम्भसमन्वितम्‌ । धान्थपीठे प्रपि्ठाप्य विम्ब सन्न्यस्य पथमे ॥ १०९ ॥ हीत प्रस विधिना होता हौतक्रमेण वै । तदाख्यगतान्देवा समावाह्य यथाविधि | ११० ॥ आवाहनक्रमेणेव निरुप्याजाहुतीर्थजेत्‌ । वेष्णवे विण्णुसूक्तच पेक्ष सूक्तमेव च ॥ १११ ॥ वण्णे श्रीमहीसुक्तं पश्चवारुणसंयुतम्‌ । नयादिभिश्च दूष्पण्डेस्सहखाहुतिमिस्तथा ॥ ११२ ॥ ` १०६ श्रीवैलानसे मगवच्छासे क्रियाधिकरि तदाख्यगतानाच्च मन्त्रैः परिषदामपि । मिन्दाहुतिभ्यां विच्छिनेरविष्णुपुक्तेन वैष्णवः ॥ ११३ ॥ तथेव विष्णुगाय्या पद्महोमे जुहोति च । तथाऽऽेथ्यान्तु पद्य जुहुयात्पारमासिकम्‌ ॥ ११४ ॥ प्रातः स्राला विधानेन कुम्भमन्तः प्रगृह्य च। कुम्भादिम्बे समावाह्य समभ्यच्यं निवेदयेत्‌ ॥ ११५ ॥ तदाख्ये समावाह्य देवान्पञ्चरयानपि । म्यपोद्य पञ्चरं सवं रपं पूर्ववदाचरेत्‌ ॥ ११६ ॥ 2 7 7 2 4, भ्रवौ तुकसंयुक्तं धुवाचनमिति कमात्‌ । स्थापनं तदिधा प्रौक्तं देवदेव शङ्खणः ॥ ११७ ॥ सक्तः [थाः । धरुवचा्दि पतनादिषु सर्धषु प्रायश्ित्तमिदं स्म्रतम्‌ | ध्रव कौतुकस्यापि विषिव्थापनच्च यत्‌ ॥ ११८ ॥ भरवकोतुकसंुकतं तदुवाच पितामहः । पदेपृकतेषु यत्ाप्ये तदूधुवाचनमीरितम्‌ ॥ ११९ ॥ वच्च कौतुकश्चैकं भुवाचैनपुदाहतम्‌ । तदेव देवीदीनन्चेदेकवेरमिति स्यतम्‌ ॥ १२०॥ एकनेरच्च तमाहुः केवखमुष्मिकपमदम्‌ । इति सद्ेपतः परोक्त खापनं मुनिसत्तमः ॥ १२१ ॥ इति श्री वैखानसे .मगवच्छक्े भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाप्रति्ा- रलन्यासावाहनाभिपमारोपण रष्टन्तरानीतवेरस्थापनानुक्तकार्पतिष्ठा- परायधित्तादि विधिनामाष्टमोऽध्यायः ` 1, एकादशोऽध्यायः ख- ९, ध्यायः इ, नवमोऽध्यायः "0 नोर्नित० निलर्चनमू, तत्र॒ जतः परं परवक्ष्यामि निल्यपूजाविधिं हरेः ! साकारनिरकरभेदः सकारश्च निराकारं हरेराराधनं द्विषा ॥ १ ॥ कौतुकदीना- स्थानम्‌ प्ुबाचनवरिशेषः (प्रतिमाराधनं सस्यं साकारममिधीयते) स्थण्डिले च जके चैव हदये सूथमण्डठे ॥ २ ॥ ` आराधनं निराकारमतः' साकारमुत्तमम्‌ । साकारं तत्‌ द्विधा प्रोक्तं निलयं नैमित्तिकन्तिति ॥ ३ ॥ वक्ष्ये नैमित्तिकं पश्चानित्यमयवदाम्यहम्‌ । कतुकं ब्रह्मणः खने खापितं सम्यगर्चयेत्‌ ॥ ४ ॥ दक्षिणोत्तरयोस्तस्य पूजयेत्लापमीत्सवो । ओतसवलापने वाऽथ खापयेदिति केचन ॥ ५ ॥ गर्भाख्यस्य सङ्कोचे थवा युखमण्डपे । अन्तराटेऽथवां खाप्य पूजयेदिति केचन ॥ ६ ॥ उत्तरे कोतुकस्येव बकिेरं समर्चयेत्‌ । यथाकर्मण एकस कल्पिताः पश्चवहयः ॥ ७ ॥ यथा चैकदारीरस् वायुपञ्चककस्पनम्‌ । तथेवेकविमानसख पञ्चवेराणि कल्पयेत्‌ ॥ ८ ॥ अथवा त्रीणि बेराणि यथा तेतामिक्रल्पनम्‌ । धुवाचबिरमेकच्च वठिबिरमथोससवम्‌ ॥ ९ ॥ धरवा्चमिकवेरन्तु कु्यादौपापनायिवत्‌ । ुष्पन्यासावसाना स्यादुधुववेराचैना मता ॥ १० ॥ 1, बेरे कृ. १०८ श्रीवैखानसे भगवच्छाक्चे क्रियाधिकरे अनच्यं ्रुववेरं तजल्पुष्ानुलेपनैः । निष्कं तन्निराखम्बं केवामुष्मकप्रदम्‌ ॥ ११ ॥ दौतुकाचनषिरेषः सारम्ब सगुणं श्रेष्ट सक्ररुं कोतुकायेनम्‌ । कौतुकायर्चनफलम्‌ सकामानां समुचिते संसाराध्रमिणामिदम्‌ ॥ १२ ॥ भरुवबेराच॑ने पोक्तं निराशीःकर्मकारिणाम्‌ । आवाह्य 'कोतुकरे तस्माच्नि्यं विधिवदर्चयेत्‌ | १३ ॥ सकामाकामयो योगयमेहिकोमुष्मिकप्रदम्‌ । सार्म्बं सगुणं श्रेष्ठ सकरं कैतुकार्थनम्‌ | १४ ॥ तथापि भ्रुववेरऽपि भक्तया पूजां यदीच्छति । सानष्ठोतानुलेपैश्च विनाऽन्ये्मिपूजयेत्‌ ॥ १५ ॥ तत्तापि कौतुके कुर्यान्नित्यं विधिवदर्यनम । (५, क नित्याचामधिकाचौश्च विरोणर्चाञ्च केतुक ॥ १६ ॥ नित्याच बलियालरान्ता यथाकारं विधीयते । उपसन्ध्याचनं यत्तदधिक्रा्चनद्च्यते ॥ १७ ॥ विरोषाचनमिदयुक्तमङ्करापणकादिषु । उत्सवे चौ्सवे कुर्याच्छद्धाभक्तिक्रिया भपि ॥ १८ ॥ खपनं शान्तिकं कम विष्णुधश्चदिनोप्सवम्‌ । कारयेर्खापने बेरे श्रद्धाभक्तिसमन्वितः | १९॥ सपनं चो्सवाज्गं यदौस्वे तत्समाचरेत्‌ । दुयािम्बे लपने तु सपनाज्गमथेोत्सवम्‌ ॥ २० ॥ नित्यं सन्ध्याद्रयस्यान्ते" बलिबेरस्य चोत्सवम्‌ । खानाथं सपने हीने कुर्यादौरसव एव वा | २१ ॥ 1. कतुकं आ. 2,अपि. आ, नदमोऽध्यायः १०९. सापनीत्सवयेोरहीनि कोतुके सर्वमाचरेत्‌ । अर्चकलक्षणम्‌ वैखानसेन सूत्रेण निषरकादिक्रियान्वितः ॥ २२ ॥ अध्यामगुणसंयुक्तो विप्रस्स्वाध्यायसंयुतः । वृत्तवान्‌ सत्यवादी च ङानशीख्शध योगवित्‌ ॥ २३ ॥ गृहस्थो ब्रह्मचारी वा भक्तयेवा्चनमारभेत्‌ । अचैकः प्रातस्स्थाय देवेशं मनसा सरन्‌ ॥ २४ ॥ दान्तिकं पौष्टिकं काम्यमिति भिन्नं त्रिधार्चनम्‌ | द्रव्यै तद्नुषूपच्च तदादानन्च चिन्तयेत्‌ ॥ २५ ॥ अचुष्ठानपरशंसा प्रातस्ात्वाऽथ सावित्रीं जप्वा सन्ध्यामुपास्य च | सूक्तानि ब्रहमयज्ञान्ते जपेहादशसंस्यया ॥ २६ ॥ तथाऽनुदित'हयमी चेत्‌ होमं कुयात्तथाभिषु । जुहोद्युदितहोमी चेत्‌ परातस्सन्ध्यावसानके ॥ २७ ॥ परीत्य मन्दिरं पश्चा ‹ सरतद्विष्णु ' रिति व्रुवन्‌ । (मणिके प्रपद्यः इदयुक्ता मणिकं सम््रणम्य च ॥ २८ ॥ (निरस्तं रक्ष ' इदयुक्ता यन्तिकामाहरेत्ततः । ‹ हिरण्यपाणि ' मियुक्ता कवाटे योजयेप्पुनः ॥ २९ ॥ ‹ दिवं विवृणो ' तु मन्तेण कवारोद्धाटने चरेत्‌ । सुखं समीक्ष्य देवस्य वेष्णवे मन्तमच्चरन्‌ ॥ ३० ॥ तिस्सम्परहायं पाणिभ्यां ° शञाम्य › न्विति समुच्चरन्‌ ° | छरा प्रयोधने विष्णोवेखमन्तं समुच्चरन्‌ ॥ २१ ॥ देवदेवं प्रणम्याऽथ शिष्यान्‌ स्वान्‌ स्वेषु कर्मयु । परिचिरक्छृटयम्‌ नियुञ्जीत यथायोगमृविगुक्तगुणान्वितान्‌ ॥ ३२ ॥ 1. अचैनं तदनुरूप प्रिपयांसन्च चिन्तयेत्‌ इति प्रायिकः पाठः, %. ह्येमश्वेत्‌ जप्ता सन्प्यमुपास्य चः सूरयोदयालूर्वेमेव होमं इयात्तथामरष । इति आ कोशेषु. 3. परस्रम्‌ इ. ११० शरीवेखानसे भगवच्छाञे क्रियाधिकारे ! दुहतां दिव ' मिदयुक्ता घटमादाय कंश्वन । नदीतराङरवूपानां पू्वाखमे तथोत्तरे ॥ २३ ॥ ‹ आद्यम्‌ भीति मन्त्रेण गृहीयाद्ुदकं शुचि । ° प्रतिरोमादिवासानां समीपेषु न चाहरेतः ¦! २४ ॥ (घण्द्वारं समावेष्ट्य वख्खण्डन चारः ।) सानपानीयशाखयां * सोमं राजान्‌ › मुचरन्‌ ॥ ३५ ॥ उदकुम्भं च सन्न्यश्य कुरैवस्रेणः वा पुनः । ^ धारोस्वि ति च मन्वेण तोयस्योत्पवनं चरेत्‌ ॥ ३६ ॥ ‹ इदमापद 'वे दयुकतागन्धद्रव्यस्समर्चयेत्‌ । ° , अवधूत › मिति प्रोच्य मान्या मार्जनं चरेत्‌ ॥ २७ ॥ पांस्वादीन्‌ सम्परिव्यञ्य गोमयेनोपरिप्य च । “ आद्या सप्त ' स्िद्युक्ता परोक्षयेखच्चगव्यफैः ॥ ३८ ॥ अचेनज्ग न्यास- पद्मासने समासीनः श्ुचिव्रह्यासनाञ्ञछिः । विरोषाः | ~ ~ पूजकः पुरुषो विष्णुः जितमन्युर्जितेन्दियः ॥ २३९. ॥ . सोध्वपुण्डस्सोत्तरीयः सीष्णीषस्सपवित्रकः । तत्तन्मन्तं सप्रुच्चाये धृता पञ्चङ्गमूषणम्‌ || ४० ॥ ‹ अन्तरस्िन्निम › इति ब्रह्माणं हृदि संस्मरेत्‌ । ब्रह्म ब्रह्मेति › ति मन्तेण हृदयन्लमिमृश्य च ॥ ४१ ॥ ` 'दयोर्योर ' सीति मन्त्रेण शिरस्सममिमृद्य च । ‹ शिखे उद्र्तया ' मीति रिखामुद्र्तयेससक्षत्‌ ॥ ४२ ॥ 1. चिः । द. ५. भतिखोमसमीपेषु राजकेषु न चाहरेत्‌ इ. ०, उत्प्रूय व्रखण्डेन प्राङ्मुखो वास््युदङ्युखः, इत्यधिकं दस्यते आ, ४. दर्मेण, इ. 5, भमिमन्त्य च तत्तोथमिदमापरि्चवा\ इति अ, पाडः 6. लुः इ, नवमोऽध्यायः १११ रक्षां सर्वत्र कृतवा त॒ ‹ देवानामायुधे › रिति । ' युदरौनम ' मीदयुक्ता दक्षिणे तु सद॑नम्‌ ॥ ४२ ॥ ‹ रविपा › मिति वामे च शङ्श्च बिभृयाकरे । सूर्योऽसि चन््रोऽ ` सीद्यु्ता नेतयोरदक्षवामयोः ॥ ४४ ॥ रवीन्दुमण्डठे पाण्योदक्षिणोत्तरयोन्यंसेत्‌ । अकारं हृदये न्यस्य प्रणवेैरपि वेष्टयेत्‌ ॥ ४५ ॥ जङ्घ्ठादिकनिष्ठन्तं ^ अद्भुरण्ये विधिं ' तथा । “ यज्ञं ब्रह्मण ' मिक! ‹ देवेन्द्र ' मिति च न्यसेत्‌ ॥ ४६ ॥ निर्माल्थशोधनदि ' नदय › न्खिति च मन्त्रेण बिम्बनिर्मास्यसोधनम्‌ । ‹ अहमेव ' ति निमांस्य "पश्चाप्पीटच्च शोधयेत्‌ ॥ ४७ ॥ ‹ पूतसत स्येति मन्त्रेण वेदिमद्धिस्ुशोधयेत्‌ । पादयोर्विष्णुगाक्या द्यादुष्पाणि मूर्तिभिः ॥ ४८ ॥ निमास्य देवदेवस्य गरृहीवा शन्तमू्तिमिः" | विष्वक्सेनमरङ्कल् रोषद्रवयै्थाऽ्चैयेत्‌ ॥ ४९. | स्नानास्नम्‌ ४ मूः प्रप्य ' ति मन्त्रेण देवदेवं प्रणम्य च | ‹ परं रंहे ' ति मन्तेण पीडादादाय चत्वरः ॥ ५० ॥ प्रतद्िष्णुः तवत ' इति विष्टरेऽभिमुखे न्यसेत्‌ । पादप्रक्षार्नं कला ' त्रीणि पदे ' ति मन्ततः ॥ ५१ ॥ ¦ शन्ो देवी रिति जलं ददयादाचमने पुनः । “ अन्नादाय ' ति मन्तेण दन्तधावनमाचरेत्‌ ॥ ५५२ ॥ पुनराचमन दला ' देव › स्वेति दपेणम्‌ । द्रोयित्व। तु ताम्बूं ‹ पिच््रम › इति ब्रुवन्‌ ॥ ५३ ॥ 1. पीठद्पि च शोधयेत्‌ इ. £. (ततःप्ात्‌ ) ° युङरन्द्ननपू तु सनानद्ं तु सनानकर्मसमानचर ~ २. दिलयधिक्षे ई. कोशेषु, ११२ श्रीवैखानसे भगवच्छास्े क्रियापिकारे निवेद्य तैरमादाय सोम॑ तत्न समर्चयन्‌ । ८ अतो देवे ! ति मन्तेण तेखभ्यङ्ग समाचरेत्‌ ॥ ५४ ॥ पुष्पमू्धानमविष्टय प्रातःकारुविकासिभिः । मूर्घादि पादपयन्तं गन्धेनेोद्वर्तयेस्पुनः ॥ ५५ ॥ अथव्‌ मषृपिष्टेन ज्चालिपिष्टेन वा तथा । अष्टम्याञ्च नवम्याच्च चतुदंदयाञ्च पवणि ॥ ५६ ॥ अभ्यञ्चनच्च दन्तानां धावनं वेयेत्तथा । आलयप्योत्तरे वेदिभोपासनविधानतः ॥ ५७ ॥ कला तत प्रतिष्ठाप्य ‹ प्रतद्विष्णु, रिति ब्रुवन्‌ । पायमाचमनं दला प्ाहूवाकषतेम्बुमिः ॥ ५८ ॥ मूधीदि पादपयन्तं प्रलज्गममिपूनयेत्‌ । ‹ परिलिखित › मिति मन्त्रेण आम्लेन परिोधयेत्‌ ॥ ५९ ॥ ‹ वारीश्चतस्च इ्यद्धिः शद्धाभिरोमेषच्य च | क्षीरेण पुष्पतेयेरवा ‹ नमो वशुण › इत्यतः ॥ ६० ॥ अङ्कं हरिद्रयाऽऽक्िप्य ‹ सिनीव्‌। › ठीति मन्ततः | संखाप्य शुद्धतोयेन ददचयादाचमने पुनः ॥ ६१ ॥ वखोत्तरीयोपवीतपवितराणि ददेपुनः । अष्टोपचोरैरभ्यच्यं तततन्मन्तं समुचरन्‌ ॥ ६२ ॥ पुनः पुरुषसूक्तेन ° भूरातिख्य › इत्यपि । गन्धतोयेन संलाप्य एतेन विगरृजेत्तथा॥ ६३ ॥ वस्तमचमने दता विष्टरे खापयेत्पुनः । वस्लामरणमास्यचिरल्कत्यानुछिप्य च | ६४ ॥ ( दरयेदुपूपदीपौ च अर््यमाचमने तथा | नीराजनविधनेन नीराजनमथाचरेत्‌ ॥ ) नवमोऽध्यायः ११३ दपेणं चामरं छत्रे नृत्तं गेयन्च वाकम्‌ । दशेयिवाऽथ देव्य दला पुष्पाञ्चटिं पुनः ॥ ६५ ॥ ‹ भूरसि मूः प्रतिष्ठित्या › इति मन्त समृचरन्‌ | जीवने प्रतिष्ठाप्य ‹ क्षमस्ते › ति प्रणम्य च | ६६ ॥ वे्ामेवाथवां खाप्य कृवाऽऽम्छादि विशोधनम्‌ । गन्धतोयामिषरकच्च छृत। क्षीरामिषेचनम्‌ ॥ ६७ ॥ गन्धतोयामिषेकान्ते जीवसने निवेशयेत्‌ । अथ खानक्रियास्सवां ‹ इषे ला ' दि समुचरन्‌ ॥ ६८ ॥ ¦ इषे ता ' सापयेन्नित्यमङ्धियेप्रुनिभाषितम्‌ अथवा पौरष सूक्तमुचरन्‌ सापयेसखमुम्‌ ॥ ६९ ॥ तत्राशक्तकल्यः नित्यं कर्ुमशक्तशवत्सति वा बेरगोरे । संखाप्य दरणं शुद्धे देवदेवस्य सन्निधो ॥ ७० ॥ परतिबिम्बगते भनिम्बै दरशौयिखा दिने दिने। ( खापयेत्सफरं प्रोक्तमिति शातातपोऽत्रवीत्‌ ) विष्णुप््कसङ्कान्तिराजकवृदिनेषु च ॥ ७१ ॥ अभिषेकं ततः वुर्याननित्यखनोक्तमार्गतः । देव्यो नित्यमशक्तश्चद्विष्णुपञ्चदिनेषु च ॥ ७२ ॥ तत्तक्षव्योश्चेव सखापयेदिति केचन । सापनस्यस्सवसखापि लेहस्यापि धुवस च ॥ ७२ ॥ दक्र वा श्रवणे वापि स्नान कुयांचथाविधि । भन््राघनप्‌ प्रणिधिं प्रणवेनद्धिः पूरयिता सहाक्षतम्‌ ॥ ७४ ॥ | गाय्या तु ध्रुवसानं प्रोक्षयततेन वारिणा । सम्बन्धकूवेविचारः ८ संयुक्तमेत ) दिदयुक्ता धुवकोतुकयोसतथा || ७५ || ~~ ` -_---*-2------ 1. प्रसादयेत्‌ इ, 2, छृतलवस्थापयेत्रत प्राणपठऽङ्गिराःखल१ ख. 2, तत्र स्नापयित्वा द 15 ११४ पुष्पन्यासः श्रीवैखानसे भगवच्छासरे क्रियाधिकरि न्यसेत्कौतुकबेरमं कूच सम्बन्धसंज्ञकम्‌ । (तदेव्योश्च तथा न्यस गर्मागारे प्रतिष्ठिते । स्नाषन्यौप्सवस्यापि तदेव्योश्च सन्यसेत्‌ | ) जटं पङ्कञ्च नार्च्र पुष्पश्चेति चतुष्टयम्‌ | मूख्वेरन्तु पङ्कं स्याप्युष्पं कौतुकमेव हि ॥ ७६ ॥ जरं विमाने कू्चन्तु नारमि्येव भावयेत्‌ | देवस्यावततीषोंसत्सोपानं कौतुकं ध्रुवात्‌ ॥ ७७ ॥ अन्यथा तु करता पूजा देवं नैवोपतिष्ठति । गर्भाख्यापतोऽन्यत्र यदि तु स्नापनोस्सवो ॥ ७८ | अवाहनविपर्गौ द्वौ नाचरेदिति चाङ्धिराः | न तत्र सन्न्यसेछूचं यत्र नावाह्यते हरिः ॥ ७९॥ परमाणं तस्य कचस्य सम्बन्धो वेरयोैथा | प्रतिमासं प्यपोदयैव कूचमन्यन्तु सन््सेत्‌ ॥ ८०॥ (आवाहनमिदं “नित्य मादावेवेति केचन्‌ । ) धरुवस्य पादयोमध्थे ^ विष्णवे › इति सन्न्यसेत्‌ । प्रागादि ' पुरूष सत्यमच्युतं चानिरुद्धकम्‌ ' | ८१ ॥ विदिश्चु * कपिं यज्ञं नारायण › मनुसखरन्‌ । ° पुण्यं › चेव च पीठो प्रथमावरणे न्यसेत्‌ ॥ ८२ ॥ ˆ वाराहं नारसिंहश्च वामनञ्च तिविक्रमम्‌ , | ° सरन्‌ प्रागादि दिक्षवं ° सुभद्रा येशितामने ॥ ८२ ॥ सर्वोद्रहाय ' चेदयुक्ता ‹ सरवविचेश्वराय ' च | एवं द्वितीये सन्यस व्रतीयावरणेऽपि च * | ८४ ॥ 1, धरुवं इ. ~, नें. कृ, 8, स्मरेत्‌, क. ५. भथ क्‌, नदमो ऽध्यायं ११५ इन्द्रादीनां तथाऽ्टानां तत्तदिक्चु ससन्नयसेत्‌ । श्रीमूम्योश्च चतुर्दिक्षु पुष्पन्यासं समाचरेत्‌ ॥ ८५ ॥ प्रणवादि नमोऽन्तेश्च चतुर्थ्यन्तैश्च न॒ममिः | पराहुभीवेष चतुमूतिंविधिरयत्र प्रादुर्भावे सत्तमः; ॥ ८६ ॥ पुष्पन्यासविधिः सन्न्यस्य पादयोर्मध्ये “ विष्णवे नम ' इत्यपि | , तनमू्िमिशचतर्िञच पुष्पन्यासं तथा चरेत्‌ ॥ ८७ ॥ एवं भुवे सुन्न्यस्य (छप्रषाने ततः परम्‌ | कपिर्दीन्‌ सुसन्न्यस्य इन्द्राद श्च सुसन्न्यसेत्‌ ॥ ८८ ॥ कोतुक्पुष्पन्थासः वाराहादीन्‌ विहायेष) कोतुके च पुनन्थसेत्‌ । प्रागादिषु ‹ सुभद्रञ्च हया्मक › मनुस्रन्‌ ॥ ८९ ॥ : रामदेव पुण्यदेव ; मिति दिश्चु करमान्यसेत्‌ । : सर्व सुखावहश्चैव संवह सुहं › सरेत्‌ ॥ ९० ॥ पुष्पाणि पूर्ववन्यस् 'पीटस्याधः प्रपूजयेत्‌ । ¦ रिव विश्वं मिवमत्रिं, पश्चिमादि बहिश्रुखान्‌ ॥ ९१॥ ' सन्कुमार्सनकसनातनसनन्दनान्‌ । वायव्यादिषु कोणेषु तथेकादशविप्रहेः ॥ ९२ ॥ ष्यन्यास- श्ुवपीटखिता देवा देवेरिन््रादिभिर्विना । वेषनां शितिः वहिर्मुखालयेन्दराया देवेशामिमुखा; स्मरत; ॥ ९३ ॥ रुरित्कोतुकपीन्ते पुभद्रदीन्बहिमंखान्‌ । अनिरुद्धं वराहञ्च नारसिंहं हयाल्मङम्‌ ॥ ९४ ॥ विनाऽम्ये संसिता देवे संखिते मुनिसत्तमाः । "आसीनाश्च तथाऽऽसीने -श्यने तु न शायिनः ॥ ९५ ॥ तन स 1 व: मिम 1. धुवेषु आ. £. तु क. 3. पूज्येतमीटधारमन्‌ क, 4 सीने चं तथाऽऽपीनाः क, 5, शंयानास्ययने तथा, धुव्कोठुकयोदेवा ये चान्ये च मिशेषतः कु, ११६ प्रिषदेवानां स्थितिः कमपी्म्‌ एर्जानुक्रम $ श्रीवैखानसे भगवच्छखे करियाधिकरे ध्यायेत्कोतुकवदेवान्‌ शयनेषु विरोषतः । चत्वारस्सर्वेदाऽऽसीना अनिरुद्धादयोऽमराः ॥ ९६ ॥ स्ितावेव सदा ध्ययेद्रामनं च विविक्रमम्‌ । माकण्डेयं भृगुश्च ब्रह्माणं राङ्करं तथा | ९७॥ मित्तिपाशवं समभ्यच्थ दक्षिणोत्तरयोः क्रमात्‌ । धालरादीनद्रारदेवांश्च द्वारि द्वारे समर्चयेत्‌ | ९८ ॥ यजेद्वभ॑गरहाहाद्च मणिकं द्ररदक्षिणे । वामभागे तथा सन्ध्यां तख पलं समर्चयेत्‌ ॥ ९९ ॥ आख्ये सर्वैदि्धारे देवामर न्यक्षमर्ययेत्‌ । तक्रमेणाचयेदन्यान्विमनेशान्यथाविधि ॥ १००॥ तापसं सिद्धिश्चैव द्वितीयद्रारपार्को । अथवा चक्ररद्खौ दवौ तृतीयद्वाराल्कौ ॥ १०१ ॥ सोपानमध्ये श्रीभूतमचेयेहिराननम्‌ । ुर्स्ताद्रुड तस्य देवाभिमुखमचयेत्‌ ॥ १०२ ॥ उत्तरे वीशपूते ठ विष्वक्सेने समर्चयेत्‌ । लयोदोपचोरेस्तु ततन्मन्रैह्ममचयेत्‌ ॥ १०३ ॥ शिष्यां कारयेत्सम््ारदेवादिपूजनम्‌ । द्वारं यवनिकाच्छन छृताऽभ्यन्तरमाविरोत्‌ ॥ १०४ ॥ दविहसतायतविस्तारे षडङ्र्सगुच्छते । बि्वाशवत्थपलाशायेः कल्पिते कूर्मवि्ठरे ॥ १०५ ॥ एकजायुक्रमेणेव समासीनस्सम्चयेत्‌ | भसने निदितस्सघ्यो वामपादष्पञुद्तः ! १०६ | दव्याधिदेवाचेन्‌ नवमोऽध्याय एषं दक्षिणपास्ै" तु एकजानुक्रमो वेत्‌ । विपरीतमितो वामे शयद्यासीनोऽचैयेत्तथा | १०७ ॥ शतिष्ठन्वा पूजयेदेवं यथाहं बेरगोखे । आसने चेवमासीनस्सम्भूतय द्रग्यसञ्चयम्‌ ॥ १०८ ॥ -ततत्ून्याधिदेवांसान्‌ तत्तद व्यसमीपतेः । ` तत्तहृव्यधरान्सरखा पूजयेत्त्‌ यथाविधि ॥ १०९ ॥ आसनख भवेद्धर जर्ख वरुणस्स्पतेः । = पुष्पे तु हरितः परोक्त रन्धे तु परथिवी मता ॥ ११०॥ धूपे बृहस्पतिः प्रोक्तो दीपे तु श्रीसधाहूता । अध्येपत्ेस्परतस्ोमः शुक्रो ऽध्याधिपतिस्स्मृतः ॥ १११॥ उदिष्टानामथाध्यैख द्रव्याणामधिदेवताः । सिद्धाथेस्य भवेस्सोमः कुलामस्याथ जाहषी ॥ ११२ ॥ | तिर्सख पितरो ज्ञेयास्तण्डुर्स रविरभवेत्‌ । यजुर्वेदो ऽधिपो दधः क्षीरस्याथर्वैवेदकः | ११६३ ॥ अक्षते काद्यपः प्रोक्तो जलस्य वरुणस्स्म्ृतः । छ्ठोते वष्टाऽम्बरे सूये उत्तरीये निशाकरः ॥ ११४ ॥ भूषणे षण्मुखः प्रोक्तो वहिथस्योपवीतके । छते रोषस्तथा वायुश्वामरव्यजनादिषु ॥ ११५ ॥ देणे चन्द्र उदिष्टश्चतुरङ्गेषु पक्षिरार । नृत्ते शर्वसतथा गाने सामवेदोऽधिदैवतम्‌ ॥ ११६ ॥ वाच नन्दीश्वरः परोक्तः स्मृता तान्‌ मनसाऽ्चयेत्‌ । छ्ीषु चृत्तामियुक्तायु 'जयादयप्सरसोऽ्चयेत्‌ ॥ ११५७ ॥ गीर्यत वय ११७ ध गभ 1. पार्स्थः क. £. यथाऽऽसीनः क, 3. तिष्ठन्‌ न पूजयेत्‌ क, 4, तततदुद्न्याधि पौस्स्टत्व शृ. 5. भकः भा, वपिश्षश्ठष्यरस्तथा छ । ११८ ्रीवैखानसे मगक्च्छासे क्रियाधिकारे च्वेदो मधुपकंख सर्वो मत्ताधिपः स्मरतः । हविःपालाधिपस्सूयोँ ह विषां कमलपसनः ॥ ११८ ॥ मुखवासाधिपा भूमिर्यानेषु गरुडः स्मरतः । वरुणः शङ्खकुक्षो तु तन्मूढ प्रथिवी मता ॥ ११९॥ सधेतीर्थास्तु धारायां चन्द्रदाङ्कधिदैवतम्‌ । घण्टाया अधिषों वेधास्तज्जिहायां षडाननः | १२० ॥ घण्टानादे महादेव इति ध्यालया समर्चयेत्‌ । पानपतेषु सवेषु सोम एवापिदेवता ॥ १२१ ॥ उपहारादिभोज्यानां पत्रेषु च दिवाकरः । (लिमूतैयः षदे स्युर्ये चन्द्रैवतम्‌ । ) सथवा कारयेच्छिष्यदरैव्याधिपसमर्चनम्‌* ॥ १२२ ॥ अवाहनाथं पाच्यं तथेवाचमनार्थकम्‌ । सानाथं चाद्धिरपू शङ्खांश्च चतुरो न्यसेत्‌ ॥ १२३ ॥ आम्मसूक्तं ततो जप्ता तन्मयत्वेन भावयेत्‌ । न्हतिन्यसादिः ' सुवखवभू ' रियत मूध नामो च पादयोः ॥ १२४ ॥ यकारं पादथोमध्ये पीठे चैव सुन्नयसेत्‌ । यकारं व्यक्तष्पच्च सम्यश्याता मरुखतिम्‌ ॥ १९५ ॥ -पलारभूमरवणैच्च द्विभुजं रक्तवाससम्‌ । भकारं हृदये न्यस कदम्बवुसुममभम्‌ ॥ १२६ ॥ न~ नान ति एव सम्यग्धिदितवां तु पूजकः पूजयेद्धरिम्‌ | एतेष्वेकं विहीनं चेदसुरा ग्रहते सद! ॥ आ. 5. पलार्धूमधृन्नामे आ]. भ्यन्रकारः; भावाहनम्‌ घण्टाताडनम्‌ नवमोऽध्यायः वैमवीाक्तिसंरूढं चतुधाहं परापरम्‌ । राङ्कचकधरं पीतवाससं विप्णुदैवतम्‌ ॥ १२७ ॥ एतांश्च प्रणवेमध्ये दिक्षवष्टा च वेष्टयेत्‌ । पश्चासाणिधियुद्धत्य परुवेराततु तज्जले ॥ १२८ ॥ (यदथमम्बु सम्पूण शङ्खोऽन्योऽन्थ न संसपरोत्‌ ९। तदूपव्छृत शङ्खं पूजायां रोहजं वरम्‌ । यथा निष्करुखूपे तु तथा ष्याला समाहितः । युवणैवणं रक्तास्यं रक्तनेत्रे युखोद्रहम्‌ । शुकपिञ्छाम्बरधरं विष्णुं प्रणवषूपिणम्‌ | १२९ ॥ किरीटटारकेयूपरम्बव्रह्मसूत्रिणम्‌ । श्रीव्साङ्कं चतुर्बाहु शङ्खचक्रधरं परम्‌ ॥ १३० ॥ एवं ध्याला समावाह्य पश्चात्कौतुकमूर्धनि.। कू्चैनादाय तत्तोय मिदं विष्णु ' रिति च्रुवन्‌ ॥ ६३१ ॥ आयातु भगवां ' श्चेति संस्चव्याऽबाहनं चरेत्‌ । विप्णुमावाहयेम्मध्ये पुरषदींश्चुर्दिशम्‌ ॥ १३२ ॥ दक्षिणे भ्रियमावाह् वामे चावायेन्महीम्‌ । जरपवे सपने चेव क्रमादावाहयेदुभ्रुबत्‌ ।॥। १३३ ॥ लापनीप्सवयो: केचित्‌" नेच्छन्ति मुनिसत्तमाः । आसनायुपचाराणां प्रयोगं श्रृणुत क्रमात्‌ ॥ १२४ ॥ तत्तन्मन्तावसनि तु देवेशं मनसा सरन्‌ । पद्चमिमूतिभिः ्रव्यनाम योभय प्रथक्‌ एथक्‌ ॥ १३५ ॥ पश्चधेव ददामीति दचहधिवं प्रणम्य च । प्रतिद्रव्यै विरोषेण षण्यं सन्ताङ्य पूजयेत्‌ ॥ १३६॥ ११९ ॥्कााकााततयताता।ीििीि ], खवन्‌ क, 2, केचिदिच्छन्ति क. 8. द्रवयं सैयोज्येव क, १२० श्रोवेखानसे भगवच्छास्े क्रियाधिकारे गृहन्ति 'पूजामधुरा षण्टानादे विना छतम्‌ । भर्वन्‌ ' प्रतद्विष्णुःस्तवत इति ‹ चास्ूवासन ' मिति ब्रुवन्‌ ॥ १३७॥ पष्पदभ॑कुरोष्वेकं पीठान्ते त्रसने ददेत्‌ । ` विश्वाधिकाना › मिदुक्ता स्वागतं परिकर्पयेत्‌ .॥ १३८ ॥ ‹ मनोमि › मन्तेयुक्ता त ' प्रसीदे ' त्यनुमान्य चः । ‹ त्वै सखीव ' मिति मन्त्रेण पाच तदमिमन्तयेत्‌ ॥ १३९॥ ! लीणिप ' देति मन्त्रेण पाच दात्त पादयोः । : शन्नो दे ` वीति मन्तेण दचादाचमनं करे ॥ १४० ॥ ८ तद्विष्णो ' रिति वै पुष्यं मूर्धि पूवं सुसन्न्यसेत्‌ । पीरन्ते परितो दचान्मू्तिभिः पुरूषादिकैः ॥ १४१॥ ^ तदविपरास › इति प्रोच्य गन्धं दद्यात्तथेव्‌ च .। ब्रहस्पति › रिति परोच्य धूपं दचयाचचतुर्दिशम्‌ ॥ १४२ ॥ शुभ्रा ज्योति ' रिति प्रोच्य दीपं देवस्य दयेत्‌ । अव्येपात्राणि पञ्च द्वे चैकं "वाऽथाऽहरेहूधः ॥ १४३ ॥ ‹ 'आमा वाजस्य › मन्त्रेण क्षारयिता पएरथकएथक्‌ । सोमं तेषु समभ्यच्य प्ुष्पाण्यपि विद्योधयेत्‌ ॥ १४४ ॥ गायत्रसुचरन्‌ द्भ्येरापूयैवामिधायै च | ्िदेव-इन्दिया › णीति सम्यगध्यै निवेदयेत्‌ ॥ १४५ ॥ 'पातद्रयं यदि भवेदेकं विष्णोर्निवेदयेत्‌ । दद्र पुरषादीनां कू्वनादाय चान्यतः ॥ १४६ ॥ 1, पूजां रक्षांसि क. 2. भअनुमानकम्‌ क. 8. दद्यदाचमने हत्ते शन्नो देवीरिति तुवन्‌ छ. 4. वपि यथोदयं कं, 5, भामावाच्जयस्येति प्रोच्य के, 6, पुनशवापि क. 1, पात्द्वयश् कुर्वीत के, त्रिविधमध्यैम्‌ राजविग्रहाः नवमोऽध्यायः | १२१ क क `एकं चेदुरषादीनां क््वैनैव निवेदयेत्‌ | दयं स्पदयं निवेदं च त्रिधाध्य परिकीर्तितम्‌ ॥ १४७ ॥ अरुङ्कार्सने दृश्य स्परयं सानास्ने तथा । मन्ासने निवेयं स्यात्तत्रापि स्पर्यमेव वा ॥ १४८ ॥ पुनराचमन दयासूर्ववदक्षिणे करे । क कनि : इषे सोर्ज ' चेति तथा मन्तखान समाचरेत्‌ ॥ १४९ ॥ : मिलस्पुपणी › इत्युक्ता छोतेन विमृजेत्ततः । ¦ तेजो वसव › इदयुक्तौ वस्त्र दयात्ततः परम्‌ ॥ १५० ॥ ‹ सोमस्ये › ति वदन्मन्तमुत्तरी्ं प्रयच्छति । ८ भूतो भूते › ष्विति तथा मूषणेरपि मूषयेत्‌ ॥ १५१ ॥ (जातिदिङ्गलिकैनीभ्यामज्ञनेन विरोचने । उरोमनदिशिखास्येन गरं रोचनया तथा । पाणिपादतर्च्ैव जातिदिङ्गकिकेन वै । ¦ जातवेदस , इत्येतेरररयायथाविधि । ) ' अचि दूतं समुच्चय द्यायन्ञोपवीतकम्‌ । पुनः प्यादि दीपन्ते तथेवायमने ददेत्‌ ॥ १५२॥ करा यवनिकोद्धारं कारयेद्राजवि ग्रहान्‌ । दर्पणं चामरं छते व्यजनं चतुरङ्गकम्‌ ॥ १५५२ ॥ नृत्तं गोयञ्च वाञ्च वेप्णवे मन्तमुचरन्‌ । देवस दर्चयिलवा तु स्तोत्रं वैदे“ कारयेत्‌ ॥ १५४ ॥ (पुराणः सोलपपरिश्च भाषमिदेरिति क्रमात्‌ । गोभासं च ततो दयप्सुक्तं गोदानसुचरन्‌ । ) ` ~~ ------------------ 1. एकबेलश्वमूतानां क. 2. भूतो मूलेषु इत्युका क. 2. ततोऽभ दृतमिलयु्ता क. 4, क्रमाच्चरेत्‌ क, १२२ भ्रीवैखानसे मगवच्छासचे क्रियाधिकरि म्रादानम्‌ द्रौणतण्डुरमादाय तदर्षं पादमेव वा | तण्डुसधतिच्ुक्तं सुखवास'फलान्वितम्‌ | १५५ ॥ दशेयदेवदेवस् ‹ सोम राजान मुच्रन्‌ । ˆ आचायाय ततो दयादधक्त्या सम्पूज्य पूजकः | १५६ || ( अथ वाप्यचकेभ्यो वा द्यादित्याह पञ्ममूः । ) मधुपर्म्‌ समांशानि दधिक्षीरमष्वाज्यष्ुरसानि च । ˆ अभिमीले › ति मन्त्रेण मधुपक निवेदयेत्‌ ॥ १५७ ॥ पञ्चानामप्यलमे तु दधि केवलमेव वा , इनिनिवेदनम्‌ ^ जथावनीद › मिक्ता सण्डरश्चोपङिप्य च | १५८॥ ˆ आ मा वाजस्य ' मन्तरेण हविः पत्राणि सोधयेत्‌ । रविं तत्र समभ्यच्यं पुनश्चापि विदयोधयेत्‌ ॥ १५९ ॥ अभमिषाय घ्रतेनैव देवस ' तेति मन्तः | ˆ अग्तोपस्तरे ' लक्ता हविः परक्षिप्य तत्न वै ॥ १६० ॥ गायतीमन्तरसुचायेशक्षपेतपरवोपदंशकम्‌ | न्नूक्तेन मन्तेण हवीषि चामिमृ्य च | १६ १॥ घृतपात्रे ततो गृह्य तिपदोपरि संसितम्‌ । ‹ यत्ते सुसीम › इदयुक्ता घतमाक्लावयेदपुनः ॥ १६२ ॥ ˆ तदस्य प्रिय › मिद्युक्ता ‹ घुमूस्स्वय ' मिति क्रम त्‌ | ' हिरण्यगभ › इत्यक्त पायसं पुरपाय च ॥ १६३ ॥ ˆ इह पृष्ट ' मिति प्रोच्य सत्यनान्न तिलोदनम्‌ । ˆ समा वर्ती › स्ुचचायं गस्य खादच्युताय च | १६४ ॥ त्रीणि पदे ' त्यनिहद्धाय यावकच्च न्द्रिदयेत्‌ । सर्यषामप्यरमि तु उद्धान वा प्रथक्‌ ददेत्‌ ॥ १६५ || ` 1. समन्वितं क. ४, माचा्यिव तद्वान्भनसा माव्यन्‌ न्‌.हरिम्‌ क, 3. सूर्ैरस्ोप- दृशकैः । के. नवमोऽध्यायः १९३ पश्चपातेष्वरुव्धेषु एकस्िन्पात् एव वा | ह विथथेकपालखमालमयाजी जुहोति च ॥ १६६ ॥ प्रणादीनाञ्च पञ्चानां विष्ण्वादीनां तथा ददेत्‌ । पञ्चभियू्तिमिदेचात्‌ बुद्धया सङ्कल्य पच्चधा ॥ १६७ ॥ न्यनुक्तद्रभ्याणि ' सुभूस्स्वय ' मिति ब्रवन्‌ | अपक्रानि च सवाणि दयादष्टक्षरेण वा ॥ ,६८ ॥ पेयानि सबेद्रभ्याणि ‹ इद विश्णु ' रिति ब्रुवन्‌ । दचादष्टाक्षरेणैव मन्तो यस्य न विद्यते ॥ १६९ ॥ देवीम्धाञ्च सुनिभ्यान्च ब्रहयेशाभ्यां तथेव च । निलौपासनम्‌ नित्याभिङ्ण्ड शस्यं वा परिषिच्य च पावकम्‌! ॥ १७० ॥ ८ अतो देवा दिभिषदभिः पञ्चमियूतिभिस्तथा । देम्यादिपरिवाराणां मूर्मिभिश्चापि हयताम्‌ ॥ १७१ ॥ निल्यम्थिमविच्छि्मश्षक्तो रक्षितुं यदि | समिध्य समारोप्य निधायाहरहयजेत्‌ ॥ १७२ ॥ तसास्सर्वपरयलेन समिध्यारोपयेहूधः । समिधावप्यशक्तश्यदास्मम्यारोपयेद्युधीः । १७२ ॥ आतमना चाप्यशक्तोपि भ्रुवे चारोपयेहूधः । धुवादिं प्रणीयाथ अहरहयजेक्रमत्‌ ॥ १७४ ॥ ` तसास्सर्वैपरयलेन अमि संरक्षयेट्रधः । येन केन प्रकरिणाप्यभिमारोपयेद्रः ॥ १५७५ ॥ 1. ततः इन्द्रादिरोकपाखंश्च तत्तदिष्ु समचैयेत्‌ । परिस्तरणकूचादीन्‌ परिधी समिधस्तथा । प्रतिमासं न्यपोष्चैव पद्रदन्यानि निक्षिपेत्‌ । दिनं प्रति तथा शोध्य प्रणिधी पूरये- जलम ¦ इलयाधक [1 १२४ श्रीवैखानसे मगवच्छस्ञे क्रियाधिकारे अञ्न च न गृहीतेऽपि श्रणहा भवति भुवम्‌ । विप्रकारः द्रारपार-' विमान्वारछोकेशानपायिभ्यो बलिं ददेत्‌ ॥ १७६ ॥ लोक्पाखानपायिनः मणिकृश्च तथा सन्ध्या तापप्तस्सिद्धिदस्तथा । किष्किन्धतीर्थौ वितरेशनगेरौ द्वारपार्काः ॥ १७५७ ॥ न्यक्षो विवस्वान्‌ मिश्च क्षत्ता विमानणसरुकाः । मूतद्यामितार्ैवजध्वना वीयोऽनपायिनः ॥ १७८ ॥ अष्टाविन्द्रादिदिग्देवाः ोकपाखा इति स्परताः। (अर्चनं नित्यमेतेषां न कयेच्छ्तिवच्चनाम्‌ ) ॥ १७९ ॥ ८ इदं विष्णु ' रिति प्रोच्य पानीयं शीतरं ददेत्‌ । दद्यादाचमनान्ते तु ' िचक्रम ` इति व्रुवन्‌ ॥। १८० ॥ मुखवासं रिखचूणैयुक्तं रहितमेव वा । विधिना बरिमाराध्य कारयित्वा प्रदक्षिणम्‌ | १८१ ॥ प्रचप्रणामेरानम्य विष्णुपसूक्तं सस॒चरन्‌ । द्रादशाष्टक्षराभ्याञ्च "नमो ब्रह्मण इत्यपि ॥ १८२ ॥ ¦ नार॒यणाय वि ' ब्चेति पादे पुष्पाज्ञटिं ददेत्‌ । वीर सूक्तसु्चाथ देवं संस्तूय भक्तितः ॥ १८३ ॥ नि त ~ स तत तनज 1 1. धातारश्च विधातारं भुवह्नश्च पतङ्गकपू } पतिरं वरणश्चैवं षडेते द्रारदेवताः ॥ मणिक्श्च तथा सन्ध्यां तापसः सिद्धिदः पुनः । किष्किस्धस्तीर्थसहितः चकचूडस्तु शङ्खकः ॥ धनदवं रकक्ताव्जो विघ्रेशो नागराजकः । एतैद्रौदशमिददैषरैः द्वारपालः प्रकीर्तिताः १ ॥ न्यक्षश्ेषे विवचवाश्च मित्रः श्चत्ता तथे. च । चतारः प्रथिता देवाः षिमानपालः प्रशर्तिताः ॥ इनद्र्वाभिर्यमश्वैव निक्छैतिवैरुणस्तथा | | धायुः कुवेर दैलान अष्टो ते छोकपारुकाः ॥ नवमोऽध्यायः १२५ प्रणवेन यथाशक्ति दक्षिणां विष्णवे ददेत्‌ । दक्षिणेव्यविरोषोक्तौ मुखां निवेदयेत्‌ ॥ १८४ ॥ समयमेदेन ध्यान- खानादिषर्‌घु तिष्ठन्तमन्येष्वासीनमेव्‌ च । प्रकारमेदः मभ्याहाचनम्‌ रत्यचेनम्‌ नीराजनविधिः ध्यायननेवाचयेद्क्तया प्रतिद्रभ्यै प्रणम्य च | १८५ ॥ रम्ये स्वस्य छ्सशन्तमुद्धोध्वैमुखं ददेत्‌ । कवारबन्धने वर्या सूरयस्े ' ति समुच्चरन्‌ ॥ १८६ ॥ तत ‹ उद्भय ' मित्यदिरूपतिष्ठेत भास्करम्‌ । जुहो्युदितहोमी चेक्छृलाऽऽप्मगयजनं ततः ॥ १८७ ॥ कवार द्धाटनादीनिं मध्याहे पूर्ववच्चरेत्‌ । विना विम्बामिपरेकन तासनादित्रयेण च ॥ १८८ ॥ रात्रौ सानादिषड्मिश्च विनान्यत्‌ । हविर्निवेदनासूरवै रात्रौ नीराजनं चरेत्‌ ॥ १८९ ॥ शातकुम्भमय कुम्म गृहीत्वाऽऽदक्पूरणम्‌ । राजत ताम्रजं वाऽथ यथाशक्ति प्रगृह्य च ॥ १९० ॥ तन्युखे चषकं न्यस्य तद्य वर्विकायुतम्‌ । अथवा बलिपाल्लोक्तममाण पालमाहरेत्‌ ॥ १९१ ॥ नव वा पञ्च चैकं वा कस्पयेत्तल वर्तिका; । आनीतान्देवदासीभिर्दीपंश्च पचनाख्यात्‌ ॥ १९२ ॥ दीपमायेप्य देवाग्रे तिपदोपरि विन्यसेत्‌ । श्रिये तत्र समभ्यच्ये ' शुभ्रा ज्योति ' रिति व्रुवन्‌ ॥ १९३ ॥ उभाभ्यामेव हस्ताभ्यां `चिस्सङ्कद्वा प्रदक्षिणम्‌ । "समाहितं परं नेयात्‌ देवपरं शप्रमाक्रतिम्‌ ॥ १९.४ ॥ (गन्धेनोष्वाग्रमारिप्य दयादाचमने पुनः । नीत्वा पुष्पाक्षताम्बूनि देवस्यमि प्रदक्षिणम्‌ । ) 1. तिलः कतवा प्रभाकृती- क, ५, समादिनोऽतवरः कृ, 3. प्रदक्षिणम्‌ कृ. १२६ श्रोवैखानसे भगव्च्छाश्चे करियाधिकरे चतुर्वदादिमन्वेश्च इन्द्रादीनां च नामभिः | विषजेदुक्तदिक्षवेवं पुनः पुष्पाञ्जलिं ददेत्‌ ॥ १९५ ॥ "लपनोत्सवाचनान्तेषु एकं नीराजनं चरेत्‌ । हविर्निवेदनादीनि कु्यात्सवाणि पूर्ववत्‌ ॥ १९६॥ अर्धयामायचनम्‌ अयाम ऽयेदेवं पादयचर्टविगरहैः । (नि हविद्‌स्वा यथापूव पानीयदि निवेदयेत्‌ ॥ १९७ ॥ उपसन्ध्याघु सवादु केवरं सष्टविग्रहैः । अर्यिला नि्वेचेव पानीयाचमनं ददेत्‌ ॥ १९८ ॥ मुख्वासावप्तानानि हविरादीनि कारयेत्‌ । ्रदुर्मावदीना- ग्रादुर्मावांश्च सर्वान्वै देवान्वह्मादिकोनपि | १९९ ॥ मचने विदेषः ~ ~ ८ तत्तन्मन्तावसाने तु तत्तम्मूर्विभेरचयेत्‌ । दरीतुकादीनामचनप्‌ पूवं कोतुकमभ्यच्ये ओप्सवार्चाबटीनपि ॥ २००॥ समभ्यच्ये क्रमेणैव हविः पञ्च निवेदयेत्‌ । दन्योरवनम्‌ देव्यो प्रघ्ुपचारं तु सहदेवेन पूजयेत्‌ ॥ २०१॥ तन्मन्तेमूतिभिन्चैव सृक्ताभ्यां प्रथगर्थनम्‌ | मन्राणां स्वल्ने कुयात्‌ स्वमूर्या्टक्षरेण वा ॥ २०२ ॥ भवाचीपूजाविशेषः अतः प्ररं धुवाचायाः प्रवकषयम्य्चनक्रमम्‌ | ` परीत्य मन्दिरं विष्णोः ' प्रतद्विष्णु ' रिति ब्रुवन्‌ ॥ २०२ ॥ ४ अतो देवा › दिना देवै प्रणम्येवानुमान्य च | अङ्गन्यासं ततः कु्ादास्मसूक्तं तथोचरेत्‌ ॥ २०५ ॥ ‹ अहमेवेद › मन्त्रेण कुर्यानिमीस्यशोधनम्‌ । पूतस्त ' स्येति मन्तेण वेदिमद्वियुशोधयेत्‌ ॥ २०५ ॥ पादपुष्पं ततो दत्वा गायत्रीं वेष्णवीं वदन्‌ । विष्ववंसेनमङ्कत्य देवनिमस्यहारिणम्‌ ॥ २०६ ॥ न्ते स्नापनान्ते उष्सवान्ते विलपतः, नीरजर चरेदेषं देवाय प्यतोऽवकः ध, ता मान ० 1. पधिमादिषु क. £, वाथव्यादिषु कोणेषु क नवमोऽध्यायः दद्याद्र पादयोः पाच विष्णो ' स्ीणि प! देति च | द्ादाचमने हस्ते ‹ शत्रो देवी रिति त्रवन्‌ ॥ २०७ ॥ * अतो देवा › इति वदन्‌ तैखभ्यङ्गं समाचरेत्‌ । ¦ इषे त्वोर्जे › ति जपन्‌ सानकम समाचरेत्‌ ॥ २०८ ॥ विष्णुसूक्तेन वसचिरङकत्य यथाविधि । देवस्य पादयो्मध्ये “ विष्णवे नम › इत्यतः ॥ २०९ ॥ प्रागादि पुम्षादिभ्यः पुष्पन्यासं समाचरेत्‌ । आग्नेयादिषु कोणेषु कपिखदिभ्य एव च ॥ २१०॥ वाराहादिचत॒णीन्तु पूर्वाचेव प्रदक्षिणम्‌ । ` आग्नेयादिषु कोणेषु घुमद्रादिभ्य एव च ॥ २११ ॥ तृतीयावरणे पश्ाहयादिन्द्रादिनामतः । सुभद्रादिचतुम्यश्च चतुर्थावरणे ददेत्‌ ॥ २१२॥ आग्नेयादिषु कोणेषु सर्वादिभ्यस्तथेव च | शिवे विदं मितमति "प्रागादिषु च पूजयेत्‌ । २१३ ॥ सनत्कुमारं सनकं सनातनपनन्दनौ । भ्ाग्नेयादिषु कोणेषु पूजयिता तथेव च ॥ २९४ ॥ रेन्द्रादिषु तथेशान्ते जयाधप्सरसोऽचेयेत्‌ । जयां च विजयां विन्दां नन्दकां पृष्टिकामपि | २१५॥ कुमुद्रतीमुसरकां विशोकाश्चापि पूजयेत्‌ । द्ाररेवद्वारणरुधामपाखनपायिनः ॥ २१६ ॥ पूजयिला प्रविश्यान्तः पायमाचमने ददेत्‌ । ८ तद्विष्णोः परमश्चेति दबापुष्यश्च भक्तितः ॥ २१७ ॥ गन्धेन केषने कुया ' तद्िपास ` इति त्वन्‌ । ८ परो मातर ' येति मन्त्रेण धूपं ददयाच्चतुदश्म्‌ ।॥ २१८ ॥ १९५ १२८ श्ीवैखानसे भगवच्छाखे क्रियाधिकारे विष्णोः कर्माणि ' वेदयुक्ता पा दीपञ्च दरेयेत्‌ । अध्यै ' त्ि्देव ' इल्यु्ता देवेशाय निवेदयेत्‌ ॥ २१९ ॥ पुनराचमनं दपा राजवद्विग्रहानपि । दरया तथा मालां मधुपकं निवेदयेत्‌ ॥ २२० ॥ ‹ तवस्य प्रिय मिदयुक्ता हर्वीषि च निवेदयेत्‌ । प्रणवादि नमोऽन्त वै परिवारं ददेत्‌ ॥ २२१ ॥ मूरतिंहोमावसाने तु पानीये स्वादुश्षीतरम्‌ । गन्धाधिवासिते दद्या ' दिदं विष्णु? रिति ब्रुवन्‌ ॥ २२२॥ ददयादाचिपनान्ते तु मुखवासं यथाविधि । ८ विचक्रमे › ति च जपन्‌ देवदेवस्य भक्तितः ॥ २२३॥ विधिना बकिमाराध्य कृ्याद्धामप्रदक्षिणम्‌ । पच्चपरकरिरानम्य विष्णुसूक्तेन वै पुनः ॥ २२४॥ दरादलाष्टाक्षराभ्याश्च दयास्पुष्ज्लरीन्‌ बहन्‌ । पुरुषसूक्तेन संस्तूय तं यन्ञपुष सरन्‌ ॥ २२५ ॥ कवाटवन्धनं कुया सूरये 'ति ततो जपन्‌ । तत॒ ‹ उद्य ' मित्याचेहपतिष्टेत भास्करम्‌ ॥ २२६ ॥ रात्रो साने न कुर्वीत सर्वमन्यतसमाचरेत्‌ । निर्माल्यशोधनं पीटासतिस्नानं भ्ुवाचेने ॥ २२७ ॥ स्नपने स्नापने बेरे प्रतिद्रव्यं विशोधयेत्‌ । हविर्निवेदनासूवं कु्या्नीराजने तथा ॥ २२८ ॥ एष एव विरोषः स्यस्सवैमन्यत्समं भवेत्‌ । (नवषटरपच्चमूर्तचामच॑ने सुनिसत्तमाः । सिङे विस्तरशः प्रोक्तं तथेव च समाचरेत्‌ | अर्चनं पश्चवीराणां पश्चाद्रक्ष्यामि सत्तमाः ।) जनचनाकालकिवारः उदयाद्थ मध्याहात्तथेवासतमयाद्रवेः ॥ २२९ ॥ नवमोऽध्यायः १२९ कालः स्यादु्तमे यामो मध्यमे प्रच नाडिकाः | यामाधमधमे प्रोक्तो हविर्हीनि तु तद्धवेत्‌ ॥ २३० ॥ एका खा हुव्यसम्भारे सर्धैका स्नानकर्मणि । घटिके द्वेऽ्चैने सातामेका सद्राजविग्रहे ॥ २३१ ॥ घरिकाधं हवि्दनि षरिकैका तथा वसे । रोषः हेषोपचराणमिति यमे प्रकीर्णिताः ॥ २३२ ॥ एका साहूव्यसम्भारे एका स्यतसनानक्र्मणि । अर्चने षटिके स्यतामेका स्यादविरादिषु ॥ २३२ ॥ समाशा अधमे द्रम्यसम्भारे स्नापनेऽचने । मध्यमं बलहीनं साद्धविर्हीनिं तथाऽधमम्‌ ॥ २३४ ॥ उपसन्ध्यायु यामाधं नाडिका्तिस् एव वा । - हवना ह विदनिऽ्चनाफाठे रामङृष्णादि सायुधान्‌ ॥ २३५ ॥ कारुषिश ् ध्यानप्रकारः निरायुवान्‌ सर्ट्‌डया अथवा सहजायुधान्‌ । वंशस्यायधसाधम्य भवेदरपारविग्रहे । अलानुक्तानि सर्वाणि खिरोक्तविधिना चरेत्‌ ॥ २२६ ॥ ( सानादिष च तिष्ठन्तम्त्येप्वासीनमेव च । ध्यायन्नेवाचयेदेवं शयाने यानकरेऽपि च ) इत्या श्रीवैखानसे मगकव्च्छसे भूयुप्रोक्तायां संहितायां क्रियाधिक्रे निल्या्नविधानं नाम नवमोध्यार्यः * | 1, यदिवा. %. १२ भण्यायः खं. १० अध्यायः ई. 1१ अचनाज्ञोपबारः उत्तमक्स्पे चतुष्षषटयुपचाराः दशमोऽध्यायः व अथोपचारान्वक्ष्यामि श्रणुध्वं सुनि्त्तमाः । देवोपचारहेतुखादुपचाराः परकीर्तितः ॥ १ ॥ पूजनार्थं विरेषेण अहणाद्धि्रहाश्च ते । चतुष्पष्टयपचारांश्च पञ्चपञ्चाशदेव च |! २ ॥ चत्वारिशस्सदाष्टामिद्विचलरिशदेव च । पटूतिश्षच्च चतुरसिात्‌ द्वातिशन्नवविंशातिः ॥ २ ॥ सप्तविंशतिरित्येते नवधा परिकीतिताः । आख्याचीविधावेते हविर्हीनि तयोदश ॥ ४ ॥ द्रव्यदेवारचैने चैव परिवारा्चैने तथा । एकादशोपचाराः स्युरिशिवादीनां तथाऽचैने ॥ ५ ॥ प्रतिद्रव्याचैने प्रोक्तास्स्नपने खष्टविगरहाः | होमे षड़ग्रहाः प्रोक्ता अवत॑रेषु षोडश ॥ ६ ॥ नारारये भरुवार्चायां पएर्चविंरतिविग्रहाः । ढौ विग्रहावशक्तानामेको विरह एव वा ॥ ७ | इत्येतेषाच्च सर्वेषामाद्यमावाहनं तथा | सामान्यमचैनान्ते च तथेवोद्वासनं स्मृतम्‌ ॥ ८ ॥ ताभ्यां विनैव सङ्कयातमासनं स्वागतं तथा । अनुमानन्च पाश्च तथेवाचमनं पुनः ॥ ९ ॥ पुष्पं गन्धश्च दीपञ्च दीपाध्यांचमनानि च | खानं एतश्च वश्न्च उत्तरीयञ्च भूषणम्‌ ॥ १०॥ उपवीतच्च पाश्च तथेवाऽचमने पुनः | पुष्पं गन्धश्च धृपञ्च दीपमाचमन्‌ तथा ॥ ११ ॥ दशमोऽध्यायः हविभेन््रामिधानं सखाद्ानीयाचमनं पुनः । मुखवासोऽष्टपायादि द्णं छत्रचामरौ ॥ १२ ॥ तारबृन्तं ध्वजगजरथाश्चा नृत्तगेयको । वाद्यमायुधसेवा च मङ्गलानां प्रदक्षिणम्‌ ॥ १३ ॥ वेदपारायणं दिक्षु पुराणस्तुतिरेव च । (देवस्यापरमागे तु वेदमन्ान्सुषोषयत्‌ ॥ ब्रह्मणि विष्णुभक्तैश्च सहाचाथपुरस्सरम्‌ । देवेशमनुगच्छेयुर्ेदानुचाये भूयुराः ॥ › माला च मधुपर्कश्च हविहमौ ततः परस्‌ ॥ १४ ॥ पानीयाचमने चैव मुखवासमतः प्रस्‌ । वरिग्चेव प्रणामश्च पुष्पाज्ञलिर्तः परम्‌ ॥ १५ ॥ स्तुतिश्च दक्षिणा प्शादनुमानश्च भक्तितः । चतुष्बष्टयपचारायुरुत्मोत्तमपूजने ॥ १६ ॥ पश्चपश्ाशदुपचाराः गजध्वजरथाधरैश्च मङ्गरैरायुभेरपि । 'विनेवाप्यनुमानेन स्तुत्या दक्षिणया तथा ॥ १७ ॥ विग्रहाः प्चपञ्चाश्चत्‌ परोक्ता उत्तममध्यमे । षड्भिश्च दक्षिणापूर्वः "पुष्पलाज्चकिना विना ॥ १८ ॥ भष्टचल्वारिशदुपचीरः भोगाष्षडष्टसङ्खयाता उत्तमाधमपूजने मभ्यसकल्य ततो मन्तहावः पूथर्यिनाषड्मिश्च विग्रहैः ॥ १९ ॥ द्विचललरिरदुपचाराः द्विचलारिंरदुदिष्ठ मध्यमोत्तमपूजने परतरिशदुपचाराः स्तोत्रेण च विना वेदैमंधुपर्केण मालया ॥ २०॥ छत्रेण व्यज्नेनापि ततष्षटूत्रि्चदीसितिाः । पटूर्तिरद्विमरदा एते प्रोक्ता मध्यममध्यमे ॥ २१ ॥ 1, वितनेशवामरेश्वापि षा, £. पुष्पन्यासाक्नली तिना च्छ. १२३१ १३२ ्रीषैखानते भगवच्छासे क्रियधिकारे चतुखिरदुपचाराः मध्यमाधमपूजायां विना दपेणचामरौ । विप्रहाश्च चतुस्विरन्वृतगोयविवलिताः ॥ २२ ॥ अधमक्ल्ये द्राविशद्विमहाः परोक्ता अधमोत्तमपूजने । ्र्िशदुषचःरः विनैव चाचहोमाभ्यां दीपान्ताचमनेन च | २३ ॥ एकोन्चिशदुपचाराः नवविंशतिभोगास्ते प्रोक्ता अधममध्यमे | सप्तविशत्युपचाराः विना बलिग्रणामाभ्यां सपतविंशतिविप्रहाः ॥ २४ | अधमाधमपूजायां "नवधा विघ्रह स्मृताः । ीदुकादीनाघुयचाराः अन्येषाश्च हविरखछमे सपविंश्तिविगरहाः ॥ २५ ॥ अ्चीयामौरवे वापि छोकिकेषितरेषु वा । विहितं पूजनं सद्धिः सपर्विशतिविग्रहैः ॥ २६ ॥ हुविर्हनि प्रयोक्तम्यास्ते तयोदश विग्रह्मः । अर्ध्याद्याचमनान्ताः स्युरासनायाश्च विग्रहाः ॥ २५७ ॥ पुष्पाञ्चलिनमसकरयुता एते तयोदश । ुष्पाञ्ञलिनमस्कारहीना एकादरैव ते ॥ २८ ॥ अष्टोपचाराः प्याया अर्ध्याद्याचमनान्तकैः | । पुष्पादयत्ते षट्‌ परोक्तः होमध्यानाचेनाय वे ॥ २९ ॥ ^ © एकादसोपारासते चयुर्भिहविरादिमिः । प्रणामेन च संयुक्ताः प्रोक्ताष्पोडश विग्रहाः | ३० ॥ (पुष्पाञ्ललिमस्ततिभ्यश्चेदयुक्तास्तेऽ्टादश स्मृताः । पा्यमाचमनं खानं फोतवसखोत्तरीयके । भूषणे यज्ञसूत्रच्च पायया अष्टविग्रहाः । ) हविः पानीयमाचामो मुखवासो बलिस्तथा । होमश्येव प्रणामश्च तथा पुष्पाज्ञलि; स्तुतिः ॥ २ १ ॥ 1, ब्रह्मणा परिकीर्तिताः । एवं प्िमानपूनायां नवधा पितरह; स्ताः आ, ` एकबेरातचेने उपचाराः परदुभोवार्चनायां षोडशोपचाराः #) उपचाराणां चातुरविभ्यम्‌ दामो ऽध्यायः एकबेराचने प्रोक्ताः पश्वविंशतिविगरहाः | पृष्पाज्चटिग्रणमे द्वौ प्रणामस्वेकविग्रहः ॥ ३२ ॥ प्रादुभावाख्यार्चायां कक्ष्ये षोडाविग्रहान्‌ । पा्याद्यष्टोपचासन्ते चखार हविरादयः ॥ २३ ॥ वलिग्येव प्रणामश्च स्तुतिः पुष्पाञ्ञठिस्तथा | आख्यार्चाविधने तु पूर्वोक्तविधिनाऽचैयेत्‌ ॥ २४ ॥ स्रया ददयासथा श्राव्या भोऽय।चैव्‌ चतुर्विधाः । आपनं पाच्दानच्न पुष्य गन्धं तथैव च ॥ ३५ | अर्ध्यं सानादयष्षर्‌ च माता च मधुपकंकम्‌ । पुष्पाञ्चखिप्रयोगश्च स्पश्या दृ क्षणया सह ॥ ३६ ॥ मोज्या एव समुहिषटश्चलायो हविरादयः । ' देवस्य दक्षिणे हस्ते दयात्तानधयसंयुतान्‌ ॥ ३७ ॥| गीतं वाद्यं तथा वेदाः पुराणं स्तुतिरेव च । श्राव्या एव समुदिष्ट 'दयाश्चा्टोपचारकाः ॥ २८ ॥ धपार््यमधुपकाणि अगघ्रेयाणीति केचन ¦ उपचारा इति परोक्तास्तस्रयोगक्रमादिकम्‌ ॥ २३९ ॥ , खूप सिल परोक्तं विज्ञेयं विधिवित्तमेः । धर वबेरपूजायां विशेषः कौतुके निंयपूजा, उपचारसमपैण- प्रकारः म्तयाऽथव। भ्रुवे बेरे पूजां कतं यदीच्छति ॥ ४० ॥ सानानुलेषनष्ठतेर्विनाऽन्येः सर्वविग्रह; । पूजयेन्मुखवासान्तः भ्रुवबेनतु केचन ॥ ४१ ॥ नित्यपूजां विरोषेण दुरयौत्कोतुक एव वे 1 तत्तम्मन्तावसने तु पञ्चमि्ूरविमिः एथक्‌ ॥ ४२ ॥ द्रव्यनाम च संयोज्य ‹ ददा ' मीति वदन्ददेत्‌ । वस्नोत्तरीयोपवीतमूषणादीन्‌ यथाविधि ॥ ४२ ॥ ` 1. शेषोपवारणतः आ. ` १२२ ९१३५ श्रीमैखानसे मगवच्छास्चे क्रियाधिकारे संयोज्य पञ्चमू्तिभ्यो दयादियाह कार्यपः | वस्तूना मचेनार्थानामाधावमधिकं स्तम्‌ ॥ ४४ ॥ "अ्चैने तु विहीनं यत्तत्ततोयेन प्रकल्पयेत्‌ । गन पङ्कनच्च पररा तुखसी नवमालिका ॥ ४५५ ॥ नन्यावर्तञ्च मन्दारं माधवी चम्पकं तथा | पश्चाग केतकी चापि प्रातःकारा्चैने दश्च ॥ ४६ ॥ मध्याहकसर्चनाै- शरेताज्जं करवीर पलं तुख्पी तथा । भागि उत्यरं बिह्वपत्रच्च रक्तोयरूमथापिवा | ४७ ॥ कोविदोरेकपलश्च ताथसाङ्करमेव च | प्रोक्तान्येतानि पुष्पाणि दश्च मध्याहृपूजने ॥ ४८ ॥ शम रक्ताव्जं कुसुदन्चैव मद्धिका जातिमार्ती । माधवी करवीर दीबेरं "गजकर्णिका ॥ ४९ ॥ तथा दमनकचैव सायकासयेने दश्च | वजन दूवा च तुरसी विद्धं कंरवीर्च चम्पकम्‌ || ५० | ॥ सर्वकाराचेनाहाणि विष्णुक्रान्तन्च भद्रया | ठुककीमहिम। वजयं पुषितं पुष्षे वञथ पुषितं जङब्‌ ॥ ५१ ॥ न केञथं तुरुसीपत्र न क्म्य जाहवीनरम्‌ ] कपित्थदलपरश॑ सा बिल्वपलसमं रातो कपित्थदलमुतच्यते ॥ ५२ ॥ यद्युष्पाणि चोक्तानि तत्तघपतरैश्व पूजयेत्‌ । अचेको वारि दीपञ्च पुष्पमेतच्चतुष्टयम्‌ | ५३ ॥ ग्राह्यं सामान्यतस्तेन सम्पू पूजनं भवेत्‌ 1 प्गमचैनम्‌ = धरुववेराचनं पूवं द्वितीयं शान्तपूजनम्‌ ॥ ५५४ ॥ कोतुकाभ्यचेनं पश्चाद्धतपीडाचैनं परम्‌ । पञ्चमे बकिपूजा खादेपेः पञ्चभिरचनैः ॥ ५५ ॥ ` 2. षर्न्यानां जा, ५, भयेन विधारेन क, 3. दरस्दरक्द१.अा. ` दश्षमोऽध्यायः १३५ सम्पूणमचेने युक्तमयुक्तं विकसार्चनम्‌ । (पश्च तुर्यफलान्याहुर्चैनानि तपोधना; ॥ ) भुवबेराचेनात्सिद्धभेत्‌ साघुज्यं पदमक्षयम्‌ ॥ ५६ ॥ सर्वलोकाधिपत्यं वे साप्यं शान्तपूजया । फेहिकायु्मिकं सवं सुक्ता सायुज्यमाप्नुयात्‌ ॥ ५७ ॥ कोतुकाभ्यर्चनाद्वापि भूतपीटार्चनात्ततः । सर्वशलुजयं दीधमयुरारोग्यमेव च ॥ ५८ ॥ "श्रियं पुल्नसमद्धिश्च सालोक्य पदमाप्नुयात्‌ | सवेरोकेऽपि विध्यति सामीप्यं बलिपूजया ॥ ५९ ॥ तत्तस्मतिष्ठाकतेणां तत्तस्फर्पुदाहृतम्‌ । बेरे चैव विमाने च भूतपीटे तथेव च ॥ ६० ॥ सदा सनिहितो विष्णुः छाययोर्धामबेरयोः । प्रदक्षिणविधावेतह्ङ्घनन्तु न दोषछृत्‌ ॥ ६१ ॥ युममप्रदक्षिणं कुयादयुगमं लाभिचारिकम्‌ । नैव प्रदक्षिणं कुर्यादन्तरे देवशान्तयोः ॥ ६२ ॥ देवपीटान्तरे चैव न कुर्यादिति केचन । एष एव विरोषस्सादन्यत्वं सिलोक्तवत्‌ ॥ ६३ ॥ इत्यापि श्रीवेखानसे भगवच्छाखे सगुपोक्तायां संहितायां क्रियाधिकारे उपचारमेदपुष्पनिणेयविधान नाम दश्चमोऽध्यायः" । शतिनििकतिनििेितिकेियिकभारनवोयगनि द्रवतार्कटाः मत्स्यः एकादशोऽध्यायः । (वक्ष्ये दश्चावतारणां प्रतिष्ठां सुनिसत्तमाः । ) मत्यः रूम वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च ष्णः कल्कीति ते दश ॥ १ ॥ आविर्भावाः पन्च पूर्व प्रादुर्माास्तथाऽपरे । मस्छकूर्मौ द्विधा प्रोक्तो वाराहसिविधः स्मृतः | २ ॥ पञ्चधा नारसिंहस्तु द्विविधो वामनः स्मृतः एकधा मार्मवो शमो राघवो द्विविधः स्मृतः ॥ ३॥ दिविधो बभद्वश्च क्ष्णोऽसङ्खयातविग्रहः । एकधा कच्किषटपश्च तेषां श्रुणुत रक्षणम्‌ ॥ ४ ॥ महाजोधप्रस्ये चराचरजगक्षये । तत्तोयमुपसंहतेमासीसखथममस्यकः ॥ ५ ॥ तद्रोमक्रूपविवरे प्रमितः प्रस्याणेवः । करपावसानप्रख्यलीनवेदोपदेशकः ॥ ६ ॥ मख आसीद्टितीयश्च देवदेवो जनादनः । तप्हाटकसङ्काशः प्रथमोऽन्योऽञ्चनप्रभः ॥ ७ ॥ "रक्तपद्यासनाशूटौ वितस्िविसतो तथा । विस्तारद्भिगुणायामौ कुयन्मत्योँ यथाविधि ॥ ८ ॥ पोण्डरीकः प्रधानाभिर्यसव खिलोक्तवत्‌ । सखस्थानचकितक्षोणीभरणायादिकच्छपः ॥ ९ ॥ द्वितीयश्चामृतोद्धारमन्थमन्दरधारकः । अञ्चनाम तयो ख्पं चतुरश्रासनयितिः ॥ १०॥ 1. रक्तमण्डपमारूदैः द्विदस्तविसुतो 2 आ, वरः एकादशोऽध्यायः १२७ गाईपत्यः प्रधानाभिरन्यत्सवं खिरोक्तवत्‌ । पातारमथां वयुधायुद्धतुं प्रथमस्तथा ॥ ११ ॥ आसीदादिवराहास्यसतस्य वक्ष्यामि रक्षणम्‌ । नर्यो वराहश्च सस्यद्यामश्यतुयंजः ॥ १२ ॥ दक्षिणस्सुखितः पादः पीठे वामस्तु कुञ्चितः । पञ्चतार्प्रमणेन तद्रौ द्यामखं महीम्‌ । १३॥ परञ्चटीक्तहसतां तां प्रसारितपदद्रयाम्‌ । ुष्पाम्बरां समुद्रक्ष्य नीसह्षसमन्विताम्‌ ॥ १४ ॥ देयो दक्षिणदस्तेन देव्योः पदो प्रगृह्य च । वाममाधारल्छला देया बाहोरघोपरि ॥ १५ ॥ पातारमभां वदुधां ताद्धत समुलितः । पराभ्यान्च कराभ्याश्च शङ्कचक्रधरं परम्‌ ॥ १६॥ जिघ्रममूभचि तथा देवीं सर्वामरणमूप्िताम्‌ । दवेतपदयसिताभौ तु पुण्यतीर्थं तदर्क ॥ १७ ॥ '्रह्राजश्रियौ शवेतरक्ताभौ द्वारपालके । स्वेताभाश्च चतुरवैदाः वाहनसानमाधिताः ॥ १८ ॥ पुलिन्दं शेषिकं दयाम रोषं पूर्ववदाचरेत्‌ । प्रयेऽवा्तरोदधूते तच्च संहतुमुयतः ॥ १९ ॥ वराहः प्रस्यास्योऽमृश्सूर्ैवेच किटेसंखम्‌ । तप्हाटकसङ्कशं नीखम्बरधरं परम्‌ ॥ २० ॥ अभये दक्षिणं हस्तं वामे कव्यवरम्बितम्‌ । शङ्खवक्रधरावृ्वैमन्यत्सवं च पूर्यैवत्‌ ॥ २१ ॥ ना मान 1. ब्रह्मा च शेतर्तामः कनकामश्व मौलिकः। इति आ पाठः ¢ प्वैवच्चादवोन्मुखं आ. देवस दक्षिभे भागे महीं देवं प्रकल्पयेत. इूयधिकं ई 18 १३८ श्रीवैखानसे भगवच्छाल्चे करियाधिकरे देवस्य दक्षिणे पारे महीं देवीं प्रकर्पयेत्‌ । देवदेव्यौ घ्रुखासीनी तख सिंहासनादधः ॥ २२॥ नादं स्तवगेश्च वीणाहस्तं प्रकल्पयेत्‌ । पूजको" भूगुपुण्यौ तावन्यतर्वञ्च पूर्ववत्‌ ॥ २३ ॥ दिरण्या्षायुरं हत्वा सर्वयज्ञविनाशकम्‌ । “यज्ञस्य स्थापन कतुमासीयज्ञवराहकः ॥ २४॥ इवेतो वर्णोऽखिर्श्चान्यसस्या्यवराहवत्‌ । सिंहासने सुखासीनः श्रीभूमिसहितः परः ॥ २५॥ उक्तौ कनकेयज्ञाख्यौ पूजकौ सुवमसनिभौ । तेषां सभ्यः प्रधानायिरन्यत्सवैखिलोक्तवत्‌ ॥ २६॥ ^ क्ष्ममेका ' मिति मन्तेण शतमष्टोत्तरं यजेत्‌ । नारसिदमेदाः गिरिज; स्थूणजश्यैव घुदरशननृसिंहकः ॥ २७ ॥ तथा रक्ष्मीनृसिंहश्च पातारनरसिहकः । इति प्र्चविधः परोक्ते नारसिंहो मनीषिभिः ॥ २८॥ | गिरिजस्थूणजो प्रोक्तौ खित विस्तरतो मया । ` खदशननसिंहः युदरोननृसिंहस्य रक्षणं सम्पवक्ष्यते ॥ २९ ॥ कोरिसूयेप्रतीकारो च्रं विमल्युर्ञ्वलम्‌ । ब्रह द्वानुपुरद्नद्े' चक्रमध्ये प्रकल्पयेत्‌ ॥ ३० ॥ . तस्य मध्ये ुखासीनं वृिंहमशूणप्रभम्‌ । अत्यन्तमीषणाकारं भक्तानामभयप्रदम्‌ ॥ ३१ ॥ चक्रायुध चतुर्बाहुं देषदेवे प्रक्पयेत्‌ । तस्य सिंहासनाधसतोदक्षिणेतरपाश्चैयोः ॥ ३२ ॥ ल 1, एृथु आ. 2. यज्ञाधस्थपने आ. २. द्वारं आ, 4. समासीनं भा, लक्ष्मीनाकषंहः ” ~ "---------------- 1, बन्दरो छा. 2. दसाभ्यां अ!. 8, पूवैकत, ई. एकादशोऽध्यायः ` ग्वदन्तौ कोपान्त्यथं ब्रह्मद प्रकल्पयेत्‌ । ¦ यो वा नृसिंह ' इयुक्त चक्रमन्लद्मयेन च ॥ ३३ ॥ अष्टोत्तरशत हो पमन्यन्सवै नृसिंहवत्‌ । वक्ष्ये रुक्ष्मीनृसिषहस्य रक्षणे सुनिसत्तमाः ॥ २३४ ॥ सिंहासने सुखासीन वामपादं प्रसीये च । आसने निहितं पादं दक्षिणं कुञ्चित तथा ॥ २३५॥ देवस्यारो प्रकवीत रश्मी सवाङ्गयुन्दरीम्‌ । सर्वाभरणसंयुक्तं ब्रोखहर्भसमन्विताम्‌ ॥ ३६ ॥ पाज्ञरीक्ृतदस्तान्तां प्दमकिञ्चल्कसन्निमाम्‌ । प्रसारितपदां देवीं पञ्चता्ममाणतः ॥ २७ ॥ वरदाभयहस्ता वा उद्यत्प्मधरान्तु वा । दक्षिणेनैव हस्तेन कुव॑सतदुपगूहनम्‌ ॥ ३८ ॥ वाममूरौ निवेद्येव पराभ्यां शङ्धच्रभृत्‌ । मुक्तिमुक्तिफरपेक्षी कुयादेवं यथाविधि ॥ ३९ ॥ केवलामुष्पिकापक्षी रुक्ष्मीं वामे प्रकल्पयेत्‌ । वामभागे तु कुर्यचिद्वामोरौ तां निवेश्य च ॥ ४०॥ (प्रसार्य दक्षिणं पाद्‌ वामपादन्तु कुञ्चितम्‌ । ) वामेन तां परिष्वञ्य दक्षिणेनामयप्रदम्‌ । पराभ्याच्च कराभ्याच्च राङ्कचक्रधरं तथा ॥ ५१ ॥ एवै स॒म्परिकिख्प्येने बक्षशावपि पूजयेत्‌ । यओपासनाभिकुण्डच्च कुर्यादेव्याः प्रथक्‌ श्रियः ॥ ४२ ॥ एककुण्डेऽथ वा होमं कुरयादस्याश्च केचन । १३९ रुक्म्या श्रीसूक्तसंयुक्त । श्रिये जात्‌; इति बर्न्‌ ॥ ५२ ॥ १४० नूर्सिंदृश्थापने विशेष; 1, आमाथिक्यं निरीक्षणम्‌ आ!, 2, कल्पयेत्‌ अः, श्रीवैखानसे भगवच्छसे क्रियाधिकारे ˆ शं सा नियच्छती › युक्ता शतमष्टोत्तरं यजेत्‌ । ^ शचिय धृति पविलीन्च क्ष्म ' मिति च मूर्तिभिः ॥ ४४॥ प्रथवकरुण्ड यदि भमवेद्पुरषसक्तसमच्ितम्‌ । पूर्वैव्रारसिंहस्य सव॑ कर्यायथाविपि ॥ ४५ ॥ (घुवाचाखापनं वेद्रे भोगं चेदैविके पदे । ) युदशैनयरसिंहश्च स्थूणजच्च विनेतरान्‌ । सर्वत्र कर्पयेदयुषटवे ग्रामादिषु च बस्तुषु ॥ ४६ ॥ माममध्ये यदि भवेत्‌ 'तहृष्टया सर्वैनाशिनम्‌ । तसमात्स्वप्रयलेन चतुद्ाराणि कारयेत्‌ ॥ ४५७ ॥ युदशननरसिंहश्च स्थुणजञ्च यथाविधि । -स्ापयेह्ामनाचचषु मरामामिसुखमेव वा ॥ ४८ ॥ (परवता नदीतीरे वने वा वृक्षसङ्कटे । आरामेषु सरितीरे अक्षरे खपेयहुधः ॥ युदशेननृसिंहस् अतिणोक्षं समाचरेत्‌ । ) पातारनरसिंहचच प्रवक्ष्यामि समासतः । बामजानु समुद्य दक्षिणेनैव जानुना ॥ ४९ ॥ आपीनं गरड कुथाच्चतु्यैजसमन्वितम्‌ । उभाभ्यामपि पाणिभ्यां हृदयं ऽज्ञछिसंयुतम्‌ ॥ ५5 ॥ ` कराभ्यामितराभ्याञ्च दधाने रोषविग्रहम्‌ ¦ भोगिभोगत्रिवख्यं सकन्धे कुर्याद्ररुसतः ॥ ५१ ॥ उत्तमाङ्गं समुद्धत फणामण्डरगण्डितम्‌ । कल्पयेततत्फणाधसता्नारसिंहं यथाविधि ॥ ५२ ॥ धाम्नः एकादशोऽध्यायः १४१ कुञ्चिते वामपादन्तं रोषमोगे निधाय च । आसीन दक्षिणं पाद वीशस्कन्धे प्रसाये च ॥ ५२ ॥ अष्टबाहुसमायुक्तमभयं दक्षिणं कर्‌ । रोवैश्वक्रं शरं खड्गं दधतं बाहुमिख्िभिः ॥ ५४ ॥ वामे राङ्खश्च शङ्गश्च खेटकश्च गदामपि । रोष पू्ैवटुदिश प्रतिष्ठांकारयेहूध ; | ५५ ॥ गार्डं रोषदक्स्यं जुहयादेकर्विशतिः । ‹ यो व्‌] नृसिंह › इद्युक्ता शतमष्टोत्तरं यजेत्‌ ॥ ५६ ॥ (एव रक्ष्मीनृसिंहश्च कुयीदिसेव केचन । ) नारसिहप्रतिष्ठायाममावाह बनी यकरे । हलं प्रदस्य तन्मूत्या निरप्याञ्यहुतीथजेत्‌ ॥ ५७ ॥ अन्यरस4 सि प्रोक्तं तत्र ज्ञावा समाचरेत्‌ । नारसिंहविकल्पाश्च बहुधा "परिकीपिताः ॥ ५८ ॥ तेषां तारबिभागश्च मन्ता मूर्तय एव च । कुण्डच्च पसिाराणां गिरिजस्योक्तवद्वेत्‌ ॥ ५९ ॥ वैरोचने बर्वति बलिनोऽयुरपुङ्गवात्‌ । काद्यपद्वामनोऽदित्यामपहतुं जगच्छखत्‌ ॥ ६० ॥ आसीत्तसय प्रकह्यामि परतिष्ठामचेनादिकम्‌ । त्रिविक्रमः स एवासीतिरोकंकमणोचतः ॥ ६१ ॥ तरिविक्रमख्िताधा प्रोक्तः प्रथमश्च द्वितीयकः । तृतीयग्येति तद्र यथेष्टं कार्येहूधः ॥ ६२॥ अष्टबाहुं चतुर्बाहुं दशताख्करमेण वे । गदाचक्रासिशक्ती शरं शद्वु शाज्ञकम्‌ ॥ ६२ ॥ =, ५. क" =» १ नच्यनारू , 1" भ्नाग १ ~ काण्काकााकराणागकाक्गणाकानत्कतकाक। 1. पश्््ल्पिताः अः. १४२ [+ भावाय, + 1 य श्रीवैखानसे भगवच्छास्रे करियाधिकारे दधत रयामदेहश्च महारूपधरं हरिम्‌ । सितं दक्षिणपादेन वामपादं प्रसाथे च | ६४ ॥ हषेवेगसमायुक्तं सर्वामरणमूष्रितम्‌ । अष्टवाहु प्रकर्वीत प्रवक्ष्यामि चतुयुजम्‌ ॥ ६५ ॥ प्राम्याञ्च कराभ्याञ्च राङ्खचक्रधरं परम्‌ । दक्षिणं हस्तमादाय पादमन्यस्यसतास्तिम्‌ ॥ ६६ ॥ वाममूरघ्वे प्रता्याड्त्ं दक्षिणेनैव सुखितम्‌ । तस्मसास्तिपादो्य हस्तं सम्यक्प्रसारितम्‌ !; ६७ ॥ इन्द्र छतधरं कुयादाकाश्च्य यथाविधि पारवंयोश्च यम सम्यणरणं व्याजनौ तथा ॥ ६८ ॥ जानुमातोदुधरते पादे प्रथमस्तु विधीयते । नामिमाने द्वितीयः स्याचृतोयस्साहलटके ॥ ६९ ॥ क्षाणं कस्पयेदूर्ध्वं तत्पादक्षासनो्यतम्‌ । ततो ग्गं परकुर्वीत ब्रह्मरोकासपरिसुताम्‌ । ७० || प्रा्ञीङ्कतद्तान्तां नामेखर््वे शरीरिणीम्‌ । तस्य पादोध्वेतः कुयान्सुरचिं अ्रममाणक्नम्‌ ॥ ७१ ॥ हुं विन्नंकरं कुयास्थितपादस्य वामत; । सष्ठिना प्रहरत तद्वै वीरं कक्पयेत्‌ ॥ ७२ ॥ तंदक्षिणे खितं र्यात्‌ 'वटुङपच्च वामनम्‌ । छलदण्डधरं पुण्यं रिखाकोपीनसयुतम्‌ ॥ ७२ ॥ त्यश्च बणिने कुाददीतकरकं* तथा । सवांमरणसंयुक्तं हयुक्तं प्रश्स्पयेत्‌ ॥ ७४ || 1, बरक्पं छ. 2. कलर छ, परद्यरामः एकादशोऽध्यायः नीखामं जाम्बवन्तंश्च कश्पये द्वानराक्ृतिम्‌ । इन्द्र॒ द्यामनिम्‌ कु्याद्यममञ्ञनसन्निभम्‌ ॥ ७५ |] वरुणं श्यामव्णैञ्च मास्करश्चाम्निसनिभम्‌ । दवेत निशाकरं कुया द्रह्माणें हाटकमभम्‌ ॥ ७६ ॥ गङ्ख “दवेतप्रमाङ्कयानसुचि स्याममेव च । शुक्रं दवेतनिभं कुर्यात्कायवि्वत्वरान्वितम्‌ ॥ ७५७ | चक्रं उवेतनिमं कुर्याद्रुड पञ्चवणकम्‌ । वामनश्च तथा दयाम विने कनकप्रभम्‌ ॥ ७८ ॥ एवं लिभेदतो ख्पं स्वेच्छया कारयेद्धः । अन्वाहार्य प्रधानाभो हौतक्॑सनमाचरेत्‌ ॥ ७९ ॥ ‹ यो वा लिमूरवि› रि्येकं शतमष्टाधिकं यजेत्‌ । 'सथापनादीनि सर्वाणि विष्णुसूक्तेन काययेत्‌ ॥ ८० ॥ वामनो न प्रथक्‌ खाप्यस्सरवेमन्यत्खिरोक्तवरत्‌ । महावरक्षत्रवधाद्ूमारस्य निरासकः ॥ ८१ ॥ जमद्िद्ुतो रामो बमूवात्यन्तदारुणः । कस्पयेषहिभुनं राम दशतार्प्रमाणतः ॥ ८२ ॥ दक्षिणे परद्यै हस्ते वामसुदेशकं तेथा । रक्तवर्णं प्रकुर्वीत जरामकुरमण्डितम्‌ ॥ ८३ ॥ नीलाम्बरधरं देवमासीन सितमेव वा | तूपं कौतुकं कुर्ादषीस्तयरितो ठिखित्‌ ॥ ८४ ॥ अन्वाहरये प्रधानाग्नौ दौतशंसनमाचरेत्‌ । ‹विष्णुर्ैरिष्ठ ' श्युक्ता सप्तस्ेकोत्तरं यजेत्‌ ॥ ८५ ॥ १४९३ ] वाम॒ना्घर्ति कृ. ८, दवेतटदा कृ. ४. स्नापनादीनि कछ, १४४ द्दिरथिरामः श्रीवैखानसे भगवच्छासे क्रियाधिकारे शिष्टानि सर्वकायाणि पूरवैवसम्यगाचरेत्‌ । देवहिंसाकरान्‌ हन्तु रावणाद्यांश्च राक्षसान्‌ ॥ ८६ ॥ आसीदारारथी रामः सायुधाङ्गो निरायुधः । सार्धाष्टतारमनेन राघवे सम्परकस्पयेत्‌ ॥ ८७ ॥ दयामलं द्विमजं कर्यातिभङ्गेन च घुखितम्‌ । शरं दक्षिणहस्तेन चापं वामेन बिभ्रतम्‌ ॥ ८८ ॥ सर्वाभरणसंयुक्तं किरीटमकुरोऽज्वलम्‌ । सीता्च दक्षिणे पा पीतवणां प्रकल्पयेत्‌ ॥ ८९ ॥ सपद्मवामहस्ताञ्च सम्प्रसारितादक्षिणाम्‌ । दक्षिणं सयित पाद वाम किंचिच् कुञ्चितम्‌ ॥ ९०॥ पदं हस्तं मकरर्वीति विपरीतमथापि वा | वामतो लक्ष्मणं कुर्यादष्टतलेन स्क्मभम्‌ ॥ ९१ ॥ 'बाख्वुन्तरसंयक्तमन्यत्सवेश्च रामवत्‌ । वार्ताविज्ञापनपरं हनमन्तच्च दक्षिणे ॥ ९२॥ (~ = र्वमाभं दक्षिणेनैव पाणिना पिहिताननम्‌ । प्रहाङ्गमूष्येवदनं वामेनापि धृताम्बरम्‌ ॥ ९३ ॥ एवं सायुध उदिष्टो वक्ष्याम्यन्य निरायुधम्‌ । सिंहासने समासीनं देव देवीं यथाविधि ॥ ९४ ॥ वामतो रक्ष्मणं कु्यास्राज्ञरीक्रत्य सुखितम्‌ । कारयेत्कौतुकं तद्रदासीने सितमेव वा ॥ ९५ ॥ सायुधे सायुध तद्रकौतुकश्च समाचरेत्‌ । एकसिभेव कुम्भे तु त्रयाणां ध्यानमाचरेत्‌ ॥ ९६ ॥ 1, बाल्कुन्दजसंयुक्तं आ, वङमद्ररमः कृष्णः 19 एकादसोऽध्यायः तस्य देवल देव्याश्च शयनक्रम उच्यते । तद्वां रक्ष्मणसापि शयने तु प्रथम्मवेत्‌ ॥ ९५७ ॥ अन्वा प्रधानाय हौत्रशंसनमाचरेत्‌ । ' रायामीस › इति जपन्‌ सक्तप्येकोत्तरं यजेत्‌ ॥ ९८ ॥ श्रीवस्पर्यश्च सीताया युक्तया बुद्धय समाचरेत्‌ । वृ््यामि बरुभद्राख्यरम यदुकुखेद्धवप्‌ ।॥ ९९ ॥ दानवेन्द्रवधास्सोऽपि भूमिभारापनोदकः | हसिप्ष्ठविमाने वा सोमच्छन्देऽथवा पुनः ॥ १००॥ करष्णस्यार्घाप्रनासींने सखापये्पथगेव वा । शङ्खनदुकुम्दधवरं द्विभुजं नीख्वससम्‌ ॥ १०१ ॥ मुसरुं दक्षिणे हस्ते हठं वामे च कस्पयेत्‌ । इत्येवं सायुधः प्रोक्तः प्रवक्ष्यामि निरायुधम्‌ ॥ १०२ ॥ वामपादे समाकुञ्च्य दक्षिणं सम्परसायै च । सव्यञ्चामयहस्तन्तु वाममूरनिवेशितम्‌ ॥ १०३ ॥ रेवतीं दक्षिणे परं नीलेखख्दरप्रमाम्‌ । पदां दक्षिणहस्तेन गृदीलाऽन्ये तथैव च | १०४ ॥ स (क ॥ उरौ निवेदय चासीनां रेवरीश्च प्रकल्पयेत्‌ । सर्वाभरणसंयुक्तं देवं देवीसमन्वितम्‌ ॥ १०५ ॥ एवच्च कौतुकं कुयव्थिापनारम्भमाचरेत्‌ । अग्मावाहवनीये त॒ हौलरोसनमाचरेत्‌ ॥ १०६॥ क्मामेका › मिति मन्वेण शतमष्टोत्तरं यजेत्‌ । अन्यत्सरषे विरोषेण विष्णोखििि समाचरेत्‌ ॥ १०७ ॥ कूटे वा गोपुराकारे कुम्भाकारेऽथवाऽऽख्ये । नवतारप्रमणिन दरष्णं छता समचेयेत्‌ ॥ १०८ ॥ १४५ १४६ . श्रीवेखानसे भगवच्छाचे क्रिंयाधिकरि दयापर विणत रक्तवाससं द्विस॒जं तथा | प्राणिना दक्षिणेनैव क्रीडायष्टिधरं प्रम्‌ ॥ १०९ ॥ वमेनोक्रीडनकरं ठीरुयैव च सुखितम्‌ । सर्वाभरणसंयुक्तं न्दरं सौम्यरोचनम्‌ ॥ ११० ॥ रुकिमणीं सत्यमामाच्च देव्यौ दक्षिणवामयोः । स्यामरक्तनिमे करष्णपीतव्रञ्चविभूषिते ॥ १११; गस्त्मान्‌ बाहुसीमान्तमनेन कासयेदूषणोऽञ्वर्‌ । कस्पयेसाज्टिं वीरं वामपा तु तच वे ॥ ११२॥ धरुवबेरानुख्पं वै कोतुकञ्च समाचरेत्‌ । सिंहासने ' समासीनं देवीभ्यां तु निरायुधम्‌ ॥ ११२ ॥ पूवेक्तिन विधानेन सर्वामरणसंयुतस्‌ । नवनीतनटं वाऽथ तथा कालीयमदेनम्‌ ॥ ११४ ॥ गोपाद्विग्रे वाऽथ पा्थसारथिमेव वा । ख्पाण्यन्यान्यसड्यानि छ्ृष्णस्य सुनिसत्तमाः ॥ ११५ ॥ शिस्पशाखोक्तविधिना तद्रुपाणि “कपयेत । दक्षिणं कुञ्चिते पाद वामपादं तु सुखितम्‌ ॥ ११६ ॥ तस्य कुञ्चिपपादन्तु भ्वामपार्णिनिवेशितम्‌ 1 गृहीतवेणु हस्ताभ्यां वेणुरध्राहिताननम्‌ ॥ ११७ ॥ वर्हिबहावतंसच्च कुर्याद्रोपाटविग्रहम्‌ । यत्तथा बुद्धया समैव बु्ात्दरपकस्पनम्‌ ॥ ११८ ॥ करी डायष्टिधरं कृष्णं तथा गोपाख्विग्रहम्‌ । विनान्यन्यस् रूपणि देवीविरहितानि वे ॥ १६१९. ॥ ततान ००००००० 1. सुखाघीने आ. ५, कारयेत्‌ आ. ३, 'वामपादनिवेरित आ, चतुभुजकृष्णः कल्की अवताराचेने पिकल्पाः एकदश ऽध्यायः करीडायष्टिधरं क्ष्णं चोत्सवं विष्णुमेव वा । (ज्ञावा च हरिवत्सर्वान्परिवारान्परकस्ययेत्‌ ॥ १२० ॥ सुन्दरं नामगोपारं विधिवदखानमाश्चितम्‌ । द्विजे पुष्पव चेव कुर्यानिर्मास्यहारिणम्‌) ॥ १२१ ॥ पौण्डरीके प्रधाना हौवक्ंसनमायरेत्‌ । ‹ सल्यस्सयद्य › इलुक्ता रतमषटोत्तरं यजेत्‌ ॥ १२२ ॥ हरेरिव सथस्तानि स्थापनादीनि कारयेत्‌ । कष्ण चतुंजं केचिदिच्छन्ति मुनिसत्तमाः ॥ १२३ ॥ ¢ श, = पू्ैवःपूवहस्तो तु शङ्खचक्रधरो परा । कृप्णादिमूर्वयः प्रोक्ताः व्युदेवपुरस्सराः ॥ १२४ ॥ सधैमन्यत्सम प्रोक्तमिति पूवैजश्ञासनम्‌ । युगान्तसमये ष्णुः कल्किनामो मावष्यति ॥ १२५ ॥ खङ्गखेरकहस्तस्त म्टेच्छादीन्‌ संहनिष्यति । भिन्नाञ्ञननिम रक्वाससं सम्परकस्पयेत्‌ ॥ १२६॥ वोण्डरीके प्रषानाौ दौ वदंसनमाचरेत्‌.। चरतं स › वयेति मन्तेण शतमष्टोत्तरं यजेत्‌ ॥ १२७ ॥ न्तराठेऽथवा विष्णोदैक्षिणेत्तरषारयोः । क्पयेद्राम्कष्णौ तु सुखमण्डप एव वा ॥ १२८॥ अथान्तर्मण्डले वाऽपि तथाऽऽवरणमण्डपे | संखाप्य कौतुकं बेरमयेयेदिति केचन ॥ १२९ ॥ नारधिहं वराहश्च वामनश्च त्रिविक्रमम्‌ । धरववेरं बिन। क्त्वा कौतुकं रक्षणान्वितम्‌ ॥ १२० ॥ स्थापयिता तथा विष्णुं पूजयेदमण्डपे । पाचमाचमनं खानमरङ्कारं तथेव च ॥ १३१ ॥ १४७ १४८ भावरिभोववतारीः लक्ष्मीनारायणः श्रीवैखानसे भगवच्छासे क्रियाधिकारे पीद्यमाचमन पुष्पं गन्ध धूपमतः परम्‌ दीपा्याचमनःम्येवं हविः पानीथमेव च | १३२ ॥ तथेवाचमने पश्वान्युखवासमतः परस्‌ । परप्रधाननिम्बानामेते षेडश्च विरहः | १३३ ॥ सवप्रधानावताराणां हरेरिव समाचरेत्‌ । साने दशावतारणां धरुवकीतुक्संयुतम्‌ ॥ १३४ ॥ अन्तराख्यके केचिदिच्छन्ति मुनिसत्तमाः | सानाश्रयावताराणां मुखवासान्तमचेनस्‌ ॥ १३५ ।; तत्तसपधानमनचान्ते तत्तनमूतिं समचरन्‌ । अ्चनं सपनघरैव्‌ कुयाद्रक्तिसमन्वितः' ।॥ १३६ ॥ अतः परं प्रवक्ष्यामि "छाविमावांश्च शर्गिणः । च (~ रेखोक्यमोहनञ्चैव हरिशङ्करमेव च ॥ १२७ ॥ पूर्वमेव मया प्रोक्ताः खिद विस्तरतस्तथा । (मल्खक्रूमवराहाणां नारसिंह कल्किनः ॥ १२८ ॥ खद्सं ्रवणमेवोक्तं वामनस्य तथेव च | अन्थेषामवताराणां प्रथगृक्षय॒दी रितम्‌) । रक्ष्मीनारायणं वध्ये सर्वसम्पत्करं वरम्‌ । वीरस्कन्धे समासीनं नारायणमनामयम्‌ ॥ १३९ ॥ सवमासीनवक्छला तस्यो दक्षिणे तथा । देवीं श्रिये प्रकर्प्यैव सर्वाभरणभूषिताम्‌ | १४० ॥ प्ाज्ञठीकरृतहस्तां तां "्रीखहषसमन्विताम्‌ । देवेरोनोपगूढां तां दक्षिणापरणिना | १४१ ॥ 1, अन भष्यायसमापिः, ख. ४, खारिमके्व @!, 3, कीडा ई निष्कलाचौ विचारः 0.) नि एकादशोऽध्यायः १४९ वामापरमुजो विष्णोः सम्यगूरौ निवेशितः । एष एव विरोषस्यादन्यत्सवं हरेरिव ॥ १४२ ॥ वामोरौ कारयेक्ष्मीमिति केचिद्रदन्ति च । (वीशस्कन्धं विन। केचिदेवमासीनमासने) ॥ १४२ ॥ सभ्यहोमे प्रधानरौ प्रतिषोक्तहुतीः क्रमात्‌ । नारायणानुवाकच्च ध्रियः सूक्तं तथव च ॥ १४४ ॥ यजेद्टोत्तरदयतमन्येष्वथिषु पूचैवत्‌ । श्रिये जात › इति जपन्‌ पद्यग्नो पद्महोमकम्‌ ' ॥ १४५ ॥ (भरवार्चनं यदि भवेत्‌ भोगलादै विके पदे १ ।) रक्ष्मीनारायणास्यन्तु यजद्विष्ण्वादिमूर्ति विरोषाद्ापने तत्र विष्णुम प्रकस्पयेत्‌ ॥ १४६ ॥ ओत्वं बल्िरच्च च्ण्णुं वा तद्वदेव बा | पूर्ैम्टोपचोरैसतु धुवमभ्यच्य मन्बतः ॥ १४७ ॥ द्ातिशद्विमरहैः पूजां कोतुके तु समाचरेत्‌ । ८ नारायणपरं ब्रह्म › परमामेति कीर्यते ॥ १५४८ ॥ पं परमं सृद्ष्म क्षरं निष्कस्च यत्‌ । त्खानीय धवं प्रोक्तमरक्य निष्कलर्चनम्‌ ॥ १४९ ॥ तदपुष्पन्यासमात्र स्याद्धूववेराचनं मतम्‌ । विष्णोयत्सकरं पं यूर सवख कारणम्‌ ॥ १५० ॥ तत्थानीयं कौतुकं सात जां समाचरेत्‌ । यथोपयोगरशक्यत्वाकतु पुष्पादिपूजनम्‌ ॥ १५१ ॥ । ष: [9 8 त 1. ततः परं ` शंसानियच्छ” त्वित्युकता सतमशोत्तरं यजेत्‌ | श्ियं शतिं पविन्नीश्च रक्ष्मीमिव्येव मूर्तिभिः । पिदोषात्‌ स्थापने तत्र विष्णुमूतिं प्रकल्पयेत्‌ । रक्ष्मीरौ लक्ष्मी पतिश्च रशषमीवह्टमयेवे च । सखकष्मीनारायणमिति चतुमूतिभिरचये › दिति अधिकम्‌ आ, 2, भन्ते ई १५९ = 1 श्रीवैखानसे भगवच्छास्े क्रियाधिकारे साटम्बनलाद्धिहितं ` घक्ख्वाच पूजनम्‌ । धरुवस्य निप्करवाच निरारम्बनहेतुना ॥ १५२ ॥ अराक्यलात्ततर कतुं सानगन्धादि विग्रहम्‌ । आदिकारु्यवच्छेद)न्नेष्यते तद्‌ धुवाचनम्‌ ॥ १५२ ॥ तथापि पूजनं कतुं भ्रुवबेरे यदीच्छति । सन्तो विना सवहपचरेरयैथाविधि ॥ १५४ ॥ ¢ ऋत सस्ये ' ति मन्तरेण पूजयेदिति केचन । नारायणानुवाकेन पुनः पुष्पाञ्जलि ददेत्‌ ॥ १५५ ॥ रविमण्डरुमध्यस्थं तततहाटकसन्निभम्‌ | रङ्खचक्रधरं सोम्य प्रसन्नन्दुनिभाननम्‌ ॥ १५६ ॥ अभयं दक्षिणे पाणि वाम क्यवलम्बितम्‌ । चन्द्रमण्डलमध्यस्थ शुद्धस्फरिकसनिभम्‌ ॥ १५९७ ॥ अथिमण्डरुमध्यस्थं पू्ैवलपरिकस्पयेत्‌ । भतः परं प्रवक्ष्यामि महाचक्रस्य रक्षणम्‌ ॥ १५८ ॥ स्वतन्त्र खापयेचैव मह च्रं विरोषतः । देव्य दक्षिणे पाँ नैते वा प्रक्पयेत्‌ ॥ १५९ ॥ गरमनेऋतयेोर्भध्ये खाप्येदाख्याश्चयम्‌ । उपानस्स्थूपिपयन्त वृत्तमेवास्य मन्दिरम्‌ ॥ १६०॥ एकवेरविधानेन स्थापयेततदधरुवायेनम्‌ । ` अषटोत्तरशतञ्वारं चक्रं छरतवाऽस्य मध्यमे ॥ १६१ ॥ अग्निमण्डल्युमान्तगेतं च्रं मकल्पयेत्‌ । उत्तमे षोडशमुजं मध्यमेऽष्टसुंजं तथा ॥ १६२ ॥ , सङ्लार्चनपूजनम्‌ अ]. 1. पाक्षकं आ, एकादशोऽध्यायः १५१ अधमे च चतुर्बाहुं कर्प्यद्रा सुदश्ेनम्‌ । चक्रश्च पट्सं कुन्त दण्डाङ्कशह विजः ॥ १६२ ॥ ्ुरिकाचिव शक्ति सत्य्दधतमष्टमिः । शङ्कं शरञ्च चापञ्च पार हर्मतः परम्‌ ॥ १६४ ॥ वज्ञे गदां तोमख दधद्रमिश्च बाहुभिः । इत्यक्तष्षोडशमुजस्सष्टवाहुः प्रवक्ष्यते ॥ १६५ ॥ राद्धचक्रगदापदमजुसलाङ्कसा पीशिनम्‌ । चापिने कर्पयेच्चक्रमष्टवाहुधरं परम्‌ ॥ १६६ ॥ राङ्खचक्रधरचचैव गदापद्मधरं परम्‌ । चतुर्बाहुं द्विबाहुं वा यथाशक्ति प्रकल्पयेत्‌ ॥ १६७ ॥ दष्टाकराखवदने अरकेनदरम्निविखोचनम्‌ । आजङ्खान्तावरम्ब्च स्कन्धकिङ्किणिमाख्या ॥ १६८ ॥ राजमानमुदाराङ्ग स्वेशतुविदारणम्‌ । श्रीवत्सकौस्तुमेोद्धासिवक्षसं भक्तवत्सरम्‌ ॥ १६९ ॥ वहिज्यारावृतश्चापि विरीरमवुरोज्ञ्वरम्‌ । दारोङ्गारागिसङ्कारो शुकपतरनिभाम्बरम्‌ ॥ १७० ॥ ` एव क्त्वा महाचक्रं खापनारम्भमाचरेत्‌ । उक्षयुन्मेषादिकं कृता चक्रमन्तद्रयेन च ॥ १७१ ॥ अधिवास्य यथाद्चाखं पञ्चगव्यादिषु क्रमात्‌ । कुम्भे ध्यात्वा समावाह्य संखाप्य कर्रैस्तथा ॥ १७२ ॥ ओपासनाम्नो विधिना हौत सम्यक्प्ररंसख च । वैष्णवे विष्णुसूक्तश्च परूषं सूक्तमेव चे ॥ १७२ ॥ = न त मिन य १५२ श्रीवैखानसे मगव्च्छास्चे क्रियाधिकारे चतुराक्तय हला तु चक्रमन्तद्रयेन च । अष्टोत्तरयतं हा जुहुयाकरनूतिमिः ॥ १७४ ॥ प्ातमहर्ते संखाप्य समावाह्य समचैयेत्‌ । एतप्ैदिकयुदिष्टं सुक्तिमुक्तिफरप्रदम्‌ ॥ १७५ ॥ (केथरं भुक्तिकाम्येत्‌ सरेन्मतं षडक्षरम्‌ । सर्वा्कवा विधनेन होमकाले विरोषतः ॥ १७६ ॥ अष्टोत्तरसहस्ं तन्मन्तमावस हयताम्‌' । एष एव विरोषः सयादन्यससर्वश्च चक्रवत्‌ ) | १९७७ ॥ इत्याप॒॑श्रीवैखानसे भगवच्छास्चे भगुपरोक्तायां संहितायां क्रियाधिकारे दरावतारलक्ष्मीनारायणमहाचक्रखापनविधाने नाम एकादरोऽध्यायः । समाता न -----------~-------ातनाण्ाानाणनकभनननभ 1, भत्र १२ भध्यायसमाततिः इ. १४ भभ्यायसमापिः ख. हादसोऽध्यायः भक सनापनीत्सवयोः ` (्लापनोत्सवयोः प्यासरतिष्ं प्रवदाम्यहम्‌ । ए्रथक्परतिष्ट ~ ९ | कौतके सथापिते पूर्वं शक्तौ सत्यां पुनस्तथा ॥ १॥ जौस्सवे खापने छवा खापयेद्धिभवादैतः 1 बिम्बं सरक्षणं छरा सद्वा विधिना चरेत्‌ ॥ २ ॥ अक्युनमेषाधिवाप्ौ च क्तवा तस्य यथाविधि ! सभ्याव्जकुण्डे वा कता प्रतिष्ठं पूर्यक्वरेत्‌ ॥ ३ ॥ अन्याभनिविदहितं होमे सभ्य एव समाचरेत्‌ । तत्र प्रणीय निया होमकमं समाचरेत्‌ ॥ ४ ॥ कुर्यात्नित्याम्निविच्छेदे पञ्चकुण्डानि पूर्ववत्‌ । तल्ञापि ग्हैपत्यामेः प्रणीयान्येषु हयताम्‌ ॥ ५ ॥ र्वयुरेव शर्वयां रातिपूजावसानके । देवं विशोषतोऽभ्यच्ये हविस्सम्यङ्निवेदयेत्‌ | ६ ॥ धुवनेरे समावाह्य प्रणम्येवानुमान्य च | संसाध्य विधिना कुम्भं तत्राऽवाह्य ध्रुवात्तथा ॥ ७ ॥ कुम्भ बिम्बस्य पारख त॒ सानशम्रे निवेरेय च । सापने शयनारोहं तथा कोतुकबन्धनम्‌ ॥ ८ ॥ हौत्र होमं तथा क्ता प्रातस्संखाप्य पार्ययोः-। करत्वा मन्ताक्षरन्यादौ पूर्वमाबद्य कोतुके ॥ ९ ॥ पश्चचिवोत्सेवेऽर्चायां समावाद्च तथा भुवात्‌ । आसनादिभिरभ्यच्यं ह विस्सम्यक्‌ निवेदयेत्‌ ॥ १० ॥ 1. इत भारभ्य सार्धपश्चविंशातिष्टोकपर्यन्तं मातृकन्तेरेषु न सद्यते । १० १५४ श्रीवैखानसे मगवच्छस्रे क्रियाधिकारे उत्सवं चौत्सवे बिम्बे खापने सपन तथा | यथाशक्ति परकुर्वेति दद्यादाचा्येदक्षिणाम्‌ ॥ ११ ॥ रोकिकसापनायान्तु नित्यमन्नं प्रणीयते । आवाहने तथा कुम्भे कु्यादादित्यमण्डखत्‌ ॥ १२॥ कुम्मात्त लौकिके बिम्बे समावाह्य समर्चयेत्‌ । एकवेरविधानश्चत्‌ खापनं न विधीयते ॥ १३॥ कारयिल्वोप्सवं विम्बं रत्रिपूजावसानके । एकवेरं समभ्यच्यं कुम्भे शक्ति निवेद्य च ॥ १४ ॥ पूवेक्खापनादीनि काशयेखा यथाविधि | एकवेरे समावाह्य तसादाबाद्य चाचयेत्‌ ॥ १५ ॥ एष एव विरोधः स्यादन्यस््वच्च पूर्ववत्‌ । मर्मर प्रथक्‌ बलरमलिठा नेपा कौतुके ॥ १६॥ समभ्यच्यं निवे्ेव बद्युस्सवमथाचंरेत्‌ । 1 देव्योः पात्‌ देव्योः पश्चासखतिष्ठायां विषो `वक्षतेऽधुना ॥ १७ ॥ देव्यौ श्थावरविभ्बस्य न प्रतिषठापये्युनः | जङ्गमानान्तु विम्बानां पुनर्देव्यो च कस्पयेत्‌ ॥ १८ ॥ धवे देवी विथुकतंऽपि देवीयुक्तश्च कौतुकम्‌ । ुर्याससवेप्रयलेन विरोषादौप्सवे तथा ॥ १९ ॥ अक्षयुन्मेषाधिवासौ च कृखा तन्मन्वमुचरन्‌ । पाश्वैयोर्यज्ञश!खायां कुर्यादौपासनद्रयम्‌ ॥ २० ॥ तयोर्नित्यागिनिमाधाय यथोक्तं होममाचरेत्‌ 1 भुवस्य देवीषिम्बाभ्यां शक्तिमावाह्च कुम्भयोः | २१ ॥ सपन शयन कुम्भं होमञ्च प्रथगेव वा | रवच्च पूवैवछखा प्रातः साला यथाविधि ॥ २२॥ ` द्रदशोऽध्यारयः १५९५ भुवदेभ्योस्समावाष्च ताभ्यामावाहयेत्तयोः । तच्छक्तिपूवं संस्काराद्विवाहे न प्रकल्पयेत्‌ ॥ २३ ॥ देवेनाप्यथवां साकं प्रतिष्ठभाचरेतयोः । निवेदय कौतुकाच्छकति धुवबेर्‌ यथाविधि | २४ ॥ धरवबेरात्तथा कुभ्मे शक्तिमावाद्य पूववत्‌ । नश्वमरे प्रतिष्ठाप्य देवीं करुम्भन्च दक्षिणे ॥ २५ ॥ पायोः श्भ्रयोर्देव्यौ भरतिष्ठाप्य प्रथकप्रथक्‌ । ) 'सापयिदेक्रवेयान्य शाययितैव मन्त्रतः ॥ २६ ॥ ` हौत्ादि सकरं कर्म क्रला पूरवीक्तमागेतः । कुम्भादूधरेवे समावाह्य तस्ादावाहयेजटे £ ॥ २७॥ 'विवाहविधिमत्रापि नाचरदिति शासनम्‌ । ध्वे देवीषियुक्तंऽपि मथितेनैव बहना ॥ २८ ॥ आधारं विधिवत द्रप्यौपासनकुण्डके । देग्यौ तु पूरषवद्धयाला हृदयाद्राऽकंमण्डखत्‌ ॥ २९ ॥ आवाद्य कुम्भयेरदैव्यो होमकर्मावसानके । कुम्भात्हिम्बयोभ॑त्तया समावाह्य समचेयेत्‌ ॥ ३०॥ देवीभ्यामौःसवे साधं खाप्यमने तपोधनाः | रवे देवीवियुक्तेऽपि दम्भं संसाध्य पूववत्‌ ॥ ३१ ॥ शुम्भे विम्बास्समाबाह्य देवं देव्यो ततः परस्‌ । आद्य हृदयाद्धयायंसथेवदित्यमण्डङत्‌ ॥ २२ ॥ 1. इतः पूरं भधोलिलितसाधश्छोकः मातृकान्तरेष्ूपलभ्यते | अनेनैव अन्धेन तासु मातर- ऋलण्यायारम्भश्च ॥ ध्रव कौतुकस्यापि स्नापनस्यौत्सवस्य च ! बच्विरस्य देव्योश्च प्रतिष्ठं सहकारयेत्‌ । प्रथगेव प्रतिष्टा चेत्संस्नाप्य च प्रथकप्रथक्‌ इति £, कम्मे विम्बान्‌ आ, १५६ ्रीवैखानसे भगवच्छे क्रियायिकरे पूवैवत्‌ रूपनादीति क्रा सर्वाणि तत्त वै | देवेदेये समावाह्य ` धरवबेरे तु पूर्ववत्‌ ॥ ३२॥ तसदिवं समावाह्य कुम्भ्यो समावहेत्‌ । कोौठुकन्यतिरिक्त- कोतुकम्यतिरिक्तानां स।वनायां तपोधनाः ॥ २४ ॥ प्रतिशयां विशेषः _ ~ “, ^. न, पसिदेवताहान स्वेदेवाचनं तथा । परिषदैवताहोमं वजयेदिति शासनम्‌ ॥ ३५ ॥ अथवा देवदेवस्य देव्योश्चैव प्रथवप्रथक्‌ । शयने कुम्भपूजा्च कुयादित्येव केचन ॥ ३६ ॥ एकवेसतिष्ठायां देव्यो न खापयेस्पुनः । श्रीमूमिसहिते कुयाद।दविव पुत्राचैनम्‌ ॥ २७ ॥ सवेकामाभिव्रद्धधर्थी भरिया केवर्मेव वा । स्ापयेदेकवेरस पश्वद्धे केवरं भरिवम्‌ ॥ ३८॥ देवीभ्यां रहितं कुर्या रसिंहं भुवार्चनम्‌ । इच्छन्ति योगमार्गेण सन्तस्स् भुवार्चनम्‌ ॥ ३९॥ ` टित ` पटकुञ्ययधा ऽऽटेए्यनिम्बानां सखापनाविधिम्‌ । रषषर परवक्ष्यामि समासेन विम्ब कृवा सरक्षणम्‌ ॥ ४० ॥ ओपासनाग्निमाधाय वासतुदोमविधानतः । पयम्निपच्चग्याभ्यां शोधयित्वा समीपतः ॥ ४१॥ पूरवोक्तेन क्रमेणेव्‌ छता तसयाक्षिमोचनम्‌ । कुम्मं पूषेवदादाय शुद्धय्ं प्रोक्षणं चरेत्‌ ॥ ४२ ॥ परदोषे समनुप्राप्ते कुण्डे चोपासने तथा । आधारं विधिवलछ्वा कुम्भं संसाध्य पूर्वत्‌ ॥ ४२.॥ 1 भुवनेरात्‌ आ: पि द्रादयोऽध्यायः १५७ अभ्युक्ष्य सप्तकख्रैर्बदधा प्रतिसरं तथा होत प्ररस्य विधिना देवमावाह्य पूवेवत्‌ ॥ ४४ ॥ आवाहनक्रमेणेव निरुप्याऽ्याहूुतीयजेत्‌ । आदिमूर्वप्रतिष्ठा चदरैष्णवे विष्णुसुक्तकम्‌ ॥ ४५ ॥ मुक्तश्च पौरुषं इत्वा पुनश्चापि च वेष्णवम्‌ । प्चवारुणसंयुक्तं जयादींश्च तथेव च ॥ ४६ ॥ यदवादींसतो हला सहक्ाहुतिसंयुतम्‌ । अवतारपरतिष्ठा चेत्तत्तन्मत्रे शतं यजेत्‌ ॥ ४७ ॥ प्रतरमन््राक्षरन्यासं इखाऽऽवाद्य सरन्‌ हरिम्‌ । अधस्तात्तस्य बिम्बस्य पीट करता लिवेदिकम्‌ ॥ ४८ ॥ "वितेस््यायामविस्तारं षडङ्करुसमुच्छूयम्‌ । तसिन्दूचैश्च विन्यस्य द्वादशाङ्गरमात्तकम्‌ ॥ ४९ ॥ तसिन्देवं समावाह्य समभ्यच्यं निवेदयेत्‌ । ` अर्चनान्ते तथा विम्ब विसजेनमथाऽचरेत्‌ ॥ ५० ॥ एष एव्‌ विदोषः स्यादन्यस्सवैन्च पूववत्‌ । इत्या श्रीवैखानसे मगवच्छासे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पश्चात्‌ खापनोस्सवेदवीप्रतिष्ठा विधिनीम द्वादयोऽध्यायः' । 1. वितस्यारसमुत्तेधं आ. ५. भत्र १३ अध्यायसमािः खे. १५ भध्यायसमातिः भ]. तयोदश्नोऽध्यायः । ॥ महास्नपनम्‌ अतः परं परवक्ष्यामि खपनं वै समाप्तः । निमित्तानि ~ प्रतिषठोत्सवयोरन्ते विषुवायनयोरपि ॥ १ ॥ "देवस्य सपने कुरयादूहण सयचनद्रयोः । विभवे सति कुर्वत विष्णुपन्चदिनेषु च ॥ २॥ मासर्ैष्वनयसङ्कान्यां जनक कतरभूपयोः । "ग्रहकोपेऽवुग्रदे च दुध्र दुर्निमित्तके ॥ २॥ व्याध्यायेः जनपीडायां तत्तच्छान्ये प्रकरस्पयेत्‌ । अब्दान्ते च युगान्ते च भ्यतीपातादिदु क्रमात्‌ ॥ ४ ॥ सम्भाराः - शङ्करापणकाटूष्नं द्रव्याण्यपि समाहरेत्‌ । नादेयादिम्रद)ऽष्टौ च हिम्बस्ममुखाचरन्‌ ॥ ५ ॥ शाल्यादीन्यपि धान्यानि तततदधान्यद्कुराणि च । श्रीवससं पूणकुम्मञ्च मेरीमादशनं तथा ॥ ६॥ मस्स्ययुग्ाङ्करो शङ्खमावर्तश्ा्टमज्गलम्‌ । (आवतं स््तिके नीटेशानसखानिख्खाहरम्‌ £ । ) बरद्वानुपुरदन्द्रमाघर्तमभिधीयते ॥ ७ ॥ ग्युक्तयान्यानि परकुर्वीत प्राख्धव्याण्यथ पञ्च वै | “पञ्चगव्य घृतमधुदधिक्षीराणि पञ्च वे ८॥ 1. देवें स्नपयेयलादुग्रहमे सोमसूयैयोः ¦ आ. 2. ऋक्षसङ्काचे आ. 8 युकन्य- न्यनि शा, 4. एतत्ष्यने । यवे माषं स्षैपच्च ब्रीहिधान्यै तथैव च | पश्चगव्यस्य सयो- गात्‌ घृतं मधु तथा दधि । श्रत्‌ क्षीराणि प्नचैतान्थाठकाहीनमेवं वा। यथाल गृहीत्वा तु पश्वगनव्यानि योजयेत्‌ । इति आ पाठः त्रयोदशोऽध्यायः १५९ ग्रहीयादादकाहीने यथारममथापिवा । रोषं जठेन सम्पूर्य तत्त्ाने समयेत्‌ ॥ ९ ॥ चन्दनोशीरकोषठेखल्वङ्गायधिवासितम्‌ | गन्धोदकमिति प्रोक्तमाट परदीनमेव चं | १० ॥ यवसर्षपसव्रीहिमाषतण्डटंयुतम्‌ । नलष्ठांशाक्षतेयुक्तमक्षतोदकमुच्यते | ११॥ कदरीचूतपनसनारिकेरफरैयतम्‌ । नारङ्गमातुटङ्गाभ्यां तिष्लैमौज्ञकरेन च ॥ १२ ॥ भव्यहव्यकुरुन्देश्च कासरेणापि संयुतम्‌ । ` + ९ फलोदकमिति परोक्तं जराष्टंशफर्युतम्‌ ॥ १३ ॥ कुशर्भििते तोयं कुयोदकमिति स्प्रतम्‌ । नवभिः पश्चमिर्वापिं रलैः र्नोदकं स्मृतम्‌ ॥ १४ | ' आपो हि ' ति मन्त्राखीनावर््या्टोत्तरं शतम्‌ । ‹ अतो देवा ' दिमिष्षड्भिर्ैष्णवेस्सङ्देव वा ॥ १५ ॥ जप्त्वाऽभिमन्तितं तोये जप्योदकमिति स्मृतम्‌ । ञपरध्यः फल्पाकान्तासाभिस्सवामिरन्वितम्‌ ॥ १६ ॥ तोया्टंरपमाणामिः सर्वौषध्युदकं स्तम्‌ । बिस्वपताशदूवार्जनन्ावर्तशमीमियाः ॥ १७ ॥ पुण्यपुप्पाणि चोक्तानि यथालाभं समाहरेत्‌ । „ विद्वपत्रसमं रात्रौ कपिलदस्मुच्यते | १८ ॥ चूं जातीफखदीनां कषायं तीर्थवारि च । वनोषधिनिशावूणं सर्वगन्धमतः प्रम्‌ ॥ १९ | |, सन््दीन्‌ आ, = क ताभ मा १६० स्नपनङ्गाधिवासः श्रोवैखानसे भगव्च्छास्ञे क्रियाधिकरे छोतश्च मूरखगन्धच्च धातुनपि समाहरेत्‌ । वस्रोत्तरीयोपवीतम्‌षणानि तथाऽऽहरेत्‌ ॥ २०॥ कटदानाटकापृ्णान्‌ शरावान्प्रस्यपूरणान्‌ । दरोणाधपृणान्करकान्‌ द्रोणपूर्णान्धटानपि ॥ २१॥ खण्डस्पुरितकाादिरहितानेव चाऽहरेत्‌ । समरगभदरश्च पञ्चमिरैरमिधुतान्‌ ॥ २२ ॥ पट्त्रिशदङ्गलायामान्‌ परिसरणकूयेकान्‌ । करया्थानपरकुर्वीत द्वादशा ;म्मितान्‌ ॥ २३ ॥ मवभिस्सप्तमिर्वाऽथ पन्चमिसिभिरेव बा । कुशाः काशसथोदीरा दा वे ब्रीहयस्तथा ॥ २४ ॥ विश्वामित्रा यवाश्चापि सप्त दभाः प्रकीर्तिताः | पूवैरा्ौ तु देवेशं समम्यच्थ निवेदयेत्‌ ॥ २५॥ आलयादक्षिणे वेदिं शयनाथं प्रकर्प्य च | शयनानि पञ्च चास्तीये तथा धान्योपरि क्रमात्‌ ॥ २६॥ तल देव समारोप्य वद्धा प्रतिसरं तथा । शयने शाययेदेवं पूैवद्युसमादितः ॥ २७ ॥ (सन्धिद्रयमतिक्रम्य सपने सम्भवेद्यदि । ) सद्यः प्रतिसरं वद्धा शयन सम्प्रकस्पयेत्‌ ॥ २८ | कौतुके स्ञापनाभावे सपने यदि कारयेत्‌ । ुवार्चालपने वाऽपि सयः कौतुकबन्धनम्‌ ॥ २९ ॥ छता श्वभ्र प्रतिष्ठाप्य खापयेदिति शासनम्‌ । ~ रात्रौ यदोदयासूवै निमित्तं खपनल तु ॥ ३० ॥ रत्रिपूजावसाने तु तथा नेोद्वासयेद्धरिम्‌ । सपनान्ते तथोद्रास्य प्रातरवाहयेत्तथा ॥ ३१ ॥ स्नपनमण्डपम्‌ द्रन्यन्यासः स्नपनत्रक्रः त्रयोदशो ऽध्यायः नावाहनविसरमौ द्वौ कौतकव्यतिरिक्तयोः । आल्याभिमुखे कुर्यादुत्तरेशान्ययोसथा ॥ ३२ ॥ मण्डपं वा प्रपां वाऽथ कूटं वा सपनाख्यम्‌ । पोडशस्तम्भसंयुक्तं चतुद्रीरसमन्वितम्‌ ॥ ३२ ॥ श्रीवत्सं पद्मकं वाऽपि स्वस्तिकं वा यथाविधि । तण्डुरेनींहिभिवांऽथ पङ्क्ति कुयात्दन्तरे ॥ २४ ॥ द्विताखहदीनविसतारं युगाग्यक्षयङ्गरोच्छुयम्‌ । चतुर्दिक्षु तथा इस्तविसतारं द्वारसंयुतम्‌ ॥ ३५ ॥ छिखे्पलस्ताकारं ‹ सुमित्ान्‌ ! इति खरम्‌ । इन्द्रादीनां दिगीशानां पङ्क्तीश्चस्यामितस्य च ॥ ३६ ॥ तत्तस्थानेषु पीठानि पड्क्तावेव प्रकस्पयेत्‌ । पडक्तिबह्ितरे £ वापि कुर्याचचेदामिचारिकम्‌ ॥ ३७ ॥ तन्मध्ये स्नपनशभ्रमौपाहनविधानतः । कल्पयिता परिसीथ जयादीनपि पूजयेत्‌ ॥ २८ ॥ पवोक्तिन प्रकारेण तव्पङ्क्तथां विहिते पदे । न्यसे"नमृदादिद्रव्याणि देवेशामिसुखानि वे ॥ ३९॥ तेषु करर्चश्च विन्यस्य पूजयेदधिदेवताः.। तत्तदग्यधरान्‌ ध्यात्वा तत्तदूम्यसमीपतः ॥ ४० ॥ उद्धत्य शयने श्वभरमध्ये निवेदय च | पाद्यादिभिष्समभ्यच्य तैटेनाभ्यज्य पूर्ववत्‌ ॥ ४१ ॥ तथेव पुनरभ्यच्य सापयेच्च मृदादिभिः । प्रणवेन समभ्युक्ष्य गृहीता शिष्यहस्ततः ॥ ४२ ॥ 1 .रनादिद्रन्याणि आ, 21 .. १६१ १६२ श्रीवेखानसे मगवच्छास्े. क्रियाधिकरे रुखाान्तं सञुदधतय त्रिस्स्ृदधा पदक्षिणम्‌ । नीला संखापयेदयेवं सूर्विभिः पञ्चभिः क्रमात्‌ ॥ ४३ ॥ द्रव्य पात पुनः प्रोक्ष्य पूर्वद्याने निवेशयेत्‌ । ्ा्धम्येश्च प्रधनिसतदपस्नानसमन्वितैः ॥ ४४ ॥ अनुद्रभ्येश्च पूवक्ति्मनतैस्संस्नापयेत्तथा । संसखथाप्य देवमाखने समभ्यच्यै निवेदयेत्‌ | ४५ ॥ कौतुकं स्नपनान्ते च जीवस्ाने निवेद्य च | समभ्यच्यं निवेयैव दयादुष्पाञ्चङिं पुनः ॥ ४६ ॥ धवाज्पने धरुवाचांखपने कुर्यादाख्याभिषुखे प्रपाम्‌ । । पूथवतपरितः पड्क्तयां लानद्रम्याणि विन्यसेत्‌ ॥ ४७ ॥ धान्थरारौ तु तन्मध्ये गन्धतोयाभिपूरितम्‌ । कुम्मं सन्न्यस्य वरुणं तत्त सम्पूज्यदैवतम्‌ | ४८ ॥ आदायाभ्यन्तरं गता सापयेच् मृदादिभिः । अर्क्य समभ्यच्य हरवीष्यपि निवेदयेत्‌ ॥ ४९ ॥ रात्रो सूर्योदयापूरव स्नपनं यदि सम्भवेत्‌ । नेद्रास शक्तिं तहिः्बाञ्छभे संखाप्य पूर्ववत्‌ ॥ ५० ॥ स्नपनान्ते समभ्यच्य निवेचोद्वासयेत्तथा । उदये राक्तिसुदवास्य भुववेचां निवेदय च ॥ ५१ ॥ वात्र समावाह्य स्नापयेदिति शासनम्‌ । यदि नक्षतयुम स्यदेकमासे विरोषतः | ५२ ॥ परसिन्नव दिवसे स्नापयेद्पुरषोत्तमम्‌ । तिथिद्धयं यदि मवेत्‌ द्रयोरपि समाचरेत्‌ ॥ ५३ ॥ वारद्रयानुषक्तश्चन्निमितक्षं तिथिस्तु वा | परसिननेव दिवसे स्नपनादीनि कारयेत्‌ ॥ ५४ ॥ लयोदशोऽध्यायः १६२ एकस्मिन्नेव दिवसे निमिततक्ष॑तिथिद्रयम्‌ । नक्षततस्नपने पूर्वं तिथिकर्म ततश्चरेत्‌ ॥ ५५ ॥ पूरवैकर्मावसनि तु करल सयोऽङ्करापेणम्‌ । सद्यः प्रतरं वद्धा द्वितीय सनं चरेत्‌ ॥ ५६ ॥ एष एव विरोषः स्यादन्यस्सव सिलोक्तवत्‌ । इत्या श्रीवैखानसे भगवच्छस्रे भगुप्रोक्तायां संहितायां क्रियाधिकारे (० + (५ महाक्लपनविषिनाम तयोदसोऽध्यायः' | [11 1, अत्र ?४; ` अध्यायसम्िः क. चतर्दलोऽष्यायः महोत्सवः ` अतः परं प्रवक्ष्यामि क्रमेणेवोस्सवे हरेः । ४ © ¢ भवरचन्रः विषुवायनमूपक्षपतिष्ठाकैमेषु च ॥ १ ॥ (यजमानस्य नन्मर्ं दृपतेः ऋक्ष एव वा) । ग्रहणे मासनक्षते विष्णुपञ्नदिनेषु वा ॥ २॥ उत्सवस्यान्त्यदिवसे तेषु तीथं प्रक्पयेत्‌ । ` एतेष्वेकं परिरं यजमानेच्छया दिनम्‌ ॥ २ ॥ विषुवे चायने चैव अहणे सोमसुथयोः । तत्तका प्कुर्वीत तीथखनन्तु नान्यथा | 9 ॥ अन्यरधष्वथ मध्या पूरवाहे वा गुणाधिके । एकसिन्नेवं मासे तु यदि तीथदिनद्वयम्‌ ॥ ५ | तेयोरन्त्यदिनं तीथंमिति पूरवजश्चासनम्‌ । तदेव यदि सुथस विद्ध्ेत्सङ्कमादिभिः ॥ ६॥ व्जेनीये तथा पूं प्रशस्तमभिधीयते । वारद्रयानुषक्तशचेदिनमेकमथापरम्‌ ॥ ७ ॥ अर्वेवारक्॑संयोगस्सर्वदा सम्पश्यते । श्रवणद्राद्चीयोगस्स्वैकरमफरप्रदः ॥ ८ ॥ योगाश्च सुप्ररस्ताः स्युस्सिद्धामृतवराहृयाः । उत्सवतरैविध्यम्‌ कारश्रद्धानिमित्ताथां उत्सवालिविधाः स्मृताः ॥ ९. ॥ मासे तु यिन्‌ करसिभ्चित्‌ प्रतिसंवत्सरं हरेः । क्रियते समयेनैव स वै कालोत्सवो भवेत्‌ ॥ १० ॥ शरद्धया क्रियते यस्तु स श्रद्धोत्सव उच्यते | उस्णतेशु निमित्तेषु अनाद्ष्टयादिकेषु वे ।॥ ११॥ चतुर्दशोऽध्यायः १६५ क्रियते तत्र शान््यथं स निमिततोत्सवः स्मृतः । उत्दनगानम्‌ उततमत त्रिसाहं मध्यमन्तु चतुदश ॥ १२ ॥ नवाहं वाऽथ सकप्ताहमधमं परिचक्षते । विगुणान्युत्सवाहानि कृताऽऽदौ घोषणश्चरेत्‌ ॥ १२॥ मध्ये तु द्विगुणदौ स्यादुत्सवादिदिनेऽधमे । भथवाऽवभुथात्पू्ं एकविंशतिके दिने ॥ १४॥ ध्वृजस्यारोहणं कृत्वा सर्वमुर्सवमाचरेत्‌ । (उस्सवादौ ध्वजारोहे ध्वजाङ्कुरमथाऽचरेत्‌ । तत क्रियाघ् सर्वा सक्कदेवाङ्करापेणम्‌ । उप्सवाङ्करदिदय साय तु मृद हरेत्‌ । प्रदोषकाटे सम्प्राप्ते ध्वजारोहणमाचरेत्‌ । तद्रा्वुत्सवान्ते तु तीथाङ्करमथाऽचरेत्‌ । सप्तपश्चदिने कपि विधिना चाङ्करापणम्‌ । } ध्वनदण्डलक्षणम्‌ विप्रादीनां क्रमाद्वेणुजातिचम्पकपूगजाः ॥ १५ ॥ ध्जदण्डाः समास्याताः सर्वषां क्रमुकन्तु वा । अथवा शुभवृक्षाणां सारं कैशिदपीष्यते ॥ १६ ॥ तद्विमानस्षमायामे पादोन बाऽधमेव वा | धरनपटसेक्षणम्‌ ध्कृनवखं समादाय सिलोक्तविधिना चरेब्‌ ॥ १७ ॥ तन्मध्ये विषिखेद्वक्माशीन साज्लिं विभुम्‌ 1 प्चवणेसमायुक्तं नक्तारपरमाणतः ॥ १८ ॥ आकाक्चाराहिणं वापि वीरासनम्थापि क । ` एतेषां लक्षणं प्रोक्तं पूर्वमेव मया चिदे ॥ १९ ॥ परिवरोक्तमर्गिण नयनोन्मीरनादिकम्‌ हृता वीशं समवाद्य समभ्यज्य निकेदयेत्‌ ॥ २० ॥ १६६ श्रीवैखानसे भगवच्छास्े क्रियाधिकारे मेरीताडनम्‌ आग्नेय्यां धान्यपीटे तु विन्यस्थैव तु मेरिकाम्‌ 1 तत्र नन्दीश्चमावाद्च समभ्यच्यं निवेद्य च | २१॥ ˆ उपश्चासय प्रथिवी ' मिति दुन्दुभिसूक्तकम्‌ । जप्ला व्याहृतिभिः पश्ाद्धोषणं स्वयमाचरेत्‌ ॥ २२॥ बकना वकिमिम्बेन च्रपी शामितैस्सह । मरामसन्धौ बिं दता तत्तन्मन्रैश्च घोषयेत्‌ ॥ २२३॥ कमादाख्यमाविद्य ध्वज संखाप्य पूववत्‌ । ध्वजदण्डे प्रतिष्ठाप्य पूरबहं च शुभोदये ॥ २४॥ घोषणान्ते पुनः कुर्या्यतारोहणमेव वा । पुण्याहान्ते समभ्यच्य मुदरान्नं वा निवेदयेत्‌ ॥ २५ ॥ ध्वजावरोहणं यावत्तावन्नित्यं समाहितः । लिका वा द्विकारं वाऽप्येककांरुमथापि वा ॥ २६॥ पूर्वक्तेन क्रमेणेव समभ्यच्य निवेदयेत्‌ । पूर्वुरेव पूरवाह कृत्वा नयनमेोक्षणम्‌ | २७ ॥ रातो होमादिकं छत्रा प्ातराबाह्य पूथैवत्‌ । ` ध्वजस्यारोहणं छा मध्यहि त विरोषतः ॥ २८॥ देवानां घोषण कुयाद्रात्ताविति च केचन । ध्वजस्यरोहणादध्वसुत्सवादिदिनादधः ॥ २९ ॥ रोविपूजावसाने तु आमसन्धो तु पूर्वत्‌ । आहूतानान्च देवानां बहि दध्ाधथाविधि ॥ ३८५ ॥ उत्सवद्रव्यसम्भारां स्ततः प्रभृति चाऽहरेत्‌ ।. प्रथमेऽहनि -पूवाहं वीथीः सवत शोषयेत्‌ ॥ ३१ ॥ ४ अवधूत › मिति प्रोच्य मार्जन्या मार्जने चरेत्‌ । अद्विरभ्युक्षणं कुया ' दाशचास्वि › ति च मन्लतः ॥ ३२ ॥ चतुदद्ोऽध्यायः सपनोक्तक्रमेणेव मध्यहि सापयेद्धरिम्‌ । सनादेशविषयः नवकुम्भारोपणम्‌ चरवीशापितभ्िव स्नापयेद्न्धवारिणा ॥ २२३ ॥ विरोषतस्समभ्यच्य हविश्येव निवेदयेत्‌ । ततोऽपराह सम्प्रति चक्रवीरामितैस्सह ॥ २४ ॥ तीर्था्कराथ गृहीयानद पूरवोक्तमागेतः । म्मे प्रदक्षिणीक्क्य परविश्याऽख्यमत्वरः ॥ ६५ ॥ अथ तीथैदिनासूवं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्करापणस्‌ ॥ २६ ॥ प्रदोषे समनुप्राप्ते दक्षिणेऽभिसखेऽथवा । यागशाखं प्रक्प्यैव षोडशस्तम्भसंयुताम्‌ ॥ २७ ॥ मध्ये वेदिं प्रकर्प्यैव पच्चाभीनुत्तमेऽथवा । त्रेवामीन्मध्यमे कुर्यात्सभ्यमेवाधमे तथा ॥ ३८ ॥ अधिराहवनीयः सासरधानो मध्यमे भवेत्‌ । अन्थयोस्सभ्य एव स्यात्‌ नित्यहोमे ऽथवा भवेत्‌ ॥ ३९ ॥ होमसखाने खनिर्दषटि निर्दिष्टखानसङ्कटे | अशक्तस्वरितो वाऽथ निर्दिष्टे यानकर्पने ॥ ४० ॥ कर्मणामपि स्वेषां कल्पयेखचनाख्ये । अभिकरुण्डे खनिर्दिष्टे कुण्डमौपासनं चरेत्‌ ॥ ४१ ॥ होमद्रव्ये खनिर्दिष्टे गथ्य घृतसुदाहतम्‌ । काटेऽनुक्ते तु मभ्याहः पत्रेऽनुक्ते सुवं भवेत्‌ ॥ ४२ ॥ प्रणामेष्वविरोषोक्ते स्वस्तिबन्धनमाचरेत्‌ । नवकुम्भान्समाहत्य तन्तुना परिवेष्टय च ॥ ४३॥ नदेयादविस्समापू् वखयुमेन वेष्टयेत्‌ । (अष्टमङ्गल्संयुक्तान्‌ पच्चायुधसमन्वितान्‌ ॥ ४४ ॥ १६ १६८ श्रीवैखानसे भगवच्छान्ले क्रियाधिकारे नवरलसमायुक्तान्‌ कूचाक्षतसमन्वितान्‌ । कुम्भांसास्तु प्रथक्‌ कला पिधनिस्तु पिधाय च) ॥ ४५॥ पुनरन्तः प्रविदयेव देवदेवं समाहितः । द्विगुणश्च समभ्यच्यं द्विगुण निवेदयेत्‌ ॥ ५६ ॥ बध्द्वा प्रतिसरं पश्दिवं देवीसमन्वितम्‌ । यागक्चाखं समासाद्य ‹ जातवेदस › इत्यथ ॥ ४७ ॥ प्रणीय तेषु नित्य कुण्डष्वाघारमाचरेत्‌ ¦ वेद्यां धन्य समासीयं कुम्भानायेप्य तत्र वै ॥ ५८ ॥ भ्रवादावाहयेत्तेषु दीपादीपमिव क्रमात्‌ । मध्ये कम्मे तथा विष्णुं प्रागादि पुरुषादिकान्‌ ॥ ४९ ॥ आग्नेयादि तथाऽऽवाह्य कपिरादीन्‌ यथाविधि । सपर्विंशतिभेदेश्च समभ्यर्च्य प्रणम्य च ॥ ५० | वीशानपायिपङ्क्तीशशान्तान्‌ दिष््वचेये्रमात्‌ । साय प्रातर्विना कुम्भरदेवं वीश्ामितेस्सह ॥ ५१ ॥ वेयामेब प्रतिष्ठाप्य पूजयेदिति केचन । निखदोमः होता पश्चासधानाभ हौतरोसनमाचरेत्‌ ॥ ५२ ॥ परतिष्ठोक्तकमेणेवं तदार्यगतान्‌ घुरान्‌ । आवाह्य तत्रमेणेव निश्प्याञ्याहूतीयजेत्‌ ॥ ५३ ॥ उत्यवदेवलयानि ततताहस्िथिवारकषंबाह नानां विद्येषतः । अधिदेवाश्च तन्मन्ताः क्रमभ्थेव प्रवक्ष्यते ॥ ५४ | प्रथमे ब्रह्मदैवत्यं द्वितीये चाषमेव च । तृतीये खदैवल्यं चतुर्थ बासव तथा ॥ ५५॥ पश्चमे सोमदेवत्यं ष वेष्णवमाचरेत्‌ } ` सप्तमे स्ैदैवत्यमष्टमे याम्यमेव च ॥ ५६॥ ‰ चतुर्दशोऽध्यायः नवमे वारुणं परोक्तं दशमे वायुदैवतम्‌ । एकादरी तु कौमारं प्रादे नैऋते यजेत्‌ ॥ ५७ ॥ त्योदद्यान्तु वाराहं चतुदद्यान्तु रोदिणम्‌ । गोसुमन्तं पचदद्यां षोडरयां दोगेकं यजेत्‌ ॥ ५८ ॥ सप्तदश्यान्तु कौमारं जुहुयादेरिको्तमः । अष्टादशे तु होतव्ये नरूक्तन्तु वित्तमः ॥ ५९. ॥ एको नविहतिदिने नरस्तं यजुः । विंशतिमे दिने चैव मू॒क्तं जुहुयाहूधः ॥ ६० ॥ एकविंशदिने चैव जुहुयायारमासिकप्‌। एवसुत्सकैवतयं क्रमेण जुहुयाहूुषः ॥ ६१ ॥ प्रथमे सथिदेवल्यं प्राजापत्यं द्वितीयके । तृतीये च तु कौबेरं चतुर्थ वेन्नमेव च ॥ ६२॥ श्रीदिवलयन्च पच्म्यां षष्ठयां कौमारमेव च । „ ९ „ . ¦ सप्तम्यां सुथदेक्त्यमष्टम्यां रोद्रेमेव च ॥ ६३ ॥ नवम्यां दरीदेवल्यं दशम्यां याम्यमेव च । एकादस्यां तथेन्द्र द्वाददयां वैष्णवे यजेत्‌ ॥ ६४ ॥ त्रयोदश्यां तथा वाऽपि मातृदेवत्यमेव च । चतु्ददयान्तु होतम्यमीरदैवत्यमेव च ॥ ६५ ॥ पश्चद्यां तथा वाऽपि सौम्यच्च जुदुयक्तमात्‌ । ूर्यवारादिवरिषु तततदैव्यमाचरेत्‌ ॥ ६६ ॥ ८ अग्नये क्ृत्तिकाभ्यस्स्वा ' हेति नक्षततदैवतम्‌ । ततद्वाहनदकत्यं तत्तत्ान्ना च हयताम्‌ | ६७ ॥ वैष्णव विष्णुसूक्तश्च नरपुक्तं यजट्ूधः । ` ्रीमूसूक्तं ततो हुषा महीसक्तं यजेक्रमात्‌ ॥ ६८ ॥ १६९ १७५ ्रीषेखानसे मगवच्छस्चे करियाधिकारे मूर्षिहोमश्च जुहुयात्‌ नित्यमेवं कमं विदुः । वैष्णवे विष्णुपुक्तच्च नरसूक्तसमन्वितम्‌ ॥ ६९ ॥ दिनसन्ध्यादिदैवत्यं तिथिवारक्ैदेवतम्‌ ¦ तदाख्यगतानाञ्च मतिभिश्च जुहोति वे ॥ ७०॥ 'समिद्धिर्जुहुयाससभ्ये साज्येन चरुणा बुधः । जुहुयासौ सष सूक्तमेन्द्रमाहवनीयके ॥ ७६ ॥ अन्वाहार्य विष्णुसृक्तं श्रीसूक्तेन समन्वितम्‌ । वैष्णवं गार्हपत्यामावावसथ्ये ततः परम्‌ ॥ ७२ ॥ एकाक्षरादिसक्तश्च महीसूक्तं तथा यजेत्‌ । प्रथमेऽहनि पाखारं द्वितीये वैस्वमेव च ॥ ७२ ॥ तृतीये तु क्षमी चैव न्यग्रोषश्च चतुथेके । ओदुम्बरं पञ्चमे च षष्ठे चाश्वस्थमेव च ॥ ७४ ॥ सप्तमे खादिरं प्रोक्तमष्टमे ए्सुच्यते । आपामार्गन्तु नवमे दशमे वाम्रमेव च ॥ ७५ ॥ एकादश्यां कुश्च द्वादश्यां दौरममेव च | तयोददो चामरुकं पाटख्छ चतुर्वरो ॥ ७६ ॥ पनसं पच्चदशके कोविदारन्तु षोडदो । सप्तदशे तु पुन्नागे समिद्धिरिति हृयते ॥ ७७ ॥ अष्टादशे तु मन्दारं वकुरमेकोनरविशती । चम्पकं विंशतितमे जुहुया यथक्रमम्‌ ॥ ७८ ॥ एकरविंशतिके चेव कापितथं जुहुयातम्‌ । इयते समिद्धिश्च कमेण जुहयाहूषः ॥ ७९. ॥ 1, इत्येवं जुहुयात्सम्ये साज्येन चरणा बुधः ख, चतुदशोऽध्यायः १७१ आग्यिन साञ्यचकणा समिद्धिशचोत्तमे हुनेत्‌ । आज्येन साज्यचरुणा मध्यमे होममाचरेत्‌ ॥ ८० ॥ आग्येनैवाधमे होम्‌ साज्येन चरणाऽथवा । आब्येन वाऽथ चरणा सायभातयेजेहूधः ॥ ८१ ॥ प्रथमोस्सवमारभ्य तीथान्त जुहुयाक्रमात्‌ । विना कुश्च देवैश्च निव्याम्नौ दीममाचरेत्‌ ॥ ८२ ॥ चक्रवीशामितैस्साणं बिना च समन्वितम्‌ । प्रदक्षिणक्रमेणेव म्रामसन्धो वरटि क्षिपेत्‌ ॥ ८२.॥ ममोतववप्रकरः पश्चादन्तः प्रविदेयेव देवदेवं प्रणम्य चं । अर्कस्य यथान्यायं वृस्चाभरणकुण्दरैः ॥ ८४ ॥ सुगन्थिपुष्पमारमिगीन्धेरपि मनोरमैः । "ये वा शिविकायां वा वीशयन्त्रेऽथवा हसन्‌ ॥ ८५ ॥ ` गजयन्नान्दोसिकिघु डोखयन्त्रेऽथवा पुनः । ‹ अहमेवे › ति मन्तरेण देवमरोप्य निश्चलम्‌ ॥ ८६ ॥ अषटोपचोरेरभ्यच्यै खाजापूपादिकानि च । संसछतानुडसम्मश्ान्‌ निवे सुखवाप्कप्‌ ॥ ८७ ॥ दसरा वायेस्समायुक्तं सर्वाखष्कारसंयुतम्‌ । मुखवासं निवेधेव वीथीश्वापि नयेहुधः ॥ ८८ ॥ अमणम्‌,बहनकरमः (उत्वे देवदेवस्य वाहनकम उच्यते । प्रथमे चो्सवे प्रातः शुकवाहनमाचरेत्‌ ॥ ८९ ॥ तद्रत्री देवदेवस्य दैसवादनमाचरेत्‌ । द्वितीये दिवसे चेव भगेन शरभं चरेत्‌ ॥ ९० ॥ 1 ,यनिषु च समारोप्य ° अहमेव * दमन्त्रतः । सोपचारेरभ्यच्यै अपूपादि निवेद येत्‌ । मुखवास निनेयैव ! इत्येव, भा. ¶८: १७२ कीतुकरथः 1, गण्डमेरं ई श्रीवैलानसे भगव्च्छासे क्रियाधिकरे कपीन्द्र प्रभाश्चेव्‌ तृतीये चोत्सवं चरेत्‌ । चतुर्थे दिवसे चेव कर्पकं पश्चगं £ चरेत्‌ ॥ ९१ ॥ पश्चमे चोस्सवे चेव पक्षीराश्चार्धचन्द्रकम्‌ । षष्ठेऽहनि चोत्सवे प्राप्ते गजं पारि ए तथेव च ॥ ९२॥ सप्तमे चोत्सवे चैव पुष्पकं कमलं चरेत्‌ । अष्टमे चो्सवे प्राप्ते डोरखमश्वं समाचरेत्‌ ॥ ९२ ॥ नवमे दिवसे चैव विमानं यानमाचरेत्‌ । दशमे चोत्सवे प्रपि रिबिकरोहणं चरेत्‌ ॥ ९४ ॥ तद्रात्रौ च महयस्सेधं गजरक्ष्मीं प्रकल्पयेत्‌ । एकादशदिने प्रातः कच्छपं वाहने चरेत्‌ ॥ ९५ ॥ तद्रात्रो तु महोस्सेध पुन्नागं बाहने चरेत्‌ । दरादरो तु दिने प्रातः छृष्णसारं समाचरेत्‌ ॥ ९६ ॥ तद्रात्री तु महाष्छपं मस्स्यवाहनमाचरेत्‌ । तयोदक्ञदिने प्रातः दरमंयन्त्े मकस्पयेत्‌ ॥ ९.७ ॥ तद्रपत्री तु विरोषेण श्रीमूमिसहितं तथा । तल्पे चैव समारोप्य उत्सवं तु समाचरेत्‌ ॥ ९८ ॥ चतुर्दराद्िने प्रातः कौतुकं रथमाचरेत्‌ । तद्ात्री तु महाख्यं शारं वाहन चरेत्‌ ॥ ९९ ॥ सपराष्टदिवसे प्रातः चरेुण्डलिवाहनम्‌ । तद्राती तु श्माकारं `गण्डभेरुण्डमाचरेत्‌ ॥ १०० ॥ षोडदो दिवसे प्रातः प्रमापीठे भरकहपयेत्‌ । तद्रातौ तु महारूपमेनदरश्च परिकल्पयेत्‌ ॥ १०१ ॥ 1 वाहिकविकलपः चतुद शो ऽध्यायः नवाष्टदिवसे प्रातः गिरिवाहनमाचरेत्‌ । तदरात्रो तु श्युभाकारं पनसं वाहनं चरेत्‌ ॥ १०२ ॥ अष्टादश्चदिने प्रातः कालियं बाहमं चरेत्‌ । (न तद्रा तु विदरोषेण चक्रवाहनमाचरेत्‌ ॥ १०३ ॥ एकोनविरदिवसेऽप्यातपं वाहनं चरेत्‌ । तद्रा तु महोत्सेधं पारिजातं प्रकरपयेत्‌ ॥ १०४ ॥ दिने विंशतिक प्रातः ध्वजवाहनमाचरेत्‌ । तद्राल्लौ तु महारूपं शङ्कवाहनमाचरेत्‌ ॥ १०५ ॥ एकवविंश्चदिने प्रातः रथयात्रां समाचरेत्‌ । इत्येव वाहने प्रोक्तं क्रमेणेवोत्सव चरेत्‌ ॥ १०६ ॥ एकर्विदोऽप्यराक्तौ तु चतुर्दैशदिनं चरेत्‌ । चतुर्दशेऽप्यशक्तौ तु नवाह चोप्सवं चरेत्‌ ॥ १०७ ॥ एकरविशदिने चैव चतुर्दशदिने तथा । नवसपताहपक्षे वा रथयांतां समाचरेत्‌ ॥ १०८ ॥ रथयात्रावसाने तु देवेशे सम्प्रणम्य च | अष्टोपचरिरभ्यच्यं मुद्रात्रश्च निवेदयेत्‌ ॥ १०९ ॥ मुलवासं निवेयेव पुष्पाज्ञलिमथाऽचरत्‌ । तरक्षणदेव देवें तद्वथादवरोपयेत्‌ ॥ ११० ॥ यने चैव समारोप्य तीर्थखाने प्रवेदय च | तीथैसाभिश्ुखे छवा तीर्थोत्सवमथाचरेत्‌ ॥ १११॥ (५, (4 क रथे लारोपि देवे रथ्यायु परिवर्षिते । रथपरायधित्तविकषेषाः रथच््रे तदाऽधारे भगे भने तथेव च ॥ ११२॥ एवं विघ्ने संमुखे द्विदिनं व्रिदिनन्तु वा | आसायदिनपरयन्त रमे तिष्ठति केशवे ॥ ११३॥ १७ ¢ रक्चाबन्धविसगेः 1, च कचन भावहेदेरमूरधेनि ई, 9. नवाहयेव तु ई. 2, सवकम ख, ` । श्रीवैखानसे भगवच्छास्रे क्रियाधिकारे नवाहेऽपि च सायाहे तीथान्तोस्सवमाचरेत्‌ । रथे देव प्रतिष्ठाप्य साख्य प्रविरोहूधः ॥ ११४॥ खापनञ्च तथा नीला चक्रन्चेव तथेव च । शिबिकायां समारोप्य तीथेखनि प्रवेशयेत्‌ ॥ ११५॥ ` तीर्थोत्सवश्च कवेव आख्ये प्रविरशेद्युधीः । यागरालां प्रविद्यैव अन्तहोम समाचरेत्‌ ॥ ११६॥ कुम्मं प्रदक्षिणीकृत्य गर्भगेहं प्रवेशयेत्‌ । कुम्भाच्छक्तिं ` समादाय भरुव्ेरेऽवरोपयेत्‌ ॥ ११७ ॥ तद्रत्रो तु प्रकर्तव्यान्‌ वरीन्‌ सर्वाश्च कारयेत्‌ । चकिविरं तथा नीवा ध्वनखने निवेदय च ॥ ११८ ॥ भ्तसिन्नेवाहि रात्रौ तु ष्वजदेवं विसर्जयेत्‌ । ध्वज. तमवृरोप्येव मोनेन बलिमाचरेत्‌ ) ॥ ११९ ॥ सर्वान्देवान्‌ विदञ्येव रिष्टं कर्म समाचरेत्‌ । रथस्थानं ततो गला देवदेवं प्रणम्य च ॥ १२०। रथचक्रं तदाधारं युद्दीक्ल्य पूैवत्‌ | रथे तु योनयेच्छीध रथ नीत्वा क्रमेण तु ॥ १२१॥ यथाखानं प्रतिष्ठाप्य देवं तमव्रोपयेत्‌ । जीवखने प्रतिष्ठाप्य (ख्घुसम्प्रोक्षणं चरेत्‌ | (सपनो क्तपकरिण) सपनश्चैव कारयेत्‌) ॥ १२२॥ महाहविः प्रभूतं वा रेवेल्ाय निवेदयेत्‌ । आचायैस्यलिजा्चैव रक्षाबन्धं विसर्जयेत्‌ ॥ १२३॥ बन्धनं देवदेवस्य विद्य प्रणमेद्धवि । उत्सवे देवदेवस्य पक्षद्यगते सति ॥ १२४॥ ता ज ०० ती्ैक्राटविचारः परिवारपरिषृतिः ध्दजादिपरिवारः यानवहनम्‌ गजदाहनविदेषः चतुर्दरो ऽध्यायः मापषद्रयगते बापि वर्षद्रयगते तथा | तिथिऋष्चप्रधानादो द्विखदोषो न विचते ॥ १२५॥ द्विकाल्मेककाटं वा उत्सवः करियते यदि । यानारूढे देवदेवे रथ्यास्वानायितेऽपि च ॥ १२६ ॥ दासीभिर्बादकैशचैव नत्तगेयसमन्वितः । स्वैवाद्यप्माय॒क्तं सर्वाल्द्गास्संयुतम्‌ ॥ १२७ ॥ ब्राह्मैर्विष्णुभक्तैश्च माषास्तुतिपरायगेः । पुराणस्तुतिपटिश्च वस्तुश्ाखपरायणेः ॥ १२८ ॥ एतेस्सवैस्समायुक्तममे चोप्सवम।चरेत्‌ । ह ॐ _ ॐ, (द (6 [4 वेजेदछतेरातपतेसोरणे% तथेव च ॥ १२९ ॥ यानि श्रङ्गारचिहानि प्रसुचिदह्नि यानि च| गृहरीवा तानि चिहानि ब्राह्मणाद्छुचयस्तथा ॥ १३० ॥ देवस्यामे तु गच्छेयुः सर्वारुङ्कारसंयुताः । तेषामपरमागे तु यानाधिष्ठितकेशवम्‌ ॥ १३१ ॥ सर्वाुङ्कारसंयुक्तं सवाभरणमूष्रितम्‌ । रकैः पीतैस्सितेश्चव निबद्धः कनकाम्बैेः ॥ १३२ ॥ हेमदण्डसमायुकतैश्वामरव्यजनेस्तथा । दासीमिर्विष्णुमक्तैवा पारश्वयोरवीजयेक्रमात्‌ ।॥ १३३ ॥ . परोडरैरष्टभिश्यैव चतुभि्वा यथोचितम्‌ । ` विप्राचेर्बाहनीयस्छत्‌ देवदेवो हरिः प्रसुः ॥ १२४॥ टाद्धास्लाताः समागत्य सवणां ब्राह्मणादयः । यानं स्वन्ये निवेयेव प्रचरेयुरशनेदशनेः ॥ १३५ ॥ आरोहणे गजेन्द्रस्य देवदेवे विदोषत; । वस्ञामरणपुष्पयेरख्कत्य यथाईैकम्‌, ।। १३६ ॥ १.५ १७६ सन्धिषु विरोषा- राधनम्‌ उपहारसमपणम्‌ दूरगमने विशेष; श्रीवेखानसे भगवच्छासरे क्रियाधिकारे देवेश पूर्वैमारोप्य प्रष्ठपार्खवे गजस्य तु । आदायाङ्कुशमाचायां गजधृषठे निषीदति ॥ १२३७ ॥ अ्चैकर्छत्रमादाय सुक्तारुङ्कारमूषितम्‌ । देवघ्यापरभागे तु भृगुवत्स निषीदति ॥ १३८॥ गरुडादिषु यानेषु रिविकायु तथेव च | आसीनः पूर्वभागे तु दक्षिणे देशिकोत्तमः ॥ १३९ ॥ ` देवेशं मनसा ध्यायन्‌ वैष्णवे मन्तमुचरन्‌ । आसीतैदान्यथा वुर्यात्तत्सव निष्फठं भवेत्‌ ॥ १४० ॥ वेदाध्ययनमन्यच्च मङ्गरप्तुतिपाठनम्‌ । देवस्यापरभागे तु विरोषेण समाचरेत्‌ ॥ १४१ ॥ ब्रह्मणा विष्णुभक्ताश्च होत्तष्वयुपुरस्सराः । देवेश्मनुगच्छेयुर्वेदाध्ययनातलराः ॥ १४२ ॥ एषामपरभागे तु दक्स तु विरोषतः। गजप्षठे समारोप्य दुन्दुभि शष्री तथा ॥ १४३ ॥ घोषयित्वा ऽनुगच्छेयुवदकाः देढवादनाः । एर्वे प्रदक्षिणं क्रत्वा प्रथमाव्रणादिषु ॥ १४४ ॥ बहिरावरणे वाऽथ भामे वुर्यासरदक्षिणम्‌ । सन्धो सन्धो तु देवेशं प्यधैरष्टविग्रहेः ॥ १४५ ॥ निवेदयेव्समभ्यच्य मुखवासं समन्त्रकम्‌ । ` तदा वस्तून्यपक्रानि ब्राह्मणेराहृतान्यपि ॥ १४६ ॥ दद्याद्धक्ष्याण्यपक्रानि पकं विप्रहतं तथा । ददधेन वारिणा प्रोक्ष्य अमन््रन्च निवेदयेत्‌ ॥ १४७ ॥ उत्सवे दूरमध्वाने देवेरो प्रापिते सति । द्विक्रोरो वापि लिक्रोरो मामन्तरगतेऽथवा ॥ १४८ ॥ 1, एकद्वित्रिचतुः कोरे आ. प्र्यागमने पूजा- विदोषः . .. नीराजनम्रकरः स्सुतिपाठ; २४ चतुर्दशोऽध्यायः १७७ अपेयः प्रकर्तव्या होमवल्यरचनाक्रियाः । पूर्वयुरेव क्रा ताः गच्छेदिति च केचन ॥ १४९ ॥ वादकान्‌ नर्तकादीश्च गन्धवान्‌ भावयेसद। । जयाचप्परन्चेव भावयेत्‌ देवयोषितः ॥ १५० ॥ श्चियो चामरधारिण्यो मायां संहादिनीं सरेत्‌ । किष्किन्धसुन्दरो वाऽथ पुमौ यदि तो सरत्‌ ॥ १५१ ॥ सरेदरर्डवप्सर्वान्‌ रथयन्ादिवाहकान्‌ । एवं प्रदक्षिणं कृखा पुनरन्तः परविश्य च ॥ १५२ ॥ आसाने देवमासाप्य विष्टरे सोत्तरच्छदे । पायमाचमनं दला नीराजनमतश्चरेत्‌ ॥ १५२ ॥ जलेन सहित पात्र शाल्यन्नं पुष्पसंयुतम्‌ । आचाथश्चाग्रतः सिला देवदेव मृधतः ॥ १५४ ॥ पादान्ते प्रामयेदात्रे शनकैः तिः प्रदक्षिणम्‌ । हरिद्रासहितं तोयं शाव्यन्नं पुष्पसंयुतम्‌ ॥ १५.५५ ॥ कासयपते समापूर्यं धासीभिभ्रांमयेत्तथा । | आचूडादपादथम्तं भ्रामयेदिति चाङ्गिराः ॥ १५६ ॥ द्वारबि विखज्येव रक्षां क्रा रुलरके । आस्थने दवमाखाप्य विष्टरे सोत्तरच्छदे ॥ १५७ ॥ पा्यमाचमने दता नारिकेर्फखम्बु च । अपूपसक्तुरजादिभक्ष्ाणि विविधानि च ॥ ५५८ ॥ निवेद्यषटक्षरेणेव मुखवासं निवेदयेत्‌ । नीराजनक्रियान्ते तु देवस्य जयशंसिभिः ॥ १५९ ॥ नानाभाषाप्रबन्धेश्च स्तुति सोते: प्रकल्पयेत्‌ । (ददीयेदेवदासीमिरमामिनृततं ततः कमात्‌ ) ॥ १६० ॥ १७८ विषूपरागादिषु तीर्थे प्राप उत्से काटावधिः श्रीचैखानसे मगवच्छाखे क्रियाधिकरि दुद्धस्नानोक्तमार्गेण स्नापयिला ततः परम्‌ । समभ्यच्यं निवेचैव जीवस्थाने निवेशयेत्‌ ॥ १६१॥ अव केचिसदंसन्हि ' क्षमस्वेति नमेःदिति देवस्य दक्षिणे वाऽपि प्रमुखं वा महासने 2 ॥ १६२ ॥ मन्दिरं सुन्दरं द्र वारकम्‌ | अन्तगस्य परितः दपणादि निवेश्य च ॥ १६३ तन्मध्ये देवदेवे प्रतिष्ठाप्य समचरत्‌ । अलानुक्तानि पर्वाणि खिंरोक्तविपिना चरेत्‌ ॥ १६४ ॥ एवमेवोत्सवः प्रोक्तः दिनयोः प्रथमान्त्ययोः । द्विकारमेककाटं व दिनेप्वन्येषु चोत्सवम्‌ ॥ १६५ ॥ विषूपरागायनेषु ती रालौ भवेचयदि तथ। सायोत्सवश्चापि कुर्यात्तीथंदिने पनः ॥ १६६ ॥ द्वितीयाहपरमूव्येव द्विकाटोतसवमाचरेत्‌ । प्रातस्सन्ध्यां समोरभ्य मध्याहात्त समाप्यते || १६७ ॥ परातरतपव एषः स्यात्‌ सायंकालर्चनाप्परम्‌ । सायमुत्सव आरब्धः यामादरवाक्समाप्यते | १६८ ॥ आसायं कर्मणः प्रातरप्रातस्सायमेव वा । उत्सवस्सर्वकाटेषु दवीसहितसत्तमः ॥ १६९ ॥ मध्यमः प्रातरेव स्यादधमः पञ्चमे ऽहनि । एककालेोत्सवशयेतत्‌ मध्यहि बठिदोमकौ ॥ १७० ॥ सायहं चोत्सवं कुयादिति सङ्धिरतेऽङ्खिराः । तीथाहासू्वैदिवसे समाप्ते भातरुसवे ॥ १५१ ॥ मृगयोत्सवः प्षयमापिभसिः चूण त्सवः चतुदश ऽध्यायः 'मृगयार्थभरङ्कल्य देवदेवं विोषतः । "अजवानरशादैस्मजाश्चानुगते नयेत्‌ ॥ १७२ ॥ धनानाप्रहरणोपेतैरन्विते परिचारकैः । कण्ठीरवसमारूटे देव्यावप्यानयेहुधः । १७३ ॥ ग्रमे प्रदक्षिणीक्कत्य बहिश्चापि मनोरमे | उस्सवे कारयेच्छीप्र च््रवीशामितैरविना ॥ १७४ ॥ नानाविधोपकार्यासु विनोदञ्चापि कारयेत्‌ | ` अवतारेषु वा चैतष्छौविकेष्विति केचन ॥ १७५५ | वापीतीरोपकारयाघ् चारामरचिताघु च । पूजाकमानुरोधेन कुर्यादन्यदिनेष्वपि ॥ १५७६ ॥ अथ तीथदिनासूं रात्रो देवं विरोषतः । समभ्यर्च्य निच वद्धा प्रतिसरामपि ॥ १७७ ॥ प्रतिषटोक्तक्रमेणेव सां चक्रेण साययेत्‌ । हवीषि च पिना प्रातरर्ययिलाऽ्टविग्रहैः ॥ १७८ ॥ होमे इला बरि दला प्रातर्त्सवमाचरत्‌ । आखानमण्डपे देव संखाप्य प्राश्चदयं क्रमात्‌ ॥ १७९ ॥ देवम खाप्येचक्रं घान्थपीटठे बदिमुखम्‌ । तस्थैवोत्तरतः पार्थव विष्यक्सेने समाहितः ॥ १८० ॥ चक्रे धान्यपीटे तु दरिद्रा्चापि विन्यसेत्‌ । संसछयेव तथा चूणैममिषिच्य च पूववत्‌ ॥ १८१ ॥ चक्रदान्तो च संखाप्य अभिष्य च पूर्वत्‌ । ग्राम प्रदक्षिणीकृ तीथय्थाने प्रविदय च ॥ १८२॥ ण सत कति न १९७९ 1. मृगया आ. 2. करष्णसाराजचदूल आ, 8. राजोचितायुधोपेतेः आ. १८५ ्रीवैखानसे भगवंच्छासरे क्रियाधिकारे रोथस्नानप्रकरः तस्य तीरे प्रतिष्ठाप्य देवे चक्रच्च पूववत्‌ । करदान्‌ पच्च संखप्य देव्या यथाविधि ॥ १८२ ॥ मृखुरैगेन्धपुष्पद्धिरक्षतैश्च प्रपूरितान्‌ । करमान्मध्यादि सौम्यान्तं निधायाभ्यच्यं देवताः ॥ १८४ ॥ भूमिं चतंश्च धातारं काद्यपञ्च प्रजापतिम्‌ । स्नापनोक्तेश्च मन्त्रश्च प्रोक्ष्य देवेशमत्वरः ॥ १८५ ॥ रिष्टाभिः कर्ाद्धिम्त चक्रन्चैवाऽमिषच्य च | ततो देवश्च चक्रञ्च तीथेस्यान्तर्निमज्येत्‌ ॥ १८६ ॥ पुनसतीरे प्रतिष्ठाप्य विष्टरे सोत्तरच्छदे । ुर्यादवभृथस्नाने शुद्धस्नानोक्तमागतः | १८७ ॥ यजमानो गुर्श्थेव ऋलिजः परिचारकाः । स्नालाऽत् सह देवेन उवेतवखोत्तरीयकःः ॥ १८८ ॥ ` मरामोत्सवः = देवदेवमरङ्कत्य यानमारोप्य पूैवत्‌ । ` र॒क्माद्यायुटेपयैः खवणैसूत्राज्गीयकैः ॥ १८९ ॥ अलु्कतेन गुरुणा चलिम्मिश्च तथाविधैः । दाकुने सूुक्तमुचवाय स्वस्तिसूक्तसमन्वितम्‌ ॥ १९० ॥ तोयधारासमायुक्तं नेयात्‌ ममं प्रदक्षिणम्‌ | तत्काले यजमानोऽपि प्रघ्युव्थाने समाचरेत्‌ ॥ १९१ ॥ मलङ्कत्याऽस्यद्वरं पूणैङुम्भाङ्करादिमिः । दीपश्च बहुभिस्तत्र देवदेवे समागते ॥ १९२ ॥ तोयधारासमायुक्तं दीपश्च बहुभियुतम्‌ । सीभिस्युमन्नखमिश्च कारयित्वा प्रदक्षिणम्‌ ॥ १९३ ॥ पञ्च चितरान्नपिण्डनि नीला देवस मूर्धनि | परदक्षिणं दिगीशानां नामभिः प्रणवादिभमिः ॥ १९४ ॥ उत्सवान्तस्न नप्‌ ट्दिदौनम्‌ जीवस्थने प्रवेशः कुम्भावाहनप्‌ दरतीद्रासनप्रकछरः वुष्पयागः उत्तमकलः पुष्पयोगोत्सवः त्रिविधः तल्टक्षणपरू उत्तमक्रलम. चुदंलोऽध्यायः १८. नमोऽनैश्च चतुरथयनतेरमध्ये च विदजेक्तमात्‌ । ततः पष्पाञ्रिं दला प्रविद्याऽभ्यन्तरं पनः ॥ १९ ॥ स्नपनोक्तक्रमेभैव स्नपन सम्यगाचरेत्‌ । महाहविः प्रभूते वा समम्यच्यं निभदयेन्‌ ॥ १९६ ॥ जीवसने प्रतिष्ठाप्य प्रणमेदण्डवद्ुवि । यागद्यालं समागत्य हुखाऽञचषु सवेष्णवम्‌ ॥ १९७ ॥ तत्तलुम्भगतां शक्ति धवे सम्यड्निवरेश्य च । नित्यक्रुण्डे प्रणीया्चिमुपतिठेत भास्करम्‌ ।॥ १९८ ॥ नित्यकुण्डेऽप्यशतोऽपि पूवोंक्तक्रममाचरेत्‌ । नवमे चोस्सवे चैव चतुदरशचदिने तथा ॥ १९९ ॥ एकरविंरोर्6वे चैव्‌ राचिपूजावसानके । रातौ मरामनटिं दला च््रवीश्चमितेर्विना ॥ २०० ॥ उद्वास देवतास्सर्वा ४्वजमागत्य वे पुनः । ध्वजदेवे समम्यच्य सुद्रान्नं विनिवेय च ॥ २०१ ॥ ध्व जदेवं विसज्येव ध्वज तमवसोपथत्‌ । दशमे दिवसे चैव दिने पच्चदरो तथा ॥ २०२॥ ्राविशादवसे चैव पुष्पयागे समाचरेत्‌ । अस्सवप्रतिमाभवे कौतुके क्रियते यदि ॥ २०२ ॥ ततैव तीरथदिव्से प्रातस्सन्ध्यावसानके । सम्यक्मरतिस्रं वद्धा प्रातरुस्सपमाचरेत्‌ ॥ २०४ ॥ द्विषीयदिवसे वीर्थात्‌ पुष्पव्ागे समाचरेत्‌ । शान्तिक पौ्टिकः काम्यः इति स लिविधो भवेत्‌ ॥ २०५ ॥ प्रातमैध्यापरहिषु क्रमादेनं भ्रकरपयेत्‌ । भरातरर्वाकसाने तु अर्क यथादकम्‌ ॥ २०६ ॥ १८२ श्रीवैखानसे भगवच्छासे क्रियाधिकारे आसखथानमण्डपे देवं समानीयोदया्परम्‌ । शद्सानोक्तमार्गेण सापयिला जनार्दनम्‌ ॥ २०७ ॥ नकसोतरीयायेररङकुल विभूषणः । महाहविः प्रभूतं वा समभ्यच्यं निवेदयेत्‌ ॥ २०८ ॥ आस्थानमण्डपे वाऽपि सपनाख्य एव वा । | चतुर्दिरो चतुरैस्ते गोमयेनोपरिप्य च ॥ २०९ ॥ उपपीटपदं क्रा पटरसूतैः प्रागुदमतैः । मध्ये नवपद पद्यं साष्टपत्र सकर्णिकम्‌ ॥ २१० ॥ रलन्यासोक्तधान्धर्वा तण्डुलेवीदिमिस्तु ब । बहिःेषु पदेप्यमे वीशमेकते पूजयेत्‌ ॥ २११ ॥ दक्षिणे चक्रमभ्यच्यं पड्न्तीयं पश्चिमे तथा । उदीच्यां शान्तमभ्यच्यं रोेप्वकपदेषु च ॥ २१२॥ आसनादयचेनद्रभ्यसश्चयञ्च युसन्नयसेत्‌ । दलेष्वष्टयु प्म रोकपारन्समचेयेत्‌ ॥ २१३ ॥ कर्णिकायां रवीद्रथिमण्डलनि क्रमाद्यजेत्‌ । विष्टरं तत्र संखाप्य पादान्तगतपङ्कजे ॥ २१४ ॥ तत्र देवं प्रतिष्ठाप्य यावद्भिवसमुत्सवः । तावल्रलस्समभ्यच्यं सप्तविंशतिवि्रहैः ॥ २१५ ॥ ृत्तेगयेध्य विश्च चतुर्वेदस्तवैरपि । तत्तसपूजावसाने तु प्रथक्‌ पुष्पाञ्ञरिं ददेत्‌ ॥ २१६ ॥ पङ्कजं तुरुपीं बिल्व करवीरमथोप्परम्‌ । नन्यावतेञ्च कुसुदमपामागे तथेव च ॥ २१७ ॥ पुष्पा्लिदान- ` मरद्ध टोभप्रकारः प्यः मथ्यमकत्य चतुदधो ऽध्यायः १८३ विष्णुक्रान्ते च दुवा "एतान्येव क्रमप्पुनः । ुष्पाज्ञटिभदानाथ पुष्पाण्ुक्तानि पूजने ॥ २१८ ॥ वैष्णवे विष्णुसूक्तञ्च सूक्तं पौरुषमेव च । (“नारायणाय वि › दति ˆ नमो ब्रह्मण ` इत्यपि ॥ २१९॥ नारायणानुवाकच्च सुक्तमे कक्षरादिकम्‌ । ८ नारायणाय विद्यति ' नमो ब्रह्मणं › इत्यपि) ॥ २२० ॥ पारमासिकसूक्तानि ‹ चतं सत्य › मिति व्रुवन्‌ । दरादशाषटक्षराभ्याश्च तैरेव च पुनः पुनः ॥ २२१॥ एवे पृष्पाञ्चरिं द्ादायार्यो मध्यतः खितः । चतुरदिश्च करमेणेव खित्वा चखार ऋलिनः ॥ २२२ ॥ तत्तनमन्ावसने तु मूर्तिभिः पुसषादिभिः | पुष्पा क्रमादयुः देवध्यानपरायणाः ॥ २२३ ॥ पञ्चामीन्परितः क्वा सभ्ये हतर प्रर च । तदास्यगतान्देवानावाद्याऽव्ये निर्य च ॥ २२४ ॥ तक्रमेणाहुतीर्हुवा विष्णुपुक्तश्च वेप्णवम्‌ | सभ्ये हुता विदोषेण ततश्चाहवनीयक्रे ॥ २२५ ॥ जुहयायैसं सक्तं विष्णुसूक्तश्च दक्षिणे । जुहयाद्ाहपत्याभौ मायत्रीं वैष्णवीं दश ॥ २२६ ॥ आवसथ्य तु जुहुयास्सूक्तमेकाक्षरादिकम्‌ । आग्येन समिधा तततद्धविभदेश्च हृयताम्‌ ॥ २२७ ॥ एतदुत्तममुदिष्ट मध्यमन्तु प्रवक्ष्यते । तत्तदिना्नान्ते तु शुद्धान्नं वा निवेच च ॥ २२८ ॥ 8; मः जा जा. ०००१७५१ +" _- _._ 1. पबु चम्पकं तथा । मन्दारं चैत्र पुन्नागे मच्खिकरा माघवी ततः पाटली केतक जेब दमनं मकष्ातिकम्‌ । सुवणैगन्धपुष्पाणि चान्यान्येवे विधान्‌ च, पुष्पाज्ञलिप्रदानाथे ` इति पाठः अभिकं श्ना, *ोरोषु १८४ श्रीवेखानसे मगवच्छास्न क्रियाधिकारे ुप्पाञ्चटिग्रदानानि सर्वाण्यन्यार्चने ददेन्‌ | सभ्य एका्िरेव स्यादन्य्सरवश्च पूर्ववत्‌ ॥ २२९ ॥ वणः इव्येवं मध्यमं परोक्तं परवश््याम्यधमे पुनः| तयक; (~ ध र म २ न विना वीशादिमिरदैवैहोमस्त्परथगचनैः ॥ २३० ॥ मण्डलठे देवमारोप्य पूजयिला यथाविपि । टर्वीषि पञ्च चोक्तानि निवे्य च ततः परम्‌ ॥ २३१॥ दवादपुप्पाज्ञलिं मन्त्रैः समस्तदिवसोचिेः । उस्सवेऽज्ञातदोषाणं प्रा्श्चित्तमिदं स्मृतम्‌ ॥ २३२ ॥ (अतः सर्वप्रयलेन पप्पयागं समाचरेत्‌ । देवदेवं दनैर्नीला प्रदक्षिपरमथाऽख्यम्‌ ! ' जीवस्थाने प्रतिष्ठाप्य दता पुष्पाजलिं वहु | संस्तूय च स्तवेर्मन्तः "क्षम › स्वेति परणम्य च | दयादाचायपूरधभ्यो दक्षिणां देवसननिधो । रात्रो आमबटिं दला क्त्रवीरामितरर्यिना | उद्रास्य देषतास्सर्वाः ध्वजमासाद्च वै पुनः । ध्वजदेवं समस्यच्यं मूटान्ने सन्निवेद्य च | ध्वजदेवं विशन्येव ध्वजं तमवरोपयेत्‌ । एवमेवोस्सवः प्रोक्तो देवदेवस्य शार्जिणः ) ॥ उत्सवफलभरत्तिः पुवं यः कुरुते मक्तया सर््ान्कामानवाप्नुयात्‌ । इह रोके सुखं सक्तु विप्णोस्सायुञ्यमाप्नुयत्‌ ॥ २३३ ॥ आख्याचांविधिस्सोऽयं सहेपाददितो मया | अलानुक्तं च यस्सवं खिलोक्तविधिना चरेत्‌ ॥ २३४ ॥ इत्या श्रीवेखानसे भगवच्छासने मृगुपरक्तायं संहितायां क्रियाधिकरि उत्सवविवरिर्नाम चतुर्दशोऽध्यायः | 01 वश्चदशोऽध्यायः "0 गृहावोप्रति्ट अथार्यैनं गृहे विष्णोः प्रवक्ष्यामि तपोधनाः । विषणुप्रति् सथापनन्च प्रवक्ष्यामि विष्णोस्सम्यग्यथाविधे ॥ १ !, षटङ्गछादहीनन्तु तद्रपं हास्कादिभिः । कारयित यथामयं प्रतिष्ठामारभेधुनः ॥ २ ॥ पूरवोक्तगुणसम्प्ने काटे चापि द्ुभोञ्ञ्वरे | ओपासनाथिमाधाय वास्तुहोमावसानके ॥ ३ ॥ अक्युन्मषेक्तहोमान्ते क्ता चैवाक्षिमोचनसः । दरीयिा गादीनि जसदिप्वधिवास्य च ॥ ४ ॥ धवबेरोदितां शद्ध चिलामासे च कारयेत्‌ । पूर्यदुरेव तसात्त साय सन्ध्यामुपास्य च । ५ | जओपासनाभिमाधाय हता तत्र च वैष्णवम्‌ । संसाध्य पूर्ववलुम्भ देवमावाह्य तत वै | ६ ॥ अधिवासगतं देवमुद्ध्य प्रणवेन तु । स्नानश्चम्र प्रतिष्ठाप्य स्विसिसक्तं समुर्चरन्‌ ॥ ७ तस्येव दक्षिणे मागे धान्यपीडे ुसन्न्यसेत्‌ | संस्नाप्य सक्तकर्रैः सोपस्ननेैश्च पूववत्‌ ॥ ८ ॥ चिताभासं प्रतिष्ठाप्य प्रक्षयेकरुद्याम्भसा | [क ततोऽगेरु्तरस्यान्तु धन्यीठे निवेदय च | ९ | पुण्याहं वाचयिखा तु बष्छा प्रतिसरं तथ। | तथेव शाययेदवे पश्चवप्तसम्तृते ॥ १० ॥ 1. अयमध्यायः ख मातृक्रयां नोपलभ्यते 24 १ ८६ श्रोवैखानसे भगकच्छासरे क्रियाधिकारे हौत्रं प्रशंख तल्लि दक्षिणप्रणिधौ जले | ओं मूः पुरुष रेदयुक्ता आँ भुवः एर तथा ॥ ११॥ ओं युवः पुरं चेति भूभवस्युवरित्यपि । नारायणं तथा विष्णु पुरुष सत्यसच्यतम्‌ ॥ १२ ॥ अनिरुद्धं समावाह्य श्रियञ्चेति महीरिति | निरुप्याञ्यहुपीर्हवा सूक्ते वैष्णवी ॥ १३ ॥ अतो देवादिमन्तांश्च चतुरास्यं वै यजेद्‌ | श्रीभूमिसहिते तत्तत्‌ सुक्तमन्तरं सथा यजेत्‌ ॥ १४ ॥ मूर्तिमन्तश्च इलाऽन्ते विष्णुगायलिगा पुनः । अष्टोत्तरशतं पञ्च देवं ध्यायन्‌ जुहोति वै ॥ १५ ॥ ( प्रादुभविविकस्पानां तत्तन्मन््श्च सूर्विभिः । परवोक्तमूतिमिस्साधं होमकमं समाचरेत्‌ ॥ १६ ॥ होमक्मं समाप्यैव प्रातस्स्नाखा यथाविषि । जप्वा जप्यानि सूक्तानि सहत तु श्ुभोञज्वले !॥ ७ । गृहे वायम्यमागे तु पीठे रलादिषय॒ते | प्रतिष्ठाप्य समावाह्य नित्यं पिधिवदनैयेत्‌ | १८ ॥ सू्यकव्पः यदीच्छेद्धास्करष्यापि गृहे नित्यं समचयेत्‌ । ' मास्करश्च महादेवे कदम्बकुदुमप्रमम्‌ | १९ ॥ नवाधतार्मानेन द्विभुजं पद्यधारिणम्‌ । दे वीभ्याञ्च समायुक्तं राजिभिः परिवारितम्‌ ॥ २० ॥ ( स्वस्वपीटे प्रतिष्ठाप्य खध्वदेवोसमायुतस्‌ ) । एवं क्ता यथान्यायं यक्षयुन्मेषादनन्तम्‌ | अधिवासादिकं कम हरेरिव समाचरेत्‌ ॥ २१ ॥ . - 1, मण्डलखन्त्गतं देवं कोस्तुमं इमप्रभ. ई. पचंदयोऽव्यायः १९५७ उदुप्य चित्र › म््येषं "दूयन्ते प्रचक्षते । <पासनाथिनमाधाय कुण्डे वा खण्डठेञथवा ॥ २२९ ॥ संसाध्य पूर्वेवचछुम् रक्तवस्वद्रयान्वितम्‌ । आचायस्ुधरसन्चसा वयीमयमनामयम्‌ | २२३ ॥ विश्वबोधासकं भानुं ध्य ५च्नााहयेज्टे । संस्नाप्य स्तर; विम्बं कुम्मसमन्वितम्‌ ॥ ९४ ॥ यगरे्तरपश्चं त धान्यरीि ५ग्सप्य च | सन्न्यस्यण्विस्यफरकं वस्नाण्यस्तीयं पच च| २५ !' तहर छत विन्यस्य बद्धा प्रतिप्रं ततः | विधिना रथन धीमान्‌ लाययंद्रकवाससा € ,। २६॥ होत्र प्रेय चाऽवद्च निर्प्वाञ्यहुतीयजेत्‌ । हुखा तु सूयगायञ्ा भाववन्मनक्ता रविम्‌ ॥ ६७ ॥ ‹ भास्कराय › च ' सूर्याय मार्ताण्डाय विवश्ठते ! । ‹ तिलोकमण्डनायेति तथा श्चैव ‹ लिनूर्तये › ॥ २८॥ ‹ सर्वासमने नम ' शेति जुहुया ‹ चण्डरोचिर ! | ' तिगुणेश्वराय › पश्चद्वि ' सर्व्योतिष्मते ' तथा ॥ २९॥ सदसत वा शप वाऽथ दरछरवोऽथव यजेत्‌ । मेतमन्तद्वयं इला ‹ उद्यं तमस , तथा ॥ ३०॥ ¶ = दुस्य जातवे ' दति ' चिं दे ` वेति हृूयताम्‌ । ¦ यचिद्धौ ' ति ततो हुत्वा ( “यक्किञ्च , ति ततः परम्‌ ॥ ¦ कितवा ! सेति इत्वा तु ' इमम्मे वष ' त्यपि | मर्क्पामार्मपालःकसमि द्विदेवैव हताम्‌ ॥ [गी 1. उरयेःसकलं रवः | ~, निम्बफलक्क अ. ०. ज्योतिस्िमूतये भ] ४८८ श्रीवैखानसे भगवच्छासरे करियाधिकारे वैष्णवं पौरष सूक्तं रोकेपाल्कदैवतम्‌ । मिन्दाहुती ततो इता ) हदोमक्मं समाचरेत ॥ ३१ ॥ रतमष्टोत्तरं ना्ना देब्योस्तत्र जुहोति वै । प्रातः सनीला विधानेन रलादीन्सन्यसेक्कमात्‌ ॥ २२॥ पश्वमाभिघुखं देवं खापयेलाङ्मुखं तु वा । न सखाप्यो माख्करः कापि दक्षिणोत्तरदिङ्मुखः ॥ ३३ ॥ कुम्भ्यां शक्तिमादाय विम्ब चाञराहयद्ररः । अनुत्तम यत्सवं हरेखि समाचरेत्‌ ॥ ३४ ॥ ' उदुत्यं चिच › मदुक्ता प्रणम्य उयोतिषां पतिम्‌ । समन्व्राभ्युक्षणं करवा निमासयं संग्योद्य च ॥ ३५ ॥ स्वागतच्चानुमानञ्च ' ममते सद्र ` इत्यपि । ! उद्भयं तमस शति पायं दद्यात्ततः परम्‌ ॥ २६ ॥ 1 (५ दद्यादाचमनं हस्ते ‹ हिरण्यवेणां ' इति ब्रुवन्‌ । ‹ पितं त ' इते परोच्य मूधि पुष्पं विनिक्षिपेत्‌ ॥ ३७॥ ' टम गन्धां ' दिना गन्धं धृपमन्त्रेण धृपयेत्‌ | प्रवद्ुक्रे ' ति दी तु अध्य दयस्समन्तकम्‌ ॥ २८ ॥ ददादन्थोपचारां्तु “उद्ये चिन › मित्यपि | गुषूपदे संसिद्धे: कल्पमन्तैरथापि बा | ३९ ॥ आसनादयुपचरिस्तु पूजयेदिति केचन । साविच्या वाऽचयेचचित्यमिति पूर्व॑नदासनम्‌ ॥ ४० ॥ एष एवविरोषस्सादम्यत्सयं हरेखि । युवेचंखमुषां चति इयामलां परमामिति ॥ ४१ ॥ 1, चित्राभासेऽचयेनि्यम्‌ । भ. गुहा्चनम्‌ व्रिनायक्ाचैनम्‌ श्र टग्यचचन्‌ पञ्चदशोऽध्यायः अचैयेदश्चिणे देवीं रेणुकां रक्तवर्णिनीम्‌ । रस्यूषां उवेतवस््रां तामिति वामे समचयेत्‌ ॥ ४२ । नित्यपूजां गुहस्येच्छन्‌ बिम्बं करत्वा यथाविधि । स्कन्ददैवत्यमन्तैश्च नयनोन्मीरनादिकम्‌ ।॥ ४२ ॥ रत्वा तु कौतुकं वदा रातमष्टोत्रं यजेत्‌ । तन्मन्त्रेण समाबाद्य नित्य विधिवद च॑येत्‌ | ०४४ ॥ भवानुक्तानि स्वणि दिलोक्तविषिन। चरेत्‌ । एवे यः कुरते भक्स्या तस्य पुत्रास्तु नीरनः ॥ ४^ ॥ आयुष्मन्तः श्रिया युक्ताः वधैन्ते नाल संशयः । इह मुकवा महाभोगान्‌ सोऽन्ते स्वगमवा्रुयात्‌ ॥ ४६ ॥ वक्रतुण्डस्य वक्ष्यामि नियं वै सम्यगचेनस्‌ । धरमौषमा? दि मन्ताभ्यां नयनेोन्मीर्नादिकम्‌ ॥ ४७ ॥ अष्टोत्तरशतं ताभ्यां हुखाऽऽवाद्य यथाविधि । ताभ्यामेव तु मन्त्राभ्यां नियं विधिवचेयेत्‌ ॥ ४८ ॥ ण्व यः कुक्षते भक्तया निर्वि तस्य करम वै | सर्वं सम्पयते योधं रुक्ष्मी च विपुखं भवेत्‌ ॥ ४०.॥ अतः परं प्रवक्ष्यामि गृहे नित्याचेनं श्रियः । पद्मकिञ्चत्कसदयां स्वमरणमूषिताम्‌ ॥ ५० ॥ पद्मासने धमासीनां सपश्चीष्वेभुजद्रयाम्‌ | सव्येन पूवेदृस्तेन मक्तनामभप्रदाम्‌ । ५१ ॥ वामेन पूर्वहस्तेन दधतीं चिप धनय | पय करवा छरियं देवीं ' भिये जात › इतिं व्रुवन्‌ ॥ ५२ ॥ ४२) सा नियच्छ ' तीयुक्त ' भूयाम ' इति च क्रमात्‌ । नयनोन्मीरन क्तवा जखदिष्वधिवाल च ॥ ५२ ॥ १८ € ९० श्ीवैखानसे भगवच्छासे क्रियाधिकारे कुम्भं संसाध्य संस्नाप्य वद्ध प्रतिसरं तथा । दाययिला समावाह्य हौ लकर्मावसानके ¦ ५४ ॥ पौण्डरीके तु होठम्यै "श्रिये जा! तेति मन्तः | ' ठ सा नयच्छतीदयुक्ता ' भूयाम › इति च क्रमात्‌ ॥ ५५५ ॥ दातमशटोत्तरं हुत्वा श्रोदक्तेन सञ््यमेत्‌ । श्रियकश्यताष्टकैमननेदैरद्लस्ततः परम्‌ ॥ ५६ | मधुसपिस्समायुक्तं प्रषद्‌ाअ्यसमन्वितम्‌ । पुष्कलामाहुतिं हुः विस्वपतेधत्चुतैः ॥ ५७ ॥ "श्रिये जाते ति पत्रेण शतमष्टोत्तरं यजेत्‌ | प्रातस््नात्वा प्रतिष्ठाप्य समावाह्य समर्चये ॥ "4८ | तस्स क्तेनैव तन्पन्तैः पूजयेत्सव विग्रं: । अलानुक्तानि सर्वाणि खिलोदःविधिना चरेत्‌ ॥ ५९ | अचलं श्रियमामरोति जन्मजन्मान्तरेऽपि च । तद्वश्चजाश्च श्रौमनओे भविष्यन्ति न संशयः | ६० ॥ इगचेनम्‌ अथ वक्ष्यामि दुर्गायाः प्रतिष्ठामचैनं गृहे । सक्षात्सा वेष्णवी माया तसात्तां नित्यमचैयेत्‌ ॥ ६१ ॥ नवाधेतारमानेन करता देवीं चतुभुजाम्‌ । लङ्कुचक्रभराञ्चैव किरीटमकुयोज्जलम्‌ ॥ ६२ ॥ पीतवस्त्रधरां देवीं कक्ष्याबद्धवनस्तनीम्‌ । सस्यरेयामनिमां सौम्यां हारकोस्त॒ममूषिताम्‌ ॥ ६२ | अङ्गहोमच्च हुत्वा तु दुगासुक्तं शताष्टकम्‌ । ` ण्छभोतिकथतरेण इतरा भेष्णवसंयुतम्‌ ॥ ६४ | 1, पाश्चभोतिकमन्त्रेण अर्व्यं कयोत्तमन्त्रकम्‌ । दथादन्योप्वारांस्तु ° उदुत्यं चित्र: सिलपि। युरूपदेशसंसिद्धैः कस्पमन्तैरथापिग्र ¦ सासनाचयुपचररिस्तु पूजयेदिति केचन सारित्यवा ( भूसाक्त्मा ) ऽचयेनि्यमिसि पू्वैजदशेनम्‌ . इति पाठः आ, कोशेषु । पञ्चदयो ऽध्यायः १९१ रतवाऽक्षिमोचनें पश्वाज्सदिष्यधिवास्य च | कुम्भे ध्याता समावाह्य संस्नाप्य कर्रैरपि ॥ ६५ ॥ वद्धा प्रतिसरं पश्चात्‌. श्चःययेच्छशथनो परि ¦ होत्र प्ररंख चाऽवाह्च निरुप्याज्याहूतीयैजेत्‌ ॥ ६६ ॥ दुगासूक्तं ततस्सभ्ये शतमष्टोत्तरं यजेत्‌ । वैष्णवं ब्राह्यं रोद्रच्च भौतिकं पश्चवारणम्‌ ॥ ६७ ॥ जयादिभश्च कृ्माण्डेस्साविभ्या च सहस्तकम्‌ | सहस्राहुतिपथन्त पूरवैवञ्जुहुयाहुधः ॥ ६८ ॥ पाछासीमिस्समिद्धिश्च विष्णुसूक्तेन हयताम्‌ । स्विष्टकारश्च हुता तु रािदोषं व्ययश्च च ॥ ६९ ॥ परतस्स्नाचा प्रतिष्ठाप्य समावाह्य समच॑येत्‌ । ' जातवेदस › ई्यादि तप्सक्तेनैव पूजयेत्‌ | ७० ॥ क एष एव विरोषः स्यादन्यस्सर्वं हरेरि । एवे यः कुरूते मक्छया दुगायाः खापनाचैने ॥ ७१ ॥ जिता श्र॑शिरं युक्ता भूमौ तु विषुरं युखम्‌ ! विष्णुपरयुञ्यषमोति दरपू~दलापैरेः ॥ ७२॥ सरस्यलयचचनम अतः परं प्रवक्ष्यामि वाग्देव्या अचे ग्रहे | जटामण्डर्संयुक्तां स्वणवणां चतुभूजाम्‌ ¦` ,५३ | ऊध्वं दक्षिणहस्तन्तु अक्षमालयसमचन्वितम्‌ । सद्राहस्तमधसतद्र वरदे वाऽपि कल्पयेत्‌ | ७४] कमण्डट्ुसमायुक्तं वामहस्तं तथोर््वगम्‌ | जानसुद्रासमायुक्तां सवामरणभूषरिताम्‌ | ७५ ॥ (व ोलिकोिोमकननलाोतोििो त जनिमा भमिति तमिोिवननमाोकनििनयििमाोनििोयणताणिननय भय ) माजन गणमिति जतन 1, धनम्‌ आ, १९९ श्रीवैशानसे भगवेच्छास्चे क्रियाधिकरि प्याःसने समासीनां पद्यकाञ्चनश्चोयिनीम्‌ । ‹ पवक्रान › इति स्वृखा ‹ हो अणे ' इति सरन्‌ ॥ ७६ ॥ पूवोक्तेनैव मन्त्रेण वक्युन्मेषाधिवासनय्‌ । बद्‌ध्वा प्रतिक्तरश्चापि सपन रायनादिकम्‌ || ७७ ॥ हीतच्च सम्परंस्थेव तनमूर्यागहनं चरेत्‌ । निरप्याउ्याहूतीहला इतमष्टोत्रं यजेत्‌ ॥ ७८ ॥ वेष्णवं विष्णुसच्छन्च नरछक्तं यजेक्रमात्‌ । ब्रहममन्द्र तथाऽऽयेयं खिष्टाकारं जुहोति च ॥ ७९॥ एष एव विदोषः स्यादन्यत्सवं हेरि । एवं यः कुरते मत्तथा सवैविचामवाप्तुयात्‌ ॥ ८०}; इतरं पुष्तकधरं योजयेच्च तत. परम्‌ । ब्रह्मासनन्तु कर्तव्ये फएपीटसय चोपरि ॥ पादं प्रसारितं वाऽपि दक्षिणं तु समाचरेत्‌ | सर्वाभरणसंयुक्तं शेतवखविभूषिताम्‌ ॥ शु्कपुप्पाज्गरागां तां उक्ष्याबद्धघनस्तनीम्‌ | सारस्वतेन सक्तेन इृतवाऽश्युन्येषणादिकम्‌ ॥ शयनं तु तथा छया रोत्ररौसनमाचरेत्‌ । शतप्मसदसञ्च ध्रताक्त वे समाहितः ॥ तत्सुक्तमन्तरजुह्ुयातां देवीं मनसा सरन्‌ । एतेराव्याहुतीर्वाऽपि यथाशक्ति समाचरत्‌ ॥ पारमासिकमन्तैशच विष्णुसूक्तेन वेप्णयैः | प्ातस्स्नाला प्रतिष्ठाप्य समावाह्य समर्चयेत्‌ | 15 इत आरभ्य भध्यायान्तं ई. कोश एवे पाडः पञ्चदशो ऽध््रायः १९२ तत्सूक्तेना्य्निव्यमन्यत्समै हरे । मेधाविव्वं कषिदश्चे वादि वामितां तथा ॥ यरस्विखमिहापरुन युखमयन्तदुङुभम्‌ । आप्नोति तस्रदेवी सा ध्येया पूज्या मनीषिभिः ॥ ददीनीया चं कीरस्य च. जगद्रयापारकारिणी । मद्रकारीञ्च शास्तारं क्षेत्रपाङं विनेतरान्‌ ॥ यदीच्छरेदर्चितं धाचि प्रतिष्ठाप्य यथाविधि | ओपामनाम्नौ तम्मन्तै शतमष्टोत्तरं यजेत्‌ ॥ ्रतिष्ठामर्यनादीनि तन्मन्तेणेव कारयेत्‌ । गृहे वेव्णिकास्सर्वे देवान्‌ नारायणादिकान्‌ ॥ अनेन विधिना खाप्य पूज्येयु्ेधाविधि । अथगाऽनेन संसखाप्य कर्पमन्त्रेण पूजयेत्‌ ॥ तान्तिकेणानुखेमस्तु प्रतिष्ठाप्य समर्चयेत्‌ । नाचैयेखतिलयेमस्त्‌ उान्तिकेणापि जालपि ) ॥ ह्यो श्रीवैग्वानमे मगवच्छाशचे भृगुप्रोक्तायां संहितायां क्रियाधिकररि गृहे विप्ण्वादित्यस्कन्दविनायकलक््मीदु गासरस्वतीभद्रकाटी - (न बिम्बप्रतिष्ठाचनाकल्पो नाम पञ्चदशोऽध्यायः | षोडशोऽध्यायः नाम अतः परं प्रवक्ष्यामि श्रीदेभ्याः प्रथगर्यनम्‌ | (आख्यादक्षिणे वाऽपि प्रथमाऽवरणे तथा ॥ द्वितीयाऽबरणे वाऽपि तृतीयाऽवरणे तथा | आख्यद्रारदिग््रारं विमानं परिकसप्य च ॥ देवस्य बाहुसीमान्तं कणैसीमान्तमेव वा । नान्त वा श्रियं देवीं पूर्यीवसपरिकल्पयेत्‌ ) । सिते देवे सितां देवीमासीनामासने हरेः ॥ १ ॥ आसीनां वा सितां वाऽपि शयने परिकल्पयेत्‌ । श्रियं देवीं प्रकर्प्यैव स्वीभरणमूषिताम्‌ ॥ २ ॥ , पद्मक्रिञ्चल्कसद्ां पीतवस्रधरां शुभाम्‌ । पद्मासने समासीनां सपव्ोरध्वसुजद्वयाम्‌ ॥ ३ ॥ सम्येन पूर्वहस्तेन भक्तनामभयप्रदाम्‌ | वामेन पूर्वहस्तेन दधतीं विषुरं धनस्‌ ॥ ४ | एवं कतवा श्रिय देवीं प्रतिष्ठाप्य समर्चयेत्‌ । जआल्यभिमखे इख। याग्ासं यथाविषि ॥ ५ ॥ नौपासनाभिदुण्डे द्व इला सयनवेदिकाम्‌ । ^ श्रिये जातेति मन्त्रेण सवं छल यथक्रमम्‌ ॥ ६ ॥ [ (५ सा नियच्छ ' तीदुक्ता ° भूथाम › इति च क्रमात्‌ । नयनोन्मीलनं करवा जलादिष्वधिवाख च) ॥ कुम्भ संसाध्य संस्नाप्य वद्धा प्रतिसरं तथा । राययिल्रा समावाह्य दक्षिणप्रणिधौ तथा ॥ ७ ॥ षरोडकलो ऽध्यायः १९५ ‹ श्चिंयं धृतिं पविच्तीं › च “प्रमोदादायिनी ' मिति । उत्तरप्रणिधौ वाऽपि भूमिश्चैव सरस्वतीम्‌ ॥ ८ ॥ रति प्रीति तथैवा कीर्तिं क्षान्तिं तथेव च | पुष्टि तुष्टि समावाह्य अष्टौ ताः परिचारिकाः ॥ ९ ॥ इन्द्रादिखोकपलंश्च द्वितीयाञरणेऽपि च । वखकिनीं वनमाखं विभीषामपि शाङ्करीम्‌ ॥ १० ॥ गुग्गुं चागर्श्चैव दमकं शङ्खं तथा | तृतीयाऽवरणे प्रोक्ता एते चष्टौ विरोषतः ॥ ११॥ प्रथमद्वारसम्ये त॒ निर्माल्यहरिणी तथा | वामे चैव तथा परोक्ता नैवे्हरिणीति च ॥ १२॥ द्वितीयद्वारसन्ये तु मूमिश्चापि समाचरेत्‌ । वामे सरस्तीश्चैव द्वितीयद्वारपारिके ॥ १३॥ तृशीयद्वारस्ये तु रतिचचैव प्रकल्पयेत्‌ । वामे भागे तथा प्रोक्त प्रोतिसखर समयैने ॥ १४॥ एष एव विरोषस्सयादन्यत्सवं हरेखि । देव्य एतास्समावाह्य उत्तरपरणिधौ जले ] ॥ १५ ॥ ‹ रा सा नियच्छ ' तीप्युक्तौ ‹ भूयाम ' इति च क्रमात्‌ । ! श्रिये जा ' तेति मन्लेण शतमष्टोत्तरं यजेत्‌ ॥ १६॥ श्रीसूक्तेनैव पमो शतमष्टोत्तरं जेत्‌ । निर्मास्यटारिप्यन्तांश्च परिवारान्‌ प्रकल्पयेत्‌ ॥ १७ ॥ होमावाहनपूजादि तत्तन्नामभिराचरेत्‌ । प्रति्ठोक्तकमेणैव सर्वाण्यन्यानि कारयेत्‌ ॥ १८ ॥ 1 1. ` 1 कन्था, कान्तिं भा, १९६ श्रीवैखानसे भगवच्छास्ने कियाधिकारि एवमेव प्रतिष्ठाप्य तिसन्ध्यं निल्यमच्ेत्‌ । उत्सवे देवदेवसख सह देवीं नयेदनु ॥ १९ ॥ इयमङ्गप्रतिष्ठा स्यात्स्वतन्वसखापनोच्यते | (एतत कल्पं समासेन विस्तरेण वदाम्यहम्‌ | २० | रथ्यावेदिश्च परितः अयिङ्कुण्डानि कल्पयेत्‌ | पञ्चा पोण्रौकच्च स्नानदवभच्च पूर्ववत्‌ ॥ २१ ॥ मूमियज्ञच्च ता तु कुण्डेष्वाधारमाचरेत्‌ । ततश्च पौण्डरीकाथौ हौतरोसनमाचरेत ॥ २२॥ आज्यसखलीं सुवञ्चव सुवर्भनैव कारयेत्‌ ` तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम्‌ ॥ २३ ॥ विष्णोस्सहस्कं हसा अष्टारीति यजेक्तमात्‌ । शियरयताषठकैर्म-तैरदरवार्र हयताम्‌ ॥ २४ ॥ पुण्करामाहुतिं हुषा दिशाहोमं जुहोति च । यजेदाहवनीयाम्नौ श्रीपुक्तं भावयन्द्ियम्‌ ॥ २५ ॥ ^ श्रिये जा › तेति मन्तेण दक्षिणाौ जुहोति वै । ¦ रो सा नियच्छतीयुक्तौ ‹ मूयाम ' इति च क्रमात्‌ ॥ २६ ॥ ,कुण्डयोरन्ययो हुता व्याह्यन्ते प्रथकपथक्‌ | „ &~< ड ` प्भ्ये समस्तैर्मन्रेश्च व्याहत्यन्तं क्रमाघयजेत्‌ ॥ २७॥ सुहत समनुप्राप्ते देवीं संखापयेत्तथा । एष एवं विदोषः स्यादन्यत्सवं हरेरिव ॥ २८॥ एवं देवीं प्रतिष्ठाप्य विसन्ध्यं नित्यमर्ययेत्‌ | हंसध्वजो विदोषः स्यानदछीदेग्याश्चोवेऽपि च ॥ २९ | ` . 1. एतदारभ्य षाधद्रासिरच्छ्लोकपर्थन्तो अन्य अ]. कोक द्यते! =` ` स्वतमत्रलक्ष्मी- प्रतिष्ठ , परडदोऽध्यायः १ ९.५ उस्सवोक्तक्रमेणेव सर्वाण्यन्यानि कारयेत्‌ । उस्सवे देवदेवस्य सह देवीं नयेदनु ॥ २० ॥ एवमेव प्रकरेण विष्णुसद्या्रितश्चियः । उत्सवे कुरते भक्तया प्रतिष्ठाम्चनादिकम्‌ ॥ ३१ ॥ अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च । तद्रराजाश्च श्रीमन्तो भविष्यन्ति न संशयः ॥ २२॥ अतः परं प्रवक्ष्यामि स्वतन्त्रख्ापनं श्रियः ) । ग्रामे वा नगरे वाऽपि पतने खवैटेऽपि वा ॥ ३३ ॥ मध्ये संखयाप्येदेवीं बरहमसूत्ात्त दक्षिणे । आश्रवा पश्चिमे भगे तथ। तस्सूतदक्षिणे | २४ ॥ विप्ण्वास्यविहीने तु ब्रह्मूतरोत्तरेऽथवा । म्रामादीनान्तु वायव्ये प्राच्यां वा सूतदक्षिणे ॥ ३५॥ मभोरमेऽन्यदेरो वा नद्यास्तीरे तथा वने । पवैताभ्रेऽब्ितीरे वा प्रतिष्ठामाचरेहुधः ॥ ३६ ॥ विमाने स्वस्तिकं भामे श्रीप्रतिष्टितमेव वा | विष्णुच्छन्दविमानं वा चतुःफुटमथापि वा ॥ ३७॥ कथणादिकरिथास्सर्वासतत्सुकतेनैव करयेत्‌ । वालल्याचने कुर्वन्‌ विमानं परिकल्पयेत्‌ ॥ ३८ ॥ दूटस्थापनमर्गेण शं संखापयेयुनः। श्रोदेभ्या बिच्ववृक्षस्तु रालबृस्षः प्रकीर्तितः ॥ ३९॥ अश्वाऽश्वव्थवरृक्षो वा शिखसूख्मथापि वा | रिलस्थापनमाैण स्थापयेत्तु शिखमयम्‌ | ४० | धवाचां वा परर्वीति सम्य्टक्षणसंयुताम्‌ । आधेष्टफानां विन्यसे गभप्कषेपणेऽथवा | ४१ | १९८ श्रीवैखानसे भगवच्छाखे क्रियाधिकारे ूर्धष्टकानां विन्यासे शू खापनेऽपि च । पोण्डरीकाथिरेकः स्यात्‌ मन्त्र श्रीसूक्तमेव च ॥ ४२॥ श्रीदेवप्ये “ श्रिये जात › इति जप्येहचं भ्चियः | एष एव विरोषः स्यादन्यत्सवं हरेरखि ॥ ५३ ॥ तथा च कारयेदैवीं द्विजां वा चतुर्भजाम्‌ । रब्जुबन्धादिकं सवं हरेरिव समाचरेत्‌ ॥ ४४ ॥ कुयोह्धिल्ववनाम्भोजमध्ये पद्मे मनोहरम्‌ । तन्मध्ये मन्दिरं कुर्यात्प्तहारकसच्निमम्‌ | ४५ ॥ दीपचामसमुक्तास्क्पू्णकुम्भद्रयाङ्खः । १ कथ धूप का प न पष्पेगन्धेश्य धूपश्च वितानैः सतम्भवेष्ठनैः । ४६ | मन्दिरं षुन्दरं कृता चतुरावरणाचितम्‌ | तत्र सिंहासनाम्नोजकर्थिकरामध्यविष्टरे ॥ ४७ ॥ कु्याच्चतुभेजां देवीं सपश्चोध्वकरद्रयाम्‌ | पूवदक्षिणहस्तेन भक्तनामभयप्रदाम्‌ ॥ ४८ ॥ वामेन पूवेहस्तेन दधतीं विपुर धनम्‌ | इन्दीवरोदरटशीं रदिन्दुमुीं शुभाम्‌ ॥ ४९ ॥ शुङ्कगन्धानुठिप्ताङ्गीं शुञ्ठमास्याम्बरोज्ञ्वलम्‌ | , नानारनोत्गवलानवे दिः्यभूषणमभूषिताम्‌ | "० || ( हेमयज्लोपवीताञ्च पदमारास॒मन्विताम्‌ ` सुवणैवणां वरदां हेमरूपसगुञ्ल्म्‌ ¦ एवं कृत्व भगवतीं सं्ाराणैवतारिणीम्‌ ॥ ५१. ॥ शङ्कपद्मनिधी कु्यासादयोरयतः भरिधः | भगादिमु चिद पुरमादीन्‌ पकल्पयेष्‌ ॥ ५२ ॥ परोडसो ऽध्यायः ९९९ अथवा वाघुदेवादीन्‌ शङ्खचक्रधरान्‌ परान्‌ । किरीरहारकेयूरमकुटादि विराजितान्‌ ॥ ५२ ॥ श्रोच्सकौस्तुभोरस्कान्‌ वनमालाविम्‌षितान्‌ । चतुभुजान्‌ सुखासीनान्‌ द्यामामान्‌ पए्चसेचनान्‌ ॥ ४ | वीक्षमाणान्‌ भ्चियै देवीं विश्मयोप्फुटलोचनाम्‌ । गुणगु चागरच्चेव दमकं रिङ्किरं तथा ॥ ५५ ॥ चतुर्विषाणान्‌ शुष्काज्ञान्‌. कोणेषु परिकस्पयेत्‌ । भूमि सरस्वतीश्चेव रतिं प्रीतिं तथेव च ॥ ५६ ॥ कीर्ति क्षानितं पृष्िवुष्टी शक्तीरषटो प्रकस्पयेत्‌ । इन्द्रादिखेकपासांश्च तत्तव्याने प्रकल्पयेत्‌ |} ५७॥। (पूर्वाशादिक्रमेणेव प्रथमाऽव्रणेऽचयेत्‌ ) चलकिनीच्च प्रा्धारे दक्षिणे वनमाछिकाम्‌ । विभीषिकां प्रतीच्यान्तु उदग्रारे च शाङ्करीम्‌ ॥ ५८ ॥ कःस्पयेद्रामनाष्वेताश्चतसो द्वारपरिकाः । दे द्रे कृतवाऽथवा चैताः खिलोक्ता द्रारसपलठिकाः ॥ ५९ ॥ रुङ्काम्बराः पद्यहृस्ताः स्वामरणमूषिताः । वलखकिन्यादयस्वेताः पद्यकिञ्चस्कसन्निमाः | ६०॥ कर्पसन्तानमन्दारपारिजातांश्तुरदिशचम्‌ । विस्ववृक्षांश्च परितः पूणैकुम्मान्‌ किखेक्रमात्‌ ॥ ६१ ॥ कल्पयिलासिरोक्ता च पखिरान्‌ यथाक्रमम्‌ । कलवा तु मूतपीरान्तान्‌ खापनारम्भमाचरेत्‌ ॥ ६२ ॥ फाट्गुनोत्तरफल्गुन्यां खापना प्रीतये भियः । निल्ववृक्षादषस्सम्यगासीनो ब्राहममास्तनम्‌ ॥ ६२ ॥ ५० श्रीवैखानसे भगवच्छास्ये क्रियाधिकरे जपेदष्टोत्तरशतं श्रीसूक्तं भावयेच्छ्रियम्‌ । स्थापनादिवसासूवं पश्चमेऽद्टयङ्करापणम्‌ | ६५ ॥ अङ्कगपेणकाद्ध्वं यागक्ाखां प्रकल्पयेत्‌ । राथ्यावेदिच्च परितस्लथिङुण्डानि कस्पयेत्‌ ॥ ६५५ ॥ पञ्चाय्ीन्‌ पोडरीकथि स्नानश्वभच्च पूववत्‌ । अक्षयुन्मेषाधिवाप्तौ च धवि तथैव च ॥ ६६ ॥ करा तु पू्ैवःपश्वात्‌ पूरा विरोषत मूमियज्ञश्च करत्वा तु कुण्डेष्वाघारम।चरेत्‌ ॥ ६५ ॥ कुम्भं सम्पूर्य कलशः स्नापयेत्सप्तमिः पनः । पूरयैवत्कोतुकं बद्धा श्रयने लाययेच्छियम्‌ ।॥ ६८ ॥ ततश्च पीण्डरीकाथौ हौत्ररौसनमाचरेत्‌ । ( हौतान्ते तु समावाह्य दक्षिणप्रणिधौ जले । भिये देवीं समावाह्न (अनिरुद्रान्तमेव च | निमीस्यहारिणीत्यादि) श्रीमूनन्ते समवहत्‌ । उत्तरपणिधौ तद्रदाशद्याज्यं निरुप्य च | परश्च सूर्विमन्तैश्च आभ्येन जुहुयाक्तमान्‌ ) । आज्यपात्र सुक्ञैव सुवणन कारयेत्‌ | ६९ ॥ तेन सुवेण होतव्यमाहुतीनां सहस्तकम्‌ । विष्णोस्सद्तकं हृखा अष्टारीप्याहुतीयेजेत्‌ ।॥ ७५ ॥ च, ६ श्रियदशताष्टकंमन्तरदशवारच्च हयनाम्‌ । पुष्कलामहुतिं हत्वा दिश्चद्म जुहोति वे ॥ ७१ ॥ यजेदाहवनीयाभौ श्रोसूक्तं भावयञ्च्छयम्‌ । श्रिये जा ' तेति मन्त्रेण दक्षिणाभौ जुहोति च ॥ ७२॥ श्रीदेव्या {दमानक्रमः 26 पोडदयोऽध्यायः ८ द सा नियच्छ ' रीघ्ुक्ता “ सूयाम इति च क्रमात्‌ । कुण्डयोरन्ययोहुखा व्याहत्यन्त परथकधक्‌ ।; ७३ ॥ सभ्ये पमस्तैमन्वैश्च व्याहृत्यन्तं क्रमायजेत्‌ मुहर्ते समनुप्राप्ते रक्ष्मीं संखयापयेत्तथ || ७० | एष एव विदोषः स्यादन्यस्सवं खिलोच्छवत्‌ । परथक्रतुमरुक्तथयेदाख्याश्रयमेव वा ॥ ७५ ॥ आख्ये देवदेवस्य दक्षिणे सम्प्रकटपयेत्‌ । चतुर्भुजां प्रकुर्वीत पृवक्तिन विधानतः ॥ ७६ ॥ अथवा द्विना देवीं कल्पयिवा खिलोक्तवत्‌ । विधिना खाप्येत्सम्यक्‌ स्वतन्त्र वाऽऽख्याश्रयम्‌ ॥ ७५७ ॥ र्चनादि श्रियो देव्याः खापने श्रीशताष्टकम्‌ । खिष्छे विस्तरतः परोक्तं तत्तत्‌ ज्ञाखा समचेयेत्‌ ॥ ७८ ॥ भुवकौतुकसंयुक्तं खापनं चोत्तम भवेत्‌ । एक्वेरा्चैन मध्यमाभासमधमे भवेत्‌ ॥ ७९ । प्रियो यः कुरूते मक्तया प्रतिष्ठामचेनादि कम्‌ 1 जचलं भ्रियम॑द्मोति जन्मजन्मान्तरेऽपि च | ८० ॥ तद्रंराजाश्च श्रीमन्तो भविष्यन्ति न संशयः | सप्तजन्मघ्चते पाप तस्षणादेव नद्यति | ८१ ॥ अन्ते विमानमार्छ पारोक्य पदमाप्ुयात्‌ । अतः परं प्रियो देव्याः विमानक्रम उच्यते ॥ ८२॥ विमानं ठक्षणं करवा परिवारान्प्रकस्पयेत्‌ । तले च प्रथमे चैवं देवानां क्रम उच्यते ॥ ८३ ॥ प्रागादिषु चतुर्दिश्चु पुरपादीन्‌ प्रक्पयेत्‌ | द्वितीयेऽपि तले परोक्तं बाघुदेवादिष्यूकम्‌ ॥ ८४ ॥ ९०२ श्रीवैखानसे भगवच्छास्े क्रियाधिकारे तृतीयेऽपि तङ प्रोक्तः परिारक्रमो यथा । गुग्णध्च कुरण्टश्च दमक्तं सठिरुं तथा ॥ ८५॥ चतुर्विषाणान्‌ शङ्काज्ञान्‌ गजान्ध्रागादि कल्पयेत्‌ । पञ्चमेऽपि तले प्रोक्तः परिवारक्रमो बुधाः ॥ ८६ ॥ भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथेव च | एताश्चतन्तो देव्यश्च प्रागादि परिकल्पयेत्‌ ॥ ८७ ॥ क (१५ (ननि षष्ठेऽपि च तटे पक्ता: कीर्तिः क्षान्तिस्तयेव च । ष्टस्तु्टिसथेताश्च प्रागादि परिकस्पयेत्‌ ॥ ८८ ॥ ष, अ संप्तमेऽपितछे वाऽपि दिष्देवांश् प्रकल्पयेत्‌ । अष्टमेऽपि तले कुयादष्टदिक्पार्कानपि ॥ ८९ ॥ प्रागादिषु चतुर्दिश्च॒ एतन्देवान्‌ प्रकल्पयेत्‌ । नवमेऽपि तले वाऽपि देवानां क्रम उच्यते ॥ ९०॥ वाघुकिश्च तथाऽनन्ते शङ्खश्च गुखिकं तथा । प्रागादिषु चतुर्दिश्च क्रमादेव प्रकल्पयेत्‌ ॥ ९१ ॥ दशमेऽपि तटे वाऽपि पथिारक्रमो बुधाः । पूरवे सरस्वतीश्चैव गायत्रीं दक्षिणे तथा ॥ ९२ ॥ पश्िमेऽपि च सावित्रीं वेष्णवीमपि चोत्तरे | एकादरातले वाऽपि पाठकानां क्रम श्रुणु ॥ ९३ ॥ पूर्वे तत्न धिये चापि दक्षिणे हरिणीं तथा | पश्चिमे च इलन्चैव उत्तरे सुन्दरीं तथा | ९४ ॥ द्वादरोऽपि तले प्रोक्तदेवतेक्रम उच्यते | बरकिनीच्च पूर्वं तु दक्षिणे वनमाछिकाम्‌ ॥ ९५ || विभीषिकां पश्चिमे तु उत्तरे शाङ्करी तथा । विमानद्वारभागे तु चतस्रो द्वारपालकाः ॥ ९६॥ पोडोऽध्यायं ; | २५३ विमानं परितेश्वापि एतान्देवान्प्रकस्पयेत्‌ | सु्काम्बराः पदमहस्ताः सवामरणमभूषिताः ॥ ९७ ॥ बरखाकिम्यादयस्तवेताः पदयकिञ्चस्कसनतिमाः | गजेन्दं वा मृगेन्ध वा कोणे कोणे प्रकस्मयेत्‌ ॥ २८ ॥ एष एव विरोषः स्यादन्यस्सवं हरेरिव । प्रतिष्ठादिवसादूधं प्ठमेऽह-यङ्करपणम्‌ ॥ ९९ ॥ विमानं परतश्चापि यागश्चाखं प्रकस्प्य च | विमानस्य चतुर्दिक्चु चाथिक्रुण्डानि करपयेत्‌ ॥ १००॥ वाप्तुहोमे ततो ह! पचगव्येन चोक्षयेत्‌ । प्रियो देव्याः प्रतिष्ठोक्तं सर्वैमतेव कारयेत्‌ ॥ १०१॥ ८ ८ एष एव विरौोषः स्यादन्धर॑सवं श्रियो यथा । एवं यः कुरुते भक्तया सवैकामानवामयात्‌ ॥ १०२ ॥ हह रोक युख मुक्ता ब्रह्मखेकं .स गच्छति ॥ इत्यार्षे श्रीवैखानसे थगवहाक्े सुगुप्रोक्तायां संहितायां क्रियाधिकारे मगवदाल्याश्रितश्रीपमरतिष्ठाविधिर्नाम षोडदशोऽध्यायः ॥ पप्रदसोऽध्यायः ~-०‰-©००-+ ¶{ तरिमूतिस्थापनम्‌ त्रिमूतिंखापनं वक्ष्ये जगताममिवृद्धये । ( सवेकोकस्य पूनाथं स्यैोकहिताय च ) मध्ये विष्णुं प्रतिष्ठाप्य ब्रह्माणं दक्षिणे ततः ॥ १ ॥ वामे सरं प्रतिष्ठाप्य पूजनं यत्तदुत्तमम्‌ | स्थापने व्यत्ययेनैव मध्यमे व्रहमद्रयो; | २ }; मध्ये रुदर पतिष्ठाप्य दक्षिणे विष्णुरे | बरह्माण व्यत्ययेनाथ खापयेदधमं स्मृतम्‌ ॥ २ ॥ करवा वा पाश्वयेरन्यी मध्ये ब्रह्माणमेव वा | सौम्येनानेन विधिना सप्येद्वष्णुप्नजौ । ¢ | दैवेन तान्तिकेैव यापनं वै चिवस्य तु । निप्कृठं सकट वाऽपि ख येचन्दरोखरम्‌ ॥ ५ ॥ याणां परिवारणं तत्तदुक्तानि कल्पयेत्‌ । अनपायिगणद्ारपिमनेशाः प्रथवप्रथक्‌ | ६ | प्राकारपरिवाराणां सर्वै साधारणा मताः | प्रथमव्रणादानां द्रारपासस्तथेव्‌ च ॥ ७ || दरतारोत्तमेनेव देवेदवे पकल्पयेत्‌ | शङ्करं म्यमेनेव तिरि्चिमधमेन च ॥ ८ | | आख्यामिसुखे तेषां यागञाखं प्रक्पयेत्‌ | षडग्नीन्‌ देवदेवस्य पृच्चामोन्‌ ब्रह्मणस्तथा | ९ ॥ तच्छास्तोक्तेन मार्गेण श्दस्यापि प्रक्पयेत्‌ | क्षयुन्मेषादिकं सवं पू्ववत्कारयेथक्‌ | १०॥ स्तदशोऽध्यायः २०५ दौवदौसनवेखयामिन्द्रादिपखिद्रणान्‌ । मध्याख्यािक्रुण्ड त॒ समावाह्य समचैयेत्‌ ॥ ११ ॥ देवस्य पृ्ववद्धोसं षडिषु जुहोति वै । ब्रह्मणस्सभ्यकुण्डे तु छता हौतपरंसनम्‌ | १९ ॥ प्राजापत्यं जयादीँश्च कदमाण्डं गणहोमकम्‌ । आहुतीनां सदश्च पषेवऽ्जुहुयहूधः ॥- १२ ॥ ब्राह्ममन्तद्रथनापि शतमष्टोत्तरं यजेत्‌ । साविच्याऽव्जं ध्रताभ्यक्तं रतवारं ततो यजेत्‌ ॥ १४॥ दिनद्रमेयप॑युक्तं यजेदाहवनीयके । याम्यं नैक्रतसंयुक्तमन्वाहार्ये जुहोति वै ॥ १५ ॥ बास्णं वायुदैवस्यं गा्हप्ये जुहोति च | सौम्यं कोवेरमेशान्यामावसस्थ्ये यजेक्रमात्‌ ॥ १६ ॥ चतुरैदादिभन्तैश्च शतमष्टोत्तरं यजेत | एष एव विरोषरः स्यादन्यत्स्वं सम भवेत्‌ ॥ १७ ॥ स्थापनं च तिमूरतीनां परिषद्रणपूजनम्‌ । व्यक्तं प्ररीचिः प्रोवाच उक्तरोषं समाचरेत्‌ ॥ १८ ॥ द्विमूतिस्थापनम्‌ द्विमूतिस्थापनं वक्ष्ये दक्षिणे विष्णुमव्ययम्‌ । वामे रुद्रं प्रतिष्ठाप्य निं विधिवदर्चयेत्‌ ॥ १९ ॥ अथवा कतुमिच्छेचेत्‌ ब्रह्मणः सखापनं प्रथक्‌ । ग्रामादिषु च तन्मध्ये विविक्तेऽम्यत वा वने ॥ २०॥ भूपरीक्षादिकं सर्वं तन्मन््रेणव कास्येत्‌ | छता विमाननेरादिनयनोन्मीरनादिकम्‌ ॥ २१ ॥ स्थापनोक्तक्रियास्सरवाः कारयेतपूवैवहूधः । ज्रा्षमन्रदरयेनापि निस्य विषिव्दचैयेत्‌ ॥ २२॥ २०६ परिवार स्थापनम्‌ आश्रयार्खछयकल्पः श्रीवैखानसे भगवच्छल क्रियाधिकारे {५ हवींषि पायसादौनि चस्वार्यव निवेदयेत्‌ | उत्सव तुं ध्वज हर्षण तस्य करप्त्‌ ॥ २२ ॥ विना पुरुषसक्तेन विष्णुसूक्तेन वेष्णवेः । ब्ाह्ममन्तद्रयेनैव तत्तद्धमसदु्सवे ॥ २४॥ एष एव विरोषः स्यादन्यससवं समं भवेत्‌ । रविं गश्च वितरेशं दुगा य्येष्ठां सरस्वतीम्‌ ॥ २५ ॥ सथापयित्वाऽचनं कतं यदीच्छेद्धक्तितः प्रथक्‌ । सिद्धे विस्तरतः प्रकतं यन्मया तत्समाचरेत्‌ | २६॥ आश्रयाख्यसिच्छेचचत्परेतो विष्णुमन्दिरे | भास्करादीन्‌ प्रकर्प्यैव पूजयेच्न्महाफटम्‌ ॥ २७ ॥ प्रथमाऽव्रणे प्राच्यां मस्करं भारतीभपि | गुहं याम्ये तु वित्रं नैऋते परिकल्पयेत्‌ ॥ २८ ॥ उयेष्ठां वायव्यभागे तु दगा याम्ये प्रकस्पयेत्‌ । प्रत्यङ्मुखो च कर्तव्यो भारती च दिवाकरः ॥ २९॥ कारयेस्याड्युखानन्यानिति पूथनञ्ञासनम्‌ । सेम्येनेव विधानेन पूजये्सर्वम्पदे ॥ ३० ॥ सोम्याख्य्रितनेतान्‌ तान्लिकेण न चाचैयेत्‌ । ओपासमाभिर स्यदितेषामाश्रयाख्ये ॥ ३१ ॥ - कुर्या द्धवचामर्गेण सर्वमन्यत्खिलोक्तवत्‌ । आलयं प्रतिमोत्सेध परिवारोक्तवद्धवेत्‌ ।॥ ३२ ॥ आध्रयाख्यकल्पन्च प्रवक्ष्यामि तपोधनाः । स्वतन्तमाख्य कतुमदक्तोन्यञत वाऽऽय्ये | ३२ ॥ सथापयितवाऽचेयेतसोऽपि समग्र फरमापरुयात्‌ । मृढाख्ये सखिते देवे सित एवाऽश्रये मवेत्‌ ॥ ३४ ॥ सप्तदरो ऽध्यायः आसीने चाऽसं वाऽपि स्थानकञ्च प्रक्पयेत्‌ । स्थानकासन्य्याघ्चु शयनेऽन्यतम मतम्‌ ॥ २५ ॥ मूखसख्ये धुवार्चायामाश्चयन्च प्रुवाचनम्‌ । ध्रुवको तुकसंयुकते तद्रदे वेकमेव बा ॥ ३६ ॥ अवताराश्चयञचत्तु गोणमारी यथाविधि । आसीनावेक सर्वत्र वराहनरसिंहको ॥ २७ ॥ वताराश्रय कुर्वन्‌ प्रथमावरणादिषु । मस्छक्रूमौँ परुर्वीत पूर्वद्ारस दक्षिणे ॥ ३८ ॥ व्राहलयमय्चेया्याम्यान्त परिकल्पयेत्‌ । नारसिंहं प्रकुर्वीत गिरिजं याम्यपश्चिमे ॥ २३९ ॥ स्थूणजं नैकरते देशे नीख्ारुणमध्यमे । सोददीनं वृसिंहन्तु वाणे च ततः परम्‌ ॥ ४० ॥ कुर्याहक्ष्मीमृसिंहञ्च केरणोदानमध्यमे । पातालनरमिंहश्च वामनं वायुद्वद्यपि ॥ ४१ ॥ धनदोदानयोर्मध्ये का्येतत्‌ त्रिविक्रमम्‌ । जामदम्य तु कौवेर कुबेरेशानमध्यमे ॥ ४२ ॥ कुर्याहश्षरथि रामधेशन्ये तु दखयुधम्‌ । ईशानेन्द्रान्तरे कृष्णं द्वारखामे तु कल्किनम्‌ ॥ ४३ ॥ वराहं नारसिंहश्च रामे कृष्णं तथेव च | दिश्चु सर्वा संखाप्य पूजयेस्षैसिद्धये ॥ ४९ ॥ योगे मूलस्य कु्याचोगमेवाश्रयालयम्‌ । भोगे मोगच्च योग वा न जातु विरहादिकम्‌ ॥ ४५॥ मूरबेसन्तु शू्चच्छररख्मेवाश्चयाख्ये । रटे शैख श्रूं वा रोहे खहं शिरामपि ॥ ४६ ॥ ७७ २०८ श्रीवैखानसे मगवच्छास्ते क्रियाधिकरे एकवेरन्तु स्त दौरमेव परकल्परत्‌ | यदशैनप्रतिष्ठा चेयाग्ये क रैतऋते तथा }¦ ४७ ॥ कल्पयेदीश्वरं प्राच्यां प्रागादि परिकल्पनम्‌ £ । पादहोनमथाधं वा सूद्यदाश्रियमन्दिरस्‌ ॥ ४८ ॥ ततर भूलखस्योकृष्टमल्ङ्कोरं न कल्पयेत्‌ । सङ्कयापिकतरं नैव कल्पयेदाश्रयाख्यम्‌ ॥ ४९ ॥ साल्मश्रय विवगांढथ तदन्तर्मण्डकठेऽपि वा । अग्रमण्डपसंयुक्तं प्रथमाऽवरणे स्मृतम्‌ ॥ ५०॥ विमनद्वारदेबाश्च ग्माख्यगता अपि । ॥ परिवारा इति प्रोक्ता मुःवाक्चान्तमच॑नम्‌ ॥ ५१ ॥ द्वितीयावरणे चेत्त शान्तान्तपरिषद्यतम्‌ । तृतीयावरणे चेत्त॒ हौमकमाणि कारयेत्‌ ॥ ५२ ॥ मुखमण्डप्षयुक्तं च्क्र्ङ्खयुत तथा चतुथावरणे चेत्न नवविंशति विग्रहैः ! ५३ ॥ अनपायिगणान्त्सवृन्कस्पयेस्स्नपनालयम्‌ । द्ाविदद्वियरैषष्य एरथगेवोस्सवादि कम्‌ ॥ ५४ | बरह्मपद्यावरान्ताश्च मूप्रीश्चादिकाः क्रियाः | नेवाश्रयाल्ये कुर्यादिति पै जल्ास्तनम्‌ ॥ ५५ ॥ आरभ्यायष्टकान्यासं विमानं परिकल्पयेत्‌ । नैनायन्येष्टकान्यासौ तच्चेदावृततमण्डपे | ६ ॥ मूरं पौराणिकं चेततु यथाकताममथाश्चयम्‌ । गौणं सम वा सख्यं वा कस्ये दोष्छरत्‌ 1! ५७ ॥ अन्यदेवाख्ये विष्णोः छयच्चेदाख्याश्रयम्‌ | सव॑ मृखल्योच्ष्ट कल्पयेदिति शासनम्‌ ॥ ५८ ॥ सक्तदशोऽध्यायः २०९. विष्ण्वाल्येऽन्यदेवानां कुर्याच्चेदाश्रयख्यम्‌ । न सम नैव चोक्षं हीनमेव प्रक्पयेत्‌ | ५९ ॥ सखितेऽप देवे ्येष्ठा च विध्नेशश्च सरस्वती | आसीना एव कर्तव्यास्तद)ाऽन्ये संखता मताः ॥ ६० ॥ इति सह्पतः परोक्तमाश्रयाख्यकस्पनम्‌ ॥ इत्योप श्रीवेखानसे भगक्च्छस्चे मूृगुप्रोक्तायं संहितायां क्रियाधिकारे ्रिमूर्तिद्विमूतिखापनविष्याश्रयालयकस्पने नाम सक्तदशोऽध्यायः अष्टादशोऽध्यायः पुण्यनक्षत्रपूजनम्‌ ( । अथातस्संप्रवक्ष्यामि पुण्यनंक्ञलपूजन्‌रम । श्रवणं द्राद्षी पव विष्णुप्वदिनानि वै ॥ परशस्तं श्रवणं तेषु द्वादशी चोत्तमा मता | विषुवायनमापक्े्रहणेष्ठन्यसङ्कमे ॥ कतैभपक्षयोश्येष अ्रामनक्षलल एव व्‌ | तलाऽङ्कराषणं तद्रा प्रतिसरं तथा ॥ शाययेसपूर्वरत्रौ तु प्रातस्लावा यथाविधि | पातस्सन्ध्याचनान्ते तु मन्त्रास्तीथेदिनोदितान्‌ ॥ नित्याथिकुण्ड हुषा तु चक्रवीशामिैस्सह उस्सवोक्तक्रमेणेव भरामसन्धौ बहि ददेत्‌ ॥ उत्सवे विधिना करव तीर्थं पूैवदाचरेत्‌ । स्नपनोक्तप्रकारेण स्नापयित ततः परम्‌ ॥ समभ्यच्थ निवे जीवस्थाने निवेशयेत्‌ । रान्तिकोपहवमुदिषटमेतं पूर्वाह्न आचरेत्‌ ।! विनैव बलिहोमाभ्यां मध्ये कैष्टिकोत्सवम्‌ तीथ विनाऽपरहे तु कुर्याक्म्योप्सवं बुधः | अचायां शान्तिकं कर्म काम्यमौसखव एव वृ | ओस्सव स्नापयिलाऽहि रालावाखानगण्डपे | स्ांपचरिरम्यच्यं पायसादिवीषि च | सवेप्रयतेरनैवे्यं कुयदिवमतं न्तः ॥ 1. असिन्नष्यये प्ररम्मासखमृति सप्तदश्रेका्यन्तो अन्य. भातृकन्तरेषु ऊुच्रापि नोध्‌ भ्यते | हविः पाकवरिधिः अष्टादयोऽध्यायः एवे कतुमशक्तसयेषिनेष्वेषु यथाविधि । संस्नाप्यं गन्धतोयेन शुद्धस्नानोक्तमागेतः ॥ ्रा्विशद्धिमहैदेवमर्चये्वरया सुदा | तत्रापि बस्िविखायां यानमायेप्य पूववत्‌ ॥ देवमेवं नयेस्छम्यगाख्ये तु प्रदक्षिणम्‌ | जीवसाने प्रतिष्ठाप्य रोषं तत्र समाचरेत्‌ ॥ विप्णुपश्चदिनघ्नने कारो मध्याह्नं उच्यते । विषृपरागायनेषु तच्काखदपूधमाचरेत्‌ ॥ ट्‌ विन्या दविथिना पाकंष्वा्यतं चरेत्‌ | आहृतानि च धान्यानि विपरिंघानिं फखनि च | सर्वानथोपदश्षाश्च नवानि वसनानि च । सर्वाप्याहूत्य यज्ञेन सभमङ्गरपयुतम्‌ ॥ जपेच्छवुनस्क्तन्तु कुरयादूाभप्रदक्षिणम्‌ । अरङ्कुाश्नतश्चक्र नयेदिति च केचन ॥ ) अतः परं प्रवक्ष्यामि हरविप्पाकविर्धिं परम्‌ । हविरुदिद्य धान्यानि चोपदश्चांस्तथाऽऽदरेत्‌ ॥ १ ॥ दाखिव्रीहिपियङ्गनि नीवारं षष्टिकं तथा | यवचन वेणुकश्चैव प्रशस्तानि विदुबुधाः । २ ॥ वीहोणामपि सर्वेषां करष्णधान्य विसजयेत्‌ । सवषां व्रीहिधान्वानां शलिदिशगुणो भवेत्‌ ॥ २ ॥ दतगुणः प्रियः स्याच्नीवारन्तु सहस्रकम्‌ । अयुतं गभषष्टिः £ सात्‌ अनन्ते यववेणुकरे ॥ % ॥ चतुर्वर्णाह्तं धान्यं प्रशस्तममिधीयते । अनल; प्रतिरेमेश्च नीतं धान्यं विवजयेत्‌ ॥ ५ ॥ २११ २१२ ्रोवैखानसे भगक्च्छास्चे क्रियाधिकारे अथवा पण्यरुव्यञ्च धान्ये उुद्धं समाहरेत्‌ । 0 + भ, (न लिवर्षातीतधन्यानि न प्रक्लंसन्ति दैविके ॥ ६॥ तण्ड्रानाञ्च सर्वेषां मासातीतानि बजयेत्‌ । ' आपो हि ! हेति मन्त्रेण प्रोक्ष्य धान्यानि चाऽहरेत्‌ ॥ ५ ॥ आद्ये चा गृहे वाऽपि शुद्धे देरो समाहितः । विताने वा कटे वाऽपि समाक्तीय विधानतः ॥ ८ ॥ आतपेन तथा शओष्य विश्वामित्रान्‌ परावपेत्‌ | ततौ धान्य घुसङ्गद्य परलेषु च निक्षिपेत्‌ ॥ ९ ॥ पलारोन्‌ भमाबध्य गजस्कन्धे निधाय च । सवेवा्समायुक्तं सवारुङ्ारसंयुतम्‌ ॥ १० ॥ वेदघोषसमायुक्तं पूीबुम्भाङ्करेयैतम । अलङ्कत्याऽलयं सवं पूणकुम्भाङ्करेरपे ॥ ११ ॥ दीय बहुभिशस्तैः कदरीक्रसकैरपि । देवालयं इनै्नीता देवम तानि कि्यसेत्‌ ॥ १२॥ तेषु वायुं समभ्यच्यं तथैकादक्षविैः । श्रीसूक्तेन धिय देवीं संस्तूय प्रणिपत्य च ॥ १२३॥ ‹ श्रिये जा › तेति मन्त्रेण गृही याद्धान्यमलरः । अवघातं पुनः कुर्याद्धपिष्पाकोक्तमागेतः ॥ १४ | तण्डुलांश्चापि शुद्धासु ततः पलति समाहरेत्‌ । हवींषि चो पदंशांश्च पाचयिता यथाविधि ॥ १५॥ तण्डुलानक्षाछितानद्धिः शर्करागुडमिधितान्‌ । मरी चिजीरकैश्चेव नारिकैस्फरेरपिं ॥ १६ ॥ सधृते देवदेवाय मन्वत्तान्निवेदयेंत्‌ | तेरेव तण्डुरेहुला परिवारबरिं ददेत्‌ ॥ १७॥ कर त्िकादोपः भष्टादशो ऽध्य पुनराचमनं दला मुखवासं निवेदयेत्‌ । पुनरभ्यच्य देवेशमुपदंश्ादिमिर्थुतम्‌ ॥ १८ ॥ निवेदयेद्धविः पश्चानपूर्तिहोमं तथेव च । परिरं दला पानीयाचमन ददेत्‌ ॥ १९ ॥ सुशखवासं निवेयेव ! क्षम › स्वेति प्रणम्य च | प्चाप्पुष्पाञ्चलि द्यादेवदेवसय पदयोः ॥ २०॥ कार्तिक्यां ¶णमालान्तु दीपदानं समाचरेत्‌ । आख्य मुकुल मृष्ठसिक्तोपटेषनैः ॥ २१ ॥ अरङ्करैररर्यादन्येरपि च शोभनैः । देवदेवमरङकुत्य वस्वमाट्यानुलेपनेः ॥ २२॥ महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्‌ | पूगं वा नारिकैटं बा तारं वा जातिमेव ब ॥ २३॥ ( तद्विमानस्षमायामं पादोनं वाऽधेमेव वा ) दीपदण्डं गृहीा तु देवा खापयेप्पुनः | दीपदण्डस्य पर्िश्चोस्कादीपव्रयाणि च ॥ २५ ॥ रलिमात्रायतान्येवमयुग्मानि च कारयेत्‌ । कारयेदीपदानाथं कूटाकारं चतुर्मुखम्‌ ! २५ ॥ मण्डपेषु च सर्वषु स्वैष्वाबरणेषु च । दीपाधारान्‌ प्रकुर्वीत यथाविभवविस्तरम्‌ ॥ २६ ॥ प्रदोषे कारयेदेवमा्यन्तु प्रदक्षिणम्‌ | १ ‹ उदहीप्य ' स्वेति मन्त्रेण दीपमारोपयेदपुनः ॥ २७ ॥ धान्यपीटे प्रतिष्ठाप्य देवेश्ामिमुखं पुनः । श्रिये तत्न समभ्यच्थ + ध्रिये जात ! इति व्रुवन्‌ ॥ २८ ॥ २४३ २१४ श्रीवैखानसे मगवच्छाक्े कियाधिकारे सन्यसेहीएटण्डयरे दीं देवेश्षसन्निधौ । प्राकारादिषु सर्व दीपानारोपयेहून. | २९ ॥ नित्य तत्करार्तिके सासि दीपदानं विरिष्यते | संस्थाप्य देवमास्यने पूजप्िविाऽ्टविग्रहैः ॥ ३० ॥ अपूपसाजप्रथुकान्‌ यथाशक्ति निवेदयेत्‌ । मरीचिजीरकगेनारिकेनम्यसंद्छृतान्‌ ॥ २१ ॥ खिष्े विस्तरतः प्रौक्ता छत्तिकादीपसंसङ्ृतिः । दिकद्ादश्षी (एकादश्यां पिते पक्षे तत्रोपोप्य यथाविधि | द्रदद्यामुदयासूवं देवमास्थानमण्डपे | 'संखाप्य कैशिकं गानं गःनविद्धिश्च कारयेत्‌ | द्रादयां स्तपयेखश्चास्तसम्यच्ये यथाविधि | हविनिवेदयेदरौल्य पानीयादि निवेदयत्‌ । जीवस्नि प्रतिष्ठाप्य प्रणमेदण्डवद्ुति ॥ मनन्त तत्फटं विद्धि सायुख्यं छोकम्चुयात्‌ । ) ज्ययनोतवः मा्ैशीरषास्यमासे तु पूवैपक्षे विरोषतः || ३२ ॥ एकादद्यामथाऽरम्य बेदपारायभं चरेत्‌ । परातस्छन्ध्यवसने तु देवमासखानमण्डपे | ३३ ॥ संम्थाप्य चतुरौ वेदान कमेणाध्यापयेस्सदा । पूजयेदेवदेवे ते सपतविंशतिविग्रहैः ॥ ३४ ॥ सर्वाङ्कारसंयुक्तं कारयित्वा प्रदक्षिणम्‌ | स्वस्तिसुक्तं समुचय जीवसाने निवेशयेत्‌ ॥ ३५ ॥ प्च त्रयोदशाहं वा द्वाद्ाहं समाचरेत्‌ । पुराणानितिहासांश्च देवस विजयोकटाः ॥ ३६ ॥ कातता आ अवात 7 1 - काक 1. वृत्तं गेयश्च वादयश्च गनिविद्धिश्च कारयेत्‌ आ अष्टादयोऽध्यायः कथा वा श्रावयेन्नित्यं देवदेवसय सन्निधौ । ततेव मासि द्वादद्यां प्रातस्नाला यथाविधि | ३७ ॥ मृण्मयानि च भण्डानि पुराणानि परिप्यजेत्‌ | यथाहं चोधयेदन्या “ नामा बा ' जेति मन्तः ॥ ३८ ॥ मृष्टसिक्तोपलेपधेदलोधयित्वां तथाऽऽख्यम्‌ । ओरपवादीनि बेराणि सर्वाण्येव यथाविधि ॥ ३९ ॥ संस्नाप्य गन्धतोयेन शुद्धस्ननोक्तमार्भतः । स्नापयेसस्नापनं बेरं कर्यैश्च यथदिधि ॥ ४० ॥ चतुर्दिशं चतुरैस्तं गोमयेनोपठिप्य च | नरीहिभिः कारयेतदयं साष्टपतं सकर्णिकम्‌ ॥ ४१ | तलद्मसंसतान्देवान्‌ पूेव्सम्यगसैयेत्‌ । तस्मिन्‌ देवे प्रतिष्ठाप्य विष्टरे सोत्तश्छदे ॥ ५२ ॥ अ[सनादिभरभ्यच्यं पायसान्नं निवेदयेत्‌ । ्यमाच मन दल मुखवासं निवेदयेत्‌ ॥ ४३ ॥ पुष्पयागौक्तमन्रस्तु दयायुष्पाज्ञरीन्‌ बहन्‌ । धामप्रदक्षिणान्ते तु जीवष्याने निवेचयेत्‌ | ४४ | सुवर्सराथने न्यू नित्ये नैमित्तिकेऽपि यत्‌ | तत्सवं परिपू खत्‌ द्वादश्यां पू रयऽनयां ॥ ४५ | आप्मया्जमानोऽपि तद्विष्णोः परमं पदम्‌ । संबतसराचैनादोषमाय्थिार्थमेव तत्‌ |॥ ४४६ ॥ दः रधः श्रवणद्वादलीयोगे मासि भाद्रपदे तथा | प्रविलारोपणं पिष्णौः कारयेदिति केचन ॥ ४७ ॥ सास्सर्वप्रयज्ेन पवित्रारोपणं चरेत्‌ । गव्येन पयस्ता तैष्ये निसं सस्नाप्येद्धस्म्‌ ॥ ४८ ॥ ९१६ राघवस्यर्च॑नप्‌ ति लपश्च॒वि धिः श्रीवैखानसे भगवच्छास्े क्रियाधिकारे द्रादश्षी पक्षे तु माघमासे पुनर्वसू | -जया तस्यसुपोष्येवे रामं व| विणुमेव वा ॥ ४९ ॥ ग्रामं प्रदक्षिण नीला स्नापिता निवेदमेत्‌ | तासन्मासे पिते पक्षे चश्चमी विजवाहूया ॥ ५० | तिलपद्यविधि छता दानं इयात तते वै । पूधैरात्रौ वु देवेमर्चयिखा यथाक्रमम्‌ ॥ ५१ ॥ हवीष्यपि निवेचेव वद्धा प्रतिसरं पुनः । पूववच्छाययेदैवं रातिरोषं नयेहूधः ॥ ५२ ॥ प्रभाते देवमुरथाप्य कलशैः स्नापयेदयुनः । संसाप्य मण्डपे देवं प्रणम्येवानुमान्य च ॥ ५३ ॥ कीथ प्रमुखे धान्यं द्विहस्तायतविस्ृते । नववसखे समाकीय क्रष्णाजिनसमन्विते ॥ ५४ ॥ तिल्मारं तदथं वा तद्य मण्डलङ्कृति | विकीर्य टिखेसथं साष्टपत्रं सकर्णिकम्‌ ॥ ५५ ॥ सुवर्णपरदयं कला तु तिख्पद्योपरि न्यसेत्‌ । [दकैदाटिषान्येश्च पूर्णपात्राणि पेडस ॥ ५६ ॥ एन्द्रादि च तथेशन्धं सन्चालि परितो न्यसेत्‌ । आद्कं तैखमाहत्य तदथं वो घृते तथा | ५७ ॥ तत्समं द्धि सङ्गृह्य पत्रेषु च प्रथक्पथक्‌ | दक्षिणे सननयसेततसमुदरे त॒ घृतं न्यसेत्‌ ॥ ५८ ॥ पिमे दधि सन्न्यस्य देवदेवं प्रणम्य च| आत्मसूक्तं जपिला ६ पूजयिताऽष्टविहैः | ५९! प्रणम्य देवमावाह्य पद्ममध्ये तु पूर्ववत्‌ | मागादि पुरुपादीश्च तथेकादशविग्रैः || ६० ।| अष्टादशोऽध्यायः २१७ देन्द्राधेशान्तमावाह्य दिग्देवानयेत्ततः । ४ अतो देवा › दिरसयुक्तं विष्णुपूक्तं जपेप्पुनः ॥ ६१ ॥ विम्बे देवं समारोप्य चान्यानुद्रासयेक्तमात्‌ | यजमानोऽथ तत्कले ददयादाचा्यदक्षिणाम्‌ ॥ ६२ ॥ विष्णुभक्तियुतं दान्तं दयायासगुणै्धुतम्‌ । नित्यस्वाध्यायसंयुक्तं सर्वाबयवसंयुतम्‌ ॥ ६३ ॥ विप्रमाहय तत्तले ध्यावा त देवमव्यम्‌ | तिरूपद्यं ददेत्तस्मै देवदेवस्य सन्निधौ ॥ ६४ ॥ महाहविः प्रभूतं वा यथाकति निवेदयेत्‌ । प्रीत्य मन्दिरं पश्यात्‌ जीवस्ाने निवेशयेत्‌ ॥ ६५ ॥ यज्ञाधिकारे सम्प्रोक्तं तद्विधानं सुविष्तृतम्‌ । धूपदानविकेषः धृपदानं तु तन्मासि देवदेव रासते ॥ ६६ ॥ काल्यनमासा्नम्‌ फाल्गुनोतरफट्गुन्योः धिया सां जनार्दनम्‌ । स्नापयिववोत्सवं कृता समस्यच्य निवेदयेत्‌ ॥ ६७ ॥ अथव शडुद्धतोयैश्च स्नापयिला निवेदयेत्‌ । तदिने भरियमभ्यच्यै श्रीकामः श्रियमप्रुयात्‌ ॥ ६८ ॥ देवस्य फास्युने मासे गन्धदानं विशिष्यते । तचे दभनोत्सवः पैर्णमास्यां तथा वेच्यां कुर्यादमनकोत्सवम्‌ ॥ ६९ ॥ पूैसिनेव दिवसे अलङ्कुत्याखय शुभस्‌ । माद दमनकस्थैव विविधाः कारयेच्छुमाः ॥ ७०॥ राविपूजावसाने ठ देवमाखानमण्डपे । समभ्यच्यै निवेचेव बद्धा प्रतिसरमपि ॥ ७१ ॥ विखोकमण्डठं हदयं देवाय परिकस्पयेत्‌ । मास दमनकप्येव मेरुमूधनि विन्यसेत्‌ ॥ ७२ ॥ २8 ९१८ वसन्तोत्सवः श्रीवैखानसे भगवच्छास्रे करियाधिकारे अष्टौ कुलचरपरेषु गन्धोदकधटान्‌ न्यसेत्‌ । तहहिप्षोडरापदे दिश्चु द्वारं विज्य च | ७२ ॥ पश्चगव्यादिद्रव्याणि न्यसेच्छेषपदेषु च । तस्यमरे पोण्डरीकाथिकुण्डं क्रा यथाविपि | ७४ ॥ आधारं विधिक्छ्रवां देवें श्ाययेद्पुनः । द्रम्याधिदेवानभ्यच्ये वसन्तं काममर्चयेत्‌ | ७५ | वेष्णवं विष्णुपूक्तश्च पौरूपं सूक्तमेव्‌ च | धरीमूमिसूक्तमन्तरंश्च यदेवादींस्तयेव च | ७६ ॥ जयादीन्‌ परिषदैवधृतिंमन्त्ानथापि वा | एवं हुता निशां नीता प्रा्स्स्नाखा यथाविधि ॥ ७७ ॥ संस्नाप्य करुशै्देवं गन्धोदकषैरपि । वस्ताचिरप्यलङकत्य स॒ते तु शुमोदये ॥ ७८॥ अधिवासितमासस्तास्समादाय समाहितः । देवस्य विष्णुसूक्तेन दचाद्धक्तिसमन्वितः | ७९ ॥ सर्वेषामपि बेराणां तथा परिदामपि | माट। दमनकस्येव द्या्तममन्बमूर्विमिः ॥ ८०॥ गरामं प्रदक्षिणं कुत्‌ सर्वारङ्कारसंयुत्‌ । नीलाऽऽख्यं ततो देवं संसथाप्याखानमण्डपे | ८१ ॥ संस्नाप्य गन्धतोयेन समभ्यच्य निवेदयेत्‌ | अन्तहोमावसनेऽसिरनित्यकुण्डे प्रणीक्ताम्‌ | ८२ ॥ पुष्पदानं प्रशस्तं स्यादसिन्मासे तु शर्खिणः । तदनश्च समारभ्य ष्येष्ठे मूलवक्षानकम्‌ ॥ ८२ ॥ तततत्कारोद्वव्रवसन्तोरसवमाचरेत्‌ । द म्याहपूनानते संखप्याऽखानमण्डपे || ८४ || बेशाल)त्सवः छ्येषटोत्सवः भाषाढोत्सवः अंटंदशो ऽध्यायः संस्नाप्य गन्धतोयेन वस्तं परिमितं खु | समाच्छाय समभ्यच्यैँ पुष्येसतकारसम्मवेः ॥ ८५ ॥ निवेद्य पायसादीनि कता धामप्रदक्षिणम्‌ । पक्रानि कदरीचूतपनस्रानां फनि च ॥ ८8 ॥ अपूपादीनि भक्ष्याणि नारकिर्फखग्बु च । (~ 9 निवेदयाऽचमनं दला मुखवासं निवेदयत्‌ ॥ ८७ ॥ अचापीटे तु देवे मन्लवद्शापयहूघः । व्यषठे मू्यदि प्वन्तं नित्यमेवं समाचरेत्‌ ॥ ८८ ॥ वैशाखे पोणैमास्यान्तु स्नपनादीनि पू्ैवत्‌ । कला तु पूर्वदेव संखाप्याऽखानमण्डपे ॥ ८९ ॥ आसनादिमिरभ्यच्य सपतविंशतिविपरैः । पायसादिनिनेयच्च प्रमूतश्च निवेदयेत्‌ ॥ ९० ॥ मरी चिजीरकगुडेनारिकैखरसेन च । संसत भूरि सर्पिश्च दयाच्चुतफरु बहु | ९१ ॥ पानीयाचमनान्ते तु मुखवाप्रं निवेदयेत्‌ 1 आख्यं परितः छा देवदेव चोत्सवस्‌ ॥ ९२ ॥ जीवसने प्रतिष्ठाप्य नित्यपूजां समाचरेत्‌ । असन्‌ पानीयदानन्तु प्रश्स्तममिधीयते ॥ ९३ ॥ व्येष्ठमासे तु सूयां वलदानं हरेः स्प्रतम्‌ । तन्मासे पैर्णमाखान्तु गन्धोदैरभिषच्य च ॥ ९४ ॥ नववस्मैरलङ्कत्य समभ्यच्यं निवेदयेत्‌ । आपटे पीणमास्यान्तु कुर्याद काहि कोद्सवम्‌ ॥ ९५ ॥ स्नापयिल्ला समभ्यच्ये हवींष्यपि निवेदयेत्‌ । अध्येदानं प्रशस्तं स्यहिवस्याषादमासि वे ॥ ९६ ॥ २१९ २२९ श्रावणोत्सवः भद्रपदोत्स्वः श्रीवैखानसे भगवच्छासे क्रियाधिकारे श्रावणे श्रवणक्षं तु देवदेवस्य यलतः | उत्सवस्नपनादीनि पूथवत्कारयेहुधः ॥ ९७ ॥ श्रावणे मासि तसिश्च क्ृष्णपक्च विरोषतः । अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा ॥ ९८ ॥ तत्त चन्द्रोदये विष्णुं कूष्णविग्रहमचेयेत्‌ । विष्णु चतुजं वाऽथ तथा संस्नाप्य वारिभिः ॥ ९९॥ निवे प्रचुरं क्षीरं हविस्सम्यड्निवे्य च । बद्धा प्रतितं तद्रच्छाययेदुसषोत्तमम्‌ ॥ १००॥ अहोराञमुपोष्येव प्रातस्स्नाखा यथाविधि । उत्सवोक्तप्रकारेण देवस्योत्सवमाचरेत्‌ ॥ १०१ ॥ संस्नाप्य कठ्रैिणुमखने खाप्येहूधः । समभ्यर्च्य हविर्दयात्ययसं गोस्यमेव वा ॥ १०२॥ अपयेन्मुखवासान्ते जीवश्ाने निवेशयेत्‌ । (पारणन्तु ततः कुयात्‌ स वे सायुज्यमघ्ुयात्‌) ॥ १०३ ॥ सवान्कामानवाप्रोति सर्वदनफरं रमेत्‌ । एवं यः कुरते मत्तथा विष्णुपूजाच्च तद्दिने ॥ १०४॥ सप्तजन्मकृतं पपं पक्षणदेव नद्यति । भतस्सर्यप्रयलेन जयन्त्यायुस्सवं चरेत्‌ ॥ १०५ ॥ धूपदानं प्रशस्तं स्यच्छावणे माति शार्िणः । यो नित्य परया भक्तया धृपदानं समाचरेत्‌ ॥ १०६ ॥ सोऽपि संवत्सरं धृपफसर्मेति न संशयः | श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥ १०७ ॥ संवस्सराचेनादोषदान्त्यथं केव च | राजराषटामिनवृद्धयथं सर्वमङ्गर्काग्णम्‌ ॥ १०८॥ अष्टादोऽध्यायः सवैदोषोपयमनं प्रोक्तं यद्रह्यणा पुरा । पवित्रारोपणं कु्यात्सवैदोषोपशन्तये ॥ १०९॥ उत्सवोक्तप्रकारेण कुयांत्तच्छवणे बुधः । असिन्मासे हवि्दानि प्रशस्तं केशवस तु ॥ ११०॥ मासे ऽसिन्नारमेतेव श्रावणं वतमुत्तमम्‌ । मार्म्ीषं समारभ्य कु्यादेकादरीवतम्‌ ॥ १११ ॥ एकमुक्तस्तु पूर्यऽहि प्रातस्स्नत्वा यथाविधि । युग्मपरदक्षिण कुयादेवदेषे प्रणम्य च ॥ ११२॥ केश्वादीनि नामानि जपेदेकाग्मानसः । मार्गसीष समारभ्य क्रमान्मासेषु वे पुनः ॥ ११३ ॥ अथवा पैरूपं सूक्तसुपोप्य व्रतमाचरेत्‌ । प्ातस्संस्नाप्य दे वेदं समम्यच्यं निवे च ॥ ११४ ॥ दानं क्ख द्विजेन्दरेभ्यः पारणं पुनराचरेत्‌ । ततरस्सवैषु मासेषु श्चुतपस्छलनादिषु ॥ ११५॥ जपेत्न्मासनाम्नैव देवेशे मनसा सरन्‌ । विष्ण्वादिपच्नमू्न्तेः स्नपनश्चाचनादिकम्‌ ॥ ११६ ॥ ुर्यात्तन्मासनाम्नैव ब्राह्मणेभ्यस्ते च । एवं वषे तु सम्पूर्णे मासि माद्रपदे तथा ॥ ११७॥ श्रवणे स्नापयेद्देवं शताष्टकरुरैरपि । महाहविः प्रभूतं वा संयुक्तं पायस्तादिभिः ॥ ११८ ॥ निवेद्य मुखवासान्ते दादुष्पाज्ञरीन्‌ बहून्‌ । कृता ऽतदानं विप्रेभ्यः पारणं पूर्क्चरेत्‌ | ११९ ॥ एकादशीन्रत कुवैन्‌ सम्पूर्णे वत्सरे तथा । द्ादद्यां मागीसीर्षे तु स्नपनादीनि कारयेत्‌ ॥ १२०॥ २२१ २२२ श्रीयैखानसे मगवच्छस्ि क्रियाधिकारे एवे यः कुरते भक्तया महापेर्विमुच्यते | अन्ते विमानमारुद्य विष्णोः पदमवापरुयात्‌ ॥ १२१ ॥ मागेक्चीषश्च मृसोऽयं माप्तानां श्रेष्ठ इरितः । द्रादी श्रवणं तस्िन्नमावास्या तथेव च ॥ १२२॥ उपवासत्रतं कुयात्तस्मिचान्यत्समाचरेत्‌ । भाश्युजाचनम्‌ श्रवणश्नाख्चयुडमासि सवपापहरं वरम्‌ ॥ १२३ ॥ मत्स्ूर्मवराहाणामाविर्मावदिनं स्मृतम्‌ । उत्सवस्नपनादीनि कुर्यात्त्रापि शङ्गिणः ॥ १२४ ॥ मुखवासं हरेर्दयात्‌ मसेऽसि्िगयमेव च । सर्वैष्वपि च मासेषु मासर्ृष्वधिकार्चनम्‌ | १२५ ॥ इत्यापि श्रीवैखानसे भगवच्छान्ते मृगुपरोक्तायां संहितायां क्रियाधिकारे ुण्यक्षेपूनन आग्रयण हविष्याकविधान सर्वेमासाचैनविधिरनाम अष्टादशोऽध्यायः: | ` 1. एकोनर्िश्षोऽन्यायः ख, एकोनविंशोऽध्यायः ज्दस० ~ अतः परं प्रवक्ष्यामि विरोषाराधनं हरेः । रान्तिकं पैष्ठिकं काम्यमिति भिन्नं तिधाऽर्चैनम्‌ | १ ॥ व्याधिदुर्भक्षदुस्स्वसदुर्निमितप्रशन्तये । शलुपीडोपदयान््य्थं तथाऽक्रहश्चन्तये ॥ २ ॥ अन्यदोषोपरान्त्यथ शान्तिकं समुदाहृतम्‌ । धनधान्यादिबरद्धवयथ क्रतं पौषिकमुच्यते ॥ ३ ॥ यक्किञ्चिदभिका्ष्याथः कृतं काम्यमुदाहृतम्‌ । पूर्वाहे राम्तिकं कुर्यान्मध्याहं पौष्टिकं तथा ॥ ४ ॥ काम्य स्यादपराहं तु न कुयौत्निरि किश्चन | पूर्वोक्तेन प्रकारेण कारयिलाऽङकरपणम्‌ | ५५ ॥ अङ्करापैणकादृध्वं द्रन्याण्यपि समाहरेत्‌ । मण्डपं वा प्रपां वाऽपि कूटं वाऽपि यथोचितम्‌ ॥ ६ ॥ कारयेत्तत्र देरी तु स्नपनास्यचोदिते । पूर्वरात्रे तु देवेशौ समभ्यच्यं यथाविधि ॥ ७ ॥ चद्धू प्रतिसरं तद्रच्छाययित्वा ततः प्रम्‌ 1 श्भ्रस्य परितः पङ्क्तिं कस्पयेःस्नपनोक्तवत्‌ ॥ ८ ॥ श्रव्याणि च सृदादयानि पत्र सन्न्यस्य पूर्ववत्‌ | (देवाग्रे दक्षिणे वाऽपि पीण्डरीकं प्रकट्पयेत्‌ ॥ ९ ॥ देवे श्वभ्र प्रतिष्ठाप्य स्नापयिलाऽथ पूधैवत्‌ ) मथितं टैक्रिकं वाऽय वुण्डे चऽघाय पूषैवत्‌ ॥ १० ॥ क न ज भान ना ` 1, अमिरक्षया्थ, आ. ५. द्व्याण्यपि च वान्यानि, आ. २२४ श्रीवेखानसे भगवच्छास्रे क्रियाधिकर आधारान्ते युहोतम्ये मूरमन्तद्रयेन वै । सान्याश्वत्यसमिहरूवचरुभिश प्रथकप्थक्‌ ॥ ११ ॥ प्रत्येकमयुतं परोक्तयुत्तम मुनिसत्तमाः । अष्टत्तससहसतन्तु मध्यमं परिकीर्षितम्‌ ॥ १२॥ अष्टोत्तरशतं न्यूनमेवे तिविधमीग्तिम्‌ । जाञ्वस्यमानमक्ुर ` दीप्यमानविभूषणम्‌ ॥ १३ ॥ दयामाम्बरधरं "देवं तप्तहारकसन्निमम्‌ | र्तास्पाणिपाढाक्षं प्रणवात्मकमम्ययम्‌ | १४ ॥ राङ्धचक्रधरं देवं परात्परतरं विभुम्‌ । इत्येव मनसा ष्यात्वा होमकम समाचरेत्‌ ॥ १५॥ वप्णवं विष्णुपसूक्तञ्च पर्ष सूक्तमेवं च ¦ बरहम रोदे जयादीश्च जुहुयासर्पिषा सङ्ृत्‌ ॥ १६॥ अष्टोत्तरशतं हुता श्रीसूक्तेनापि पैक | द्तिशषयखसम्पूणं नवं कम्मं प्रगृह्य च ॥ १७ ॥ तन्तुना परिवेष्टयाद्धिः पूरयिता यवान्तरम्‌ । 'सीवणं विप्णुपत्च श्रीमूम्योच प्रथवरथक्‌ ॥ १८ ॥ सन्यसेद्विप्णुगायञ्या प्रस्येकश्चाष्टनिष्कतः । तानि दङ्गलमालाणि मङ्गखन्वायुधानि च ॥ १९॥ निक्षिपेसूर्ववद्रीमान्‌ रलानि च विरोषतः । क्लोमाभ्यामथ पटराभ्यां सृष्षम्रखद्रयेन वा ॥ २०॥ ॥ कि , 11 1. दिन्यामरणमूप्रितम्‌ भा. 9. सौम्थं आ. 3. एतदारभ्य सामेकोनधििष्टोक- पयेन्तो भागः इत्यं पठ्यते, ख. कोशे ' सृक्ष्मवश्ध्मेनेन चेषयत्व तु पूर्ववत्‌ । गन्धपुष्पाकषतैयतं रकचूत (कूच) समन्वितम्‌ । अशवत्यष्क्षयोध्र॑व अपामार्गस्य पटैः । कुम्भोदके प्रति्प्य पूव वत्सुसमाद्ितः । वारुण मण्डकं ध्यात्वा वकारं वीजसंयुतप्‌ ' इति | एकोनविंशोऽध्यायः २२५५ कुम्भस्य कण्डमवेष्टय पुष्पमाखपरिष्कतम्‌ | अश्त्थपटवं चं न्यसेहूवाङ्कुरण्यपि ॥ २१ ॥ प्रणवेन समवेष्टय मूखमन्तं द्वय जपेत्‌ । अष्टोत्तरसदस्न्तु देवें मनसा स्मरन्‌ ॥ २२॥ ¦ नमो वाचे ` समुचायै ‹ शन्नो वात › इतीय च । दशङ्कतवोऽमिमम््यैव नित्यमेवं समाचरेत्‌ ॥ २३ ॥ आखानमण्डपे देव खापयेखश्ममण्डले । समभ्यच्यं हर्वीष्यत्त पायसानि निवेदयेत्‌ ॥ २४ ॥ पानीयाचमनं दता पश्चात्ताम्बूरमेव च । वैष्णवं विष्णुसूक्तञ्च पोर सूक्तमेव च ॥ २५॥ नारायणानुवाकश्च सूक्तमेकाक्षरादिकम्‌ । सञ्ञपन्िष्णुगायत्रीं ‹ नमो ब्रह्मण › इत्यपि ॥ २६ ॥ ्राद्चा्ाक्षरभ्याश्च दला पुष्पाञ्चटिं बहु । दण्डङ्गेन नमस्कृत्य “क्षमस्व ' त्यनुमान्य्‌ च | २७॥ अर्चापीटे प्रतिष्ठाप्य नित्यपूजा समाचरेत्‌ । एवे मासं सप्ताहं पक्षं वाऽथ त्रयोदश ॥ २८ ॥ एकादरदिने वाऽपि नवाहं वा तथेव च | सतताहं वाऽथ पञ्चाहं लिदिन वा सथाविधि ॥ २९॥ स्नपनञ्चाचनं होमे तथा कुम्भाभिमरौनम्‌ | उत्तम कुम्भहोमाभ्यां तथा कुम्भेन मध्यमम्‌ ॥ २० ॥ नित्यमेवं प्रकुवीत समाप्तदिक्सोस्छवम्‌ । यजमानं तथाऽऽचार्यो देवदेवस्य सन्निधो ॥ ३१ ॥ स्नापयेक्कुम्भतोयेन प्रोक्षयेद्रा सहक्षशः । माति मासि स्वजनं कुयादेवं यथाविधि ॥ २२॥ ९२६ श्रीवेखानसे भगव्च्छस क्रियाधिकारि आयुरारोग्यनेशवर्यमचसं भ्रियमाप्रुयात्‌ | एवे यः फ़ारयेद्भक्तया देवदेवस्य शार्बिणः ॥ ३३ ॥ म्याधयस्तस्य नदयन्त ग्रहपीडादुपद्ववाः । दुर्निमित्तानि दुः स्मरचोष्छतृमयादयः ॥ ३४ | उपद्रवास्तथा चान्ये प्रणदयन्ति न संशयः | धर्माथेकाममोश्चाश्च सिद्धघन्तयेवं कृते सति ॥ ३५ ॥ पौष्टिके वेव काम्ये च नैव कुम्भामिमरनम्‌ । एवं कतुंमशक्तर्चेदयुग्मदिनसङ्खयया ॥ ३६ ॥ शुद्धतोयामिषेकश्च पूजनञ्च निवेदनम्‌ । नियायिकरुण्डे होमञ्च कुर्यादिति च केचन | ३७ | नित्याथिहोमे विच्छिन्ने पोण्डरीके तु चान्तिके । - काम्ये च पौष्टिके चैव ठेकरिका्ो समाचरेत्‌ ॥ २८॥ मक्तविम्बस्थापनम्‌ (अतः परं प्रवक्ष्यामि भक्तानां सखापनाविधिम्‌ । जटिने रिखिन वाऽपि ब्राह्मणं परिकल्पयेत्‌ ॥ राज्ञि भावनायुक्तं नासान्ताहितलोचनम्‌ । क्षत्रियं मकरुरोपेतं वैदयमुदह द्वकुन्तलम्‌ ॥ कुयादतानुरोमादीन्‌ रोमचूडासमन्वितान्‌ । अथवा मुण्डितान्वापि मगवद्धथानतसरान्‌ ॥ यदाकारेण देवे पर्यतस्ते तदाष्तीन्‌ । अष्टतालक्तमानेन द्विजातीन्‌ परिकस्पयेत्‌ ॥ मध्यमेनैव शूद्रादीन्‌ कासयेत्त यथाविधि । भक्तानां भुवबेरख कौतुक तथेव च ॥ भमाणं पूर्वमेवोक्तं धरववेरवशात्तथा | छत्वे मक्ता विम्बन्तु प्रतिष्ठामाचरेत्युनः ॥ एकोन्विरोऽध्योयंः ओपासनाथिकुण्ड्च शथ्यवेदिं तदतः । अङ्करापेणकादृध्यं अक्ष्युन्मेषादिकाः क्रियाः ॥ तत्तन्ना्ना प्रकुर्वीत पूर्वरात्रौ विरोषतः । (^ 1. कुम्भं संसाध्य विधिना समावाह्य तु तज्ठे ॥ संस्नाप्य सप्तकर्ैर्दिमारोप्य पूर्ववत्‌ । बद्धा प्रतिसरं प्चाच्छाययेदभमादतः ॥ होत्र पररंसख विधिना प्रणिधावुत्तरे तथा । तस्य नाञ्चा समावाह्य निस्प्याऽ्याऽहुतीयजेत्‌ ॥ विष्वक्सेनघय मन्त्राभ्यां शतमष्टोत्तरं यजेत्‌ । तस नाम समुच्ायं विष्णुभक्तविरोषणम्‌ ॥ चतुर्थ्यन्तं तथाऽऽब्येन रातमष्टोत्तरं यजेत्‌ । प्रातः स्नाला विधानेन यागश्चाखां प्रविदय च ॥ भक्तबिम्बं समादाय कुम्भेन सह सन्नयेत्‌ । तत संखाप्य्‌ तच्चन्ना कुम्भादावाहनं चरेत्‌ ॥ तन्नामाचक्षरं तस्र वीजाक्षरमुदाहृतम्‌ । समभ्यच्य निवेयेव नित्यं विधिवदर्चयेत्‌ ॥ केवरं कौतुकं वाऽपि खापयित्वा समचयत्‌ | केवरं कौतुकं चेतत्‌ ओसवानुगुणं चरेत्‌ ॥ ब्रह्मणादिप्रतिष्ठायां तेषामभिरविधीयते । अन्यभक्तप्रतिष्ठायां लैकिकाभिर्विधीयते ॥ शदरादीनां विना होममिति केचिद्रदन्ति वे | उत्सवे देवदेवेन साधं बिम्बे नयेहूषः | विष्ण्वर्चनावरिषटस्त द्रनयरनित्यं समचयत । बङिहोमावशिष्टं तत्‌ पात्रों हविदेदेत्‌ ॥ २२९७ २२८ श्रीवैखानसे मगवच्छास्े क्रियाधिकारे येषां सायुज्यसिद्धिस्तु तेषां देववदच॑नस्‌ । येषां साषूप्यसिद्धिस्तु तेषामपि तथाऽचेनम्‌ ॥ येषां सामीप्यसालोक्ये तेषां शातवदचैनम्‌ | अन्येषां केवरं नान्ना पूजने परिभाषितिम्‌ ॥ देवोपभुक्तमाल्यानि वस्वाणि च ददेत्तथा । एवं भक्तपतिष्ठां यः कारयेद्धक्तिसंयुतः ॥ सामीप्य दमा्मोति ` देवदेवस्य शार्िणः | तद्रेरजानां मवति भक्तिः रार्गिणि निश्चस) ॥ . इत्या श्रीवैानसे मगवच्छाघ्े भधुप्रोक्तयां संहितायां करिंयाधिकारे (ण विरोषाराधन (भक्तप्रतिष्ठा) विधिनौम एकोनविंोऽध्यायः ˆ | ` 1, षदेव जा, 2. दवा्िशोऽष्यायः ख. भूपरीक्षादि- परायश्धित्तम्‌ मह्करापणहीने विंशोऽध्यायः अतः परं प्रवक्ष्यामि मूपरीक्षादिनिष्करृतिम्‌ । प्रायो दोषसमुपततिः'चितिस्तस्य निरासनम्‌ ॥ ? ॥ तस्य दोषस्य सन्धानं प्रायश्चित्तमितीरितम्‌ । तदेव दिनमारभ्य नवमे वाऽथ सप्तमे ॥ २॥ पञ्चमेऽहनि वा कुर्यासूर्वमेवाङ्करापणम्‌ । अङ्करापणदीने तु मूपरीक्षादिकर्मणाम्‌ ॥ ३ ॥ ब्रह्मदीनान्तु षण्णां वे मन्वरहुवा तु वैष्णवैः | पाठिकाधपतीनाञ्च जयादीनाञ्च मूर्तिभिः ॥ ° ॥ लाऽङकरापणे पश्चात्तकर्म समाचरेत्‌ । पालिकानाममवे तु शरावान्वा समाहरेत्‌ ॥ ५ ॥ दईग््योपयुक्न्वा गृहोयादिति केचन । यिरोषाचैनहीने तु द्विगुणञ्च समचेयेत्‌ ॥ ६ ॥ अष्टोपचौररभ्यच्यं हविससम्यईनियेदयत्‌ । विरोषाचनमिदयुक्ते सर्वत्र द्विजसत्तमाः ॥ ७ ॥ विरोपेणार्चनं कुयत्कतुकै चङ्करापणे । अन्याख्यज्गविग्बानामुसवाचद्करापणे ॥ ८ ॥ विरोषतोऽर्चनं यत्तत्‌नेर एव समाचरेत्‌ । प्रमाणहीनायां पङ्क्तौ यजेयङ्खोशमूर्तिमिः ॥ ९ ॥ स्तहसतप्रमाणञ्चेत्‌ खण्डिरं कल्पयेपदम्‌ । पञ्चहस्तपमाणच्चदुपपीटपदं नयेत्‌ ॥ १० ॥ 1. चित्तम्‌ क, - २३० श्रीपैवानसे भगवच्छास्े क्रियाधिकारे पडक्तिस्विहस्तमाना चेुयान्नवपद तथा । सक्तसप्तपदे मध्ये चैकं ब्राह्मयुदाहतम्‌ ॥ ११॥ परितोऽषटौ नयादीनां तह हिष्षोडरो पदे । कल्पयित्वा तु तदश्च चतुर्विंशतिके पदे ॥ १२ ॥ दिश द्वाराणि चारि दोषादीनां पदा्टकम्‌ । द्वाराणां पार्योर्शोषाः पाटिकास्थापनाय वे ॥ १३॥ रोषञ्च वक्रतुण्डच्च परा्रारोमयपाश्वयोः । वामदक्षिणयोः पूज्यौ च््रवीरौ तु दक्षिण ॥ १४॥ पङ्तीशराङ्खौ वारुण्यां सोमशान्तावुदग्दिशि । एवमेव प्रकुर्वीत सप्तसक्तपदे तथा ॥ १५ ॥ पच्चपञ्चपदे मध्ये ब्रह्मणग्यैकमुच्यते । परितोऽष्ट जयादीनां तटहहिष्पोडशांशके ॥ १६॥ दिक्षु द्वाराणि चलवारि रोषादीस्तेषु पूजयेत्‌ । रोषविघ्रेशपङ्न्तीरसोमासद्रारपास्वैगान्‌ ॥ १७ ॥ $शानसोमयो्मध्ये विष्वक्सेनं समचेयेत्‌ । शिष्टानि पालिकादीनां स्ापनाय प्रक्पयेत्‌ ॥ १८ ॥ मध्ये नवपददे चेकं ब्रह्मणः परिकीर्तितम्‌ । शेषादीनां जयादीनां पाछिकानां तथेव च ॥ १९ ॥ तद्टदिश्च पदेष्वष्ठस्वष्ठविवात्र पाछिकाः । जङ्करापैणमारभ्य तृतीये प्मेऽथवा ॥ २०॥ सक्षम नवमे वाऽहि तत्तत्कर्म समाचरेत्‌ । अतश्ोर्वमयुम्मेषु दिनेष्वेव यथाविधि ॥ २१ ॥ महाशाम्तिश्च हुस्वा तु कृत्वा सयोऽङ्करापैणम्‌ । ब्राह्मणान्मोजयित्वा तु तत्तम समाचरेत्‌ ॥ २२॥ भूपरीक्षायाम्‌ 1. शम क, विंशो ऽध्याय ; कर्मणां साधिवासानां सद्यदङ्कुरापेणम्‌ । कारयेपूर्वरात्रौ तु पूथैमेकाधिवासनम्‌ ॥ २३ ॥ करुतवाऽक्षिमोचनं षश्ात्‌ जलखादिष्वधिवास्य च | वास्तुहोमादिकं कर पूर्वैवसवमाचरेत्‌ ॥ २४ ॥ दिनद्रयेऽप्यरन्षे तु स्यः कत खरानितः । कृाऽङ्करापणं सद्यो नयनेोन्मीरनादिकम्‌ ॥ २५ ॥ फतवा सद्यस्तदहेयव स्थापयेदिति केचन । मूपरीक्षामङ्कतवा तु इते तकरणे यदि ॥ २६ ॥ मूसृक्तं भूमिदेवस्यं हुवा भूमिं परीक्ष्य च । पुनश्च कर्षणं कुर्यादिति पूर्वैजशासनम्‌ ॥ २७ ॥ अकाले भूपरीक्षां तथेव जुहुयाद्ुषः । परीक्षेत शमे काले भूमिं पूरवोक्तमागेतः ॥ २८ ॥ भूपरीक्षणकाले तु दुर्निमित्तसयुदधवे । ` वैष्णवं विष्णुसुक्तश्च पौरुषे सूक्तमेव च ॥ २९ ॥ हल्य तु विष्णुगायन्या साविञ्याऽष्टशतं यजेत्‌ । दारुनं स्वस्तिपुक्तश्च दशद्घत्वो जपेत्तथा ॥ २० ॥ कन्याया भोजने हीने दौगे हता तु भोजयेत्‌ । कन्याया दीपविच्छेदे पतने पङ्जसय च ॥ २१ ॥ हुता श्रसूक्तदैकतये पश्वात्कमं समाचरेत्‌ । गृहीयायङ्कजाभवि कुमुदे धवं ` नवम्‌ ॥ ३२ ॥ आरभेत करियास्सर्वास्समभ्यच्य विनायकम्‌ । विनायकाैने हीने तन्मन्त्रेण शतं यजेत्‌ ॥ ३३ ॥ २२१ ९३ कधणे 1, वृषभावङ्गदीनो चेत्‌ क, श्रीवैखानसे भगवच्छास्रे क्रियाधिकरि कर्षणे च करते कटे क्रियाहीने तथेव च । विपर्यासे च सर्वत्र मूसुक्तं भूमिदेवतम्‌ ॥ ३४॥ हुत्वा तत्त्मकुर्वीत तच्तन्मन्त्रे समुच्चरन्‌ । उक्तवृक्षस् चालखमे हखदीतां यथक्रमम्‌ ॥ ३५ ॥ तदृक्षाधिपमभ्यच्यं शक्तितो दक्षिणां ददेत्‌ । वैष्णवं भूमिदैवत्यं यजेत विधानतः ॥ ३६ ॥ उत्तपरमाणहीनेषु हसदिषु तथेव च । पराजापत्यञ्च याम्यश्च रद्र भोतिकसंयुतम्‌ ॥ २७॥ आदावन्ते च जहुयाद्रयाहप्यन्ते सवेष्णवम्‌ | मेदे केदे तथा तेषां रम्ज॒च्छेदे तथेव च ॥ ३८ ॥ 'वृषभाङ्गविहीने च पदमग्नौ वैष्णवं यञेत्‌ । ब्राह्म वीदैवध्यं प्राजापत्यश्च भौतिकम्‌ ॥ २९ ॥ आर्षीनपि च मन्त्रांश्च तदैवत्यप्तमन्ितम्‌ । कापिलेन घृतेनैव महाब्याहतिभिथैजेत्‌ ॥ ४०॥ ` देवेशमचंयिवा तु प्य दचाद्यथोदयम्‌ । ब्रणयुक्ते तु तत्काटे सूक्ते वेष्णवयीश्षे ॥ ४१ ॥ मिन्दाहुती च विच्छिन्नं हुवाऽचा्याय दीयताम्‌ । निप्काधिकयुव्णन्तु दक्षिणां देवएन्निधौ ॥ ४२ ॥ सुमे मूढे तथा रन्ते दुगैमे पतिते कषे | रुदिते विष्णुगायत्या प्मा्रौ त॒ सईक्तकम्‌ ॥ ४२ | हला तु दक्षिणां दचात्‌ केशदन्तनखादिषु । कपारुभसपाषाणतुषश्येष्र॒ सस्य च ॥ ४४ ॥ विंशोऽध्यायः विघल्य तानि सर्वाणि प्रोक्षणैः पोक्षयेत्तथा । पञ्चगन्धेस्समभ्युक्षय वस्तुहम यजेत्पनः ॥ ४५ ॥ कर्षणे तु विहन तु हीने बीजनिवापने । स्यः कर्तुमशक्तो वा कारक्षेपभयात्तथा । ४६ | पद्मन रात्रिसूक्तश्च विष्णुसूक्तश्च वैष्णवम्‌ । गोदानसक्तं विच्छिच् हूत्वा बीजं प्रदाय च | ४७ ॥ कर्षयित्वा मुव पश्चात्‌ पलडखनि व्रणानि च| ८ इ~ विकीथं भुवि सवतं गोगणेभ्यो निवेदयेत्‌ ॥ ४८ ॥ उप्तेषु तेषु नष्टेषु 'वन्ध्यत्ादपररोिषु । पर्वोकनिष्टरतिं हा तृणान्यास्तीय तत्र वै ॥ ४९ ॥ गोगणेभ्यो निवेयैव पश्वाक््म समाचरेत्‌ । एकदेराक्रियाहीने कर्षणे बीजवापने ॥ ५० ॥ ततर्मणान्च सर्वेषां प्रायश्ित्तमिदं स्म्रतम्‌ | गृहीतामन्यदे वां न गृहीयात्कदाचन ॥ ५१ ॥ जज्ञानायदि गृह्णाति विनद्वयति न संशयः । प्रतिलोमसमीपेषु न कुयाद्विष्णुमन्दिरम्‌ ।॥ ५२ ॥ चण्डरुपकणा्कोक्षादर्वाङ्नैव प्रकस्पयेत्‌ । तथेव पुर्कसावासात्तथा तक्षककार्कात्‌ (?) ॥ ५३ ॥ अनुरोमनिवासेऽपि न कुर्यादिति केचन्‌ । अन॒रोमनिवासेषु कुर्याचेत्तान्लिकेण तु ॥ ५४ ॥ ~ ¢ =, ५ क्‌ हीने शान्ताचेने हुत्वा तदेवत्यं सहसकम्‌ । वीशचक्रार्चने हीने तदैवस्यं वथा यजेत्‌ | ५५ ॥ प १ ` का 1. तं ध्यात्वास्थ; के 30 ९२३ वि नाना म पि) ता न माननम ९२४ तरुणारख्यहीने तरणाख्य- बेरविचारः वास्तुसवन- पुण्याहहीने त्रह्मपद्यावर श्रीवैखानसे भगवच्छासे क्रियाधिकारे तिरुपर्षपमिश्रण चहणा जुहुयात्तथा । तरणाख्यहीने तु निष्फरं सर्वमुच्यते ॥ ५६ ॥ पोण्डरोके घृताभ्यक्तैः जुहुयाच्छतपङ्कजैः । क्रमेण राविसुक्तश्च पारमासिकमेव च ॥ ५७ ॥ ` ईङ्कारादीन्स्मरन्‌ देवं वृष भक्तितो ददेत्‌ । सख्येऽचने कुर्वन्‌ पश्चात्कर्म समाचरेत्‌ ॥ ५८ ॥ जलसमे सोहविम्बानां रब्धं विम्बं समाहरेत्‌ । असमे नानु्पं वा याचितं वा समाहरेत्‌ ॥ ५९॥ चेत श्रोतियागाराछोकिकं वाऽन्यमन्दिरात्‌ । आख्याज्गं न याचेत कोतुकादित्तय बुधः ॥ ६० ॥ याचिते श्रोतियागारादनुख्पं श्रवस चेत्‌ | तमेवं कौतुकं तत प्रतिष्ठाप्य समर्चयेत्‌ ॥ ६१ ॥ अन्याख्या्चितं चेत्तक्ियान्ते पुनः क्रमात्‌ । पूवाऽख्यं समनीय शान्ति हला समर्चयेत्‌ ॥ ६२ ॥ स्थापितं नानुरूपश्द्रष्णवं मन्तसुचरन्‌ । सहसछ्ृतललो हुता तु कौतुकं यापयेच्छुभम्‌ ॥ ६३ ॥ वास्तुहोमविहीने तु पाञ्चभौतिकवैप्णवे | महा्याहतिसंयुक्तं हला तप्पुनराचरेत्‌ ॥ ६४ ॥ पुण्याहवाचने दीने विप्रान्‌ शक्तयैव भोजयेत्‌ । ब्रहमपद्मावटे तसिन्कपालस्थ्यादिदर्शने ॥ ६५ ॥ वेष्णवे भूमिदेवव्य ब्राह्ममष्टोत्तरं शतम्‌ । हुत्वाऽन्यतरैव तल्ुयाद्रहमपद्मावटं पुनः ॥ ६६ | वेष्णवे भूमिदैवत्य प्राजापत्यं यजेपुनः | मिचे तत्र घटे चावे जनानां मयसम्भवे ॥ ६७ | शा्कस्थापने भयेषटकायाप्‌ विंशोऽध्यायः २३५. कर्हे रुधिरखवि वेष्कसेपं यजे्मात्‌ । गारुड वैष्णवं ब्राहमेन्द्रैव समाहितः । ६८ ॥ रातिसक्तश्च हा तु प्राजापत्यसमन्वितम्‌ । वामां वारुणच्च वायव्ये भूमिदैवतम्‌ ॥ ६९ ॥ सङ्करुश्चत्तदा वारि ब्राह्मं हला सवारुणम्‌ । स्यन्दने चरने च्‌ पांुच्छने तभव च ॥ ७० ॥ वारणं वेष्वक्सैनञ्च जुहुयात शए्तये । पञ्चऽधरोत्तरे तसन्‌ पश्वंस्े पतितेऽपि च ॥ ७१ ॥ स्यन्दने पलकौरि्ये परिम्छाने च मेदने । ब्राह्मं तदेवहोमच्च वारण भागे यजेत्‌ ॥ ७२ ॥ विदिग्गते तथा पञ्च ब्राह्ममारषमेव च । शङ्कख्ापनहीने च परिषद्धोममाचरेत्‌ ॥ ७३ ॥ रद्धपाच्याऽथव्रा कुयादिक्परिच्छेदमलरः । आरभ्य मुस्यमार्गन्तु तद्रौणं कारयेवदि ॥ ७४ ॥ अनुमान्य च तं देवं शान्ति हुखा यथाक्रमम्‌ । दत्वा च दक्षिणां देवं रक्तयाभ्यच्यै निवेच च ॥ ७५॥ आरब्धन्तु यथापूव तथेव पुनराचरेत्‌ । आचेष्टकामछला तु विभानं कियते यदि ॥ ७६ ॥ ग्रामस्य यजमानख राष्ट महती विपत्‌ । तसत्तदपहाराय महाशान्तिं तथा यजेत्‌ ॥ ७५७ ॥ आयेष्टक च्च सन्न्यस्य विमाने कारयेद्पुनः । आबेष्टकाक्रियायाम्तु न्यूनायां मन्त्रपयेये | ७८ ॥ इष्टकामे शिखे च विपर्यासे तथेव च । ८ = पूर रलम्यासविदहीने च स्वैदेवत्यपू्वैकम्‌ ॥ ७९ ॥ २६६ शरीवैखानसे भगवच्छासे क्रियाधिकरे वैष्णवं विष्णुसुक्तश्च परुषं सूक्तमेव च । मिन्दाहुती महीसूक्तं विच्छिन्नं जुहुयाक्मरात्‌ ॥ ८० || पवोक्तेन विधानेन कारयेदिति श्ास्तनम्‌ । विमाने प्रस्तरे तसित्ररुङ्कारे च सर्वसः ॥ ८१ ॥ हीने चाज्चे विमाने च प्रतिखण्डविपयेये । शान्किदिविमाने तु तले खन्योन्यसङ्करे ॥ ८२ ॥ द्रारखभ्यन्तरसयापि भित्तेः हीनेऽधिके तथा । म्यक्षादीनां चतुर्णाञ्च रातक्रलो यजेक्तमात्‌ ॥ ८२ ॥ मध्ये तु पौण्डरीक पहम्‌ जहोति च | जहुयाद्रातिसक्तञ्च पैस्पं सूक्तमेवं च ॥ ८४ ॥ सहसाहुतिपयन्तं यथोक्तं कारयेह्ूधः । अन्योन्यं गण्य्ताङ्कयं नाचरेच्छन्तिकादिषु ॥ ८५ ॥ अद्धते शान्तिकं गण्यं योजयेत्सार्वदेदिकम्‌ । पराकारायेष्टकाहीने परिवाराधिदेवतम्‌ | ८६ ॥ वेष्णवेन समायुक्तं दशक्रत्वो जुहोति च । गोपुरायष्टकाहीने द्वारपलधिदैवतम्‌ ॥ ८७ | धा्रादीनान्तु षण्मन््रान्‌ द्वारं सवेष्णवम्‌ | आचेष्टकानां विन्यासे हीने चेन्मण्डपादिषु ॥ ८८ ॥ तन्मण्डपाधिदेवत्यं वेष्णवेन श॒तं यजेत्‌ । महानसस्य हीने चेद्धविरक्षकेदेवतम्‌ ॥ ८९ | <. ७५ + „+ श्रदिवत्यञ्च तससुक्तमाययं वेप्णवं यजेत्‌ | भूतीठे आयेषका आचेष्टकक्रमे वक्ष्ये भूतपीरप्रकस्पने ॥ ९० ॥ इष्टकां वा शिखां वाऽथ गृहा पूर्वसङ्खयया । भधिवापादिकमाणि करवा पूर्वोक्तमागीतः ॥ ९१ ॥ ५, घत्र २४ अध्याय समाप्तिः ख, सि | नानानना तकम०००न ५धरारणनिष्रृतिः गभ॑न्यासहीने मर्धे्टकान्यासे स्थृ्रश्युलदिष्ीन विंसोऽध्यायः मन्त्रौ तद्रतदैवयो वैष्णवेन समन्वितौ । अष्टोत्तरशतं हला मूतेभ्यश ततः परम्‌ ॥ ९२ ॥ यक्षेभ्यश्च पिशाचेभ्यो नागेभ्यश्च जुहोति च । यतुरवदादिमन्नरेस्तु खाप्येचतुरिष्टकाः ॥ ९३ ॥ तवाप्णचेष्टकाहीने कृते सति तपोधनाः । जुहुयादधतमन्ला्यां वेष्णवेन चयुतं शतम्‌ ॥ ९४ ॥ अधिवासो चितैर्मन्तैः पीठं संस्ाप्य वारिणा । संसराप्य सप्तकरूरै्हौमं इत्वा च पूर्वत्‌ ॥ ९५ ॥ चतुर्वेदादिमन्त्रासतांश्चतुर्दिश्चु तथा जपेत्‌ | कर्मणामपि सर्वषां प्रच्युतावुक्तनिष्कृतिः ॥ ९६ ॥ हुता तदुक्तहोमान्ते तत्तन्मन््ान्‌ जपेक्रमात्‌ । परिवार।ख्यानाच्च हरेरुक्तप्रमाणतः ॥ ९७ |] आयेष्टकादिकं सवं वुर्याततन्मन्त्रपूर्वकम्‌ । गभन्यासकियाहीने काखतीते विषथये ॥ ९८ ॥ वैष्णवं मूमिदैवत्यं श्रीदैवत्यं तथेव च | विष्णुपूक्तश्च जुहुयालीरषं सूक्तमेव च ॥ ९९ ॥ मिन्दाहुती च विच्छिन्नं महीसूक्तं क्रमा्यनेत्‌ । पूर्वैवत्सन्न्यसेद्रभं तत्तस्परिषदां स्मृतम्‌ | १०० ॥ ५ अ मूरधष्टकायां हीनायां कालेऽतीते विपर्यये । आचेष्टकायां सम्धोक्तं मायश्ित्त जुहोति च ॥ १०१ ॥ अङ्खगहोमं ततो हुता पूर्वोक्तविधिना चरेत्‌ । स्थूपिशूादिहीने त॒ श्रुवसक्तं समुचचरन्‌ ॥ १०२ ॥ सन्न्यसेदिष्टकामेकां तत्रे रतानि सन्न्यसेत्‌ । दिष्षिि्टकाश्वतल्षस्तु खापयित्वा तु पूर्वव्छ्‌ ॥ १०३॥ २३७ २३८ श्रीतैखानसे मगवच्छास्ने क्रियाधिकारे मध्ये स्थूरि प्रतिष्ठाप्य सुघया कारयेदृदम्‌ । परिवाराख्यानाञ्च गोपुराणां तथेव च ॥ १०४'॥ वणट्याटीने मूर्धष्टकायां हीनायां वणलेपविपरयये । सहस्राहुतिमग्जभौ वैष्णवं जुहुयात्तथा ॥ १०५ ॥ सुधाकर्मं पुनः कुर्या्रणैटेपं तथेव च । अग्नयुट्काशनिधूमाचेदोषयुक्तं च मन्दिरे ॥ १०६ ॥ शान्तये तस जुहुयादीङ्कारादींस्तथेव च । मिन्दाहुती च विच्छिन्नं पारमालिकमेव च ॥ १०७ ॥ ब्राह्मणान्‌ भोजयिता तु दचादाचायैदक्षिणाम्‌ । र, स्यामिस्पन वेरेऽधिस्परेनेऽठ्जामो महाशान्तिं दिनत्नयम्‌ ॥ १०८ ॥ हुत्वा शताष्टकख्शैः स्नापयित्वा ततः परम्‌ । प्रतिषठोक्तकमेणेव प्रतिष्ठां पुनराचरेत्‌ ॥ १०९ ॥ परकरेष्वमिदग्धषठ प्राकररेष्विदणभ्येषु तत्रश्यपरिषट्रणान्‌ । संखाप्येव समभ्यच्ये तेषां मन्त संवेष्णवम्‌ ॥ ११० | चतुर्वदादिमनन्वश्च इख विप्राश्च मोजयेत्‌ । देवे विरोषतोऽभ्यच्यं हविस्सम्यडनिवेदयेत्‌ ॥ १११ ॥ दारसङ्गहकाले तु विपरीते भवेचदि । यजमानो गुरूः साला तताव्नायि प्रकरप्य च ॥ ११२॥ जुहुयाद्राविसुक्तन्तु श्रीसूक्तं 'वेष्णवे तथा । वेष्णव विष्णुसूक्तच्च गृहो यापूर्वैवसुनः ॥ ११३ ॥ २\टघ्थपरनहौीने दारुसंखापने हीने समाप्ते सति मन्दिरे । मव्रेदपश्चाचावासः स वास्तुहौमं यजेध्पुनः ॥ ११४ ॥ नयानिकने 1, देवत आ. विंशोऽध्यायः पौण्डरीके तु तन्मध्ये महायान्ति जुहोति च| हिरण्यपटयुभूम्यादीन्‌ दला कम समारभेत्‌ ॥ ११५ ॥ एकमासे भवेदेव द्विमसे द्विगुण भवेत्‌ | एवं संवधयेखराज्ञो यावस्संकःसरावधि ।॥ ११६ ॥ संवत्सरेऽप्यतीते तु महाशान्तिं जुहोति च । दिरण्यपड्ुमूम्यादीन्‌ दत्वा विप्रं भोजयेत्‌ ॥ ११७ ॥ एवमयेष्टकादीनां हुता तत्तन्मनुं सरन्‌ । तत्तन्मन्तजपं करत्वा शूरं संखाप्येत्पुनः ॥ ११८ ॥ मासमेकं महाशान्तिं द्वादशाब्दा्परं यजेत्‌ । कषणादीनि कर्माणि कुर्यास्स्वाणि पूर्ववत्‌ ॥ ११९ ॥ भरुवबेरक्रियाहीने रटे संस्थापिते यदि । जुहुयायोण्डरीकायो विष्णुसूक्तमनुखरन्‌ ॥ १२० ॥ विच्छननश्चैव हुला तु मिन्दाहूत्या च यताम्‌ । हुत्वा तु सप्तसमिधो देवेशमनुमान्य च ॥ १२१॥ भूमिश्च गुरवे दत्वा तत्तम समाचरेत्‌ । एवं मसे त॒ सम्प्रोक्तं द्वितीये द्वियुणं भवेत्‌ ॥ १२२॥ वधयेदेवमेवैतत्‌ यावस्संवत्सरावधि । संवत्सरेऽप्यतीते तु पैण्डरीकञ्च कारयेत्‌ ॥ १२३ ॥ कु्यादाहवनीयादीन्‌ चतुर्दिश्चु यथाक्रमम्‌ । आघारान्ते तु दोतम्ये सहख्राहुतिवैष्णवे ॥ १२४ ॥ विष्णुसूक्त्च जुहुयात्त्तद्धोमे शताष्टकम्‌ । दिग्देवत्यञ्च हला तु दक्षिणाश्च ददे्तथा ॥ १२५॥ विप्राणां भोजनं कृवा दक्षिणाञ्च स्वशक्तितः । ` द्वितीये द्विगुणञ्चैव वधरयेदरादश्ावधि ॥ १२६ ॥ २१३५. २०० विमानादीना भ्र्टयम्‌ श्रीवैखानसे मगवच्छासर क्रियाधिकारि रादि व्यतीते तु कपणादीनि कासयत्‌ । पौण्डरीके तु कूष्माण्ड पञ्चवारणसंयुतम्‌ ॥ १२७ ॥ पारमासिकमीङ्कारानङ्गहोमं ततः परम्‌ । पौरष विप्णुपूक्तश्च हुता विप्रश्च भोजयेत्‌ ॥ १२८ ॥ पञ्चनिष्कदुवणैश्च ददयादाचार्यदक्षिणाम्‌ । ` वास्तुहोमे ततो इखा पुण्याहमपि वाचयेत्‌ ॥ १२९ ॥ कवाटयोधिकास्थूणापृत्तरे दोषरंयुते । वृद्धौ प्रमाणदीने च जीर्णे दम्धेः च तं त्यजेत्‌ ॥ १३०॥ अन्यसममाणसंयुक्तं गृहीत्वा योजयेद्पुनः ! ¦ अये हि ठा ' दिभिः प्रोक्ष्य जुहुयद्रिष्णवं शतम्‌ ॥ १३१ ॥ भुवङ्क च पतङ्गे च कवाटे सम्भयोद्धेयोः । धात्तादीन्‌ षट्‌ समाद्य विधिनैव समर्चयेत्‌ ॥ १३२ ॥ अन्याख्योपयुक्ताश्च अन्याथं स्वीक्रताश्च या: । हुताक्षनप्रीताश्च त्यान्या दार्रिलेष्टकाः ॥ १३२ ॥ विमानं नवधा मार्गे यन्मार्गेण प्रकस्पितम्‌ । कारयेधवबेरन्त तन्मार्गेणाधिकेन वा ॥ १३४ ॥ ततो हीनं न कर्तव्यं कौतुकादिल्ये तथा | आख्यश्य विपर्यासे तथा वेरविपर्यये | १३५ ॥ दरद।रविप्यासे कल्पनादि विपर्यये । ्राहमश्च विष्णुसूक्तश्च गारुडं सौम्यमेव च ॥ १३६ ॥ प्राजापत्यञ्च रौद्र सदसतं जुहुया्तमात्‌ । पूवोक्तेनेव मर्गेण कारयेत्द्विधानतः ॥ १२७ ॥ आख्यं गोपुरनचव प्रतिमा पीटमेव च । ` दारीरमेव देवल्य स्मृतमेतक्तुष्टयम्‌ ॥ १३८ ॥ विंरोऽध्यायः २४१ जी्ोद्धरनचारः आख्ये मण्डपे वाऽपि परिवाराख्ये तथा । प्रकरे गोपुरे पीठे पएवनाख्य एव वा ॥ १३९ ॥ इष्टकानां तु प्रक्षेपे तथा वणानुटेषने । एकद्विमासे कुर्याचेत्‌ नवकमादिकं तथा ॥ १४० ॥ तदोषन्तु व्यपोष्यैव सर्वषान्तु सरक्षणम्‌ । यथासौन्दर्यमर्गिण नवकर्म समाचरेत्‌ ॥ १४१ ॥ समातेऽहि च पूर्वाहेऽप्याख्यप्योत्तरे तथा । वाप्तुहोमं ततो हुत्वा पयेभिकरणे तथा ॥ १४२ ॥ पञ्चगत्येस्समभ्य्ष्य पुण्याहमपि वाचयेत्‌ । खपनोक्तकमेणेव विधिना खापयेहुधः ॥ १४२ ॥ आख्यादक्षिणे चैव ओपासनविधानतः । कण्डं सलक्षणं करता प्रज्वास्या्थि समन्तकम्‌ ॥ १४४ ॥ तदेवत्यञ्च हुत्वा तु परिषन्मन्लसंयुतम्‌ । अङ्गहीम ततो हृत्वा पासमसिकसंयुतम्‌ ॥ १४५ ॥ $ङारादींसतो हुत्वा अष्टाशीप्याहुतिं यजेत्‌ । वैष्णवे तच्च जुहुयानमहाव्याहतिसंयुतम्‌ ॥ १४६ ॥ सहसाहुतिश्च जुहुयात्सर्वषामेव कारयेत्‌ । तांसान्‌ देवान्‌ प्रतिष्ठाप्य प्रतिष्ठोक्तक्रमेण वे ॥ १४७ | अन्तहोमे ततो हुता देवेशं सम्प्रणम्य च | महाहविः पमूतं वा देवेशाय निवेदयेत्‌ ॥ १४८॥ शिखादारवोर्युखं पाश्च पृष्ठमूरघ्वमधस्तथा । ज्ञाता वुर्यद्विपर्यासदिवषूपं करते यदि ॥ १४९ ॥ स्थापिते चेत्तदज्ञानादाभिचारिकमुच्यते । राजराट्विनाञ्चः स्यात्‌ प्रजापीडा भयं सृतिः ॥ १५० ॥ 31 ९४९ अङ्गपैकल्ये श्रीवैखानसे भगक्च्छास्े क्रियाधिकारे तदोषशमनार्थाय क्षिप्रं शान्तिश्च कारयेत्‌ । आलयस्योक्तरे कुर्यायीण्डरीकं सरुक्णम्‌ ॥ १५१ ॥ जुहयासीर्षं सूक्तं “ मतो देव › दि वैष्णवम्‌ । ईङ्काराचङ्गहोमच्च प्चवारुणसंयुतम्‌ ॥ १५२ ॥ जयाभ्यातानसंयुक्तं परिषन्भन्लसंयुतम्‌ । पूमैवद्वधिनः छत खापयेततद्विचक्षणः ॥ १५२ ॥ बाहुपरकोषठहस्तोहज्वापादतलेषु च । पाख।धःकरिदण्डेषु न हीने नाधिकं तथा ॥ १५४ ॥ अङ्गोपङ्गषु सर्वत्र हीने चैवाङ्गले तु तत्‌ | हेप्ना वा रजितेनाथ तप्रेणेवाथ पूर्ववत्‌ ॥ १५५ ॥ सापय्यत्यये नैव शूँ यदि विनयति । आल्यस्योतरे पाश्च पूर्वोक्तं होममाचरेत्‌ ॥ १५६ ॥ हुल पुरुषसक्तश्च दचादाचायेदक्षिणाय । गृहीत्वा विधिवच्छररं पूर्वक्सखापयेक्तमात्‌ ॥ १५५ ॥ दूषिता मृतिका चेत्त श्वकाकपटुवानरः । सूषिकाभिः कुक्कटैवा व्यक्तान्यां विधिना हरेत्‌ ॥ १५८॥ जुहुयाद्धमिदेवल्यं पारमासिकसंयुतम्‌ । शङ्कारादीश्च कूष्माण्डन्‌ संस्ुर्याचच पुनर्मृदम्‌ ॥ १५०.॥ मृदः सहस्य चृ्णैसख कषायस्योषधस्य च | न्यूने संस्कारहीन च प्रयोगस्य विपयेये ॥ १६०॥ रज्जुबन्धेऽ्टवन्धे च शकेराठेपने तथा । न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ १६; ॥ वैष्णवं चार्षञ्चेव पाञ्चभौतिकमेव च । ब्राह्मन तयस्तिंशदेवताभ्यश्च हृयते ॥ १६२ ॥ विंशोऽध्यायः २४३ पूरवोक्तेन विधानेन तत्तत्कमम समाचरेत्‌ । व्णीव्यतिक्रमे हुवा पराजापत्यं सपौरुषम्‌ ॥ १६३ ॥ मृण्मयं नार्ष॑चिन्रम्‌ अर्चितं न कुर्वीति मृण्मयं खोहज तथा । शिखामणि बिम्बे स्थापितश्च विखन्यान्यत्‌ बेरं सङगद्य यलतः ॥ १६४ ॥ पद्माय बरहमसुक्तश्च वैष्ण ८ वा श्रावि ' तादिकम्‌ । हुत्वा मिन्दाहुती विपान्‌ भीजयिला ततः परम्‌ ॥ १६५ ॥ पूर्वोक्तेन विधानेन खापयेदिति शासनम्‌ ' । शिखाजं मणिजं बिम्बमधैचितं न दोषङ्कत्‌ ॥ १६६ ॥ शेख्जं श्ुववेरन्तु वणैयुक्तःतु कारयेत्‌ । (शरवबेरर्चने चेत्तु वणैयुक्तं न कारयेत ॥ १६५ ॥ ्रह्मस्ानाचैनाई यत्‌ खापने तद्भूवाचेनम्‌ । च (न दैविके मानुषे चैव खापयेच विरोषतः ।॥ १६८ ॥ एव बेराचनन्नेतत्‌ वणीयुक्तं न ष्दोषछ्त्‌ । च, नयूनाधिक्यविषयः किमिदं परिमाणेन कारणं यच्च वै विदुः ॥ १६९ ॥ बिम्बस्य पुनः. कर्णम्‌ यवै यव्यं चापि अर्थङ्गरुमथापि वा । एकेन वाऽथ पादाभ्यां म्यूनाधिक्ये न दोष्त्‌ ) ॥ १७० ॥ वस््रमामरणं पमं किरीटं शङ्खचक्रको । उपवीत प्ररुम्बञ्च श्रीवध्सं कुण्ड्द्रयम्‌ ॥ १७१ ॥ एवमायेस्समायुक्तं बिम्बं वुयाद्धिरोषतः । एतै्हीनं यदि भवेदुनरेतैस्समायुतम्‌ ॥ १५२ ॥ कारयिवैव जुहुयद्रिष्णवे ब्राक्मसंयुतम्‌ । रेन्दश्च विष्णुसूक्तशच पौरं सौम्यश्च पौरुषम्‌ ॥ १७३ ॥ 0 [य 1, जत्र २५ मध्याय समातिः ख. २. दोषभाक्‌ आ. २४९ श्रीवैखानसे भगवच्छास्े करियाधिकारे ब्राह्मणान्‌ भोजयिता तु विधिना खाप्येहूधः । बेरं कृलिमवर्णेन योजयेचेसखमादतः | १७४ ॥ क्षारयिलवा प्रमार्ज्ैव विरोष्य च यथाविधि । पोण्डरीकाथिकुण्डे तु सूक्तं वैश्ानरं यजेत्‌ ॥ १७५ ॥ त्रा्लच्च विष्णुसूक्तन्च वैष्णवच्च जयादिभिः | तस्यानुूपं वणञ्च योजयेत्द्धिधानतंः ॥ १५६ ॥ अक्षिमोचनहीने च काछतीते ममादतः । पण्मण्डसपिदवत्य ‹ यदैवादि ' ततः परम्‌ ॥ १७७ ॥ । दङ्करादीं ' सतो इल पारमातमिकमेव च | अष्टाशीति ततो हुता कारये दक्षिमोचनम्‌ ॥ १७८ ॥ कूरमहाणामुदये लज्ञानाक्कियते यदि । ्षाख्यिता ततो हुवा प्रायश्चित्त पूर्ववत्‌ | १७९ ॥ ूरववद्विधिना सम्यगक्षिमोचनमाचरेत्‌ । | कमणादीनां साम- क्षणादि प्रतिष्ठन्तं न्यूने हीने विपर्यये ॥ १८० ॥ न्यप्रायधित्तम्‌ _ जुहुयालीण्डरीकामो सूक्तं वैष्णवीरूपे । “ यदैवादीं ` स्ततो हुल पारमालिकमेव च ॥ १८१ ॥ ‹ ईेङ्कारादीं च जुहूयादष्टाशीतिमतः परम्‌ | पराजाप्यञ्च सम्यञ्च देन्द्रमा्ेयमेव च ॥ १८२ ॥ सोरं सौम्यश्च जुहयादङ्गहोमन्च वेष्णकम्‌ | महाव्यराहृतिमिहुखा ब्राह्मणान्भोजयेसुनः ॥ १८३ ॥ वाचयिखा तु पुण्याहं स्वस्िघोषच्च कारयत्‌ । व देक्किषु त॒ सवै मूपरीक्षादिकर्मघु ॥ १८४ ॥ पुण्याहे विहिते सम्यक्‌ , यसपुण्य › मिति च ब्रुवन्‌ । पुण्याहं ्त्िमूद्धि ' च वाचयिता त्रिधातिधा ॥ १८५ ॥ भनुक्तद्रग्य- कल्पिते बेरे तच्छान्तिः विंशोऽध्यायः २४५ ' स्वस्ति न-ऋटढथास्स्मे ' ति वाचयित्वान्तरान्तरा । ‹ आपो हिरण्य पवमानैः प्रोक्षयित्वा ततः परम्‌ ॥ १८६॥ दक्षिणादानादाने च सूतोक्तविधिना चेत्‌ । गवादिदक्षिणां दला पश्चा्कमं समाचरेत्‌ ॥ ९८७ ॥ हीनक्रियाघर स्वासु प्रा्यश्चत्तमिद स्मृतम्‌ । इष्टकामिस्य॒धामिर्वा कण्टकचिनेपुंसकैः ॥ १८८ ॥ = षुः £ ये भ ¢ अन्येश्च गष्ठिवक्षवऽप्यन्येदूषितदःरुभिः । कासश्च पाषणेः वुर्र्वाऽपि समायुतः ॥ १८९. ॥ संयुक्ते तु कृते बेरे कृते पके तु मण्ये | वैशवैश्वघव्यैरतिरिक्तमृदाऽथवा ॥ १९० ॥ ्र्येरसं्छतै्वापि भुनेरे प्रकल्पिते । अराटे रज्जुमृद्रसर्करादावमानके ॥ १९१ ॥ करो स्थूलेऽतिजीर्णे च वृद्धौ वाऽनुक्तवणैके । युधेव ते बेरे तथवेष्ठकया कृते ॥ १९२ ॥ कट्पितेऽनुक्तद्रवयेण इृतिमामरणान्विते । इत्यादिदोषसंयुकते बेरे स्वं विनदेयति ॥ १९२ ॥ स्थापयेच्वतदज्ञानात्‌ यजमानो विनरयति । तच्छन्तिः पौण्डरीकाग्नावार्यस्योत्तरे कृते ॥ १९४ ॥ पारमामिकमीङ्कारादष्टाशी्यङ्गहोमकम्‌ । ्रह्मसुक्तसमायुक्ं श्रीसूक्तेन समन्वितम्‌ ॥ १९५ ॥ दुर्गासूक्तश्च जुहुयाद्विष्णुसक्तमतः परम्‌ । जुहयायोर्षं सूक्तं विश्वजितसूक्तमेव च ॥ १९६ ॥ प्राजापत्यच्च रौद्रश्च ब्राह्ममाभेयमेव च । सौरं सौम्यसमायुक्तं वैष्णवं जुहुधासयुनः ॥ १९७ ॥ २४६ श्रोवैखानसै भगवच्छसे क्रियाधिकारे ब्राह्मणान्‌ मोनयित्ा तु दचयादाचायेदक्षिणाम्‌ । बा्यट्ये प्रतिष्ठाप्य सदोषमपहाय च ॥ २९८ ॥ सरक्षण ततः कृत्वा खापयेसूर्वैवक्रमात्‌ । पुनजींणैविमानादि- तुद्धिमानगरखाने पादवगैसख मध्यमे !! १९९ ॥ कथनम्‌ शिलासङ्गहवजं बिम्बे कृते भनुक्तकाले विम्ब स्थापित 1, अत्र २६ अघ्याय सम्िः ख. कारयेद्विहितां मूर्विं सुधयेष्टकयाऽथवा । च्ृखाक॑राजुव्ते हीनेऽमाणके ॥ २००॥ कृते कृत्रपवर्णैन दोषै : काश्यादिभियुते । न दोषदा इति परोक्ता यदि ते रिख्या कृताः ॥ २०१ ॥ सर्वेरक्चणपंपन्नान्‌ व्णहीनान्‌ प्रक्पयेत्‌ । अक्रत्व। कलिते बेरे शिखासङ्गहणक्रियाम्‌ ॥ २०२ ॥ पैण्डरीके महाशान्ति एकाहं जुहुया्पुनः । रिरामरहणदयमच्च हुत्वा मन्त स्परशन्‌ जपेत्‌ ॥ २०२ ॥ अज्ञानसस्यापितश्चैत्‌ एवे करवा यथाविपि । परतिषटोक्तक्रमेगच प्रतिष्ठां पुनराचरेत्‌ ` ॥ २०४ ॥ दीधे संखापयेदेरं निदषि रक्षणान्वितम्‌ । न सखापयति चेन्मोहादाधिव्याध्यायुपद्रवैः ॥ २०५ ॥ घलि गसादिभिश्चैव स देशः पीडयते भृशम्‌ । तस्माद्ध महाशान्तिं भोजयिला द्विजोत्तमान्‌ ॥ २०६ ॥ प्रतिष्ठोक्त्रमेणेव प्रतिष्ठां पुनराचरेत्‌ ` । आरद्री्नुक्तनक्षत्र वारे राशो च निन्दिते ॥ २०७ ॥ उस्काम्यशनिपाते च दिग्दाहे णंसुखेहिते । वरषधारातिपाते च चन्द्रसूर्थोपरागयोः ॥ २०८ ॥ चेत्यवृक्षनिपते च मूमिकम्पदिने तथा । दोष्युक्ते च नक्षते शवैयां वा तथेव च ॥ २०९॥ प, त [1 क क 9८००८५५५ पयय मममणयकवम | विंयोऽध्यायः २४७ स्थापितं चेत्तदज्ञानात्‌ पूषैवद्धोममाचरेत्‌ । सहश्ाहुतिमिष्ैव सहश्चैव वैष्णवम्‌ ॥ २१० ॥ परिषदेवतानाञ्च तत्तन्मनत्रश्च हृयते । यथोक्तं खापयितैव शक्तितो दक्षिणां ददेत्‌ ॥ २११॥ अङ्रृला भूपरीक्षादिक्रियास्सवः प्रमादतः | अनुक्तमासनक्षत्रतिथिवासररारिषु ॥ २१२ ॥ रा्लावविधिकं मोहदज्ञानव्थापिते यदि । मासं पक्षन्तु सपादं प्राहं लियहन्तु वा ॥ २१३ ॥ त्रिकाठं वैीण्डरीकाभनौ महाशान्ति जुहोति वै। तत्तन्मन््रजपं कृता मूपरीक्षादिकर्मणाम्‌ ॥ २१४ ॥ पूर्वोक्तेन प्रकरण प्रतिष्ठां पुनराचरेत्‌ । इत्यप श्रीवैखानसे भगवच्छखे भृगुप्रोक्तयां संहितायां क्रियाधिकारे मृपरीक्षादिप्रायश्चित्तविधिनाम विंशोऽध्यायः । । एकविंशोऽध्यायः चक्ितिस्थापनम्‌ अथ वक्ष्ये `विरोषेण चकितखापनक्रमम्‌ | पीटासचकितं बिभ्ये सापायसखसमाश्रितम्‌ ॥ १ ॥ अन्यस्थले नदीतीरे प्रामाश्हिरास्तुकम्‌ । महापथस्थं यद्वेरमर्चाहीने विदोषतः ॥ २ ॥ जीणाख्यगतं विम्बं चिरकालमनर्चितम्‌ । अस्थानस्थापितं बेरं चठितश्च प्रमादतः ॥ ३ ॥ अन्यार्यगतं विम्बमन्त्यजातिभिरात्रृतम्‌ । प्रतिलेमनिवापखं शल्यमूखाख्यसितम्‌ ॥ * ॥ चारयित्वा विधानेन याने वा शकटेऽपि वा । आरोप्य सुखं नीला कारयेदाख्यं महत्‌ ॥ ५५ ॥ प्रासादं गोपुरं वाऽपि विमानं परिकल्पयेत्‌ । अशक्तश्यद्यथालमं गर्भाख्यमथापि वा ॥ ६ ॥ तसन्‌ तहेरमाखाप्य प्रतिष्ठां पुनराचरेत्‌ । थः करोति महाविष्णोरन्यत्र खापनं महत्‌ ॥ ७ ॥ ग्याधयस्तस्य नयन्ति ग्रहपीडादयुपद्रवाः । दुर्निमित्तानि इःस्वपचोरशलुभयादयः ॥ ८ ॥ उपद्रवास्तथाऽन्ये च प्रणदयन्ति न संशयः । धममाथेकाममोक्षाश्च सिद्धयन्धयेव न संशयः ॥ ९ ॥ कौठुकादिनिष्कतिः अतः प्रं परवक्ष्यामि कौतुकादिषु निष्ृतिम्‌ । कला सङ्कीणंरोहेन छोहेनाविहितेन वा ॥ १०॥ {. महाविष्णोरन्यत्र स्थापनक्रमं । आ, ५ बह्येऽपि वस्तुषु क, ध्रवकोतुकथीः सारूप्यम्‌ सवतार विषये प्रौराणिकप्रदेरोषु च पिष षूः 3 एकर्विंरो ऽध्यायः कौतुकं स्थापयेच्‌ क्षिपं तदपहाय च पद्मागनो परिषन्मन्त्रान्‌ सूक्ते पैरुषवेष्णवे ॥ १२१ ॥ श्री्रह्मरदरसूक्तोनि व्याहृत्यन्त हुनेत्‌ प्रथक्‌ । दक्षिणान्तं ततो दथाह्वाह्मणानपि भोजयेत्‌ ॥ १२ ॥ सरक्षण ततः कृत्वा कोतुकं खाप्येहुधः । यदाकारं शरवे कुरयात्तदाकारन्तु कौतुकम्‌ ॥ १२ ॥ आसीनं वा खिते वाऽपि शयानं नैव कौतुकम्‌ । स्थानके खानक परोक्तमासने सखानर्षासने | १४ ॥ आसीने खानक वाऽपि शयाने परिल्पयेत्‌ । सखापितं विपरीते चेत्‌ त्रयस्िशद्रणान्‌ यजेत्‌ ॥ १५ ॥ वेघ्न सौरं गारुडच्च रान्ति वै पाञ्चभौतिकम्‌ । दुरगासूक्तं विष्णुसक्तं सूक्तं तयैरुप यजेत्‌ ॥ १६॥ ब्राह्मणान्‌ भोजयिलखा तु पुण्याहमपि वाचयेत्‌ । यथोक्तं कौतुकं इला प्रतिष्ठामाचरेसपुनः ॥ १५७ ॥ अवतारं भरव चेतत ख्पमेदेषु तस्य च । यथेष्ट क्यद्ूपमिति प्रोवाच पूर्वजः ॥ १८ ॥ पौराणिकेषु सथनेषु यथापूव तथा चरेत । अन्यथा तु न कर्तव्यं यदि कुयाद्विनदयति ॥ १९ ॥ तच्छान्तये पैण्डरीकाौ सूक्ते वैष्णवपोरुषे । हा तु दक्षिणां दला यथापूर्वं तथा चरेत्‌ ॥ २०॥ पूर्वमभेयनिम्बञ्च सौम्येन खापितं यदि । तद्धेरजीर्णोद्वारेऽपि कुयांपूतरवदेव हि ॥ २१॥ सुवर्णादम्यखेदहेन मिश्ररोेन कौतुकम्‌ । खापितञ्चेनहादोषो मविष्यति न संशयः ॥ २२ ॥ २५० श्रीवैखानसे भगवच्छाखे क्रियाधिकारे आल्यादक्षिणेऽञ्जायो ब्राह्म सोर सौम्यकम्‌ । अभियं गाश्ड हता सक्तं वैष्णवीरूपे ॥ २३ ॥ ईङ्कारा › दींस्ततो हुत्वा तद्धिम्बमपहाय च । उक्तखेहेन करवा तु विधिना खापयेलुनः ॥ २४ | परतिष्ठाप्याच्य॑मानन्तु लोहं कातुक श्युभम्‌ । त्यक्ताऽन्यत्सथापयेच्छे्तदाभिचारिकसुच्यते ॥ २५॥ दि्धेवत्यं पुर्षसूक्तं विष्णुपूक्तमतः परम्‌ । श्ीसूक्तशचैव जुहुयाटुरगासूक्तं सवेप्णवम्‌ ॥ २६ ॥ अङ्गहोमं ततो हुता विश्वजिस्सक्तमेव च । पूव यह्धम्बमादाय सापयेत्त विचक्षणः ॥ २७ ॥ तततवान्यन्नवं बेरं खापयित्वा च रैकिकम्‌ । यथासमोपचोर्तु पूजयेदिपि शासनम्‌ ॥ २८॥ विवर्णे शुरिते शुके सुषिरे ज्षीरान्विते । (~ नः वर्जिते ख्षपैश्चापि खापिते सति कौतुके ॥ २९ ॥ . = न, भ अन्यद्धिम्बं समादाय सूक्तं पैप्णकपैस्षे | पेष्णवेननैव कूष्माण्डं ब्राहमैनद्रञ्च व।यवम्‌ | ३० ॥ गार्डञ्च सङ्द्ुखा वैष्णवं साष्टकं शतम्‌ । महाव्याहृतिहुता पूैवरस्खापयेसपुनः ॥ ३१॥ प्रतिष्ठाप्य छृतं बेरं लयक्तान्यद्खापयेचदि । आक्यस्योररेऽक्जाभौ विप्णुसक्तं जुहोति च ॥ ३२ ॥ दौगच्च पोस्पं सूक्तं ब्ह्मुक्तं यजेदपुनः । रद्रसुक्तं त ¶ ह्वा पुनराहवनीयक्रे ॥ ३३ ॥ वेष्णव व्याहृतीश्चापि महाग्याहृतिसंयुत्‌ । दुत साष्टशतं बेरं पूवं संखापयेप्ुनः ॥ २४ ॥ भर्चारषटितबेर दोषः एकविंरो ऽध्यायः ततोऽन्यत्र नवं बेरं खापयित्वा समर्चयेत्‌ । जन्याख्यार्थं वा दयायाचित चेन्महव्फर्म्‌ ॥ ३५ ॥ बेरमर्चा विहीनशचेत्सवैनाश्करं भवेत्‌ । निदशेरस्य याग- निर्दोषि लक्षणैधुक्तं न त्याज्यमिति कसनम्‌ ॥ ६६ ॥ निषेधः शाङ्धचक्रगदापद्मधरं केवरमुक्तिदम । शङ्खचक्रधरं श्षठं सुक्तिपक्तिफरुप्रदम्‌ ॥ ३५७ ॥ शद्धचकरगदापद्धरं पूयवदचितम्‌ । पुनश्च बेरनिर्माणे तंत्तथे३ प्रक्पयेत्‌ ॥ २३८ ॥ ुर्यात्तस्यापि सौम्येन प्रतिष्ठामचेनादिकम्‌ । मधूच्छिकियदीने मधृच्छि्क्रियाहीने रोदवेर करते सति ॥ ३९. ॥ रिलपिपयासे त्राह सैर सौम्यश्च सारस्वतसमन्वितम्‌ । प्राजापत्यं तथाऽऽगेयं वैष्णव व्याहृतीरपि ॥ ४० ॥ हुत्वा विप्रांश्च सम्पूज्य दक्षिणा गुरवे ददेत्‌ । पुरूपं पुरिखमिश्च स््रीरूपं शिखया स्विया ॥ ४१ ॥ स्तिया नपुंसकेनाथ पुंरूपन्तु कृत यदि । आमिचारिमिदयक्तं तेन सवं विनस्यति ॥ ५२ ॥ खापितञचेत्‌ परित्यञ्य बेरमन्यप्समाहरेत्‌ । नपुंसकेन पुसा वा देवीबेरं कतं त्यजेत्‌ |; ४३ ॥ यथोक्तरिख्या बेरमाहत्यान्यद्विधानतः । धड्म्रीन्‌ साधयिता तुं परिकच्यि च पावकम्‌ ॥ ४४ ॥ पारमासिकमीङ्कारादष्ठासीतिं जयादिमिः । रात्रिसक्तच्च जुहुयाद्श्चजितसक्तमेव च ॥ ४५५ ॥ ््द्विष्णुसृक्ताश्च नरसूक्तं सोदकम्‌ । ुर्गासूकतशच संवैषु शतमष्टोपरं यजेत्‌ ॥ ४६ ॥ २५१ २५२ श्रीवैखानसे मगवच्छाखे क्रियाधिकारे पद्महोमच्च जुहुयापाञ्चभौतिकसंयुतम्‌ । पुण्याहं वाचयेद्धिधान्‌ भौजयिघ्वा ततः ५९म्‌ ॥ ४५७ ॥ हिरण्यपदुमृम्यादीन्‌ दला तत्र मुदाचितः । व्त्ोत्तरीयाभरणेराचायं पूजयेःपुनः ॥ ४८ ॥ एवं हुता महाशान्तिं तथा खापनमाचरेत्‌ । रिखामेदे च दोषोषु स्वेष्वेषु विधिः स्मृतः ॥ £> | देवं देव्यो च कुर्यचेश्िवेरचरैकवस्तुना । अन्यथा यदि तत्रापि प्रायश्चित्त पूवैवत्‌ | ५० ॥ भवि > शेरं वा मृण्मयं वाऽथ दारवं ताम्रमेव क | अन्यल सापितं पूं ध्रुवबेरं ततः परम्‌ ॥ ^१ ॥ आदायान्यत्रे न खाप्यं खापित चेलयमादतः । महान्ति ततौ हला विम्बमादाय वै ततः ॥ ५२ ॥ ूवस्मिन्नाल्ये सम्यक्‌ स्थापयिता समर्चयेत्‌ | सलधिन स्थापिते अविधिक्मरुक्षण्यमयुक्तशचाप्रयोजकम्‌ ¦ ५३ ॥ ॐ विष्पं वा विवणं वाऽप्यन्यदोषेण संयुत | पयकतून्यरद्विधिना करत्वा रक्षणेन सनिम्‌ ॥ ५५४ | तदाख्ये प्रतिष्ठाप्य महाश्चान्तिश्च हृयते । आङ्यादक्षिणेऽऽजा्नौ अङ्गहोमस्पुहयताम्‌ ॥ ५५५ | तत्तदैवत्यसंयुक्ं परिषन्मन्लसंयुत्‌ । स्याहृतिरविप्णुसूक्तन्च सूक्तं ब्राह्मच्च पेरषम्‌ | ५६ ॥ वेष्णवं पद्महोमश्च होतव्य पारमालिकम्‌ । दुसैव दक्षिणां दत्वा खापनं पुनराचरेत्‌ ॥ ५७ ॥ 1. शिटजेयु च दोषेषु के. ५, द्वाम्यामेकेन वह्लुना कृ, . दिव्यादिस्थटे विरोषः कोतुकबेरसयान्यघ्र- स्थापनं परचक्रभयादिषु कतेव्यकमः एकविंशोऽध्यायः यत्त क्स्मृतिसततर विधिरेष प्रवर्तते । दैविके चारषिके क्षत्रे यथापूर्वं तथा चरेत्‌ | ५८ ॥ अविधिकमरक्षण्यमप्रमाणे न दोषछत्‌ । तस्मास्र्वरयलेन यथापूव तथा चरेत्‌ ॥ ५९ ॥ अन्यथा चेन्महादोष इति पूवैनश्छसनम्‌ । एकसिनस्ये विम्बं कौतुकं पिततं तु यत्‌ ॥ ६०॥ न्क्ल अन्यत्र स्ापितं चेततु पद्मा्ावाख्योत्तरे । संवेष्णते दैवस्य परिषन्मन्वसंयुतय्‌ ॥ ६१॥ ब्रहमतूक्तं सुद्रमूक्तं पारनलिकमेव च । ‹ ३ङ्ारादीं › सथाष्टा्ीलङ्गहोमे ततः परम्‌ ॥ ६२ ॥ रात्रिसूक्त जुहुयद्विश्वजिसूक्तमेव च। आदाय पूर्वक्नि खपयेस्सवेयलतः || ६२ ॥ + परचक्रभयोद्धेक।दधया चोरपीडया । ग्रमास्यविनरो तु जनमञ्चारवर्जिते ॥ ६४ ॥ बाखख्यप्रकरेण होमे दुखा यथापिधि । धरुवबेरगतां शक्ति जङ्गमेषु निवेदय च ॥ ६५ ॥ निभयान्याख्यं नीत्वा पूनयेचचन्महाफलम्‌ । ब्राह्मणैरेव सर्वाणि तानि बेरयाणि वाहयेत्‌ ॥ ६६ ॥ नित्याभिकुण्डमासा्च परिश्रिच्य च पावक्रम्‌ । आग्यिन साञ्यचशणा चान्तिहोमे जुहोति च | ६७ ॥ पमिष्यात्मनि वाऽ<रोप्य निप्याथिच्च यथाविधि । प्रवेशय निर्भवर दें तत सौम्भाऽख्ये पुनः ॥ ६८ ॥ अयेयमन्दिरे वाऽपि यतीपाभश्रमेषु च । सैौप्यमर्गान्यदेवानामास्येषु मेषु व ॥ ६९ ॥ २८५३ २.५४ श्रीषैखानसे भगक्च्छाखे क्रियाधिकारे गृहेषु वा गृहस्थानासुपका्याु वा पुनः । एतेष्वेकं प्रवेरयेव पूर्वासमे तथोत्तरे ॥ ७० ॥ सोम्याख्यन्यदेरोषु वास्तुहोमावसानकरे । ततस्स्वाणि बिम्बानिं ञुद्धोदेर।भषेचयेत्‌ ॥ ७१ ॥ विन प्रधानयथानच्च परिवाराख्यं तथा । रमणीयप्रदे रषु विस्तीर्णेषु निवेशयेत्‌ ॥ ०२ ॥ यथापूरवमुखं वाऽथ विस्तीणाभिमुखन्तु वा | प्रतिष्ठाप्य यथाख् निव्यं विधिवदर्ययेत ॥ ७२ ॥ तस्येव परितस्सर्वपरिवारान्‌ समच॑येत्‌ । तां होमकाठे समिध टोकरिकाथौ निधाय च ॥ ७४ ठुला होमाक्सानेऽन्यसमिध्यारोपयेपपुनः । भथव। पूवैवक्कुण्डं कृत्वाऽथ।ऽतापि पूर्ववत्‌ ॥ ७५ ॥ रकषन्नथिमविच्छिन्ं नित्यहोमं समाचरेत्‌ । नित्ययालोत्सवेनापि विना वर्षेत्सवेन च ॥ ७६ ॥ निव्येनैमितिकैरन्येवथालामं समर्चयेत्‌ | मूढाकयाचेनं यावयु्तं तावत्तु तत्न वै ॥ ७७ ॥ नित्यमेवं यथाखममचंयेदिति शासनम्‌ । भये तत्र विमुक्तं तमथिमारेप्य पूर्ववत्‌ ॥ ७८ ॥ पूर्वाख्ये तु विम्बानि समानीय च पूर्ववत्‌ 1 वस्तुहोमं ततौ हुता पयंथिकरणं तथा ॥ ७९ ॥ पञ्चगत्योक्षणं कृखा महाशान्ति जुहोति च । तां छकिकायौ समिधे निधायाघारमाचरेत्‌ ॥ ८० ॥ देवं विरोषतोऽभ्यच्यै रातिपूजावसानके । ओ्सवावांगतां शक्ति कौतुके तु निवेशयेत्‌ ॥ ८१ ॥ एकविंशो ऽध्यायः २५५ पूर्वैवत्साधिते कुम्भे समवाद्य तु कौतुकात्‌ । परतिषठोत्त्रमेणेव प्रतिष्ठां पुनराचरेप ॥ ८२॥ सम्यञ्च योण्डरीकश्च द्रावमी इति केचन | कुयान्नित्याथिविच्छेदे पञ्चाभ्रीनेव पूर्वैवत्‌ ॥ ८३ ॥ हौत्रकर्मावसने तु चाऽवाह्य परिषद्रणन्‌ । ताने इ परितोऽभ्यच्य तत्तन्मन्त्र जुहोति च ॥ ८% ॥ नलस्भने पष एव वरोष स्यादन्य व्‌ | अविच्छिन्न दिरोषः मृखखये धरुवे नित्यमविच्छिन्नाचने सति ॥ ८५ ॥ तत्तद्धिम्बगतां शक्तिः भुवे सम्यङ्निवेश्य च । तसादावाहयेद्िम्बे सर्वमन्यत्समं भवेत्‌ ॥ ८६ ॥ एवं कतुमदाक्तश्चेदधूवप्‌जां समाचरेत्‌ । मयरार्थनिष्ृतिः अतः परं वक्ष्यामि भयरक्षाथेनिष्करतिम्‌ ॥ ८७ ॥ चोरशल॒भये वाऽथ पस्चक्रभयेऽथवा । रक्षाथं कौतुकादीनां स्नापनीत्सवबेरयोः ॥ ८८ ॥ अन्यङोकिकविम्बानां प्रादु्मावगणस्य च | जङ्गमाः प्रतिमाङचैव भूमिगु्षिक्रियोचिताः (£) ॥ ८० ॥ गुते चैव शुचौ देरोऽप्यवटं खानयेहुधः । सिकतासतत निक्षिप्य महीदेवीं समचयेत्‌ ॥ ९० ॥ आपो हि ' हेति मन्त्रेण सम्धोक्ष्य च यथाविधि | आचार्योऽप्य्चैको वाऽपि यजमानयुतस्तथा ॥ ९१ ॥ देवागारं प्रविदेव मक्तेस्सार् प्रणम्य च | ‹ यावत्कारं मय माभूत्तावक्ाङं प्रहाप्रमो ॥ ९२ ॥ ञत्रे देशो भिया भूम्या क्स वै जनार्दनः | इति मन्त्रेण देवेश्यमनुमान्य यथाविधि ॥ ९३ ॥ ९५६ श्रीवैखानसे भगवच्छसे क्रियाधिकारे कोतुकादिषु विम्बेषु तथा पारिषदेषु च । आहितां शक्तिमादाय श्रुवे चरोपयेहधः ॥ ९४ ॥ ‹ परं रंहे › ति मन्रेण देवमादरय यल्तः । प्रतद्विष्णु स्तव ' तेति देवं सन्नम्य चादरात्‌ ॥ ९५ | ‹ यद्वैप्णव ' मिति प्रोच्य प्राकिहछठरर्शाययेत्तथा | अवटं सिकताभिश्च मृत्तिकामिश्च पूरयेत ॥ ९६ ॥ यदद कारयेदपश्वादाख्यान्तः प्रविदय च । देवदेवं प्रणम्येव जीवान च सन्यसेत्‌ ॥ ९७ | कूचं तल समभ्यच्यै नित्यं नैमित्तिकं चरेत्‌ । भुववेरात्तथा शक्ति कूर्चं चाऽबाह्य पूजयेत्‌ ॥ ९८ ॥ ततापि मयसन्देहे विध्िते चापि पूजने । अ्चैकस्तरितों गला देवे ध्रा समाहितः ॥ ९९ ॥ ˆ आयातु भगवानि › ति च ‹याते अग्र › इति च्ुवन्‌ । वेरस्ां शक्तिमथिच्च स्वामन्यारोप्य शीघ्रतः | १००॥ जपन्‌ राकुनसूक्तन्तु गुप्तं दें माश्रयेत्‌ । गरथालुखं तथा गच्छरेस्ममादरहिते यर्‌ | १०१ ॥ यदि स्पात्छणैज बिम्बे गृहीखा सह गच्छति । तलाऽबाद्याचयेचित्यमुतसवादीनि कारयेत्‌ ॥ १०२ ॥ बल्युसवाभ्यां रहितं निव्यं नैमि्तिकं तथा । अभ्युक्षणच्च स्नपनं यथशक्ति च कारयेत्‌ | १०३ ॥ सुवणनिम्बरहिते कूर्चे सैश्च कारयेत्‌ । वर्तगानेऽचेनेऽप्येषमर्चके व्याधिषीडिते ॥ १०९ ॥ शन्तयावाहनतः पूर्वम्चके मृतिसंशये । तत्काटे त्वसितस्सोऽपि पुत्रेषु च भ्रातृषु ॥ १०५॥ एकविंसोऽध्यायः २५७ देवराक्ति तदिच्च सम्यगारोपयेहुधः । पुते भातरि नष्टेऽपि कूर्च चाऽवाह्य चादरात्‌ ॥ १०६॥ आराधयेदेवमेव भयनिहरणे पुनः | कले स्वस्ये तथा देरो विम्बान्यु्थाप्य चादरात्‌ ॥ १०७ ॥ संशोध्य चाऽल्यं सवे पुण्याहमपि वाचयेत्‌ । अस्पदयरपदीने चैव वप्तुहोमच्च कारयेत्‌ | १०८॥ चण्डाखाचन्त्यजातेश्च षिम्बे स्पृषटेऽथवा पुनः । करता जराधिवासादीन्‌ प्रतिष्ठं पुनराचरेत्‌ ॥ १०९. ॥ कारपेक्षां न कुर्वीत छता वाऽप्यङकरापणम्‌ । प्रतिष्ठोक्तकमेभैव प्रतिष्ठां सम्यगाचरेत्‌ ॥ ११० ॥ अचैको ह्रां शक्ते कुम्भे चाऽवाहयेक्रमात्‌ । एष एव विरोषः स्यादन्यस्सरवश्च पूर्ववत्‌ ॥ १११ ॥ नित्याचैनविधानेन नित्यपूजां समाचरेत्‌ । नित्यहोमच्च हला तु बिं तत्त प्रदापयेत्‌ ॥ ११२॥ ओत्सवादिष्वरुब्धेषु सवं वुर्याच कौतुके । ( बिम्बानि खानयेद्धमो गुप देशो सुरक्षितम्‌ ॥ कौतुकादिगतां शक्ति भरुवबेरे निवेद्य च । पुनरद॑र्मस्तृते श्वभ्रे निखनेलुद्टं यथा ॥ पूैवसमाथनामन्दसुक्ता सम्यग्विधीयते । ८ यवकारं भय नासि ताद्कालन्त॒ तत वे ॥ अत्र देरो धिया भूम्या वसंतं हे जनार्दन '| इ्युक्ता पराथनामनत्े जपा देवं प्रणम्ब च ॥ कौतकादीन्‌ समवाह्च तसिन्‌ गर्त तु शाययेत्‌ । सिकतामिः प्रूरधैव तद्वते य॒ददं यथा ॥ २५८ श्रीतैखानसे मगवच्छासे क्रियाधिकारे तत्तदस्थानेषु सर्वेषु द्ादशाङ्खस्म्मितम्‌ । सन्यस कूर प्रयेकं तलाऽवाद्य समचेयेत्‌ ॥ अर्चनान्ते पुनस्तसमादुद्राप्तनमथाऽचरेत्‌ । ) सपने तत समप्रात धरुवे बद्धैव कौतुकम्‌ ॥ ११२ ॥ तसाच समावाह्य तद्र्येः प्रोक्षणं चरेत्‌ । समभ्यच्य निवेधेव तथेबोद्रासयेसपुनः ॥ १२४ ॥ कारोस्सवस सम्प्राप्तो ध्वजमारोप्य पूर्वैवत्‌ । होमश्च बछिदानच्च नित्य विधिवदाचरेत्‌ ॥ ११५ | चक्रवीशामितान्‌ पलेष्वावाह्याऽभ्यचनां चरेत्‌ । विधिना बलिमाराध्य प्रदक्षिणमथाऽचरेत्‌ ॥ ११६ ॥ उत्सवान्ते बलेदाक्ति धुववेरे निवेद्य च | तसाच समावाह्य प्रमूतच्च निवेदयेत ॥ ११७ ॥ नरवबेरे समारोप्य दाप्पुष्पाञ्चटिं पुनः । ततस्तीरथदिने प्रातरूसवे च छते सति ॥ ११८ ॥ निशाचु्णाभिषेकच्च स्नपनं कट्दोरपि । रला तु क्व देवाग्रे स्नपनं पुनराचरेत्‌ ॥ ११९॥ आरम्भदिवसे कम्म संसाध्य धरुवत्रेश्तः । दीपहीपमिववाह् तेन कृवोप्सवं पुनः ॥ ४२० ॥ तथान्ते स्नपनान्ते तु पुनरुद्रासये द्वे | कारोतसवे तु विच्छिन्ने प्रायश्चित्तं समाचरेत्‌ | १२५१॥ सुकाले बिभ्वमुद्धय प्रतिष्ठां पुनराचरेत्‌ । सभ्याञ्जकुण्डे द्व कुवा नित्यमि प्रणीय च ॥ १२२॥ पुनःप्रतिष्ठमर्गेण सव कुर्याचथाविपि । कोतुकादिषु गुपेषुः विच्छिन्ने वा भुवार्थने ॥ १२३ ॥ एकविंशोऽध्यायः २५९ करत्वा तु शुवबेरस्य अचेनादीननिष्कृतिम्‌ । तसात्तु कोतुकादीनां प्रतिष्ठामाचरेदुनः ॥ १२४ ॥ चण्डालाघन्त्यजस्प्यौ पायश्ितं तदीरितम्‌ । हुवा शुद्धिं पुनः कला प्रतिष्ठां पुनराचरेत्‌ ॥ १२५ ॥ अङ्गहीने यदि भवेत्‌ भ्रुवबेरं तदेव हि । अयुक्तं यदि चोदधट कोतुकल पनोस्सव।ः ॥ १२६ ॥ रखा च दारवं विम्ब याचिते बिम्बमेव वा । वारस्य प्रतिष्ठाप्य नवीकरणमाचरेत्‌ ॥ १२५७ ॥ महप्रतिष्ठामार्मेण प्रतिष्ठां पुनराचरेत्‌ । (भिन्ने घटे यथाकारं महाकारो प्ररीयते ॥ १२८ ॥ बेरनारो तथा सक्तिर्विश्चसिन्नेव कीयते 1) प्रावपल्यष्दक्षिणादिश्चु विदिश्चु च तथाऽऽनते ॥ १२९.॥ कुक्षिच्छिद्रे तथा दीर्ध पावहीने कटिक्षये । उरुजङ्कक्षये चेव मुखशोषे तथेव च ॥ १३० ॥ मकुट दोषसंयुक्ते सर्वोपाङ्क्षये तथा । प्रमाणपरिहीने च पादगुस्फक्षये तथा ॥ १३१ ॥ कर्णनासाक्षये चापि क्षिपं शम्ति्च कारयेत्‌ । आल्यादक्षिणे चभ जुहुयायारमासिकम्‌ ॥ १३२ ॥ ८ईङ्कारादीं ' श्च जुहुयादष्टरीत्याहुतिं तथा । तदैवतयश्च जुहुयादष्टोत्तरसदलकम्‌ ॥ १३३ | ब्राह्मणान्ोजयिलैव दयादाचायदक्षिणाम्‌ । तत्त्क्षणसम्पन्नं क्रत संस्थापयेदुनः ॥ १२४ ॥ तत्दुक्तपदादन्यपदेषु खापयेचयदि । ऊष्वटण्यदिदोषेष उष्वैदष्टयामधो दृष्टया ति्ण्टष्टयां तथेव च ॥ ६३५ ॥ २६० श्रीवेखानसे भगवच्छाखे क्रियाधिकरि असौम्यक्ररदृष्टयाश्च प्रायश्चित्तं समाचरेत्‌ | वेष्णवै पश्चिमेऽब्जा्यं तदव्य दताष्टकम्‌ ॥ ५४३२६ ॥ दङ्कारादीं ' तु जुदुयादष्टाीतिमतः परम्‌ । भोजयित्वा तथा विपरानाचार्यादीश्च पूजयेत्‌ ॥ १२७॥ संखाप्योक्तपदे सम्यजिधिना चार्चयेतपुनः । दुवकठकरयाटे धुतरकोतुकयोः पीठे मानहीनेऽधिक्रेऽपि च ॥ ? ३२८ ॥ मानहीनं तदेवप्यञ्च जुहुयादष्टाधिकसहसतकम्‌ | मन्वैश्च परिवाराणां हुता विपांश्च मोजयेत्‌ ॥ १३९ ॥ सरक्षण तथा पीठं क्रा संखाप्येखुनः । रलन्यासविदहीने तु पौठसङ्घातकमणि ॥ १४० ॥ चार्यिला ततः पीच्छान्तिहयमावसानके । रलन्यासं तथा कृता पुनस्सङ्खातमाचरेत्‌ ॥ १४१ | (५ क रलन्यासे कृते पद्मतद्ाते मन्तवर्भिते । शान्ति हला विधानेन तततन्मन्तर शपन्‌ जपेत्‌ | {४२ ॥ यद्या्यविधानेन केवरं रिल्पिनाऽथवा | कृते त पद्मसद्वाते संसाप्य कर्रसतथा | १४३ ॥ हुत्वा पश्चान्मद्‌ा्चान्ति तत्तन्मन्ते जपेत्तथा । तथेव मूर्वेरे तु ख्थापिते केवरुखसे | १४४ || देवं विदोष्तोऽभ्यच्य “क्षम › स्वेति प्रणम्य च | कुमे देवं समावाह्य पीठं क्ृखा सलक्षणम्‌ ॥ १४५ || पटे देवं समारोप्य शन्ति हुता यथानिधि | पथाम्नपच्वगन्याभ्यां पुण्याहेन च योधयेत्‌ ॥ १४६ | ~~~ -- = ~~ ~~ „~ न न न ~ "न न “. पञ्मसङ्घात्मणि कृ, एकविंशो ऽध्यायः २६१ पञ्चगव्याधिवासादीन्‌ क्त्वा संखाप्य पूरवैवत्‌ । प्रतिष्ठो्तकरमेणव प्रतिष्ठां पुनराचरेत्‌ ॥ १४७ ॥ नवाहं वाऽथ सप्ताहं पहं त्रियहन्तु वा । (^ क देवं विरोषरोऽभ्यच्यै “क्षम ` स्वेति प्रणम्य च | १४८ ॥ ब्राह्मणान्‌ भोजयित्वा तु दद्यादाचयेदक्षिणाम । इत्यप श्रीवैलानसे मगवच्छाश्चे भृगुप्रोक्तायां संहितायां क्रियाधिकारे कौतुकबेरमायध्ितविधिनपिकविंशोध्यायः ॥ द्वाविंशोऽध्यायः "~~-0 न -0 > स्थापनदोषप्रपञ्चः यथोक्तयुणहीनेन गुरणा खाप्कादिभिः | उक्तदोष्ुतर्वाऽपि खापिते पुरुपोत्तमे ॥ १ ॥ विरात्र तां महाशन्तिमन्नानौ जुहुयासुनः । उक्तरक्षणसम्पन्गुश्णा खाप्येत्प॒नः ॥ २ ॥ यत्स्थानं यद्धीनं स्यात्‌ स॒ तस्याऽचायथ उच्यते । स चेदयुक्तस्खन्येन सर्वकर्माणि कारयेत्‌ ॥ ३ ॥ स कुयादन्य आचाथस्तदनुज्ञपुरस्सरम्‌ । अन्यथा यजमानस्य म्रामस्य च विपद्धवेत्‌ ॥ ४ ॥ पौण्डरीके महाञ्चन्तिमेकाहं जुहुयालुनः । अनुक्तपक्षनक्षतरारिषु खापने कृते ॥ ५ ॥ पुनः प्रतिष्ठामार्भण प्रतिष्ठां पुनरचरेष्‌ | भक्षयुनमेषाथिवासौ तु अक्खा खप्येचदि ॥ ६ ॥ कृता तु पूवैवत्तत्त्‌ प्रतिष्ठं पुनराचरेत्‌ । चहुद्रवयक्रियाहीने क्रियाणाञ्च विपर्यये ॥ ७ ॥ कुम्भपूजाविहीने च ध्यानहीने विपर्थये । पने च विहीने वे तथा कौतुक्बन्धने ॥ ८ ॥ यने च तथा हतर देवताबाहने तथा | तथा होमेषु हीनेषु विपर्यसि च केषु च ॥ ९ | रलादिन्यासहीने च श्रुवकोतुकयोस्तथा । आचायनुद्धिक्षोभ च प्रतिष्ठायां विरोषतः ॥ १० ॥ तसन्‌ काठे महोदाते दुर्निमित्तसख दरीने । एवे महप्रतिष्ठायां दोषान्तरसमागमे ॥ ११ ॥ परथितारिनिविचारः यागदलदो प्रमाणविश्रुरे द्रविंसो ऽध्यायः पुनःप्रतिष्ठा कर्तभ्या तद्य दोष शान्तये । अक््यन्मेषाधिवासौ च रललादिन्यासमेव च ॥ १२॥ एतान्‌ पुनःप्रतिष्ठायां नाचरेदिति सासनम्‌ । यद॑ततेषु विहीने स्यात्तत्तत्कृत्वा समाचरेत्‌ ॥ १३ ॥ पश्चागनीन्‌ वोण्डरीका्ि सभ्याम्निमिति केचन । पुनःपरतिष्ठा यलोक्ता तत्र तलैवमेवहि ॥ १४ ॥ रखा नित्याभनिविच्छेदे प्चाग्नीन्‌ पूवेवहूधः । आधाय गार्हपत्यः प्रणीयान्येष्ु पै ततः ॥ १५ ॥ यथोक्तहोमे जुहुयात्सवेमन्यत्समं भवेत्‌ । देव्योः प्रथक्पतिष्ठायां स्नापनीस्सवयोस्तथा ॥ १६॥ उस्सवे स्नपने चैव खार्याज्गान्यकरमणाम्‌ । नित्यमेवं प्रणीया जुहुयादिति शासनम्‌ ॥ १७ ॥ अनेकदिनपताध्यञ्चेदेकदेशं ततो हरेत्‌ । रोषाग्नौ नित्यहोमच्च कत्वा क्मावसानके ॥ १८ ॥ नित्यकुण्डे प्रणीयाभनं वैष्णवं जुहुयाद्‌ । प्राकारगोपुरादीनां संस्कारे मण्डपस्य च ॥ १९ ॥ परिवारपतिष्ठाथां तसरिच्छदसंस्छृतो । मथितं सेकिकं वाऽथिमादाय जुहुयादिति ॥ २०॥ प्रमाणे याग्चरायां हीने वाऽधिक एव्‌ वा । राध्यावेचयाः प्रमाणे च अरुङ्करि च वर्जिते ॥ २४ ॥ ५ अम्यदेरो कृते वाऽपि जुहुयाद्भमिदैवतम्‌ । तदिवपालकमन्वन्च विष्णुपसूक्तं सवेष्णवम्‌ | २२ ॥ हुत्वा च पौरुषं सूक्तं द्यादच्नादि शक्तितः । यन्ञोपस्कसमन्ताणां द्रम्यणाञ्च विपयेये ॥ २३ ॥ ६४ यक्पच्रणा ग्रमापहान। ब्रह्मसोमकूचै- कल्पनम्‌ 1. परव्रान्‌. ख. 9. लेहे. ख. श्रीवैखानसे भगवच्छास्चे क्रियाधिकर गेये जु्हद्राह्य शक्तितो दक्षिणां ददेत्‌ । शिखाषटेष्टकवृक्षेरगिकुण्डे कृते सति ।॥ २४॥ वैष्णवे भौतिकं हुवा सािच्याऽष्ठदतं यजेत्‌ | अन्निकुण्डप्रमाणे च हीने वाऽधिक एव वा ॥ २५॥ ब्राह्म सोम्यं तथाऽऽभेयमादिप्यं जुहुयाक्रमात्‌ । मथितेऽमनो तु विच्छित्े मथिलाऽनिं प्रगृह्य च | २६ ॥ आग्नेये चरणा हुखा यृहीयात्तं इुताशनम्‌ | परि्तरणकूर्वामां परिधीनां तथेव च ॥ २५७ ॥ आज्यसखाल्यादिपावाणां स्वादीनां तथेव च । प्रमाणहीने म्यूने च होमे होमे प्रति प्रति।॥ २८॥ मिन्दाहुती च सावित्रीं ग्याहृतीजहुयाक्मात्‌ । सुवादीनामरमे तु पलाशख तथेव च ॥ २९. ॥ किं्कस्याथवा मध्यपत्रेणेव प्रकल्पयेत्‌ । ~, (7 अथवाऽश्वत्यपत्रेण करवा होमं यथाविधि | ३०॥ सरवादीनि च ` पलाणि पवतानष्मङ्गखन्‌ । वेदं प्रोक्षणक्स्वे्च प्रोक्षभीपालमेव च । ३१ ॥ प्रणिष्यावाज्यपाचच्च तोरणानि तथेव च | पुनःपुनश्य कमाथं गृहीयात्तत्तदाख्ये ॥ ३२ ॥ नान्यास्याथं गृहीयादिति पूर्वनशासनम्‌ । "लोहेन वा तथा कुयात्ुवादीनीति केचन्‌ ॥ ३३] रल्िमातायतो कूच न्यसेदृक्षिणवामयो तताऽवाह्य समभ्यच्य ब्रहमसोमौ भकस्पयेत्‌ ॥ २४॥ मी द्वाविंशो ऽध्यायः २६५५ तक्कियान्ते तथाद्रा दद्याह्ाह्मणभोजनम्‌ । स्ाल्यामाज्ये चरौ वाऽथ मक्षिकायाः क्रमेरपि ॥ ३५ ॥ रोम्णः पिपीलिकादीनां पतने तच्छपोद्च च । हुव्यमन्यत्समादाय प्राजापत्यं यजेत्ततः ॥ ३६ ॥ आनेय वेष्णक्रैव जुहुयात्तस शान्तये । अन्याल्मे तु तदोषमपो्यैव प्रयलतः ॥ ३५७ ॥ दरभश्दीप्य चोसपूय प्रायश्ित्तश्च पूववत्‌ । जुहुयाद्विशद्धयथं पुनरुतपूय चाऽहरेत्‌ ॥ २८ ॥ विच्छिने तु प्रणीता “वयं ते योनि ' रिव्युचा । समिद्धयरोप्य तद्धस टकिकाम्नो निधाय ताम्‌ ॥ ३९ ॥ आधाय परिषच्यामि विच्छिन्नं जुहुया्पुनः । मिन्दाहुती वेष्णक्नर व्याहतीजुहुयाक्रमात्‌ ॥ ४० ॥ एवमि सुसंसाध्य रोष जुहुयात्तथा । आग्येऽयौ वा जले क्षिपते चाऽमनेयं वैष्णवं तथा ॥ ४१ ॥ व्याूतयन्तं यजित्वा तु रोषं कर्मं समाचरेत्‌ । समित्परिधिदर्माणामलमेऽक्षतपुष्पयोः ॥ ४२ ॥ वैष्णवे व्याहृतीहुखा पुनस्तानि समाहरेत्‌ । प्रिस्तरणदर्माणां परिधीनां तथेव च ॥ ४३ ॥ तथेध्यसमिषेो दहि मेदे छेदे च नाशने । तययथाखानमाक्षिप्य महाम्याहतिभियजेत्‌ ॥ ४९ | मिन्दाहुती तथाऽऽग्नेये वेष्णवे व्याहृतीरपि । पाद्यऽभ्नौ उक्ते तस्मन्‌ समिध्याज्ये चरो हुते ॥ ४५॥ तत्तदिग्देवताहोमे जुहुयादुपरक्षय च । वायव्ये वैष्णवं हुता पुनस्तेन च दूयते ॥ ४६ ॥ २३६ श्री्ैखानसे भगवच्छासे क्रियाधिकारे आज्येन माहिपेणाथ तैरमिश्रघ्ुतेन वा । जुहुया्च्ममादेन मवेततदधुतमाघुरम्‌ ॥ ४७ ॥ अष्टोत्तरसदृश््च पद्महोमं जुहोति च । व्याहृतीर्जुहुयादन्ते तस्य दोषस्य शान्तये ॥ ४८ ॥ उक्तद्रव्यविहीने तु कापिलेन घ्रतेन वे । देवें मनसा ध्या्ा वैष्णवं विरतिं यजेत्‌ ॥ ४९ ॥ क्रियामन्वविप्यासे छपे चानि प्रणम्य च। प्रणम्य विष्णुं देवें वैष्णवं व्याहृतीथजेत ॥ ५० ॥ यज्ञतरषप्रायधित्तम्‌ यज्ञकमंणि सर्वत्र सूक्तं वैश्वानरं जपेत्‌ ! यज्ञकर्मणि सर्वर न्यूने हीने विपर्यये | ५१ ॥ क ७ परायश्चित्तं विरोषेण "यल नोक्तन्तु तत्न वै । वैष्णवं विष्णुसूक्तश्च सूक्तं तसोरष यजेत्‌ ॥ ५२ ॥ ‹ रत्नो मिले ' ति शान्तिश्च जप्ता सूक्तश्च पोरम्‌ । वप्णवं विष्णुसूक्तश्च जपेत्‌ ध्यायन्‌ हरिं परम्‌ ॥ ५६ ॥ वष्णवेनैव होमेन वैष्णवेन जपेन च । सर्वेकम॑सु यन्यूं तस्समपू मवेदध्रवम्‌ ॥ ५४ | यदाह ` यज्ञो वे विष्णु ' रिति नियश्रता श्रतिः | मलमे प्रतिनिधिः रलादीनामलमे तु तत्तस्मतिनिधिं हरेन्‌ (! ५५ ॥ रलादौनां करमत्तिषां वणं पारदं यवम्‌ | एलानां विप्णुतू्तश्च येष्णवन्च यजेत्तथा | ५६ ॥ मरायश्चिततन्तु धातूनां दिग्दैवल्यं सवैष्णवम्‌ | बीजे वेप्णववायव्यो भत्यकं विंशति यजेत्‌ | ५७॥ णाम म तानक १०११५५.१०.५ ५५ न भना 4. यत्र क, कुम्भे विशेषः रावरो ऽध्यायं ¦ वस्त्रे रक्षणहीने च छिन्ने भिन्ने तथेव च | तत्त्यक्ताऽ्यस्रगच्चैव श्रोमनत्रं वेप्णवं यजेत्‌ ॥ ५८॥ अण्डजादिष्वरब्धेषु परथमस्लाणि चाऽहरेत्‌ । तत्तस्मतिनिधिं ध्याता शयनानि प्रकल्पयेत्‌ ॥ ५९ ॥ वैष्णवं ब्रह्मदेवत्यं श्रीदैवत्यं रातं यजेत्‌ । तोरणेष्वप्रमाणेषु द्रारपार्केदैवतम्‌ ॥ ६० ॥ यजेद्विशतिङृखश्च दभमाल्विवजिते । आर्षश्च वैप्णवं हुत्वा ततः पश्चासक्रस्पयेन्‌ ॥ ६? ॥ प्रमाणहीने कुम्भे च स्फुटिते आरयुते । वक्लयुम्मे च रलषु यथोक्तेष्वायुधादिषु ॥ ६२ ॥ सोवर्णेषु च हीनेषु न स्यादेवस्य सन्निधिः । आदाय तसारर्वाणि क्षिप्ला पश्चासवयज्ञतः ॥ ६३ ॥ जुहुयायोस्षं सुक्तं विष्णुपक्तच्च वैष्णवम्‌ । पृथगेव लयञ्िरान्मुनिमन्त्रच्च विंशतिम्‌ ॥ ६४ ॥ ्राह्यञ्चेव चयसिरदाग्नेयच्च दैव च । पारमासिकमीङ्काराबष्टाशीति सक्रसङ्कत्‌ ॥ ६५ ॥ ब्राह्मणान्‌ भोजयित्वा तु गुरवे दद्चिणां ददेत्‌ । भिन्ने तु साधिते कुम्भे पतिते वा प्रमादतः ॥ ६६ ॥ तख दोषस्य सान्त्यथं वैष्णवं ब्राहमसंयुतम्‌ । पौरष विष्णुपूक्तचच प्रयेकं तु शताष्टकम्‌ ॥ ६७ ॥ हुता द्विसप्त गा दला पश्वाद्रिपरंश्च भोजयेत्‌ । कुम्भमन्यत्समादाय पूरवैवरसाधयेस्पुनः ॥ ६८ ॥ ुक्ुैश्च शवकाकाचिरसपयैः पतितैरपि । ुम्भे तु साधिते सृष्ट तं व्यक्ताऽन्ये सुसाधयेत्‌ ॥ ६९. ॥ २६५ ९६८ बिम्बस्पक्ं विषयः दोमङ्ण्डे स्ादिदु पुनरे प्रतिनिधिः ९ द्न्धनादा श्रीवैखानसे भगवच्छाञ्चे क्रियाधिकर अल्जागनौ वैष्णवं ब्राह्मं सौरमागेयमेव च । पौरष वेष्णवं सूक्तं पर्येकं च चता्टकम्‌ ॥ ७० ॥ हुत्वा द्विसप्त गा दला ब्राह्मणान्‌ मोजयेदपुनः । विम्बे त्वस्परश्यसंस्पषटे ोधयिखा यथाविधि ॥ ७१ ॥ ¢ (~. स्नापयित्वा तु कल्डैर्जहुयापपूर्वनिष्कृतिम्‌ । धङुकुरखगख्श्च होमे श्ट च वायतैः ॥ ७२॥ अश्दयेरपि तक्छुण्डं शोधयिला व्यपोह्य च | कुण्ड सरक्षण छता चाऽवार्‌ जुहुयाक्रमात्‌ ॥ ७३ ॥ आग्नेये वेष्णवं मूरहोमे वे पञ्चवारणम्‌ । परथकप्रथक्‌ रात हुत्वा दला गां पूजयेद्विजान्‌ ॥ ७४ ॥ उक्तदुचामलमे तु सृवेणेवाथवा यजेत्‌ | तत्तद्रू तथा ध्यत्वा तत्न्मननैः जुहोति च ॥ ७५ ॥ जुदुयादार्षकं मन्त वेष्णवं ब्राहमसंयुतम्‌ | पालाशीं वा तथाऽऽशवव्थीमलमे समिध हरेत्‌ ॥ ७६॥ आज्य व्‌ माहिष क्षीरं दध्याव्य वा न चाऽह्रेत्‌ । गृहीयाचेत्दन्ञानात्तस्य दोषस्य शान्तये ॥ ७७ | वष्णवं ब्राह्ममाग्नेय सौरश्च व्याहतीर्जेत्‌ । नदीतटककुल्याघु कुण्डाथं शुद्धमृतिकाम्‌ ॥ ७८ | सिकाता वाऽथ गृहीयाहुहीया्यदि चान्यथा । वारुणं वेष्णवं हुला प्रोक्षणे: प्रक्षय चाऽहरेत्‌ ॥ ७९ ॥ जन्तुकण्टकेरषदिदोषयुक्तं सपूमकैम्‌ । दुभूममिन्धने सद्र न गृहीयाक्तदाचन | ८० | प्र्षिपि्यदि त्यक्ता शुभमन्यस्पगृद्य च | ्षिप््ाऽमनोतु तथाऽऽमेय वैष्णवे व्याहतीथैनेत्‌ ॥ ८१ ॥ देवोद्धारे रावो ऽध्यायः कल्पिते देव्यागाथे दग्धे द्रभ्येऽम्बरादिक । दर्भादौ च प्रपायां वा द्रव्ये ऽनुक्ते च सर्वशः ॥ ८२ ॥ जुहुयद्रिःणवं त्रां सौरम।गेयसंयुतम्‌ । एकविरातिक्रलस्तु तस्य दोषस्य शान्तये ॥ ८३ ॥ उद्धते शयिते बिम्बे पूवेमकांदयात्तथा । चतुष्कलस्तु जुहुयादैव्योमन्तान्‌ सवैष्णवान्‌ || ८४ ॥ शयन कल्पयिलान्यच्छाययिखा यथा पुरा । मुहू समनुपरपे प्रतिषठामाचरेतपुनः ॥ ८५ ॥ आचायदीनां कलहे आचाथसापक्रादीनां भस्संने शपने तथा । दक्षिणाहीने पश्चमूर्तिप्रतिश्ठयां विशेषः बेरद्रभ्यविनचारः येन केनापि हनने तस्य दोष शान्तये ॥ ८६ ॥ पसप वेष्णवं ब्राह्मं सूक्तं सारस्वतं यजेत्‌ । यथोक्तदक्षिणाहीने अःचायस्ययिजामपि ॥ ८७ ॥ पदा्थिनस्त एवात तक्कर्मफर्मप्तुयुः । हन्त्य्पदक्षिणो यागो यजमानं न संशयः ॥ ८८ ॥ भ्रणहृत्यामवामोति यजमानो न संशयः । अष्टोत्तरशत हुत्वा मुनिमन्तच्च वेष्णवम्‌ ॥ ८९ ॥ दक्षिणाञ्च पुनस्तेभ्यो दघादेव यथोचितम्‌ । पञ्चमूर्तिप्रतिष्ठायां होमे वै कुम्भपूजनम्‌ ॥ ९० ॥ स्तपने शायने सव कुर्यात्ते षां परथकप्थक्‌ । अज्ञानारस्नपनादीनि यदि तानि सहाऽचरेष्‌ ॥ ९१ ॥ तत्तद्धोमे च होतव्य तत्तन्मनतरं सहश््चः । यहूव्ये मूखेरं तु तेनैव परिषद्णान्‌ ।। ९२ ॥ कारयेद्रीद.शान्तार्कदुर्गावाणी विनायकान्‌ । नैव दोषप्रदाः शेख अन्यथा तु छता यदि ॥*९३ ॥ ९६९. २७० श्रीवैखानसे भगक्च्छाखे क्रियाधिकारे आमिचारकमियुक्तं तस्य दोषस्य शान्तये । ब्राह्मं सौरं तथाऽ ऽग्नेयं 'दातसषटोत्तरं यजेत्‌ ॥ ९४ ॥ अङ्गहोमश्च जुहुयात्पारमासिकसंयुतम्‌ । जयादीश्चेव श्रीसूक्तं दगीसुक्तं ततो यजेत्‌ ॥ ९५॥ ८ईङ्कारादीं › स्ततो हुत्वा ब्राह्मणानपि भोजयेत्‌ । मूखवेरानुष्पांस्तान्‌ करवा च स्थापयेदुनः ॥ ९६ ॥ जह शैं दारवं वाऽप्यन्यदुदिद्य कल्पितम्‌ । विमाने स्थापिते बिम्बे नान्यत्र खापयेदुनः | ९७ ॥ सापितन्नन्महाशान्तिं हुखा दक्षिणया युतम्‌ । तल चाऽनीय तदहिम्बं पूच॑वत्‌ खापयेत्तथा ॥ ९८ ॥ राज्ञा राष्टान्तरं जिला नीते बिम्बं भवेद्यदि । (प्रतिष्ठा तस्य बिम्बस्य पूर्वमेव मयोदिता) | तदुक्तेन प्रकारण खापयिखा समर्चयेत्‌ ॥ ९९॥ इत्यपि श्रीवैखानसे भगवच्छास्च भृगुपरोक्तायां संहितायां क्रियाधिकारे प्रति्ठाप्रायश्चित्तविधिनौम द्वाविंशोध्यायः क तामसि ` 1. कैश देवतान्दपि ¢) क, नवीकरणम्‌ तयोविंशोऽध्यायः अतः परं प्रवक्ष्यामि नवीकरणमुत्तमम्‌ । ` प्रासादगोपुरादीनां मण्डपानां तपोधनाः ॥ १ ॥ वणनारो सुधास्फोटे भित्तिमेदे तथेव च । रिकेष्टकादिपतने शीघ्र कर्मदमाचरेत्‌ ॥ २ ॥ आल्यामिसुखे छता कुण्डमौपासनस्य च । न्यक्षादीनां चतुणान्तु मन्त्रान्‌ हा तु मूर्तिभिः ॥ ३ ॥ देवतानां गरूखने खापितानां विरोषतः । पादवर्गगतानाश्च हुत्वा मन्ताननुक्रमात्‌ ॥ ४ ॥ तहिम्बान्तगेतां शक्ति भुवबेरे निवेश्य च । परकाराश्रयपोटेषु तत्तदिष्चु यथाक्रमम्‌ ॥ ५ ॥ न्यक्षादीश्च समावाह्य दशकृतप्तु वेष्णवम्‌ । चतुर्वदादिमन्वश्च हला चानि विज्य च ॥ ६ ॥ दिलेष्टकाप्क्षेपायिदद क्वा यथाविधि । घुधावर्णानुटेपादीन्‌ पूर्ववसरिकल्प्य च ॥ ७ ॥ पश्चगव्येस्समभ्युक्षय वास्तुहोमस्युहूयताम्‌ । अल्जाग्नौ वैष्णव हतवा सूक्ते वेष्णवपोरुपरे ॥ ८ ॥ व्याहूतीरज्गहोमञ्च पारमासिकसंयुतम्‌ । ८ ३ङ्कारादीं › श्च जुहुयादष्टारीत्याहूतिं तथा ॥ ९ ॥ स॒ह खाहुतिपयन्त यजेद्‌षशान्तये । विमानखापनपोक्तप्रकारेण यथानिधि ॥ १०॥ संखाप्य तत्तहिम्बादीन्‌ न्यक्षादीश्चतुरस्तथा । सर्वाणि चान्यकर्माणि कारयेदिति शासनम्‌ ॥ ११ ॥ न्‌ विमानपतनादौ बाखख्यः प्राकारादिनाशे नवकमैणि शुषिः नवीकरणे केचन नियमाः श्रीवैखानसे भगवच्छस्े क्रियाधिकारे सर्वेषामेव देवानामा्येषु तथेव च | न्यक्षादयो विभनेशाः परिवासख्येषु च ॥ १२॥ [विपि विमाने पतिते जीर्णं शौघ्र बाछख्ये ततः । देवदेवं प्रतिष्ठाप्य विमानं कारयेप्पुनः ॥ १२ ॥ यत्प्रमाणं यदाकारं यहव्यञ्च यदाख्यम्‌ । त दुग्यञ्च तदाकारं तस्ममाणश्च कारयेत्‌ ॥ १४॥ पौरषच्चत्तदरृषटममाणाङृतिवस्तुमिः । अथवा कारयेसाज्ञः पूर्वैनारो यथोचितम्‌ | १५॥ न (~ „ „^ + प्रकारेषु विरीर्णेषु तस्माक्राराधिदेवतैः । मन्तररहुत्वा नवीक्रत्य वस्तुहोमे यजेसुनः ॥ १६ ॥ परिवाराल्ये जीर्णे न्यक्षादीश्वतुरस्तथा । तन्भूरबेरे चरेष्य नवीश्रय यथापुरा ॥ १७ ॥ तल्मतिष्ठाप्रकारेण विमाने खपपयेदुनः । गोपुरेषु विशीर्भेषु तद्राराधिप्तीसथा ॥ १८ ॥ पीटेषु तत्तसार्ष समावाह्याहुतीरतः । तत्तन्मन्तैश्च हुला तु नवीय यथापुरा ॥ १९ ॥ तद्रारणर्कांसत खापयित्वा समचयत्‌ । मण्डपादिषु सर्वेषु तत्तस्मोक्तधिदेवताः ॥ २० ॥ ध्रवबेरे निवेद्यैव नवीक्त्य यथापुरा । पमबाह्याधिदेवांस्तान्‌ पूवक्स्थापयेद्धरिम्‌ ॥ २१ ॥ प्रासादादिषु सर्वेषु नवकमावसानके । सामन्यो वास्वहोमश्च शुद्धिः पुण्याह एव च ॥ २२॥ एकवेरविमानानां पैर्रणां विदोषतः । तथेव) द्धतनिम्बानां जीर्णानान्तु पुनः कृती ॥ २३॥ १०५५५ 1. प्रथक्‌. क, पुराणमन्दिरेषु नियमाः ्योर्विंशोऽध्यायः २७ पूर्पमाणादधिकं यदि कुया दोषट्त्‌ । 'पदानुगुणमेवैतत्‌ परितो वधयेत्तथा ॥ २४ ॥ पूर्व मृदाख्यश्े्दिष्टकायः रकरपयेत्‌ । परितो वर्धयिवैव कस्पयेदास्यं तथा | २५ ॥ प्रकाराणन्तु जीर्णानां पुनस्सन्धानक्मणि । अथवा मृण्मयानान्च तथा ब्रद्धि यदीच्छति ॥ २६॥ परितो वधयेदेव प्राच्युदीच्योरथापि वा । यदयम मामवाथी खतरिषु वाऽन्येषु वधेयेत ॥ २७ ॥ शारानां मण्डपानान्च प्वैयोखतस्तथा । वृद्धि कुर्यद्विरोषेण प्राच्युदीच्योरथापि वा ॥ २८ ॥ उदीच्यामग्त्येव वर्धयेद्पचनास्यम्‌ । एकतस्सङ्कट्चतत नदीसागपर्ैतेः ॥ २९ ॥ र्धयेदन्यपा्ेषु नात्र कायां विचारणा । दक्षिणापरवृदिन्च क्षयश्चापि न जातुचित्‌ ॥ ३० 11 प्रक्कारमण्डपादीनां साखनाश्च समाचरेत्‌ | पोराणिकतिमानानां बृद्धि वाऽपि न कारयेत्‌ ॥ ३१॥ गरामागरहरनगरपत्तनायनुकर्मस । अगदेवते वास्त परितो वधेयेत्समम्‌ ॥ ३२ ॥ नेव विन्यासभे्देन यदि मेदो विनयति । विमान येन हस्तेन प्रमितं तेन कारयेत्‌ ॥ ३२ ॥ प्राकारमण्डपादीनि नाधिकेन कंदाचन । खाप्यदुत्तमै बेरमाख्ये मध्यमेऽधमे ॥ ३४ ॥ 1. यथाचुगुण, आ. 39 २७४ ्रीवैखानसे मगक्च्छाे क्रियाधिकारे अन्यथा यदि कुर्वीत राजराष्ं विनयति । तसमाप्सवपरयज्नेन यथात्रिधि समाचरेत्‌ ॥ ३५॥ परकनेरजीणोदधारः वक्ष्यामि धुवबेरस्य जीर्णोद्धारमतः परम्‌ । जीर्ण छिन्ने तथा भिन्ने स्फुटिते वणेसह्ये ॥ २६ | बासाल्यमथा ऽ्ेय्यां याम्यनै्तयोस्तथ। । वारूण्यां व्‌ प्रकुवीत यथाविभवविस्तरम्‌ ॥ ३५ ॥ याखल्यप्रतिष्ठोक्तप्रकारेण ततः परम्‌ । बाल्ये प्रतिष्ठाप्य नवीकरणमाचरेत्‌ | २८॥ र्यते यत्र दोषस्तु तत संस्क।रमाचरेत्‌ । वर्णे वाऽप्यनुवर्ण वा स्फुरितं ददयते यदि ॥ ३९॥ निपुणैशिशस्पिभि्शुदधर द्रण तत्त योजयेत्‌ । क ¢ परादूध्वन्तु दोषश्धतत्तुरयात पूर्ववत्‌ | ४० ॥ दोषयुक्ते पटे वाऽपि पटं सवं व्यपोद्य च 1 पटमाच्छाय विधिना कारयेदुपरि क्रियाम्‌ ॥ ४१ ॥ दूलोर््व दोषयुक्तद्चेदा शूरं शोधयेत्तथा । ५ ० ऋ, ५ ण मृण्मये दारवे रैटे शर्कराठेपनादिकाः ॥ ४२ ॥ कारयिला क्रियाप्सर्वाः बेरं सम्यवप्रकल्पयेत्‌ | दे च मृण्मये जीर्णे सर्वमन्धौ ' विसृज्य च्‌ ॥ ४३ ॥ दारुसङ्कहणं करवा रूर संखाप्य पूर्ववत्‌ । समुद्रे दारवं जीणं लयक्तोन्यरखाप्येत्तथ। ॥ ४५ ॥ अङ्गहीने तथा दरं बेरं परक्षिप्य तोयधौ 1 शिल गृदीस्वा विधिना करत्वा वेरशच पूर्वत्‌ ॥ ४५॥ संखाप्य विधिना पश्वाहेरं कुर्या्यथाविधि । ताप्रनसङ्गहीनख कोतुकोक्तवदाचरेत्‌ ॥ ४६ ॥ तित म ता ७ ७१५ ॥ 1 पुनर्बिभ्बनिमणे नियमाः त्रोविंदो ऽध्यायः २७५ पूवे येनेद्धतं बिम्बं यल्रमाणं यदाङ्ति । तदुद्रम्येण तदाकारं तस्माणच्च कारयेत्‌ ॥ ४७ ॥ पन्त पेरुषञ्चत्‌ मुख्यं बा. खापयेपुनः । मुख्यपमाणाकाराम्यां कारयेद्राऽथ देसे ॥ ४८ ॥ निम्नेषु द्रव्यभेदेन मृद्‌षूपरतप्रषु पूवासूस्परो वरः । तरतममवः सानकादासनं तसाच्छयनच्चं क्रमाद्वरम्‌ । ४९ ॥ €... श जं - ~ पूवन्तु दैख्जं यत्र तत्त रौर्नमेव वा । अराक्तः पूवैवक्तु खाननाश्मयादिषु ॥ ५०॥ कारक्षेपेऽप्ययुक्तं तु हेतुना येन केनचित्‌ । गोणमाना्रतिद्रव्येः कारयेदिति केचन ॥ ५? ॥ मूखनाश्षात यथासभं गौणे वाऽपि प्रदास्यते । धरवकौतुकमार्भेण पदे संखाप्य दैविके ॥ ५२ ॥ कता व्णनुलेपादीन्‌ प्रतिषठाप्याचयेघपुनः । कौतुकादिषु सर्वषु नष्टे खनि तथेव च ॥ ५३॥ शेख भरुववेर्च ददयते यत्त कुलचित्‌ । अशक्तः पूर्वक सथाननारामयादिषु ॥ ५४ ॥ रखा नयनमोक्षं तस्थापयेद्र। भ्रुवाचेनम्‌ । असत्यां नाराशङ्धायामचक्तोऽपि यथापुरा ॥ ५५ ॥ कारयेत विधनिन मौणेनैव प्रक्पयेत्‌ । सिथिल ्रवपीटे तु छता बाख्वं क्षणात्‌ ॥ '+६ | शिलिभिस्य्टं छत। पुनः खापनमाचरेत्‌ । लना च रलानि घुसनन्यस्य त॒ पूववत्‌ ।॥ ५७ ॥ ्रतिषठोत्तक्रमेणैव प्रतिष्ठां पुनराचरेत्‌ । बहूबेरमतिष्ठा चेहेर दोषसंयुतम्‌ ॥ ५८ ॥ २७६ ्रोवैखानसे मगवच्छसते क्रियाधिकर वस्त्रेणावेष्टय निर्दोषे दोषदुष्टख तस तु । संस्कारं पूर्वक्ुयीदिति पूथैज्चासनम्‌ ॥ ५९ ॥ परिवारेषु दुटु तत्तसाश्च तथेव च । करवा बाल्यं हुता तत्तन्मन्त्र सवेष्णवम्‌ ॥ ६० ॥ प्रतिष्ठाप्य नवीङ्क्य पुनः खापनमाचरेत्‌ 1 वहुभूमिविमानेषु दोषयुक्तं तटं प्रति ॥ ६१ ॥ बारागारं प्रकस्प्यैव द्वितीयावरणेऽथवा । प्रथमाव्रणे वाऽथ उक्तदेरो यथाविधि | ६२॥ सदोषतटबिम्बानि निदपरिषु तेषु वै | नैव संखापयेन्मोदहायदि कुर्याद्धिनद्यति ॥ ६३ ॥ रीघ्र हुता महाशान्ति खापयेततस्णास्ये । ` ऊध्व तरं समुद्य पश्चिमे तर्णास्ये ॥ ६४ ॥ अधस्तर्स तस्व खानं सम्यक्प्कस्पयेत्‌ | पञ्चमूर्तिविधाने तु बाङागारं यथाविधि ॥ ६५ ॥ तत्तम्मूर्तिं संमुदिश्य तत्तहिरि च कारयेत्‌ । वैराणां केषाधिदेक- वैरुणि मू व्येण कारये त क वे पञ्चमूर्तीनमेकदरव्येण कारयेत्‌ ॥ ६६ ॥ तथेव पञ्चवीरयाणां ब्रह्मणो गरुडस्य च । विपरीत यदि भवेत्तदूामयजमानयोः ॥ ६७ ॥ भवेदाशु विनाशाय विरोषद्राजरष्रयोः | नाखर्यमक्ृत्व न बलीलयमङ्कखा तु नवकर्माचरेचदि ॥ ६८॥ भत करणम्‌ 4 | आभिचाखिमिययुक्तं तश दोषल शन्ते । नवाहं वाऽथ सप्ताह प्राहं वियन्तु वा ॥ ६९ ॥ हुवाऽउजाभौ महाशान्तिं खापयिला समर्चयेत्‌ । जादित्यमण्डललुम्मे समावाह्य समचैयेत्‌ ॥ ७० ॥ कोतुकादिषु गुते नवीकरणप्रकारः कौतुकाभावे ॥ सुवर्णराकटेऽचनम्‌ कौतुकादि जीर्णोद्धारः भन्चादिसजना तयोविंरोऽध्यायः अन्येषामपि देवानामेष एव विधिः स्मृतः । कोतुकादिषु गुपेषु जीर्ण तसन्‌ श्रुवे सति ॥ ७१॥ कुम्भे शक्ति समावाह्य नवीकरणमाचरेत्‌ । कुम्भाक्ुम्मे समबाह्च यजेयर्वेणि पर्वणि ॥ ७२ ॥ नवकमांवसाने तु ध्रुवे संखाप्य पूर्ववत्‌ | तस्मास्य समावाह्य नित्यं विधिवदचैयेत्‌ ॥ ७३ ॥ सर्वत्र कौतुकाभावे युवणेशकटन्तु वा | ( कुम्भे तु मासमेकं स्यात्‌ षण्मासं द्षणे तथा ॥ वत्सरान्तं पटे प्रोक्तं दारै द्राद्वस्सरम्‌ । अत उष्य हरित न रमेत पुनस्तथा ) ॥ भर्चापीटे ऽथवा क्रूचं सन्न्यस्यावाह्य पूजयेत्‌ ॥ ७४ ॥ जीणबेराचेनं यत्तदोषायेव भविष्यति । तस्माच्छीघ्रन्तु विधिना जी्णैवेरं परित्यजेत्‌ ॥ ७५५ | अतः परं प्रवक्ष्यामि जीर्णादौ कौतुकादिकरे । कौतुये, ताम्रजे बिम्बे शेरे दारवेऽथवा ॥ ७६ ॥ जीण छिन्ने च भिन्ने च खण्डे वृद्धो तथैव च । हीनघरमाणे सुषिरे बिम्बं त्याज्यन्तु तत्‌ लयजेत्‌ ॥ ७७॥ बेस्ेण विम्ब संवेष्टय तस्मक्षिप्य जलाशये । मधूच्छिष्टप्योगेण विम्बं कूला यथाविधि ॥ ७८ ॥ ूर्यवहिम्बमासाद् विधिना खापयेदुनः । कालपिक्षा न कर्तव्या शीघ्रं कर्मेदमाचरेत्‌ ॥ ७९ ॥ कण्डोदररिरोवक्षोबाहुकोष्टोरपाणयः । करिजङ्खे महाङ्गानि नेतनासैौष्ठताल्वः ॥ ८० | २७७ २७८ कौतु कसेस्कार- पकारः सन्धानयोग्यता- कथनपर्‌ बिम्बलयगे प्रति. ग्रसः सन्धनि निमित्तान्तराणि श्रीवैखानसे भगवच्छासे क्रियाधिकारे कर्णश्वङ्गल्योऽङ्गानि केशरोमनखादयः । उपाङ्गानीति चोक्तानि मकुटं मूषणाम्बरे | ८१ ॥ राङ्कचक्रे शिद्धक्रं पादप्डयायुधान्यपि । ^ (५ पीट प्रभा च छत च प्रत्यज्गान वदटुर्बुधाः ॥ <२॥ क्रीडायष्िश्च वरश्च प्रत्यङ्ग द्ष्णविग्रहं । अपादो वामने चापि प्रत्यङ्ममिधीयते ॥ ८२ ॥ हुता शान्ति स्यजेद्धिम्बमङ्गदीनन्तु कौतुकम्‌ । उपाङ्कहीने बिम्बस्य ताभ्रजस्थैव भक्तितः ॥ ८४ ॥ भवे शक्तिं समारोप्य सन्धानं तुद्यक््तुना । हुवा पुरुषसूक्तेन विप्णुसूक्तंन वैष्णवः }| ८५ ॥ दृङकाराये ` श्च जुहुयादष्टा्चीदया समाहितः । राविसूक्तेन इप्वेः जयाचैजुह्ुयाप्पुनः ॥ ८६ ॥ बिम्बरूद्धि ततः छवा प्रतिष्ठां कारयेत्तथा | प्रत्यङ्गे तु तथा हीने न त्यजेदिति शासनम्‌ ॥ ८७ ॥ किरीटे मूषणे वसे नखे वा रोमकेरयोः । चक्रे रङ्कु शिय्धकरे हीने सन्धानमाचरेत्‌ ॥ ८८ ॥ रैर्ययुधविच्छेदे कुर्यष्टोहेन वाऽऽयुधम्‌ | ताप्रजसाङ्गसन्धानं केचिदाहु्मनीष्णिः ॥ ८९ ॥ सोवणं राजितं बिम्बमङ्गहीने भवे्दि । न स्यजेत्त॒स्यरोहेन सन्धाय स्थापयेक्तमात्‌ ॥ ९० ॥ रङ्गे तु तथा हीने सन्धानं कारयेक्तभात्‌ । तथा विम्बे तु चकिते तथा पीटद्वियोजिते ॥ ९१ | रेखाघुषिर्युक्ते च सन्धानं कारयेहठम्‌ । वल्लादिषु च चक्रेषु छेदे भदे तथेव च | ९२॥; निडधनिम्बस्य न चारूनम्‌ तयोर्विंयो ऽध्यायः पू्वैवत्कारयेततद्रत्‌ तुस्यखेहेन य॒क्तितः 1 पूवेवच्छान्तिहोमान्ते पुनः स्थापयति क्रमात्‌ ॥ ९३ ॥ बिम्बस्य ताग्रजस्यापि कणनासाङ्करीषु च । हीनेप्वङ्गषु सन्धानं कुर्यादेव न संश्ञयः | ९४ ॥ उपाङ्गे तस्य हीनेऽपि ओैटजं दारवं यजेत्‌ । एकद्वियवमात्रे तु स्फुरिते तत्र तत्र वै ॥ ९५५ | तत्तदङ्गसमुपत्तिं रेखामात्रेण कल्पयेत्‌ । वृद्धं प्रमाणहीनञ्च जीण रौक्मच्च राजितम्‌ ॥ ९६ ॥ रोहवत्तःसमाह्ध्य शओन्तिहोमावक्तानके । मधूच्छिष्टविधानेन नवीकरणमाचरेत्‌ ॥ ९७ | अक्ष्युन्मेषादिकं कला प्रतिष्ठापयति क्रमात्‌ । रलजप्रतिमा या स्यद्रूपमात्रं समाहरेत्‌ ॥ ९८ ॥ अच्थ॑माने तु निदि बिम्बे तत्र विरोषतः | रोदहगौखपुदिदय पनर्विम्बे न कारयेत्‌ ॥ ९९ ॥ यदि कुरयाततदज्ञानाद्राजा राच्च नदयति । जीण दीनाधिकाज्ञञ्च बिम्बे त्यक्ता यथाविधि | १००॥ राक्तोऽधिकेन्‌ द्रव्येण कारयेचत्दुत्तमम्‌ । यद्गहन्यादियुक्ते तु कौतुके पूरवैमर्चिते ॥ १०१॥ भरुवबेरे समारोप्य तच्छक्तिं शीघ्रमेव तु । यावट्टिम्वे पुनः क्ता खपयेद्विधिकोविदः ॥ १०२ ॥ तावक्कतुकपीटे तु खापनं बिम्बमेव च । ओपसवं बकिविरं वा स्थापयिलाऽथ वे ध्रुवात्‌ ॥ १०३॥ आवाह्य च विधानेन नित्यमचैनमाचरेत्‌ । ूर्वैवकोतुकं करता तल संखाप्य पूजयेद्‌ ॥ १०४॥ २७९ २८५ कौतुकबिम्बप्रति- निधित्वेन स्वण- कूचाराधनप्‌ चोरापहत- बिम्बनिचारः तत्न विकल्पाः श्रीवैखानसे भगवच्छासचे क्रियाधिकारे सापनोर्सववस्यर्वाः स्थाने सन्निवेशयेत्‌ । लपने चौत्सवे हीने कूर्च रोवमन्तु तत्र वै ॥ १०५ ॥ न्यस्य देवं समावाह्य ध्यायन्‌ पूर्ववदर्चयेत्‌ । चोरेवा शतुमिर्वाऽपि विम्य समहृत यदि ॥ १०६॥ यावहिम्बं पुनः कुयात्तावत्कालन्तु तत्र वै । भक्तया युबणेराकले समावाह्य समर्चयेत्‌ ॥ १०७ ॥ बिम्ब तसूवेवल्छरृवा प्रतिष्ठां कारयेहधः । विभेव देवदेवेन देन्यावपहूते यदि ॥ १०८ ॥ देभ्यो ते विधिना छता प्रतिष्ठाप्य यथापुरा । पूर्वोक्तेन विधानेन विवाहं विधिना चरेत्‌ ॥ १०९ ॥ जुहुयाद्यदि नित्याभरो भ्रुवादावाहने यदि । न विवाहविधिं कुयांदिति पूवेजशासनम्‌ ॥ ११०॥ देवीभ्यान्तु विना तत्र देवेरोऽपहते यदि । देव्योरनुगुणं देवबरेरं करत्वा यथाविधि ॥ १११ ॥ भ्रृवादावहनं इता नियमं प्रणीय च । ्रति्ठोकरतकरमेणैव प्रतिष्ठं पुनराचरेत्‌ ॥ ११२.॥ त एव देभ्यौ देवस्य न्ये देभ्यो प्रकल्पयेत्‌ । तच्छक्तेः पूवसंस्कारं (2) न विवाहविधिं चरेत्‌ ॥ ११३॥ खापितेऽपि नवे बेरे दृष्टे वपहृते पुनः | समन्तं कोकिकं बेरं खापयित्वा समर्चयेत्‌ ॥ ११४ ॥ अन्यथा यदि कुर्वीत राजरा्ट् विनदयति | धरुवे सिते तु देवेशे तदेव्योरङगदीनयोः ॥ ११५ ॥ तदेभ्यः सितयोर्देवे हीनाङ्केऽपि तपोधनाः । ततद्धिम्बगतां शक्ति कुम्भे सम्यङ्निवेदय च ॥ ११६ ॥ सन्धानकतुः फल- ग्रक्सा 86 त्रयोविंश ऽध्यायः बाखखये प्रतिष्ठाप्य वुबैन्वै नित्यपूजनम्‌ । देवेदानुगुणं देभ्यौ देवं बाऽनुगुणं तयोः | ११७ ॥ पूवेमाना्कतिद्रभ्येः छ्खा संखापयेक्तमत्‌ । पूर्ैपरमाणादधिकं सुख्याकारश्च ८?) नाचरेत्‌ ॥ ११८ ॥ कारयेत्स्योदेन देभ्थो नैवाधिकेन च । यद्यद्धिम्बःतु निर्दष्टं तत्तन्‌ त्याज्यमुच्यते ॥ ११९ ॥ यागरालिकुप्डेषु नियमि प्रणीय च| 4 ५, रक्तिसुद्रास तामेव कुम्मे सम्यड्निवेश्य च ॥ १२०] ५ प्रतिष्ठां पूच॑वलछु्ाद्विवाहं तत्र नाचरेत्‌ । शक्तौ सं्कतपूर्वायां न संस्कारान्तरं पुनः ॥ १२१ ॥ सर्वषामेव देवानां सितायां पुस्पक्रितौ । स्तोबेरनारो पुसपवेरनारोऽथवा स्वियाम्‌ ॥ १२२ ॥ सामान्योऽयं विधिः परोक्तः पुनस्सन्धानकर्मणि | पुनस्सन्धानकतुः सात्तनमूलयददिगुणं परम्‌ ॥ १२३ ॥ स्वान्‌ कामानवामोति कीर्विमान्‌ धनवान्‌ भवेत्‌ | सवेपापविनिरयक्तो भोगान्‌ भुङ्क्ते महीतटे ॥ १२४॥ ( जज्ञमेषु च गुपेषुं परच्क्रभयेषु च । यावकारं तदुद्धारः तावका तत वे ॥ १२५॥ कूर्च भक्तया समावाह्य ध्याला देवं समच॑येत्‌ । उद्धूत्य तानि बिम्बानि इ्धद्रव्येण शोधयेत्‌ ॥ ॥ १२६ ॥ कलशैः साप्येदेवं यथाविभवविस्तरम्‌ । महाशान्तिश्च इष्वा तु पुण्याहमपि वाचयेत्‌ ॥ १२५७ ॥ ब्राहणान्‌ भोजयिःवा तु शक्तितो दक्षिणां ददेत्‌ । अर्चयेच्च यथान्यायं हविस्सम्यडनिवेदयेत्‌ ) ॥ १२८ ॥ ९८१ २८२ श्रीवैखानसे भगक्च्छाखे क्रियाधिकारे जङ्गमेषु च गुप्तेषु दीने च खावराचने । चानििञ्च हसा तु तक्काखनुयुणं पुनः ॥ १२९ ॥ पुनः प्रतिष्ठामार्मण प्रतिष्ठां पुनराचरेत्‌ । अच्थैमानं गृहे वेरं घुम्दरं रक्षणान्वितम्‌ ॥ १३०॥ प्रवबेरानुखूपशचेद्‌ म्रामस्यानुगुणं तथा रन्धं चेदौरसवा्थनत सापनाथमथापि वा ॥ १३१॥ नि््योरसवाथं वा तत खापयित्वा समचथत्‌ | तहिम्बसंखितां शक्तिं निवेद्यादित्यमण्डलटे ॥ ५२२ ॥ त्रवात्तसिन्समागाह्य वूववदखापयस्सुधीः । तामेव राक्तिमथवा कुम्भे सम्यड्निवेदय च ॥ १३३ ॥ लोकिकं ततरे इंखाप्य कुम्भादावाक्च पूजयेत्‌ । रोकिकसय प्रतिष्ठायां सकिकाथौ जुदोति वै ॥ १३४ ॥ एष एव विरोष्‌ः स्यादन्यत्सवं समं भवेत्‌ । रूपमिच्छन्ति ये देवा ये च नेच्छन्ति मन्दिरे ॥ १३५॥ पीठटकडयक्वारादावच्थैन्ते घुप्रतिष्ठिताः । अचनद्धषु पातेषु यानादिप्वास्तनादिषु | १३६ ॥ वापीकुपरक्रादिप्वावाद्य चिरमर्यिताः । नवकर्मणि तेऽहैन्ति वारूगारेचिताः क्रियाः ॥ १३७ ॥ तस्मात्सर्वप्रयत्ेन मन्तो यः प्रतिष्ठितः | तं स्वै नवक्दौ जीर्णोद्धाक्रमेण वै ॥ १३८ ॥ संसछत्य नवकर्मान्ते संसकुर्यात्पुनरेव वै । ( जी्णोद्धारविषिः रोक्ता विश्तरेण मरीचिना ) आदाय नववस्तृनि प्रतिष्ठां वा समाचरेत्‌ ॥ १२९ ॥ इत्या श्रीवैखानसे भगवच्छसे भृयप्रोक्तायां संहितायां क्रियाधिकरि नवीकरणप्रायध्ित्तविधिर्नाम त्रयोवियोऽध्यायः | श, तुपशोऽध्यायः भर्चनायां निष्ृतिः अतः परं प्रवक्ष्यामि | अ्चैनाह़ीनरिष्करतिम्‌ क्वरोद्वान = आदिलस्योदयासू4 प्रात्देवास्यस च ॥ १ ॥ सायमसतमयासपूवं मध्याह्यादहि मध्यमे । कवारोद्धारने हीने शीघ्रमुद्धाय्येत्ततः ॥ २ ॥ नित्याथिकृण्डे छस्स्यां वा परिचय च पावकम्‌ । आज्येन चरणा सोरजहुयाद्ररदवतः ॥ २३ ॥ वैष्णवैरपि षण्मन्तैः पुनः करसं समाचरेत्‌ | दव्यसङ्गे नीतश्चेदचेनाद्रव्यं जल्पुप्पःचमन्त्कस्‌ | ४ | आदये वाऽथ संस्छर्यात्तन्मन्तं द्वियुणं जपेत्‌. । अन्थसूत्रिमिरानीतं संस्छुयातिगुणं चरेत्‌ ॥ ५ ॥ गृहीयात्‌ ब्राह्मणाखमे नेयश्चसकषतरियादिभिः । शङ्खवक्राङ्धितम॒जैः पूम्‌ तथोत्तरः ॥ ६ ॥ चतुदादि पर्क्य जप॑ दुर्यासुनः पुनः" । वापयेन्नखक्ररादींस्ते च पर्वणि पर्वणि ॥ ७ ॥ दाद्ाम्बरधराः स्नाताः शुद्रदन्तनखाः तथा । द्‌ पीने सन्ध्यादीपविहीने तु श्रीदैवल्यं सवेष्णवम्‌ ॥ ८ ॥ अथयश्च सद्धला दीपश्च द्विगुणं ददेत्‌ । अजस्षदीपविच्छेदे चतमष्टात्तरं यजेत्‌ ॥ ९ ॥ सवषामेव देवानां दीपः पियत्तमो भवेत्‌ । श्रेतपङ्कजनासे वयस्यः छा उ वात्‌ ॥ १०५॥ न न ण ज ना ए 8 2 = 1 महा्हीननिष्छतिम्‌ ख. । . कर्थं आ, । ५. भतेत्‌ आ" । ५. प्लत ट. । २८४ माजनादिरीमे पष्पन्यासदीनं ्रीवैखानसे भगवच्छञ क्रियाधिकारे उत्तम दीपदानन्तु कापिलेन धृतेन वै । अषटाङलेच्छयञवाटो "दीप उत्तम उच्यते ॥ ११॥ “उत्तपङ्कननारोय्यः सूत्रः कला तु वर्तिकाम्‌ । षडङ्कलोच्छरयज्वारो मध्यमो गव्यसरपिषा ॥ १२ ॥ तैटेन कल्पितो दीपः पिचुवर्तियुतोऽवमः । ्रियङ्गलोच्छरयञ्ालो यथारमोच्छयोऽपि वा ॥ १३ ॥ कूरव्तिकाक्छ्तो दीपस्प्यादुत्तमोत्तमः । माजने च तथा हीने हीने चैवोपठेपने ॥ १४॥ : अपो-हिरण्य-पवमानैः › पोक्षयिल्वोपटेपयेत्‌ । निर्मास्यरोधने हीने हीने चाम्युक्षणे तथा ॥ १५ ॥ ` वैष्णव वेष्वक्सेनञ्च वारुणञ्च यजेप्पुनः । विम्बामिषेकेऽदाक्तश्वदवेसममिवा्य च ॥ १६॥ कुरोदकैस्समभ्यु्षय पूवर विसृज्य च । अन्येन धौतवस््ण देवे परिधापयेत्‌ ॥ १७॥ विभ्बामिषेकहीने त्‌ वैष्णवं वारुणं यजेत्‌ | पुष्पन्यासविहीने तु कारातीते पुनस्तदा ॥ १८ ॥ कयेव पुष्पन्यासन्च विष्णुगायलिया पुनः | जुहयादश्वस्तु नामभिजडुयच्छतम्‌ ॥ १९ ॥ अन्यदेवाचनाहने गर्भालयगतान्‌ देवान्‌ द्वारेयान्‌ इारपाल्कान्‌ । समभ्यर्च्याचयेदधवं हीने तेषापथाचने ॥ २०॥ द्विगुणं तान्‌ समभ्यच्य तत्तममन्त सञ्क्जेत्‌ । अयने ध्यानहीने तु विष्णुसूक्तं यजेततः ॥ २१॥ 1, यथालमोच्छयोऽपि वा । ख. ८. र्त, इ हाधनिवेदनहीन मुखव।सहीने निद्होमहीने सकाठेऽर्चने हीने 1, न सूक्तं वैष्णवं यजेत्‌. भा. । ५. नियाम मन्तरहीने तु आ, । चतुर्विशोऽध्यायः देवं सम्यक्तथा ध्यात्वा पुनर्चैयति क्रमात्‌ । नवभेदेष्वथेकसिन्‌ कल्ितेऽप्यर्षने तथा ॥ २२ ॥ आसनादिषु यद्धीने तत्तदति विरोषतः | वैष्णवं विष्णुगायतीं जुहुथात्तदनुस्मरन्‌ ॥ २३ ॥ देवदेवं सरन्‌ बुद्धा सवैव्यापिनमन्ययम्‌ | ह विर्निवेदने हीने ब्राह्मं हवा ततः परम्‌ ॥ २४ ॥ प्राजापत्य ततो हुता वैष्णवेन समन्वितम्‌ । .. विष्णुसूक्तं हविस्तद्वद्विगुणञ्च निवेदयेत्‌ ॥ २५॥ उपदशषु हीनेषु यजेपसौम्ये सेष्णवम्‌ । सामादिच्च धृते हीने जुहुयद्रिष्णवानवितम्‌ ॥ २६ ॥ जुहुयादधिदीने तु 'यजुराचं सवष्णवम्‌ । मुखवासविहीने तु श्रीमन्तं वैष्णवं यजेत्‌ ॥ २७ ॥ (नित्यहोमं कपासप्रावज्ञानाञ्जुहूयायदि । वेष्णवं व्याहतीश्चापि हुता च जुहुयात्तथा ॥ २८॥ नित्याय तमविच्छिनमरेक्तौ रक्षितुं यदि । मिध्यासनि वाऽऽरोप्य निधायाहरहर्थेत्‌ ॥ २९ ॥ श्रोवैखानसमूत्रोक्तो मन्त्र आरोपणे स्मृतः । तथाऽवरोपणे चाम्तो भ्नामन्ते किञ्चिदाचरेत्‌ ॥ ३० ॥ परातस्सन्ध्याचने हीने मध्याहे द्विगुणं भवेत्‌ । वैष्णवं पोस्षं सूक्तं “विष्णुसूक्तं यजेत्ततः ॥ ३१ ॥ परातरमध्याहयोहीने सायाहे द्विगुणे मवेत्‌ । एकाह वचनाहीने हुता तद्गुणं पुनः ॥ ३२॥ 4, निदयङुण्डे यलेत्तथा भा. | २८५ ॐ तन्मन्त्रम्‌. ख, २८६ शर्खानसे भगवच्छरस्ञि क्रियाधिकारे हवीप्यपि निवेचैव दक्षिणाम ततः १२य्‌ । पञ्चविशतिङ्नलप्तु षण्मात्ान्‌ वैष्णवान्‌ यजेत्‌ ॥ ३२ ॥ ष्ये वैर सूक्तं इला विपरंश्च सोजयेत्‌ । एके विदमुद्ष्ट द्वितीये दविगुणं भवेत्‌ ॥ ३४ ॥ द्रादशाहान्तमियेवं वर्धयेत्त दिने दिने । अतीते द्वादशाब्दे तु दक्षिणाभौ ततः परम्‌ ॥ २५ ॥ वैष्णवे पौषे धुक्तं विष्णुसुक्तं शत यजेत्‌ । चलारिशद्धिर्टाभिः कल्यैः सापयेदपुनः ॥ २६॥। महाहविः प्रमूतं वा समभ्यच्ं निवेदयेत्‌ । आचार्याय पशून्‌ दयाद्ाह्मणान्‌ मोजयेुनः ॥ ३७ ॥ मासहीने यदि भवेदाख्य परितस्तथा अभ्रीनाहयनीयादीन्‌ प्रागादि परिकल्पयेत्‌ ॥ ३८ ॥ दे वेदो मनसा ध्याला प्रयेकशचकरविंशतिम्‌ । देवीभ्या्च स॒निभ्याश्च वेते गस्डमेव च ॥ ३९ ॥ तत्तद्धोे युहोतव्यं महारव्याहतिपयुतम्‌ । शताष्टकसरर्दयं खापयिता विधानतः ॥ ४० ॥ पुण्याहं वाचयिता तु ब्राह्मणानपि भोजयेत्‌ । यावदिनाचैनं हीने गणयिला ततः परम्‌ ॥ ४१ ॥ तावदिनाचंनाद्रव्यं देवेशाय निवेदयेत्‌ । एवं मसे प्रकुर्वीत द्विसे द्विगुणं भवेत्‌ ॥ ४२॥ वर्षान्तं वधयेदेषे वर्ऽतीते ततः परम्‌ । ९५ = ^ तैव = अष्टाधिकसहलयां रतेव। कट्श्॑तदा ॥ ४३ ॥ पाता त 1, विष्य समर्चयेत्‌ भा. बटिष्दीने चतुर्विशोऽध्यायः २८७ स्नापयिला तु देवेशे प्रणम्धेवानुमान्य च | युबणपशुभूम्यादीन्‌ दलाऽऽचार्याय दक्षिणाम्‌ ।॥ ४ । ततोऽव्जाभनौ महाशान्तिं हुवा देवमनुस्रन्‌ । सदस्पदय सङ्ख्य गायत्रीं वैप्णवीं वदम्‌ ॥ ४५ ॥ आष्ुतयाऽ्ुय जुहुयास्कापिलेन पतेन वे । पूर्रोक्तेन विधानेन प्रतिष्ठां पुनराचरेत्‌ ॥ ४६ ॥ एवमेवार्चने हीने प्रायथ्ित्तं विधीश्ते | अन्येषामपि देवानां सामान्यमिदमुच्यते" ॥ ४७ । "प्रातस्सन्ध्या हीने मध्याहे द्विगुणं भवेत । वैष्णवं सौरसीम्ये च प्राजापत्यं यजेत्ततः } ४८ ॥ प्रातर्मष्याहयेर्टनि सायहि द्विशुणं भवेत्‌ । एकाहं बठिदीनघ्वेदयावोपासनीयक्रे | ४९, ॥ जुहुाद्विप्णुपूक्तश्च पूर्ेमन्वेश्च संयुतम्‌ । उत्थापय हीनं पूर्वोक्तविधिना ततः ॥ ५० ॥ एकाहे विदमुद्िष्टं ह्विढिने द्विगुणं मवेत्‌ । वर्धयेत्‌ द्वादशाटान्तमत्तीते द्वादरोऽहनि ॥ ५९ ॥ अभ्नाभनौ पौरुषं सूक्तं विप्णुसूक्तं ततः परम्‌ । पारमासिकसंयुक्त 'मीङ्कारादीन्‌' जुदोति च ॥ ५२॥ संसाप्य सप्तक्रटरैर्विम्ने कोतुकमेव च । महादविर्निवेयैव बरीनुरथापयेक्रमात्‌ | ५३ ॥ एवमेवविधानेन याजन्मासान्तमाचरेत्‌ । मापीन यदि भवेसाच्यामाहवनीयक्र ॥ ५४ ॥ ` 1. वैष्णवं शतङुलशच हुत्वाऽभ्यच्य निवेदयत । व्व्दारिशद्धिरथ्यभिः कटश; स्नापये. त्ममुन्‌ । महशारितश्च हुता तु प्रभूतश्न निवेदयेत्‌. आ. 2, एतदारभ्य ७८ शछोक- पयन्तं ईं कोरोषु न ददयते, अवेधिश्व विहितः । ९८८ श्रीवैखानसे भगवच्छास्चे करियाधिकारे * सूः ५ र यजेदष्टोत्तरशत सूक्तं वेष्णवपोरुषे । (^, 6 द्‌ ति मध्ये तु सर्वदेवत्यं सभ्यकुण्डे जुहोति च ।¦ ५५॥ दाताष्टर्ये्देधं सपिता ततः परम्‌ । पञ्चविंशतिगा दला देवमुदिदय यल्लतः ॥ ५६ ॥ (~ (6 महाह विर्मिवेयेव बरीनुत्थापयेक्रमात्‌ । एवमेव विधानेन कुयाप्संवससरायधि ॥ ५७ ॥ पतिते तद्धे पष्ट अपः श्रुतिदृषकैः । पूर्ववह्लिमापाय वलिदेव यजेदुनः ॥ ५८॥ वठिमुसाप्य वि्नशप्सौरं सौम्यसमन्वितम्‌ । हुत्वा तु पूर्वैव्कम प्रारभते यथाविधि ॥ ५९ ॥ वशी प्रमाणहीने तु वैप्णवञ्चेकविंरातिम्‌ । भिन्ने जौर्णे श्तं पते तसममाणविवर्जिते ॥ ६० ॥ वैष्णवं परुषं सक्तं विप्णुसूक्तमतः परम्‌ । पारमालिक 'मीङ्कारान्‌ ' सोम्यं रोद्रं तथेव च ॥ ६१ । सौरममेयसंयुक्तं पच्चवारणसंयुतम्‌ । नयचिग्येव कूष्माण्डे; जुहुयात्तस् सान्तये ॥ ६२ ॥ अतिवातातिवृष्टयोश्च हरिमाराध्य पूवैवत्‌ । धुषकीतुकसंयक्तं गभगेहे प्रदक्षिणम्‌ ॥ ६३ ॥ वा सोपानमध्ये तु श्रीमूताभरे बिं ददेत्‌ । परिवारबलिश्चापि देवेशं परितस्तथा ॥ ६४ ॥ तत्तव्धाने समासाय दद्यादिव्येव केचन । कल्पिताच्वलो काले वरुन्धेऽन्नवलो सरि ॥ ६५५ ॥ कुर्यादध्येवहिं वाऽपि पूर्धवत्पुप्पमेव बा | नित्यम दशछ्लस्तु यजेत्सोश्च वैष्णवम्‌ ॥ ६६ ॥ शयपाते भस्परदयस्परशे चतुर्विशोऽध्यायः २८९, भालयावरणाह ष्च मुसे वमे प्रकह्पिते । कल्पिते बलिपीठे च तंच कुर्याखदक्षिणम्‌ ॥ ६५७ ॥ वरिश्रपणकटे तु वा्यहीने तु पौरुषम्‌ | नृततगेयविहीने च विष्णुपूक्तश्च वैष्णवम्‌ ॥ ६८ ॥ हुख। धण्टाध्वनियुतं बलिभ्रमणमाचरेत्‌ । जपन्धै शाकुनं सूक्तं स्वस्िसूक्तसमन्वितम्‌ ॥ ६९, ॥ पञ्चाराच्चापसीमान्ते चैकवीथ्यां शवे सति | अ्च॑नश्च हविर्दानि देवदेवस्य वजंयेत्‌ | ७० ॥ यदि कुर्यात्तद्ञानाच्छुदरोदेरमिषिच्य च । यदेवाचैश्च हला तु समभ्यच्यं निवेदयेत्‌ ॥ ७१ ॥ षष्टिसक्तत्यशी्यवीर्‌ क्षत्तियादिरवे सति । अमुरोमशवे कुर्गाच्छान्तिं श्रय चोक्तवत्‌ ॥ ७२ ॥ अन्यवाप्तुगते पूजा न दोषाय भवेच्छवे । अ्मकाल्यद्विजैः स्पष्टे शुद्धोदेरमिषेचयेत्‌ ॥ ७३ ॥ सप्तमि: क्षत्रियैः सष्टे करैः स्लापयेद्धरिम्‌ । खापयेद्रद्यसंष्प्चै चर्विश्तिभिस्तध्रा ॥ ७१४ ॥ शान्तिहो गश्च जुहुयाच्छक्तितो भोजये्विनान्‌ । अप्रोतस्यैद्टष्धैः संस्प् सापयेत्तथा ॥ ५५ ॥ महादान ततो हला ब्राह्मणानपि भोजयेत्‌ । सटऽनरनै्ग्रोत्तपायश्चततं समाचरेत्‌ ॥ ७६ ॥ उच्छि्टाट्चिभर्िमैः वुर्ाच्ोक्तनिप्कृतिम्‌ । टे लाभौचवद्िमः दुर्यच्छरोक्तनिष्कृतिम, ॥ ७७ ॥ प्रतिरेमेश्त संस जसादिष्वधिवास्य च । पद्ाशान्तव्च सपतादमन्नभो जुदयात्ततः ॥ ७८ ॥ २९० श्रीवैखानसे मगवच्छास्चे क्रियाधिकारे प्रति्ठोक्तकरमेणैवे प्रतिष्ठां पुनराचरेत्‌ । ८ अनुरोभेस्तु संस्पष्ट हविथदि निवेदयेत्‌ ॥ कर्यै: स्नापयेदेवे चलारिदिद्धिरष्टभिः । महाशान्तिश्च हुत्वा तु प्रभूतञ्च सवेदयत्‌ ॥ देवेशं स्नापने कलि पूजानैवेयकार्योः । प्रतिरोमाश्च पतिताः पाषण्डा वेदद्षकाः ॥ नास्तिका भिच्मर्थादा यदि पदयन्ति मोहतः" हविषां यदि पद्यन्ति श्वकाकाचाः प्रमादतः | दे वेशायानिवेयैव तद्धविः प्रक्षिपेज्जले । भ्तद्धविने निवेद्यं स्यदिवेशाय प्रयलतः ॥ हविरन्यस्युसम्पा्य देवेशाय निवेदयेत्‌ । वैष्णवे विष्णुसूक्तश्च “सह।व्याहृतिसंयुतम्‌ ॥ भ्चतुरावत्यै हैव पववान्ननेव होमयेत्‌ । ) कारये खाम्तिकष्पर्श प्रतिरोमोक्तनिष्करतिम्‌ | ७९ ॥ अवेदमूखास्समयास्तान्चिका वेददृषकाः । व्राह्मण : पाचक।न्थेः स्रष्टं नैव हविर्ददेत्‌ ॥ ८०॥ यदि दयात्त मोहेन वैष्णवन्तु सक्रयजेत्‌ । उच्छिष्टष्रचिभिर्विपरेः क्षलिथर्विड्मरव वा ॥ ८१॥ (निन कुप अन्ने निवेदिते स्पष्टे शुद्धोदेरभिष्रैचयेत्‌ । वैष्णवं दरङ्कतश्च हुत्वाऽन्यच्च निवेदयेत्‌ ॥ ८२ ॥ ्परष्टमारौचग्धिः श्र्वाऽथानुलोमजेः । निवेदयेचदज्ञानाकर्रीरधमाधमेः । ८२ ॥ ज न ण म म म म ना ० 1. लोमतः ख. 2. श्वद्य्रस्पथैने यदि. ई. 3. देवे न निवेदैव्‌ तद्धविविंखजे लले. ई. 4. महापातक्दिशेने. इ. 5. पकाने जुहुयाद, छ चतुर्विसो ऽध्यायः खाप्यिलवा ततदशान्ति हुखाऽस्यच्य निधेदयेत्‌ । प्रतिरोभैस्त॒ संस्पृष्ट हविधदि निवेदयेत | ८४ ॥ कलैः स्नाप्येदेवं चलाश्िद्धिरषटभिः । महाश्ान्तिश्च हुखा तु प्रमूतश्च निवेदयन्‌ \ ८५ ॥ देवेशे सानकाटे वा पूजाकाले निवेदने । परतिरोमाश्च पाषण्डाः पतिता वेददृषका; | ८& ॥ नासिका भिन्नमर्यादा यदि प्यन्ति मोहतः: । हविर्वा यदि तैरषटे देवेशाय निवेदयेत्‌ ॥ ८५ ॥ . देवेशं खपयिला तु शुद्धोदैस्तस्य शान्तये । अभ्यच्थ शानितिहोमान्ते प्रमूतच्च निवेदये ॥ ८८ ॥ पूजनाथं जले पु मन्तवसंस्ते पुनः । पष्ट्चद्राहमणादन्यः तत्थक्ताऽन्यतसमाहःत्‌ ॥ ८९ ॥ अथवा प्रोक्षणेः प्रोक्ष्य पालान्तरनिवेरितम्‌ । ूधवम्मन्वसंस्कारं दला तेनैव पूजयेत्‌ ॥ ९० ॥ उच्छिष्ठाञचुचिभिरविपैः स्पष्ट यदि तथैव च | ्पष्टमदोचवषठिे; दक्ताऽभ्यद्‌द्रम्यमाहरते ॥ ९१ ॥ परतिलेमेस्तु संसपरष्ट इष्न्चैव विसर्जयेत्‌ । ददिरथाप्य शुचिभिः प्रतिोमैरुदक्यया ॥ ९२ ॥ शपृष्टमाञ्यं दधि क्षीरं मधु वा तोयमेव वा| देवार्थं नैव गृहीयादृष्टं सूतिकया तथ। ॥ ९३ ॥ अज्ञानादेवदेवांय यदि तानि निवेदयेत्‌ ) शुद्धोदैः खापयित्वा तुं हृत्वा शान्पि समचैयेत्‌ | ९४ ॥ स्याज्य पुष्पञ्च सष्यषटमेवमन्यत्‌ फएखदिकम्‌ | (न ५ चम न त्थजेयदि ए्ोभेन शान्तिं इ्वाऽभिषेचपरत्‌ ॥ ९५ ॥ २९१ २९२ ्रीवैखानसे मगव्च्छासञे क्रियाधिकार अमन्तकाऽचन विष्णोरकाठे च तथाऽ्चनम्‌ । ग्रामनाशञ्च दुर्भिक्षं व्याधिश्चैव प्रयच्छति ॥ ९६ ॥ तसात्पर्वपयलेन काटे कटे विरोषतः | मन््रवसूजयेद्विप्णुमिति पूर्वजशासनम्‌ ॥ ९७ ॥ अविज्ञातेषु सर्षु मन्ताणान्तु पथक्‌ पथक्‌ | वपिच्छन्दोधिदेवेषु छन्दो ऽनुषटुबिति रेत्‌ ॥ ९.८ ॥ अन्तर्यामी ऋषिः प्रोक्तः परमातमा च देवता । इति सामान्यतः स्मृता पूजयेप्पुरपोत्तमम्‌ | ९९ ॥ अष्व्िधा सक्तिः मक्तिगष्टविधां वध्ये देवदेवे तु शारङकिणि । तद्धक्तजनवात्सस्यं तपूजास्वनुमोदनम्‌ | १०० ॥ तत्कथाश्रवणे भक्तिः स्वरनेचाहविक्रिया | तदनुसरणं नित्य तदर्थं दम्भवजैनम्‌ ॥ १०१ ॥ नि तदेकरोषिलं यत्च तत्चोपजीवति । भक्तिरष्टविधा दषा यत्त साधारणेन वै ॥ १५२ ॥ तमेव पूजकं श्रेष्ठ वरयेन्नान्यमचैकम्‌ ॥ याष श्रीवैलानसे भगवच्छस्े भुगुपरोक्तायां संहितायां करियायिकारे निघ्यायनाप्रायश्चित्तविधिर्नाम चतुरविचोऽध्यायः | पथ्चविशोऽध्यायः हनपनप्रायधित्तप्‌ अत परं प्रवक्ष्यामे खपने दोषनिष्छरतिम्‌ नाऽयिलाऽङ्करं विष्णो; सपन करियते यदि ॥ १ ॥ भङ्करापणदीने ब्रह्मादीनानतु षष्णां व मन््रानौपासने यजेत्‌ । मूर्तिभिश्च जयादीनां ( हीने बाऽप्यधिकरेऽपि वा । मन्त्र तदेवतानान्च ) प्रस्येकं विशति यजेत्‌ ॥ २॥ अष्टोत्तरशतं हत्वा व्याहृतीश्च सवैप्णवम्‌ । "पुष्पैः प्रपूरय पाल्ाणि शतैव तण्डुरेरपि ॥ ३ ॥ अद्करानिति सङ्कटप्य पुनश्च खापयेद्धरिम्‌ । प्रमाणे पाठिक्ादीनां हीने गडप्यधिकरेऽपि वा ॥ ४॥ मन्त्रं तदेवतानाञ्च वैष्णतं विदातिं यजेत्‌ । पालिकानामरमे तु शरविष्वथवाऽपेयेत्‌ ॥ ५, ॥ हलपन्दालायम्‌ = हीनाधिकेन मानेन कुरयाचेससनपनार्यम्‌ । वैष्णवं भूमिदेवल्य प्रसयेकं साष्टकं शतम्‌ ॥ ६ ॥ आख्यस्योत्तरे कु्याच्छान्तिकं स्नपनाख्यम्‌ । पष्टिकामस्तु पूर्यसिन्‌ सुक्तिकभस्तु दक्षिणे ॥ ७ ॥ जर्कामस्तु वारुण्यां सवेकामस्तु शाङ्करे । आभेये नैऋते चैव वाथव्ये न समाचरेत्‌ ॥ ८ ॥ तत्रैव यदि कुर्यात्पुनः स्नपनमाचरत्‌ । तदिवपारुकमन्चन्च वैष्णवं विंदति यजेत्‌ ॥ ९ ॥ 4 परमाणि करशानाच्च न्थूने वाऽप्यधिक्रेऽपि वा | वैष्णवं जुहुयाद्वा महाव्याहतिसंयुतम्‌ ॥ १०॥ „~~~ । 1, पत्रादिभिः सितैः पुषेः पालिश्चिदीन्‌ पूय च. आ २९४ ्रत्ैखानसे भगवच्छास क्रियाधिकारे व्याह््यन्तं प्रथश्वुता गृहीयाह्वक्षणान्वि्म्‌ सम वस्वहीने महान्‌ दोषो मवेद्रस्वादिदीनता ॥ ११॥ आचार्यं पूजयेद्वै; श्रीमन्त वैष्णवे यजेत्‌ । तोरणादौ तोरणे दोष्युक्ते तु मन्त्रौ दौवारिक यजेत्‌ ॥ १२॥ तततहराराधिपं हुखा वैष्णवेन समन्वितम्‌ । दौ प्रमाणहीने कूद वरेष्णवं ब्राहमसंयुतम्‌ ॥ १३ ॥ सौरं षोडरङ्कवस्तु हुता कु्यास्रक्षणम्‌ । पङ्को पटम्तौ प्रमाणहीनायां पड्ीरच् समययेत्‌ ॥ १४॥ पडक्तीरमन्त्ं जुहुयाद्विष्णवे पञ्चमोतिकम्‌ । विमानपारूको मितः पडङ्क्तीश इति कीयते ॥ १ रभे, मृत शमने प्रमाणहीने च मेदिन्यादीन्‌ युह्यताम्‌ । यथोक्तसथानमृद्धीने यथासभं प्रगृह्य च ॥ १६॥ हुयाद्रमिदेवत्यं वेप्णवं ब्राहमसंयुतम्‌ । अथवा पश्चिमे श्वभ्रं क्रा तु खपनाख्ये ॥ १७॥ पड्क्तिं तस्याप्रतः कृता द्रध्यन्यासाथमेव वा । मृदादीनि यथासानं पङ्क्तो द्रव्याणि सन्यसेत्‌ ॥ १८ | मध्ये राद्धोदकैः पूण कुम्भं वस्रादिवेितम्‌ सन्न्यस्य धान्यपी्ोर्ध्व म्रदादिस्तपनास्परम्‌ ॥ १९ ॥ जघ पुरुषसाक्तशच.स्नापयेदिति केचन । कारयेस्स्तपनश्चम्र शिख्येष्ठकयाइथव। | २० ॥ हस्तंमालोच्छयं पीटमधि्ठानेक्तवचरेत्‌ । अयिष्ठानतलेष्य चेन्मच्चन्तं वेदिकादिकम्‌ ॥ २१॥ तरोपरि तरं नैव कुर्यादित्याह पूर्वजः । तुष्य कारयेच्छुभरमोपंसनविधानतः ॥ २२ ॥ प्ैतादौं घान्यानाप्‌ सद्र राणा मर्गं खनाम्‌ प्चग्ये न 1 1, पकं ख. 2. द्रव्यद्कुरं आ पश्चविंशो ऽध्यायः > ९,५९ हस्तमात्रोच्छयं 'पीठं शला यज्ञोक्तदारुभिः । पटक्तिमध्ये प्रतिष्ठाप्य जर्धारां तदुत्तरे?) ॥ २३ ॥ संखाप्य देवं तच्छुभ्े सापयेदिति केचन । अथ नित्यामिषेका्थं मण्डपस्य तथोत्तरे | २४ ॥ खापयित्वा तथा दैवं देवीभ्यां सापये्ह । तावदायामविसारयुतं श्वभ्रं प्रकल्पयेत्‌ | २५ ॥ प्रागादिकन्तु (£ परितः पीठनान्तु एथकपथक््‌ | द्विवेदिसहीतं कुर्यादौपासनविधानतः ॥ २६ ॥ हस्तोच्छये षडदो वा `सुखमेकांशकं मवेत्‌ । विभागं कण्टतुङ्ग स्ाह्विभागं चोध्वेपष्टिका | २७॥ कुण्डस्योपासनस्येव निन्न तस्य विधीयते । श्वभ्र नित्याभिषेकाथं केचिदेव वदन्ति वे ॥ २८ ॥ हीनाधिकेन मानेन परवैतान्‌ कारयेदि 1 आभरेयं वैष्णवं हला प्याहृत्यन्तं प्रतिप्रति ॥ २९ ॥ अलसे सर्वधान्यानां केवरं यवमेव वा । ्ीरेरध्ष यथासं धान्य प्रक्षिप्य चाययेतत ॥ ३०॥ वायव्य वरेष्णवं ब्राह्मं जुहुयात्तस्य शन्तय । अङ्करणामलामे तु 'पूर्वाह्ुरस्थापि वा ॥ ३२ ॥ (~ = ^ प तदेवतयन्च जहुगदविष्णवं सौम्यमेव च । हीनाधिकप्रमाणेन मङ्गलन्‌ कुरते यदि ॥ ३२॥ रन्द्र यजेद्ष्णवच्च महाव्याहतिभिस्सद । यथोक्तयोगहीने तु पगन्यस्य बुद्धिमान्‌ ॥ ३३ ॥ तान तन ७- ९९६. प्रधानद्रव्येषु श्रीवैखानसे भगवच्छास्चे क्रियाधिकारे रोद्रशच वैष्णवे मन्त्र प्रयेकं विरतिं यमत्‌ । कपिलखया घृतं श्रषठं रक्ताया दधि चाऽहरेन्‌ ॥ ३४ शेतायास्तु तथा क्षीरं कृष्णाया गोमयं मवेत्‌ । कपोतगल्व्णाया गोमूल्मपि चाऽहरेत्‌ ॥ ३५॥ अलम चोक्तवणानां यथालाभमथापि वा | पूवाक्तरव्‌ मन््रस्त॒ तसप॑योगमथाऽचरेत्‌ ॥ ३६ ॥ संयोगे पञ्चगव्यस्य गन्तहीन कृते सति । संयोगविहित मन्तरं द्विजपेसपाणिना श्पशन्‌ ॥ ३७ ॥ ग्राह्यं क्षीरञ्च दध्याञ्यमानमार्हिषवनितम्‌ । आजं वा प्राहिषे वाऽपि गृहीत्वा खापयेद्यदि ॥ ३८ पसप जुहुयासपक्तं विष्णुपूक्तमतः परम्‌ । पारमासिकमीङ्गाराच्गटःम सक्घससक्घत्‌ ॥ ३९ ॥ सद््तयं युवर्णाम समपकव्वं घतं हरेत्‌ । करमिकीरपतङ्गादि यदि हदोत तद्घरते ॥ ४०॥ (५ उसपूय वखेणोदीप्य प्रोक्षयिलाऽऽदरेसपुनः । संस्परश्य वेप्णवैमन् "रपो हिष्ठा ' म्रादिभिः | ¢ सामवेदादिनन्श्य जुहुयाद्रेप्णवेन च | स्नापयेदेवदेवरन्त मन्त्रवद्धक्तिपंयुतम्‌ ॥ ४२ ॥ मघुहीने त॒ तोय वा समाहत्य मुधु सरम्‌ । हुत्वा ऋगादिमन्त्रेण वैष्णवेन ततः परम्‌ | ४३ | सापयेदेवदेव्तं मन्त्र पूरवोक्तमुचरन्‌ । द्धि शुद्धं घने राद्यं निद्र प्रियदरीनम्‌ ॥ ५४ | सदोमे दधि जुहुयद्विप्णवरं यजुरादिकम्‌ । व्याहुतीब्धैव जुहुया ‹ दतो देवादि ` वैष्णवम्‌ ॥ ४५ प्शचविंरोऽध्यायः २९७ ¦ शन्नो देवी › रिति क्षीरे प्रत्येकं विंशतिं यजेत्‌ । गन्धने च गन्धे वै तदैवत्य सप्णवम्‌ ॥ ४६ ॥ अक्षतोदेऽक्षताखमे यथालाभं प्रगृह्य च | आर्षञ्च वेप्णवं ब्राह्म सौम्यं हुलाऽभिषिक्चति ॥ ४७ ॥ फरारमे यथासं गृहीला सौम्यष्णवैः । व्याहृत्यन्तं कुखारमे दभागरं तत्र निक्षिपेत्‌ ॥ ४८ ॥ आर्कं वैप्णवं ब्राह्मन हुता समाचरेत्‌ । रलोदकस्य रलानामलमे स्थममेव वा ॥ ४९॥ वैष्णव विप्णुसक्तश्च ब्राह्म रौद्रं यजेत्ततः । जप्योदे जपहीने तु वैप्णवृन्च शतं यजेत्‌ ॥ ५०॥ हुता तु पौर्षं सूक्तं विप्णुभूक्तमतः परम्‌ । क्षिपेद्रा तण्डुखयन्‌ शाठीनोषधीनामखभके ॥ ५१ ॥ [. 9 पुण्५ पुऽ [णाम्‌ आदिल्यं वेप्णव ब्राह्च भ्याहृत्यन्ते यजेत्पुनः अमे पुण्यपुप्पाणां घातृमन्तं सवैप्णवम्‌ ॥ ५२ ॥ पायध्धित्तं सङ्ृद्धूवा यथासं समाहरेत्‌ । गर्धचूणीनाम्‌ अदलमे गन्धचूर्णानां सक्रेमन्तर सवैप्णवम्‌ ॥ ५५२ | हसोशीरेण मेोद्धेन चू्ेनोदरर्येत्तथा । कषायनू्ेु सर्वारमे कषायाथेमाश््थीं लचमाहरेत्‌ ॥ ५४॥ वारुणं वेष्णवं हुता तेनैवोदर्तयेपपुनः । ती्थतोयसय असमे तीथतोयानां नादेयं वा समाहरेत्‌ ॥ ५५ ॥ गङ्खियं वैष्णवं मन्त व्यादयन्तं सक्रयजेत्‌ । मेषधीनाम्‌ ओषधीन।भटमे तु कैःणवं रीदरसंयुतम्‌ ॥ ५६॥ हखाऽऽदाय यथालाभं माजयेसू्ेमन्रतः । अमे सर्वगन्धानां चन्दनं वा समाहरेत्‌ ॥ ५७ ॥ 38 २९८ णोत मृरुगन्धस्य धातूनाम्‌ अलङ्कारे दरव्योद्धारे करुदामेदादौ कुमिकीटार्दिपतने श्रीवेखानसे मगवच्छास्चे क्रियाधिकारे देन्द्रञ्च वेष्णवं हुव्वा व्याहृतीश्च ततः परम्‌ । परोताखमेऽन्यवस्त्ेण धौतेन परिमाजयेत्‌ ॥ ५८ ॥ लाट सवैष्णवं विष्ुस्तं हुवा समाचरत्‌ । ल्ट हृपाणामधिपति › रिति खा्रमुदाहतम्‌ ॥ ५ अमे मूटगन्धस्य दूतम वा समाहरेत्‌ । ्रहमन्च वैष्णवं हुखा प्राजापत्यसमन्वितम्‌ | ६० | अमे सर्वधातूनां जातिहिङ्गचिकन्तु वा । दौगच्च ि्णुसूक्तश्च हुत्वा तेन समाचरेत्‌ ॥ ६१ ॥ पणिपादतलेष्ठष जातिदिङ्स्कं ददेत्‌ । मूषणाम्बरयोदेघाद्वरितारं मनरिरखम्‌ ॥ ६२ ॥ सवङ्गिप्वज्चने प्रोक्तमथवा पक्ष्मणोद्रैयोः । गोरोचन नयनयो्ुखे सर्वत्र वाऽथवा ॥ ६३ ॥ यथाखानमरुङक्यादितर्थातमिरेव वर । अृ्कारविपर्यस्ि यजेहोरगश्च वैष्णवम्‌ ॥ ६४ | जुहुयाद्धषणारमे स्कन्ददैवत्यवेष्णवेः । विपर्यासोद्धते द्रव्ये मोहद्राऽथ प्रमादतः | ६५५ । तदेवसयश्च हता तु वेष्णवश्चैकविंरातिम्‌ । साधिते करटो भिन्ने सप्रे शुद्रादिभिस्तथा | ६६ । अन्यं करुशमादाय पूवकःसम्प्पूरयेत्‌ । त शषा वैष्णवे मन्त्र तदैवत्यं इते जपेत्‌ ॥ ६७ । चतुर्विशतिक्रवश्च तदैवघ्यं जुहोति च । ज॒हुयदरिष्णवे ब्राहमष्ोतरतं पुनः ॥ ६८ ॥ करमिकीरप्तज्गादो द्रव्येषु पतिते यदि । तदुदरव्ये बजंयेचचित्ं द्रन्यमन्यत्समाहरेत्‌ ॥ ६९ ॥ सङ्कल्पते स्नपने विभ्निते तेखाभ्यक्ते न स्नवनम्‌ मेर वेक्ञेषाणां देवी- सा्ियराहिव्ये परचविचो ऽध्यायः २९.९ तदैवस्ये शतं हुप्वा देवेदे खापयेदपुनः । अथवा सर्वदोषाणां शन्त्यथ स्नपने तथा ॥ ७०॥ जुहयावीसषं सूक्तं विष्णुसूक्तमतः परम्‌ । प्रमासिकमीङ्गारायष्ठरीप्याहुतीरपि ॥ ७२१ ॥ श्रीसूक्तं रात्रिपुक्तत्च दुगासुक्तं ततः परम्‌ । पञ्चवारुणसंयुक्तं जयादीन्‌ वेप्णवानपि ॥ ७२ ॥ यजहव्याधिदेवानां जयादीनाच्च मूतिमिः । कल्पिते स्नपने हीने प्रहणे विषुवेऽयने ॥ ७२ ॥ एकाहन्तु महाशन्तिमन्जाभनो जुहुयाह्ूधः । क (0 क कर्शैदिगणेर्दवे स्नापयीत यथविधि ॥ ७४ ॥ एवमेव च संवध्य स्नपनप्रति कारयेत्‌ । तेखाम्यक्ते तु देवेशो स्नपनं तत्न नाचरेत्‌ ॥ ७५, ॥ तेरमेोक्ष ततः क्रा पुनः सनपनमाचरेत्‌ । तेटमोक्षमक्ृखा त॒ मोहेन स्नापये्यदि ॥ ७६ ॥ आघुरं पनं तसछात्तस दोष शान्तये । शान्तिहोम सकद पुनश्च खापयेत्तथा ॥ ७७ | लप्ये्यदि देवीभ्यां सह्‌ तच्चाघुरं भवेत्‌ । ततापि शाम्तिहोमान्ते देवेदौ सापयेखथक्‌ ॥ ७८ ॥ खापनं बछिबेरश्च देवीरहितमेव वे । ओससवं त्नापयेचेतत देवीभ्यां स्नापयेद्धिना ॥ ७९. ॥ तत्रापि सषनान्ते त॒ देवीभ्यां सहिते चरेत । देवीयुक्ते सपने तु पूर्यैवकारयेहूधः ॥ ८० ॥ बसिबिरे च देवीभ्यां युक्ते तु सह सन्नयेत्‌ । कतके खपनं खब्देवीभ्यां सह नाचरेत्‌ ॥ ८१ ॥ ६०० श्रीमैखानसे भगवच्छासर क्रियाधिकारे अज्ञानानिष्छरतिप्रोक्तपायश्ित्तं समाचरेत्‌ । सपने सप्तकस्तैः पञ्चमिः कर्रीरपि ॥ ८२ ॥ प्रतिद्रष्यार्चने हीने उपचारं प्रतिप्रति । अर्चनानिष्करतिपरोक्तमायश्ित्तं समाचरेत्‌ ॥ ८३ ॥ निवेदमे पकमप्युदयासूर्वं सोष्णं चेत्तद्धविदै देत्‌ | पक्रमस्तमयासपू्ं सोष्णं निरि निवेदयेत्‌ ॥ ८४ ॥ पालान्तरागतं सीते रद्धित विव्रतं तथा । ह विस्सूतिकया इष्टं प्रतिरोमैरुदक्यया ॥ ८५ ॥ मक्षिकापक्षिकीरैश्च दृपतच्च पिपीकिकैः | पकं सन्धिद्रयासपूर्वं ह विर्नैव निवेदयेत्‌ ॥ ८६ ॥ निवेदयेच्वदज्ञानच्छुद्धोदेरभिषरिच्य च | महाशान्तिच्च हसा तु द्विगुणच्च निवेदयेत्‌ ॥ ८५७ ॥ सोष्णं सन्धिद्रयातीतं प्रभूतच्च महाहविः | कृच्छभूतं हविश्चापि देवेशाय निवेदयेत्‌ ॥ ८८ ॥ कृमिकीरपतङ्गयेः बहुन्ते दूषिते यदि । ्विपखचस्छद्ू्य मसाद्धिः पक्ष्य मन्ततः ॥ ८९ ॥ दग्ध्वा दर्भोरकयाऽऽल्लान्य घत पश्यान्निवेदयेत्‌ । लिमौल्यपूजनादौ निर्मास्थेनाचने चापि निवेदितनिवेदने ॥ ९०॥ संखाप्य शान्तिहोमान्ते समभ्यच्यं निवेदयेत्‌ । प्रायश्चित्तं तथेवोक्तं तस्संसपरष्टनिवेदने ॥ ९१ ॥ एष एव विरोषप्सादन्यससवै खिटोक्तवत्‌ ॥ द्यो श्रीवैखानसे मगवच्छास्ञे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महास्नपननिष्छतिनाम प्रविश ऽध्यायः । उत्सवप्रायध्ित्तम्‌ ध्वजपटादीनां सक्षणदहानों पडंशोऽध्यायः ००० अतः परं प्रवक्ष्यामि प्रायश्चित्तमथोस्सवे । “वस्त्रे प्रमाणहोने च ध्वजदण्डे तथेव च | १ | वीरो सक्षणहीने च चितकर्मविपथये । गरड ध्वजदेवव्ये शतमष्टोत्तरं यजेत्‌ ॥ २ ॥ करते सद्गीणैवर्णन प्रायश्ित्तमथाचरेत्‌ । मस्सयस्पशादौ कृते प्रतिषठासंस्कारे ध्वजे तत्र विरोधतः ॥ ३ ॥ सं्पष्ठे क्षतियेवेदयैः परोक्षणेः प्रोक्ष्य चाऽहरेत्‌ । उच्छिष्ट्युचिभिर्विरेः शैः स्पष्टे श्तथेव च ॥ ४ ॥ सप्तभिः कर्रौः प्रोक्ष्य जुहुयाद्धाजगार्डौ । ( सप्रिशतिञ्चवः सादुच्छि्टाञ्चुचिमिश्चः) ॥ ५॥ चतुर्विशतिभिः प्रोक्ष्य करर द्विगुणं यजेत्‌ । द्विगुणे तद्रणिकंसदी स्नपनं होममाचरेत्‌ ॥ ६ ॥ उच्छिषटालयुविभिददषैः प्रति रोभेरुदक्यया । ष्टे सूतिकया वाऽथ कर्दीस्साष्टकैदरतैः ॥ ७ ॥ स्नापयित्वा तु पूर्वक्तं होम द्विगुणमाचरेत्‌ । पूर्व जदेवस्य प्रतिष्ठामाचरेतपुनः ॥ ८ ॥ ^( सवणास्यानुरोमेन संसपष्टे क्षतियोक्तवत्‌ । अभिक्क्तिख्यसंस्पय कुयद्श्योक्तनिष्छरतिम्‌ ॥ ९ ॥ अन्यानुरोमसंपपर इुरयच्छदोक्तनिष्तिम्‌ । वृणैजातिविवेकेन यत्र नोक्ता तु निति: ॥ १०॥ न 1, प्रायधित्तं प्रदोत्सवे, ख. 2. वस्तु. आ. 3. अथवा ध्वजे, आ. 4, कुण्डरितो भागः ख. कोश्च एषे ददयते, २०२ ्रीषैखानसे भगवच्छसे क्रियाधिकारे तक्कमेणेव विहिते प्रायश्चित्तं समाचरेत्‌ ) । पथभिपञचगव्याभ्यां शुद्धि स्व॑र कारयेत्‌ ॥ १ १ ॥ पने अधरोत्तरे ध्वनारोहणकाले तु ध्वजे तत्राधरोत्तरे । महाशान्ति हला तु ध्वाजमष्टोत्तरं शतम्‌ ॥ १२ ॥ गरुडश्च तथा इला कष्टैः परक्ष्य सप्तभिः । [क समभ्यच्यं निवेयेव पुनरारोपयेद्धनम्‌ ॥ १२ ॥ कररवैवं दण्डभङ्गे च ष्वजभङ्घ तथेव च | भङ्गे च गष्टयाधाराणां तद्रदन्यससमाहरेत्‌ ॥ १४ ॥ श्रजपतनादो ध्वजे तु पतिते ध्वाज गाड वैष्णवे यजेत्‌ । प्रोक्षणैः प्रोक्ष्य तश्वाद्जं तत्न खयोजयेत्‌ ॥ १५ ॥ ध्वजस्य नारो मेदे च अभयं गारुड तथा । ध्वाजच्च वैष्णवं हुखा कारयित्वेव तद्धनम्‌ ॥ १६॥ आवाह्य गरड तत्र पुनरारोपयेद्‌ध्वजम्‌ । गरामप्रदक्षिणन्चैव बरिदिनश्च नाऽचरेत्‌ ॥ १५७ ॥ 'दिष्टेषु प्रूरमषु ध्वजं तमव्रोपयेत्‌ | ध्रजारोहणहीमे ध्वजारोहणदहीने तु रोकपार्कदैवतम्‌ || १८ ॥ पराजापत्यञ्च रौद्र विष्णुसूक्तं यजेकरमात्‌ । एकाहोत्सवे न ् णं कर्यादि का > धतम = न ध्वजारोहणं कुयादे काहे च दिनद्वये ॥ १९. ॥ दिनतेयोतसवे चापि न कुयदिति केचन । अनुक्तेषु च दोषेषु प्रायध्ित्तं ध्वजस्य च ॥ २० ॥ ध्वाजश्च गारुडचचैव दशङ्षखो यजेत्पुनः । कारोत्सवे धिघ्रिते प्रत्यब्दक्रियमाणे तु हीने कारोत्सवे खिले ॥ २१॥ न ण किर श: मानन नण 1, दाहे डेदे तथैष च. ख. 2. दशहेषु. ख = कान त कलम ० षड्विंशोऽध्यायः | २०२ पौण्डरीके महान्ति यावद्धिवुत्सवः । दिनेषु तावतसङ्कयेषु जहयाद्वक्तिसंयुतः ॥ २२॥ "सवसासतावती गश्च देवेशाय ददेन्सुदा | उत्सवस्य च यन्मू्य द्रभ्यं तद्वाऽथ सन्ददेत्‌ ॥ २३ ॥ कल्शैस्स्नापयिला तु रातेनाष्टाधिकेन च । (र सर्वोपाचरेरभ्यच्य निवे च महाहविः ॥ २४॥ करता च महतीं पूजां पुण्याहमपि वाचयेत्‌ । संरतृय विष्णुसूक्तेन देवद पौरुषेण च | २५॥ ब्रह्मणान्‌ भोजयिता तु पुनश्योस्सवमाचरेत्‌ । उत्सवं द्विगुणं सम्यक्तारयेदिति केचन ॥ २६॥ समूर्ताच॑नयनञस्य प्रायश्चित्तमिदं स्मृतम्‌ । ° ( ध्वलारोहणकाठे तु आचार्यो गर्भवान्‌ यदि ॥ २७ ॥ महोस्सवे पवितस्य कष रुतो यदि । नित्यकर्म तदाख्यातं गभेदीक्षा न विद्यते ॥ २८॥ ्रोक्षणा्यानि कमणि नित्यान्यन्यानि चाऽचरेत्‌ । गर्मिणीपतिराचायैसिमासास्रमृति द्विजाः ॥ २९ ॥ श्राद्धा तिख्होमञ्च दृरयानं प्रतिग्रहम्‌ । सिन्धुस्नानं गयाश्राद्धे वेपनं प्रेतवाहनम्‌ ॥ २० ॥ पर्ष तारोहणञ्चैव न कुर्यादिति वै विधिः ) । प्रतिसंवःसरश्ैव वधयित तु कारयेत्‌ ॥ ३१॥ हीने दिने तथेकसिन्‌ तस्य कालोस्सवस्य तु । हुत्वा पुरुषस्तेन वैष्णवेः षड्भिरेव च ॥ ३२॥ 1. सत्रल्षां गां ददेत्पवत्‌, ख. 2. कुण्डलो भागः ख. कोशे. 3. कते सति, भा, ३०४ श्रीवेखानसे भगवच्छाखे क्रियाधिकरि कूष्माण्डः जाह्ममन्ाभ्यनिन्द्रैरपि च वैष्णयरैः | मूिभिः परिवाराणां उदाख्यनिवासिनाम्‌ ॥ ३३ ॥ कल्यैः स्नापयिखा तु समभ्यर्च्य निवेदयेत्‌ । पूर्वोक्तेन क्रमेणेव चेोत्सवै पुनराचरेत्‌ ॥ ३४ ॥ वधेयित्वा चरेदेवं दिनेपरति 'दिननपरति । अतीताहोत्सवं छत्व पुनररोषं समाचरेत्‌ ॥ ३५ ॥ उत्सव द्विगुणं केचिसातर्हीनि दिने दिने । एककाटोत्सवे हीने एककालोवे दीने पूर्वोक्तं होममाचरेत्‌ ॥ ३६ ॥ उत्सवश्च तथा कुर्याच्छेषं पूववदाचरेत्‌ । ( वीथीज्नमणवेखयां देवे यानगते सति ॥ ३७॥ सभ कट्हे रुधिर वे महोदाते मृते जने । वन रथचक्रमरहेः चेव नराणां मृतिसम्भवे ॥ ३८ ॥ दोषवीर्थीं परिभ्राम्य प्रादक्षिण्कक्रमेण तु | आद्यन्च प्रविद्ैव देवेरामवरोप्य च ॥ ३९ ॥ स्तमिः कर््ैर्देवं संस्नाप्य च विधानतः । पुण्याहं वाचयेद्धद्ान्‌ परोक्षणन्चैव कारयेत्‌ | ४० ॥ विषेण तु देवाय मुद्रां विनिवेदयेत्‌ | क्षमामन्त्र समुच्चयं प्रणाममपि कारयेत्‌ ॥ ४१ ॥ कषमामन्तपकारः क्षमामन्तरे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः । अज्ञानादथरोमाद्रा रागद्रैषालमादतः ॥ ४२॥ अपराधः करतो यस्तं क्षमस् पुरषोत्तम । मया वा मजञ्जनेवांऽथ मम बन्धुभिरेव वा ॥ ४३ ॥ 8 7 8 त कथि मन नजनजन ५५५ 1, विशेषतः. आ, £, गते. ख प्डिशोऽध्यायः २०५ अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम । आचार्येणार्चकेनाऽपि भक्तेर्वा परिचारकैः ॥ ४० ॥ अपराधः करतो यत्तं क्षम पुरुषोत्तम । राज्ञा वा राजभृेवां तदमव्येरथापि वा ॥ ४५ ॥ अपराधः करतो यर्‌ ` क्षमस्व पुरूषोत्तम । ग्ामणीमिर्रामिभिर्वा प्रामपङेरथापि वा ॥ ४६ ॥ अपराधः करतो यस्तं क्षमस्व पुरूषोत्तम । गायकैर्मर्तकर्वाऽपि तथा वादिल्वादकैः ॥ ४७ | अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम । अमन्लकाचैनायां यत्‌ जातमक्ञातजन्मनः ॥ ४८ ॥ अवद्यं ममयक्किच्चित्‌ क्षमस्व पुरूषोत्तम । प्रणामादिविसगन्तं क्रियाय विधिपूर्वकम्‌ ॥ ४९ ॥ अपराधः करतो यस्ते क्षमस्व पुरषोत्तम । अर्पितन्तु यथाशक्ति पते पष्प फर जलम्‌ ॥ ५० ॥ निवेदितश्च नैवेयं स्वीकुरु स्वं जनादन । ' आवाहने न जानामि न जानामि विक्रजंनम्‌ ॥ ५१ ॥ कर्मणा मनसा वाचा त्तो नान्या गतिर्मम | अन्तश्चरसि मृतानां द्रष्टा व जगदीश्वरः ॥ ५२॥ नाथ योनिसहसेषु येषु येषु व्रजाम्यहम्‌ । तेषु तेष्वच्युतः मक्तिरच्युतेऽस्तु सदा खयि ॥ ५३ ॥ देवो दाता च भोक्ता च देवस्सर्वमिदं जगत्‌ । देवो जयति सवत्र व देवः स्वयमेव हि ॥ ५४ ॥ "व _ जाकहनविसर्गान्तं 2) करियासु बिधिपूैकप्‌ । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम इत्य्यिच्छम. ई <ॐ 9 शान्तिहोमप्ररः ¢ य वेष करणम्‌ नदुपतनादौ श्रीवैखानसे मगक्च्छासे क्रियाधिकारे अशक्यं विधिवत ब्रह्मचिरपि पूजनम्‌ । न्यूनातिरेकव्याधातदोषहीनै जगत्पते ॥ ५५ ॥ किमुतासाभिरस्पैमनुप्येरटटातममिः । तसान्निलाचनायान्तु 'यदुद्ुतमशोभनम्‌ ॥ ५६ ॥ अनया पूजया विष्णो प्रशान्त सतरमस्तु नः | उपचारापदेरोन करृतानहरर्मया ॥ ५७ ॥ जपचारानिमान्‌ सवान्‌ क्षमस्व पुरमोत्तम । एवं नित्याचनान्ते तु प्ार्थयेप्स्वनिष्छरतिः ॥ ५८ ॥ पूजाभागं न जानामि त्वै गतिः पुरुषोत्तम । इति संस्तुत्य नुत्यन्ते यागा प्रविदय च ॥ ५९ ॥ पोण्डरीकाथिमासाच धृतेन जुहुयातम्‌ । वष्णवे विष्णुपूक्तश्च पेस्पं सूक्तमेव च ॥ ६० ॥ जुहुयाद्विष्णुगायतीं शतमष्टोत्तरं तदा । दङ्ारादीश्च जुहुया्रास्तदयेमच्च कारयेत्‌ ॥ ६१॥ कुया द्रौथ्याञ्च पयि प्रोक्षयेच विधानतः । उत्सवे देवदेवस्य सेचने वरषबिन्दुभिः ॥ ४२ | तथा बिम्बं समानीय समाच्छादयन्धद शुकम्‌ | परिधाप्य महारन्ति हुष्वा स्नाप्य शताष्ठकैः || ६३ ॥ मारतण्डुरसंयुक्तं तदधतिर्पंयुतम्‌ ! निप्कलययुव्णच्च ताम्बूख्सहितं पुनः ॥ ६४ | द्वा कारोःसवे प्रोक्तां निप्करृतिश्च समाचरेत्‌ । दिगुणाच॑नादिदीने देवदेवस्य देवयोश्च सायं प्रातस्तथोप्सवे ॥ ६५ ॥ 0 ताना न तनन्‌ ५०५१-१ 1, यदा भूत. ख. 2. यच्छमि. ख. मजने उत्सवचष्छटीने कुम्भस्यदेवानां पूजने हीने भमस्यास्प्ररय- म्परीदो सनपाथिनामर्चैने दीन षडोऽध्या्यः हविषि द्विगुणे हीने हीने च द्विगुणेऽचने । वेष्णव विप्णुघक्तञ्चं हता तत्र चतुगुणम्‌ |¦ ६६ अचेयिसवा हविश्चाऽपि सम्यग्दद्याचतु्ुणम्‌ । हविषो द्विगुणे हीने वीकशषशान्तानपायिनाम्‌ ॥ ६७ ॥ हिगुणं तान्‌ समभ्यच्य द्विगुणञ्च निवेदयेत्‌ । उत्सवं चक्रदीनन्तु नाचरेदिति सापतिनम्‌ || ६८ ॥ कारयेदुपसवाथं तमथवा चानपायिनाम्‌ । चक्रश्च वलिबेरश्च याचेदिति केचन ॥ ६९. ॥ याचिते तच्छियन्ते तु नीला पूरीस्यं पुनः । संखाप्य रान्ति हु तु पूर्वस्थाने निवेशयेत्‌ ॥ ७० ॥ अवराय पते पष्येषु वीशशान्तौ धृसन्नयेत्‌ । टोमहीने त॒ जुहुयाद्वियणन्तु यथाविधि ॥ ७१॥ हीने कुम्भखदेवानां सायं प्रातस्तथाचने । एकादशो प्रचारेषु हीनेषु च तदचैने ॥ ७२ ॥ कारयेदचैगाहीनप्रायश्चितोक्छनिष्टृतिम्‌ । कुम्भस्थानाञ्च देवानां नामभिश्च गनेदपुनः ॥ ७२ ॥ पुनद्िगुणमम्यच्थै द्विगुणश्च निवेदयेत्‌ । कुम्भे शथे श्रायः स्परे तथेव च ॥ ७४ ॥ परायश्चित्तं प्रतिष्ठोक्तं प्रताऽन्य कुम्भमाहरेत्‌ । व्रीश्चानपायि"ङक्तीराशान्तानां यागमण्डपे ॥ ७ ॥ हीनेऽ्ने तु तन्मन्ने^तदिगम्नो जुहोति च । त्रेता क्िधदि शतस्य यजदहु प्रनायक | ५६ ॥ १1 ननन क (नात १ |, चकाणा. आ. २. वत्तदग्नी. अआ. ३०८ श्रीवैखानसे मगवच्छास्े क्रियाधिकारे सर्वेषां जुहुयास्घम्ये मन्वनेकाथिकस्पने । द्विगुणश्च समभ्यच्यं द्विगुणश्च निवेदयेत्‌ | ७५७ | 'अतीतदिवसायेवं प्रायश्चित्तं समाचरेत्‌ । निद्याप्राविनादते "नित्याथिम्यतिरिक्ताथियंदि कुण्डे प्रणीयते ॥ ७८ ॥ उत्सवो निष्फरुप्तसाद्िं नित्ये प्रणीय च| हुता पद्िुणं होम पुनश्चोस्सवमाचरेत्‌ ॥ ७९, ॥ °( आतीथदिवसादभ्निमविच्छिन्न्च रक्षयेत्‌ । ग्रामबलों हीने हीने मआमबरो तत्तदेषानां मूर्तिभिश्ह || ८० ॥ जुहुयदरिप्णवश्चापि व्थाहूत्यन्त प्रतिप्रति । पश्चादुप्रावलिं दा पुनश्चोस्सवमाचरेत्‌ ॥ ८१ ॥ मसथानाचेनम्‌ जआखानमण्डपं कुयाद्धिदिदपु दिश॒ वा ! प्राडयुखं कल्पये द्वदरानथवा दक्षिणाभुखम्‌ ॥ ८२ ॥ परञ्चहस्तादिमेदेन कल्पयेद्‌ शिकोत्तमः । तत देवं प्रतिष्ठाप्य पा्ययैर्चयेक्तमात्‌ ॥ ८३ ॥ तन्मुखे चृत्तगीतादिविनोदकरणानि च | कारयेत विधानेन दे पुष्पाञ्जलिं ददेत्‌ ॥ ८४ ॥ अन्यत कृत्यवेकल्ये राजा राष्ट नश्यतः । तसात्स्ैभयलेन उक्तवत्सवैमाचरेत्‌ ) ॥ ८५ ॥ भरमणकर यजिभ्रमणवेखयां* चण्डारुप्सूतिकाऽथवा । माम 9 ५ पम्मामानर " प्रमादासविरोत्सशक्रादीनारये नयेत्‌ ॥ ८१ ॥ चक्रशान्तौ च वीरश्च बरिवेरं परथवप्रथक्‌ | संध्य सप्तकल्यैः परोक्षयिखा बलिं तथा ॥ ८७ ॥ [0 = जता मा जाम मता ११.१० १५५०. ` 1. भदिदयदिवसयिवे, आ. 2. निाग्निव्यतिरिक्ताधिव्य॑तिस्किं निवतेते (१) ६. 8. कुण्डकितो भागः आ. कोशेष्वेव द्यते. ^. कलेव, उत्पत चीथ्यां शभ्पतने धटङ्करणहीने शिधिकादिहीने रविषि हीने 1, नापमिः. ख. £. सद्यः. ख. 8, कृण्डकितो भागः खं कोश एष. षडशोऽध्यांयः १०९ चक्रवीशामितानाश्च मन्तैरपि च वैष्णवैः | बठिरक्षकमन्वाभ्यां शतमष्टोत्तरं यजेत्‌ ॥ ८८ ॥ पयेिपञ्चगव्याभ्यां शोधयिखाऽथ वीथिकाम्‌ । दता रिष्टबछिं पश्चात्पुनः कर्म समापयेत्‌ ॥ ८९ ॥ अन्तर्वीथ्यां इवे याते वास्तुटोमावसानके । पयथिपन्चगन्याभ्यां वीथीं संशोध्य सर्वतः ॥ ९० ॥ रोकपार्करमन्वैश्च बिं नि्ाप्य पूर्ववत्‌ । (१ हुत्वा बल्युःसवादीनि पूर्ैवत्परिकल्पयेत्‌ ॥ ९१ ॥ तदुगरामान्तग॑तो "सत्यां शीघ्रमुद्ध्य ते शकम्‌ । प्रायश्चित्तञ्च पूर्वोक्तं कृता रोष समाचरेत्‌ | ९२ ॥ *( श्वश्च केवरं नैव नयेत्केशवसन्निधो । नीतन्चस्सयाद्िनाद्ाय तद्मामयजमानयोः ॥ ९३ ॥ तसात्तदोषशान्ययथं वास्तुहोमश्च कारयेत्‌ | शाम्तिन्चेव महाशान्ति हला तत्र विचक्षणः ॥ ९४ ॥ ब्राह्मणान्‌ भोजयिलैव दक्षिणाश्च ददेदभरोः । मूषोरपि सोकौर्नानाबर्णाम्बरेरपि ॥ ९५ ॥ देवाङ्करणे होने श्रीसूक्तं वेदणवं यजेत्‌ । सुगन्धेवेहुभिः पुष्णैमाक्येरपि विशेषतः ॥ ९६ ॥ देवारङ्करणे इीने महौसुक्तञ्च वेष्णवम्‌ । रथरङ्गे डोलिकायां रिषिक्रायामथापि वा ॥ ९७ ॥ हीनेषु देवदेवस्य चान्यारुङ्करणेषु च । हविषि द्विगुणे हीने चोत्सवं नाचरेद्षः ॥ ९८ ॥ अ या भका अ नभ २९० परिकारान्तरदहीने सचायगसिमा ्नापनहीने श्रोवैश्ानसे भगक्च्छास्चे क्रियाधिकारे यानारुङ्करणे हीने वेष्णवं गरड यजेत्‌ । ध्वजहीने तु जुहुयाद्भुजमन्तं सवेष्णवम्‌ ॥ ९९ ॥ नृत्तगेयविहीने तु ग्राह्य रौद्रश्च वैष्णवम्‌ | शश्रतच्छादिदीने तु सौम्यवेष्णववारणान्‌ | १०० | हीने परिच्छदेऽन्यसिन्‌ श्रीमन्तं वैष्णवं यजेत्‌ | गन्धधूपविहीने तु बार्हस्यत्य सवैप्णवम्‌ ॥ १०१ ॥ जु 6, र (> हुयादा्षकेमन््ैः ब्राहममन््समन्वितम्‌ । दीपने तु जुहुयाससोरमगनेयवैष्णवो | २०२ ॥! स्तोत्हीने तु जहुयाहिग्दैवत्य सवैष्णवम्‌ । आचार्थादिषु हीनेषु बहैस्पत्यं सवैष्णवम्‌ | १०३ ॥ ८ , ~) च (~~ जुहुयादाभकेमनतरे्ाह्यमन्वसमन्वितम्‌ । [न उत्सवे च प्रतिष्ठायां सनपनादौ तथैव च ॥ १०४ | गुरुरेवाचरेस्सवमलछमेऽन्यपदाथिनाम्‌ । यथोक्ताऽचायंहीने तु नारभेतोत्सवं हरेः ॥ १०५ ॥ आचिनोऽति हि शाघ्लाथेमाचरे खापयत्यपि । तसमादाचायं इद्युक्तस्सर्वकार्योपदे सकः ॥ १०६ | हीने परिजने हता विष्णुतू्तं सवष्णवम्‌ । विष्णोस्ृक्तेन जुहुयाद्धानं धामप्रदक्षिणे !॥ १ ०७ ॥] ( स्नानहीने तु देवस तोयमन्तं सवैष्णवम्‌ | वारुणं जुहयादैवं पूर्ववस्नापयेदपुनः ॥ १०८ | उत्सवे स्परदोष- विष्णोरृसवसेवाथमागतास्तत्र ये जनाः । भरः [ह 1 11 कज ते तु विप्रसमास्सरयं प्रतिरो गादयोऽपि च ॥ १०९ ॥ 1 नि 111 क 8 1. रोद्रं ब्राह्म, ख. 2. श्ेतच्छत्रष्िदीने ९ सौप्यैष्णववासुमान्‌. आ, 11 पडि ऽध्य्‌ तस्मादस्प्श्यसंस्प्यो न दोधाय प्रकल्पते | उत्सवे देवदेवस्य यस्खाति म्परैहेतुना ॥ ११० ॥ स्वग॑स्थाः पितर्तस्य पतन्ति नरके ध्रुवम्‌ । उत्सवान्तौपचारहीने उत्सवान्तेऽचनाहीने तथा हीरे दविष्यपि | १११ ॥ उत्सवे कालाातिकमे भिमतकारः* सन्रबटौ पतिते पतिते बिम्बे हुत्वा ६ वेप्णवं मन्त्र द्विगुणञ्च समर्चयेत्‌ । भै # द्विगुणञ्च हविदयात्‌ ^ क्षमस्वे ' ति प्रणम्य च| ११२॥ प्रायश्चित्तावसाने तु पू्वैवच्छेषमाचरेत्‌ । त तु या, हय प्छ, बाह्म वेप्णः । + | | ९ १ २ | मिन्दाहुती च विच्छिन्न विष्णुसूक्तं य॑जेत्तथा । प्रतरुतसवमारब्धं मध्याहे तु समाप्यताम्‌ ॥ ११९ ॥ सायं साया्चैनादृध्वं यामादर्वाक्‌ समाप्यताम्‌ । आसायं कर्मणः प्रातराप्रातम्सायमेव वा | ११५ ॥ गौणे न्यूने तु गौणन्तु प्रायश्चित्तं समाचरेत्‌ । मुस्ये न्यूने तथरा मुख्यमिति पूर्वजसासनम्‌ | ११६ ॥ प्रतितेऽचवी वाऽपि तथाऽम्य्च्यं वतौ पुनः ] सम्यगभ्यच्यं देवरो हविश्च निवेद्य च | ११७ || टिरक्षकमभ्यच्थ होमच्च जुहुयाद्यः । विधिना वलिमाराध्य पुनरन्यं समुद्धरेत्‌ ॥ ११७॥ भूमौ निपतिते बिम्बे शीघ्रमुष्टत्य तप्पुनः | संस्नाप्य शुद्धतोयन नमस्कृत्य समर्च्य च ॥ ११९ ॥ संस्तूय विष्णुपूक्तेन सूक्तेनैकाक्षरादिना । चतुरविरतिभिर्दवं करूदैरमिष्च्यि च ॥ १२०॥ ०५०४ 1 कुण्डडितं ख कोर एव. ६१२ श्रीवैखानसे मगवच्छास्रे क्रियापिकरि [६ समभ्यच्य निर्वेयैव वैष्णवं जुहुयाच्छतम्‌ । विष्णोनकादिमिः स्तुखा क्रमादुस्वमाचरेत्‌ ॥ १२१ ॥ भूमौ निपतिते बिम्बे वीसयान्तानपायिनाम्‌ । संस्नाप्य तत्तन्मन्त्रश्च तत्तनमूर्तिमिरेव वा ॥ १२२॥ वैष्णेर्विष्णुसूक्तेन क्रत तदोष्ान्तये । अरच॑येततश्च देवेरामुपसवश्च समाचरेत्‌ ) ॥ १२३ ॥ पीठे रियोजिते यानानिपतिते बिम्बे पीठे विम्बाद्वियोजिते। भिन्नं पीट प्रमां छतमायुधाभरणादिकंम्‌ ॥ १२४ ॥ आलक्ष्य तदहिम्बगतां शक्ति. कुम्भे निवेद्य च । मिन्नान्‌ च्युतश्च संयोज्य विम्बशुद्धिं समाचरेत्‌ ॥ १२५॥ वास्तुहोमघ्च हुखा तु स्नपनन्च समाचरेत्‌ । महाशान्तिश्च हुता त॒ प्रतिष्ठां पुनराचरेत्‌ ॥ १२६ ॥ ( समभ्यचच्यं निवेचेव पुनर्त्सवमाचरेत्‌ ) पतनादङ्गदीने पतनाद्‌ ङ्हीने चेध्टुव दाक्ति निवेद्य च ॥ १२७ ॥ जीणेबेरपरित्यागविधिं क्रत्वा "विसृज्य च । पुनर्बिम्बञ्च कुता तं प्रतिष्ठाप्य यथाविधि ॥ १२८ ॥ उत्सवे पुनरारभ्य कारयेदिति शासनम्‌ । अथोतसवस्य रोषन्तु कौतुकेनाचैयाऽथवा ॥ १२९ ॥ आचरेदुरसवं विम्बं कारयेदिति केचन । चक्रवीशामितादीनामेवमेव समाचरेत्‌ ॥ १३०॥ सहसकवो जुहयाष्टुक्तमन्तेश्च मूर्तिभिः । यानानां पतने भ्यानानां पतने चेव गारुड होममाचरेत्‌ ॥ १२१॥ 1 १ 1 ताण ७०१०१११० 1. विचक्षणः शा. 2. तत्तन्मन्तेव मूर्तिभिः, आ. 3, रादि ख, रथादीनाः परते, ई गायकादीनां पतनादां दीपपात्रादीनां पतनादौ पडिंशोऽध्यायः २१२ रथरङ्गादिपतने ब्राह्म वेष्णवसंयुतम्‌ । हुषा तु कारयेत्तानि पूर्ववद्धिधिकोविदः ॥ १२२॥ गातुनंतुश्च पतने श्रीदेव्या होममाचरेत्‌ । ऋलिगाचा्सं्ोभे `भ्सने शपने तथा ॥ १३३ ॥ करेनचिद्धनने तेषां चतर्ददाभिरापकैः । पड्मिश्च वेष्णवेहुला पुनः कमं प्रवर्तयेत्‌ ॥ १३४ ॥ (८ दीपानां पतने चैवं आयं वैष्णवं यजेत्‌ | याहिस्प्येश्रतुरिश्च धूपादिपतने यजेते ) ॥ १३५ ॥ पतने चामरादीनां दहने येन केनचित्‌ । तद्धारकाणां पतने व्यजनानां तथेव च ॥ १३६ ॥ मायासंहादिनी चेव किष्किन्ध सुन्दरं तथा । अभ्यर्च्य वायुदैवस्य वैष्णवं होममाचरेत्‌ ॥ १३७ ॥ श्वजश्याग्निस्पशंदौ ध्वजपातेऽिदाहे च “यजेद्ष्वाजश्च वेष्णवम्‌ | कलहे ब्राह्मणादीनां भक्तनां ब्ह्यष्णवो ॥ १२३८ ॥ वादिववादकादीनां पतने नन्दीशमर्च॑येत्‌ । ्राह्चच् वैष्णवं सौरं हख। कर्म समारमेत ॥ १३९ ॥ कलहे पदार्थिनाम्‌ करुहे रुधिरक्तावे चान्यो्पातान्मृते जने । + "नन न त क ग ध न ~ | तस्सर्वशचेव संशोध्य वास्तुहोमावसानके ॥ ६४० ॥ जुहुयाद्विष्णुसूक्तश्च वैष्णवे पौरष क्रमात्‌ । परिषद्वणमन्त्श्च देवदेवमनुस्मरन्‌ ॥ १४१ ॥ त जमा ता य्‌ म क ननन 1. पतने व्याधितेऽपि वा । बहस्पत्यं चतुमिश्व ध्रुवानां पतने भवेत्‌। (४) कुण्डलितः च कोश एव. 2. प्वजमन्तरं सवेष्णवं. ई. 3. ब्राह्मणादीनां भक्तानां ब्राहमवरष्णवो । वादि. तरवादकादीनां पते नन्दीश चेयेत्‌ । ब्रह्मच वेष्णवं सौरं हुत्वा कर्मे समाचरेत्‌ । कलहे रुथिर्‌- खावे वद्विना दाहिते जने । तत्पवै ` मिलयादि. खं. ३१४ श्रीवैखानसे भगवच्छास्ते क्रियाधिकारे देवानामुर्सवाङ्गानां मन्त्रेरपि च हृयते । कोदुकबन्धनहीने पूर्वरात्रे च तीर्थाथ वधीयात्कोतुकं तथा ॥ १४२ ॥ परमादात्ति न बघ्ीयालातः प्रतिसरं तथा । रुणं वैप्णवं मन्तरं हला तदहिनदेषतस्‌ | १४३ ॥ रता प्रतिसराबन्ध कारयेतु परनम्तथा | रायने हीने कायने ठत हीने तु देव्योर्होमं समाचरे | १४४॥ उत्सयश्चौत्सवाभावे कौतुके `कारयेयदि | प्रातस्सन्ध्या्यनान्ते त॒ सयः कौतुकबन्धनम्‌ ॥ १४ ॥ करतो त्सवच्च तीर्थञ्च एद प्व समाचरेत्‌ । विघुवादौ विशेषः विषुवे चायने चापि ग्रहणे सोमसूय॑याः ॥ १४६ ॥ करोत्यवमृथं चेत्तत्सचः कोपुकबन्धनम्‌ । करलोत्सवे्च तीर्थञ्च श्तकाटे सम्यगाचरेत्‌ ॥ १४७ ॥ अतीते तीर्थकाठे तु "(वाणं स्कन्ददैवतम्‌ । विष्णुपूक्तं ततो हुवा तीर्थस्नानं समाचरेत्‌ ॥ १४८ ॥ मभ्याह ती्थकारः स्यात्‌ ) पूरवाहे वा गुणान्विते । “तीर्थान्तस्नपने दीने दिश्दैवत्य सवेप्णवम्‌ | १४९ ॥ (पि विष्णुसूक्तश्च हुखा तु पुनः स्नपनमाचरेत्‌ । महाहयिषि दीने च विप्णुपुकतेन वेप्णवैः ॥ १५० ॥ सूक्तेन वेप्णवेनाऽपि प्राजापत्येन हृथते । पुनरभ्यच्य॑ देवरं निवेधेव महाहविः ॥ १५१ ॥ संस्तूय विष्णुसूक्तेन पौरेण च वैप्णयैः | ८ क्षमस्वे '” ति च पेमन्लेदद्यद्युप्णणि पादयोः ॥ १५२ ॥ [1 कनि तन क क 1. कारयेद्रधः ई. ^. तत्कले सम्यगाचरेत्‌. म. सम्यगेव समाचरेत्‌. आ, 8. कृण्डक्ितिः ई बोशेषु नसि, 4. तीथ ठु षिंशोऽध्यायः ३१५. उत्सवदौक्षाय- ठउतसवा्थन्तु देवल प्रतिष्ठाथेमश्रापि वा | माशोचाभावः 1. >~ ©> ९ कतेऽङ्करापेणे पूवे तत्तत्कमविस्ानतः ॥ १५२ ॥ नैवाऽशोचं गुरोर्वियासूतकं प्रेतकन्तु वा । शवृतानामृलिजां तत्तकमारम्भासरं न हि ॥ १५४ ॥ तत्तःकमीवसानान्तमिति पूर्वजशास्तनम्‌ । जालयक्तासौ वभाजः स्युः क्षवियाचयाश्च सर्वशः ॥ १५५ ॥ मन्तवद्ररणं तेषां नास्ति दीक्षा च नान्यतः | श द्राणामपि मक्तानां क्षविया्णां विश्चामपि ।॥ १५६ | देवक्छा याभियुक्तानां नास्येवासौ चखाघवम्‌ | अवताराणासत्सवः यदीच्छरेदवतराणामचनं मुनिसत्तमाः ॥ २५९७ | ूर्यघामेव प्च्चानासुस्वं कस्किनस्तथा | चतुर्णामपि रोषाणाुत्सवं काररयद्धधः ॥ १५८ ॥ (तेषामपि च वीशाङ्घ्वजमारोपयेदिति । दीक्षाविरेषः उत्सवाथन्तु देवस्य प्रतिष्ठाऽथेमथापि वा ॥ १५९ ॥ रष्कषोभमहोखातदुभिक्षमयपीडनैः । एवं प्रकरिर्वि्रश्चदुत्सवस दिनस्य वा | तदिनेषु व्यतीतेषु राजा राष्ट विनद्यति । तंसास्सर्वप्रयलेन दिनेपृक्तषु कारयेत्‌ ॥ तदिनेष्वधरात्रे तु यदीच्छदुत्सवे नृपः | आचार्थस्यविजाश्चापि क्षौरकम विधीयते ॥ अर्धरत्रेऽपि काय॑ सादिति शातातपोऽत्रवीत्‌ ) | देवकार्ये न दोषद्घ्यादिति पूर्वैजशासनम्‌ ॥ क माना भ = रा न नः न ७११०११७।७७१०५९ [वि त 1, भङ्करर्षणमारभ्य. ई, ५. वर. ई. 3, कुण्डलितः दं कोशेषु न द्यते भमान ३१६ श्रीतैखानसे भगवच्छास्रे करियाधिकारे देषोत्सवस्य मध्ये तु तत्तीथादृध्वैमेव्‌ वा 1 देव्युत्पवे विशेषः देव्युत्सवं विधानेन सम्यगेव समाचरेत्‌ ॥ १६० | पूरव देवेशमभ्यच्यै पश्चादैव्यो समच॑येत्‌ । तेष प्रथकप्थह्ुयादङ्करापणसुत्सवे ॥ १६१ ॥ पूर्वरात्रौ तु देवेशं समभ्यच्यं विरोषतः । युवर्णादिमये पते तण्डुरोपरि कौतुकम्‌ ॥ ५६२ ॥ न्यस्यरङ्कारसंयुक्तं म्राममाख्यमेव वा । शिरसैव वहन्त्सम्यक्षारयितः प्रदक्षिणम्‌ ॥ ५६३ | सन्न्यस्य देवाभिमुखे पृण्याहन्तेऽभिमृश्य च । बद्ध्वा प्रतिसरं प्वाच्छयने श।ययेत्तथा ॥ १६४ ॥ प्रार्दवं समभ्यच्यं संखाप्याऽखानमण्डपे | लापयिला समभ्यच्ये प्मूतच्च निवे च ॥ \ ६५५ ॥ अङ्ङ्कत्य च वलाः मूषणेर्धिविधैरपि | अन्यमुतसवकारोक्तसुरसवं सम्यगाचरेत्‌ ॥ १६६ ॥ पुनश्च स्नापयिखा तु समभ्यच्यं निवेदयेत्‌ | अनन्तरदिने तस्मादरुङ्कारभामपि ॥ १६७ ॥ योजयिलोर्सवं कृवा स्नापयिखा तु पूर्ववत्‌ । समभ्यर्च्य *निवेेव जीवसनि तु सन््यसेत्‌ ॥ १६८ ॥ अवताररमात्तेषां चतुणामुस्सवेः चरेत्‌ । यत्राल्येऽबताराणां क्रियते निघ्यमर्चनम्‌ ॥ १६९ ॥ अवतारक्रमात्तत कुया दुः्छवमलरः । तदवसाश्रमादेवमचेये हइ विग्रहैः ॥ १७० ॥ च+ न~» न क ~ ~ + ता ध ५००१ थ 1. ' पूं देव्यौ समभ्यच्य पच्वदेवेशमये ` दिति अस श्ोकार्थेख स्थाने दस्यते, ‰. 2.वुतंदेने, दै. 3. परम्‌ . ई. ५ भचैनं, ख. 5. कमादेक. ख. [वि क ति त 1 0 पठिशोऽध्यायः उत्सवं छोकिंकानाञ्च कतुं भक्तया यदीच्छति । एवमेवाचरेरर्वमङ्करापणकादिकम्‌ ॥ १५१ ॥ रोकिकेष्ववतारेषु क्रियमाणेऽपि चो्सवे । नित्यश्चैवोरसये बिम्बे सायं प्रातस्समाचरेत्‌ ॥ १५७२ ॥ भयदवोतसव- उत्सवे क्रियमाणे तु देवदेवस्य चार्खिणः । । तस्मिन्‌ मामेऽन्यदेवानां न कु्यादुत्सवं पुनः ॥ १७३ ॥ अन्यवास्तुगतानाच्च न दोषश्योतसवे भवेत्‌ । अशोपिते ध्वजे विष्णोर्त्सवाथैन्तु तत्र वे | १७४ | मवोक्तदवसानातत प्रतिष्ठां नाचरेहुधः । तदाख्योत्सवाङ्गांश्च खापयेदिति केचन 2) ॥ १७५ ॥ ग्रामे उत्सवान्तर- उत्सवे च प्रतिष्ठायां विष्णोरमिततेजसः । निषेधः + न ग्रामे तन्न मनुप्याणायुत्सवे "न समाचरेत्‌ ॥ »७६ ॥ अन्यदेवोत्सवे विष्णोशत्टवो नैव दोषदः । तंखभनेयो्सवेनैव() दूधितप्सीम्य उत्सवः ॥ १७७ ॥ भमबसिनामन्य- आरोपिते ध्वजे विभ्णोत्सवाथं विरोषतः । पनन उत्सवावमृथपू्वं संव तदुम्रामवासिनः ॥ १७८ ॥ अन्यत्र यदि गच्छन्ति भवन्ति व्याधयो ध्रुवम्‌ । *भवन्ति नैव तदु्रामवास्तुबा्ये निवासिनाम्‌ ॥ १७९. ॥ "स्वप्रधानं यदि भवेदुत्सवस विधिक्रमे । विरोषमस वक्ष्यामि श्रृणुष्व मुनिसत्तमाः ॥ १८० ॥ यागश्चाखमलङ्क्यानमध्ये वेदिश्च कारयेत्‌ । एकं कुम्भञ्च सन्यस्य तपूव गरूड तथा ॥ १८१ ॥ भण तु वासिनां नैव दोषष्टः, ई. 5. ङण्डकितः ख कोश एव, २१५७ 1. उत्सवः ई. 2, न च कारयेत्‌, ख. 8, दोषदः. ई. ५. तदुप्रमे व्ुबादय २१८ श्रीवैखानसे भगवच्छस क्रियाधिकारे दक्षिणे वाहनच्चापि (2) पश्चिमे चक्रमेव च | उत्तरे विष्वक्सेनश्च कल्पयिता विधानतः ॥ १८२ ॥ कुम्मे तथेव देव्यौ च समावाह्य समच्छ च | परिवारपीटे तहेवान्‌ समभ्यर्च्यथाविधि ॥ १८३ ॥ (८१० एवमेव विधानेन सायं प्रातर्दिने दिने । कुम्भवेयान्तु तत्‌ प्राच्यां तत्तद प्रकल्पयेत्‌ ॥ १८४ | एष एवं विदोषः स्यादन्यस्सषं खिरोक्तघत्‌ )। त्यपि श्रीरवद्ठानसे मगवच्छाश्च भृगुपोक्तायां संहितायां करियाधिक र महस्सवप्रायश्ित्तविधिरनाम परिशोऽध्याय सथ्विश्लोऽध्यायः सयम अतः परं प्रवक्ष्यामि प्रायश्चित्त तपोधनाः । पायितम्‌ ~ ` चण्डाङ्तूतिकोदक्यापएतित्पतिखेमजैः ॥ १ ॥ ५ फ] गर्माल्ये प्रथिष्ट तैः स्पृ बिम्बे तथ्‌ च | सप्तशतं महाशान्तिमञ्नायो जुहुयात्ततः । २ ॥ जलसधिवासनं करवा जङ्गमानां तथैव च | ध्रवशुदिञ्च छ्य तु प्रतिष्ठां पुनराचरेत्‌ ॥ ३ ॥ रर्वाऽथानुठेभर्वा स्पष्टे बिम्बे तथेव च | दाताष्टठकल्रैस्लाप्य प्रतिष्ठां पुनराचरेत्‌ ॥ ४ ॥ श्कुक्षटव्राहाणां खगानां प्रवेशने । स्पश्चेने च तथा तेषां शान्तिहोमं जुहोति च ॥ ५॥ पुनःप्रतिष्ठामार्गेण पतिषठां पुनराचरेत्‌ ! चण्डालादिप्रवेदो तु प्रथमावरणे यदि ॥ वाप्तुहोमे तथा हुषा शान्तो जुति च | अष्टोत्ररतेरदवं कर्डीः सापयेत्तथा | ७ ॥ द्वितीयावरणे चैव स्नयनं स्याच्छताष्टभिः रान्ति हुखा तृतीये तु चतुर्विहतिभिक्तथा ॥ ८ ॥ प्थितवा तु करौः "समभ्यच्ये निवेदयेत्‌ । चतुधाव्रण च॑त्न वैप्णव त्वकर्विरतिस्‌ ॥ ९ ॥ हुता तु सप्तकल्यैस्लापयिला समर्चयेत्‌ । पञ्चमावरणे चेतु दशछवस्तु वेष्णवम्‌ ॥ १०॥ [1 नि न नकः म प क 1. ध्रवस्य दजयिलखा वु. ख विषेण, खं न ३९० मृतिप्रायधित्तम्‌ श्रीतैखानसे भगवच्छासे क्रियाधिकारे हुत्वा तु पञ्चकरस्लापयिला समचयेत्‌ । तत्तस्माकारपरिषदैवत्यं विरतिं यजेत्‌ ॥ ११॥ षष्ठावरण एवापि करररेव सप्तमिः । स्नापयिघा तु विधिव्पुण्याहमपि वाचयेत्‌ ॥ १२ ॥ सप्तमावरण चेत्तु सर्वसन्नार इष्यते । वीथ्यामेषां प्रवेशे तु न दोषो भगुरत्रवीत्‌ £) ॥ १२ ॥ परिवाराख्यान्तर्चेततेषां सपनमाचरेत्‌ 1 वहिश्चेच्छतङ्कलस्तु तत्तम्मन्त्रे सवेप्णवम्‌ ॥ १४ ॥ दुखा तु सप्तकसर्रैस्लपयेदिति शासनम्‌ । पयैिपच्चगव्याभ्यां शुद्धिस्सवेव कीर्तिता ॥ १५ ॥ (अ देवाख्यसमीपे तु प्रतिरोमनिवेदाने अर्चैयेदेवदेवन्तं मोहादपि न जातुचित्‌ ॥ १६॥ तस्माकारानुषक्तन्चन्मदादोषो भवेत्ततः । राष्टूस्य यजमानस्य ग्रामस्य च महद्धयस्‌ | १७ ॥ अपनीय तु तच्छीघ्रं सप्तरात्रं यथाविधि । महायान्तिश्च हा त॒ प्रतिष्ठां पुनराचरेत्‌ ॥ १८ ॥ दातदण्डान्तरे चैव प्रतिसेमनिवेशनम्‌ । चण्डाटपुस्कसानाश्च क्रोशादृध्वं प्रकल्पयेत्‌ ॥ १९.॥ गर्भाख्ये तु मरणे प्रायश्चित्ते प्रवक्षते । चण्डाखदिपवेशे तु यदुक्तं तस्समाचरेत्‌ ॥ २०॥ प्रथमावरणे चेततु तत्तथेव समीरितम्‌ । शालामुषक्तशालघ्ु बहिमरणसम्भवे ॥ २१ ॥ तथेव मरणे चैव महाशान्ति सृजेत्‌ । संख्य कर्डैरदेवं समभ्यच्ये निवेदयेत्‌ ॥ २२ ॥ मण्डपादीनां अग्निदाहं वेस््रादीनां दाह बिम्बे अभिष्ट भभिना बेरनाशे सप्तविंशोऽध्यायः गरहीवाऽऽधावमज्ञनादन्तःखशवकरूपके । अर्ययेघदि तलवये हविश्चापि निवेदयेत्‌ ॥ २२॥ वेष्णवन्च शतं हुत्वा “ यदैवादि › समन्वितम्‌ । स्नापयिला त॒ कल्ैस्समभ्यच्यै निवेदयेम्‌ ॥ २४ ॥ अन्यथा चेन्महादोष इति पूर्वनदश्नम्‌ । मण्डपे गोपुरे चैव प्रपायाञ्च तथेव च ॥ २५॥ अदाहे महाशान्ति हला संस्नापयेद्धरिम्‌ । गर्भाख्येऽभिदहि तु वस्र मास्ये च भूषण ॥ २६॥ देवबिम्बेऽथिसंसपरौ तच्छीध्र व्यपनीय च । सप्तरात्र महारान्ति गन्धोदैः स्नपनं चरेत्‌ ॥ २७॥ प्रतिष्ठाञ्च पुनः करता समभ्यच्यं निवेदयेत्‌ । बेरनारोऽयिदाहेन तहेरमपनीय च ॥ २८ ॥ मासमेकं महाशान्तिं हता गर्भाख्ये पुनः । पयैथिपच्चगव्याभ्यां द्धि कृत्वोपठिप्य च ॥ २९॥ मिम्बमन्यत्समादाय प्रतिष्ठामाचरेपुनः । दारवं सृण्मयं बेरं धूमक्रान्तं परित्यजेत्‌ ॥ ३० ॥ उवारक्रान्तं तथा शरं सन्त्यनेदेशरं यदि । भिन्ने घटे घटकं यथाऽऽकारो प्रलीयते ॥ २१॥ बेरनासे तथा शक्तिर्विश्वं व्याप्येव तिष्ठति । ग्रहान कतल्पयिला पद्मा्चौ च तथाऽऽख्ये ॥ २२॥ महाशान्ति प्दमायो हुत्वा तत्ाष्टदिष्चु च । तत्तद्हाभिकुण्डषु अ्रहशान्ति जुहोति च ॥ ३३ ॥ तत्तदैवत्यमन्तैश्च मध्याौ पाञ्चभोतिकम्‌ । हुलवा बिम्ब समासाय ° नमे ब्रमण › ईय च ॥ ३४ ॥ २२१ ३२४ ्रीमैखानसे भगवच्छासे क्रियाधिकारे शय्यावेचास्तु पूर्वैस्ामेकं वे सभ्यमेव वरा | कल्पयित्वा त॒ पूर्व्यः सायं सन्ध्यामुपास्य च ॥ ५७ ॥ बाह्ख्यस्योत्तरतो वाप्तुहोमं तदा यजेत्‌ | पयेमिपञ्चगव्याभ्यां बाखागारञ्च योधयेत्‌ ॥ ५८ ॥ यागश्च सवैत्र पुण्याहं वाचयेद्पुनः | राविपूनावसने तु देवदेवं समच्य॑ च ॥ ५९ ॥ ॥ ह विर्निवेच विधिना “क्षमस्व ' ति प्रणम्य च | वाखङसस्थापना- (~ न न कमः ततः प्रणीय नित्याथिं कुण्डष्वाघारमाचरेत्‌ ॥ ६० ॥ "(अलम मथितं वाऽपि ोक्िकं सम्धकपयेत्‌ । श्रोत्रियागारतौ वाऽपि कुण्डप्वाधारमाचरेत्‌ ॥ ) संसाध्य पूववुम्भ "देवपरे; तु यमान्तरे । धन्यपीटे घुसन्यस्य प्राथयिला तु पूर्वत्‌ ॥ ६१ | देव कुम्मे समावाह्य प्रुवबेरा्थाविधि । गमार्यगतान्‌ देवान्‌ द्वारेलान्‌ द्वारपारकान्‌ ॥ ६२ ॥ सोपानसंखितान्‌ देवांसदुम्भाम्भसि संसरेत्‌ । विमानञ्च जीर्णश्चेन्यक्षादीश्चतुरसथा ॥ ६२ ॥ 'पीटेऽच्येमानपरिषदैवानिति च केचन । कुम्भं बिम्बं समादाय खनश्वत्र निवेश्य च ॥ ६४ | संस्नाप्य सप्तकरुरषद्धा प्रतिसरं तथा | शायिता तश्रा होल दक्षिणा परशंसति ॥ ६५ ॥ तद(रयगतान्‌ देवान्‌ समावदैव पूर्ववत्‌ । आवाहनक्रमेणेव निरुप्याञ्याहुती्थजेत्‌ ॥ ६६ ॥ लान पम क 1. इण्डल्तिः ख कोश एव्र, £, पूववत्‌ स्थापयेत्कमात्‌ । ई, 8. पीठे विमान, ई. सप्तविंशोऽध्यायः ३२५ परितो यागशाखन्तु परिवारान्‌ समचैयेत्‌ । पतिषठोक्तकमेणेव होमकरम समचरेत्‌ ॥ ६७ ॥ व्याहृत्या परिषममन्त्रान्‌ दक्षिणाभौ जुहोति वै । (^ विनैव सर्वदैवत्यं सभ्यम्‌ जुहोति च ॥ ६८ ॥ नेतेरीयेश्च वचिश्च रात्रिरोषं नयेंक्रमात्‌ | प्रातस्खात्वा विधानेन सूक्तानि च तथा जपेत्‌ ॥ ६९ ॥ अचांपीठं प्रकुवींत ब्रह्मे बाखस्ये तथा । रलन्यासं विना पटे चररारो विरोषतः ॥ ७० ॥ स्ापयलाऽग्रतः' कुम्भं धान्यपीडे सुषनन्यसेत्‌ । आवाह्य कोतुके कुम्भात्तसदेवोप्सवार्चयोः ॥ ७१ ॥ ग्ांख्यगतान्‌ देवान्‌ द्वारेशान्‌ द्वारपालकान्‌ । तत्तस्खथाने समावाह्य देवान्‌ सोपानगानपि ॥ ५७२ ॥ पुण्याहं वाचयिता तु पूजयिता यथाविधि । हवीषि पश्चा दला नित्य विधिवदर्चयेत्‌ ॥ ७३ ॥ अवाहनविसगेँ दवौ नाचरे्स्णाल्ये । नित्यङुण्डे प्रणीया नित्यहोमं समाचरेत्‌ ॥ ७४ ॥ बाला्ये स्नान- स्ानपानीयज्चाले च तथेव स्नपनाल्यम्‌ । ाजद््सिनम्‌ पुष्पसच्चयरालन्च द्र्यसम्भारमण्डपम्‌ || ७५ ॥ यागरालां ध्वजसखानं मूतपीठं महानपम्‌ । पूथैवत्कारयद्ध्वान्‌ पथमावरणे तथा ॥ ७६ ॥ द्वितीयावरणे चेततु भूतषीठं ध्वजं तथा । वाखख्यस्यामिमुखे यादेव यथाषिषि ॥ ७७ | त ाा ~ (त माकन = कानवन १०१ 1 ७०००००५० 1, ततः. ३. 2. बिम्बे, म. ङ्ब. &. ` २२६ श्रीवैखानसे मगवच्छासे क्रियाधिकारे कारयेत्परितस्सवं तृतीयावरणे सदि । एष एव विरोषस्छादन्यत्स्वं "खिटोक्तवत्‌ ॥ ७८॥ तन्त्रसङ्गरः अतः परं प्रवक्ष्यामि तन्तसङ्करनिष्छृतिम्‌ । निग विष्णोस्तन्ते द्विधा प्रोक्तं सौम्यमाय्ेयमेव च ॥ ७९ ॥ वेखानसं पाञ्चरां वेदिकं तान्तिकं क्रमात्‌ । ्रेर्ेखानपं श्रष्ठमहिकायुण्मिकमरदम्‌ ॥ ८० ॥ तान्तिकं पश्चरात्रन्तु गौणमामुषकम्रदम्‌ । विधिस्तु वेदमूख्श्च दीक्षायुक्तशच तान्तिकः ॥ ८१॥ पाञ्चरातमपि परोक्तं शुद्धं मिश्रमिति द्विधा | सुद्ध मागवत प्रोक्तं पाशञ्चरात्रमथेतरत्‌ ॥ ८२॥ (तसद्िखानसं शरेषठ व्यासेन कथितं पुरा । ) पूजयेच्छुद्मार्गेण सूतो वा सात्वतोऽथवा । उत्सृष्टसूत्रा विप्रा्या दीक्षिता मिश्रपूजकाः ॥ ८३ ॥ निपेका्ाः क्रियास्तेषां तत्ततन्त्ेषु चोदिताः । याऽमवन्मिरितावसा वेदानां व्यसन्पुरा ॥ ८४ ॥ तान्तु वैखानसीं शाखां वदन्ति ब्रह्मपारगाः | तान्तु वैखानसं शाखामादावध्यापयत्पमुः | ८५ ॥ नाञ्चा विखनसं प्राहुश्च वैखानसं तथा | अह्षीणां सोऽत्रवीरसूत्रं धमं समनुबोधयन्‌ ॥ ८६ ॥ अहषयो वहुसूत्राणि चकरुतस्यानुषारतः । के चिद्रणाश्रमान्‌ धर्मान्‌ वदन्ति स्पृतिषूप्तः ॥ ८७ | "अथो निल्यहोमान्ते सायं प्रातरतन्धितः । विष्णो्नित्याचनं कुर्यासर्वदेवार्चनन्तु तत्‌ ॥ ८८ | न ०५००७ब१ अ न जत ०७१०७५० पया 1 1. च पूववत्‌ . ई. 9 भम्िदोत्रादि सप्विंशोऽध्याथः २२५ इति वैखानसे सूते परोक्तं सङ्कपतोऽचेनम्‌ । 'कऋषिमित्तदुपन्यासो वि्तृतश्च समन्ततः ॥ ८९ ॥ बहुप्रयोगो व्याख्यातो खोकानां हितकाम्यया । > =) = रीचि { | २० ॥ कारयपेनातिभा चेव सया चव मथेवचिना ॥ र सोऽयं ततसूलमल्लद्धिधिरवैखानपस्स्यतः । वैखानसेन विधिना प्रतिष्ठाप्य यथाविधि ॥ ९१ ॥ अचैने क्रियमाणे तु पाञ्चरावेण सङ्करे । ग्रामश्च यजमानश्च राजा राष्ट नद्यति ॥ ९२ ॥ पक्षमेकं महान्ति हुखा तदोषशन्तये । ब्राह्मणान्‌ मोजयिवा तु तत्र पञ्चरातावरान्‌ ॥ 5३ ॥ वैखानसेन विधिना प्रतिष्ठाप्याचैयेसपुनः । जनयुक्तेषु सर्वषु ग्रामादिषु च वस्तुषु ॥ ९४ ॥ नारायणे देवदेवं पञ्चरात्रेण नाचयेत्‌ । वैखानसेन विधिन्‌ पूजयेस्सर्वसम्पदे | ९५ ॥ ग्रामबा्च विविक्तं वा नदीतीरे वनेऽचले । वेखानसेन विधिना पाश्चरत्रेण वाऽचेयेत्‌ ॥ ९६ ॥ पाश्चरात्ेण विधिना प्रतिष्ठाप्य यथाविधि | करियमाणेऽ्चने मासमेकं हीनाचनं यदि | ९७॥ पाञ्चरात्रे तथाऽऽगेये सौम्स्यास्य प्रवेशनम्‌ । दीच्छेकारयेद्धक्तया सोम्य तच्च भविष्यति" | ९८ ॥ पलेन न भ जोगि १८ ११२ १८१ 1. एतत्‌ स्थाने ऋषिभिश्च बहुन्यासः स्छतिभिश्व समन्ततः, इदयथै शोको दद्यते. ई ९, वेखानसेन विधिना भ्चैनं य॒त्र वतेते । यदीच्छेत्‌ पाश्चरन्रेण कठीभाराधनं दरे तदुभ्रामवासिनस्सवं नदयन्ति व्याधिभिश्शम्‌ । राजराष्र विनरयेत पुत्रद्‌ारविनाश्चनम्‌ । तस्मात ु््रयलेन शीप्रमारोच्य यलतः । दैखानसविधानेन प्रतिष्ठां पुनराचरेत्‌ । इयथिकं ददयत, द ३२८ श्रीवैखानसे भगवच्छास्रे क्रियाधिकारे सप्तरात्रं महाशन्ति पौण्डरीके जुहोति च । ब्राह्मणान्भोजयिवा त॒ यक्तितो दक्षिणां ददेत्‌ ॥ ९९ ॥ तत्तन्मम्लजपं कुयाद्ुपरीक्षादि 'कमणाम्‌ नयनोन्मील्नादीनासुक्तद्म जुहोति च ॥ १०० ॥ जलाधिवास कुवीत जङ्गमानान्तु पूर्ववत्‌ । धरुवषेरोदितां शुद्धि श्रुवबैरे समाचरेत्‌ ॥ १०१॥ वैखानसेन विधिना प्रतिष्ठाप्य पुनः क्रमात्‌ | अच॑नादीनि स्वणि विधिना तेन कारयेत्‌ ॥ १०२॥ यदीच्छेचुद्धपूजायां सौम्यल्यास्य प्रवेदनम्‌ । पक्षमेकं "महाशान्ति इत रोष पूर्ववत्‌ ॥ १०२ ॥ सापयिखाऽच॑नादीनि कारयेदिति शासनम्‌ । अविच्छिन्नाचैने चाऽपि मिश्र अामादिव्तुषु ॥ १०४॥ वैखानसेन विधिना श्रतिष्ठाप्यार्चयेदिति । रेः दौवादिविधिभिरज्ञनासङ्करे सति ॥ १०५ ॥ मासमेकं महान्ति हुवा विप्रसह्कम्‌ । भोजयित्वा तु सौम्येन प्रतिष्ठाप्य समर्चयेत्‌ ॥ १०६॥ सर्वषामन्यदेवानां तन्तसङ्करनिष्छरतो । एष एव विधिः प्रोक्त इति पूर्वैजशासनम्‌ ॥ १०७ ॥ इत्या श्रीवैखानसे भगवच्छास्रे भृयुप्रोक्तायां संहितायां क्रियाधिकारे अस्पशयस्परोनतन्तसङ्करपायश्चित्तविधिरनाम सपत्विंशोऽध्यायः | 1. जस्ये । ई. 2. भषयन्मन््वारिा- ईै, 8. च कुरते, ई. 4. जचयदिति द. 2. प्रोक्षयेन्मन्व्वारिणा- है. 8. च कुरते. ई, 4. भर्चयेदिति केशवम्‌. द. अष्टा्विशोऽध्यांयः पात्राणां संस्कारः . पात्राणामचैनाङ्गानां नवानां द्विजसत्तमाः । वक्ष्यामि श्द्धिसंस्कारं इता ते सम्यगाचरेत्‌ ॥ १ ॥ 'छहानामध्यैपात्राणां हविः पालख चैव हि । तथाऽऽचमनपात्ताणां पा्याथानां तथेव च ॥ २ ॥ स्नानावाहनपा्ाणां बलिपात्रस चैव हि ! “नीराजनाथपात्राणां धूपदीपाथेपातयोः ॥ ३ ॥ सहस्लधारापालस्य शङ्कपदङ्कपात्योः । रोहानां कर्डादीनां त्रिपादानां तथैव च ॥ ४ ॥ "सरक्षणानिं कृदैतान्यद्धि्भृद्धिश्च शोधयेत्‌ । वास्तुदोमे ततो हुवा परयभिकरणं तथा ॥ ५ ॥ प्चगव्योक्षणे क्त्वा धान्यपीठोपरि न्यसेत्‌ । तत्तवांस्समावाद् समभ्यच्यै निवेदयेत्‌ ॥ ६ ॥ आवाहनादिपाल्ाणां चतुर्ण वरुणोऽयिपः । शङ्खानां पूर्वमेधोक्ता अच॑नायान्तु देवताः ॥ ७-॥ अध्यैपानीयपात्ताणां सोम एवाधिदैवतम्‌ । हविःपात्ताधिपो भानुः धूपपति ब्रहस्पति: ॥ ८ ॥ दीपनीराजनार्थानां पात्राणां श्रीरुदाह्ता । सहस्धारापते उ ग्रहति; कर्णिकान्तरे ॥ २ ॥ दरष्टकेऽदेशवर्याणि चतुेदासत तत्रे च । शङ्खप्निधी पूर्यो शङ्कपद्या पात्रयोः ॥ १०॥ 11 का 1 1. परश्चना्ेव. ई. 2. तथाऽचमन, ई. 3, सन्भ्यारक्षणपात्रा्णा. ड. 42 २२० शयनासनयानानां सस्वारः [1 त 1 [1 । त ` 1 श) 0.7 1 त श्रीवैखानसे भगवच्छासे क्रियाधिकारे घण्टायां पूरवमेवोक्तानधिदेवांससमाहरयेत्‌ । पात्राणां करकादीनां शत्रिपादानां तथेव च ॥ ११॥ महामूतानि पञ्चैव खेन्दश्च करक्षाधिपः (2) । इ्युक्तान्‌ सरवैपा्ाणामधिदेवांस्समयैयेत्‌ ॥ १२ ॥ रायनासनयानानां संस्छारञ्च वदाम्यहम्‌ । शय्यां खटासने पीठं रथरज्ं तथेव च ॥ १३ ॥ शिबिकाञ्चेव यानानि तानि क्वा यथाविधि | ओपासनायिमाधाय वास्तुहयोमे यजेत्ततः ॥ १४ ॥ प्यचिपञ्चगम्याभ्यां शोधय तु पूववत्‌ । धमं ज्ञानमथेश्वयं वैराग्यमिति वे प्रथक्‌ ॥ १५ ॥ शयनाप्तनयानानां पादानामधिदवताः । दायनाधिपतिदरोषो धर्म एवऽसनाधिपः ॥ १६ ॥ यानानामपि सर्वषां गरुडस्वधिदेवता । कुम्भे तु साधिते सम्यक ध्याखा वे तत्तदीश्वरान्‌ ॥ १७ ॥ (नि संस्नाप्य सप्तकल्डैः धान्योपरि निवेशय च । बद्ध्वा प्रतिसरं पादे पूैसिन्नेव दक्षिणे ॥ १८॥ तांस्तान्‌ देवा्समावाह्य हौल्कर्मावसानके । आवाहनक्रमेणाऽभ्य निरप्या्याहुतीयेजेत्‌ ॥ १९ ॥ ५, + * क तत्तदेवत्यमन्तास्तु शतमष्टोत्तरं यजेत्‌ । तत्तन्मूर्तिमिरावाद्च तत्तत्मोक्ताधिदेवत।ः ॥ २०॥ अष्टोपचीरेरभ्यच्य दे वमारोपयेद्पुनः | अचयेदारने याने कुया द्धामप्रदक्षिणम्‌ ॥ २१ ॥ 1, पश्चानां कललार्धिषाः (१) म # ^) अष्टाविंशो ऽध्यार्थः २३१ शयने शाययेदेवं पूजयेद्र यथाविधि । अन्यानि सर्वैपाल्लणि रोधयेच्च यथोचितम्‌ ॥ २२॥ प्रच्छन्नपटसय सूतादिप्रतिरोमाश्च पाषण्डाः पतितास्तथा । नासिका भिन्रमर्यादास्तथा वे वेददषकाः ॥ २३ ॥ पापरोगयुतश्चेव तथेव युरनिन्दकाः । अचनं देवदेव हविर्दानच्च वीक्षितुम्‌ ॥ २४॥ नाहैन्ति तस्मद्ुर्वीत द्वारं यवनिकावरृतम्‌ । महा पफतकिनाञ्चापि सन्निधिं परिवजयेत्‌ | २५५॥ तस्माद्रारसमायामे कुर्या्यवनिक्ापरम्‌ । रार यवनिकाच्छच्नमक्रता पूजयेचदि ॥ २६॥ हुत्वा तद्र रदेवत्यं वेष्णवं व्याहूतीथ॑जेत्‌ । देवदंवञ्च संखाप्य समभ्यच्यं निवेदयेत्‌ ॥ २७ ॥ पूजाद्रव्याधिदेवाचामछरवा पूजयेधदि । हुता तद्रारदैव्यं वैष्णव व्याहतीथजेत्‌ ॥ २८ ॥ दवम्याधिदेवतापूजां कृत्वा तैरेव पूजयेत्‌ । उक्तकाले तु सम्पूर्णे कुयद्धि द्राखन्धनम्‌ ॥ २९ ॥ न कुर्याद्यदि मोहेन सन्ध्यान्ते द्वारवन्धनम्‌ । ) उद्धारने तदाऽकाटे तसय दोषस्य रान्तये ॥ ३२०॥ वैष्णवे पैर्षं सूक्तं विष्णुसुक्तं तथेव च । तत्तत्सन्ध्याधिदैवसय हुवा कुर्याच्च बन्धनम्‌ ॥ ३१ ॥ प्रातस्सन्ध्येन्द्ैवल्या माध्याह्ी रविदैवता । तथा वर्णदैवत्या सायसन्ध्या प्रकीर्तिता ॥ ३२॥ म मिणो 1. इण्डल्ितः पाठः ख. कोश एव्‌, ` ३३२ श्रीपैखानसे भगव्च्छास्े करियाधिकारे पकं ्रहणवेलयां ग्रहणापपूैमेवं वा । ह विर्िवेदयेननैव यदि मोहाननिवेदयेत्‌ ॥ २२६ ॥ पीडयते तु जगत्सवैमाधिव्याध्यादुपद्रवैः | वैष्णवे विष्णुपूक्तञ्च मन्वांश्च अहंदेवतान्‌ | २४ ॥ विता हुता संस्नाप्य देवे समभ्यच्य निवेदयेत्‌ । विरेषविधयः एकबेरविमानानां पौशूषाणां विोषतः ॥ २५ ॥ तथेवोष्टतबिम्बानां जीर्णानान्तु पुनः कृतो । पूवैप्रमाणादधिकं यदि कुयान्न दोषकृत्‌ ॥ ३६ ॥ पादानुगुणमेवैतलपरितो वधयत्तथा । पूवं मृदाखयं यत्दिष्टकादिप्रकसपने ॥ ३७ ॥ परितो वर्यिलैव कारयेदाल्ये तथा । प्राकाराणन्तु जीर्णानां पुनस्सन्धानकर्मणि ॥ ३८ ॥ अथवा मृण्मयानाच्च यदि वृद्धि तथेच्छति । परितो वार्धयेदेवं प्राच्युदीच्योरथापि वा ॥ ३९ ॥ यदग्रे म्रामवीथी श्यारिसष्वाशाघ्ु वधयेत्‌ । पालानां मण्डपानाञ्च पार्चयोरग्रतस्तथा ॥ ४० ॥ धृदधि कुयाद्विरोषेण प्राच्युदीच्योरथापि वा । उदीच्यामम्रतश्चेव वधयेत्यचनारुयम्‌ ॥ ९१ ॥ एकतस्सङ्कटच्ेत॒ नदीसागरप्ैतैः । यरधैयेदन्यपार्धषु नात्र कार्या विचारणा ॥ ४२ ॥ दक्षिणापरृद्धिशचत्छषेमस्सयात्त न जातुचित्‌ । प्राकारमण्डपादीनां साखानां न समाहरेत्‌ ॥ ४२ ॥ मण्डणदिषु स्वेषु हीनद्रव्य्कतेषु च | न्यूनं बाऽप्यधिकं बाऽपि कारयेदेशिकोत्तमः ॥ ४४ ॥ अष्टाविंशो ऽध्यायः ३३३ मुस्यद्रभ्यक्तं यतत न्यूनं बाऽप्यधिकं न च । कारयेच्ेत्तदज्ञानाद्यजमानो विनदयति ॥ ५५ ॥ ( तस्ात्सर्वप्रयतेन यथापूव समाचरेत्‌ । ) महानसोत्तरे वाऽथ कुर्यादमिमुखे तथा ॥ ४६ ॥ तर कादिकल्यनम्‌ देवाख्यस्याभिमुखे तराकं परिकल्पयेत्‌ । तराकमानं निश्चित्य रज्जुनाऽऽयादि दोधयेत्‌ ॥ ४७ ॥ तताहतायतेनैव कुर्यादायादिञोधनम्‌ । नाहिन तिथिवरो च कस्पयेदितिं शासनम्‌ ॥ ४८ ॥ वृत्ता तेन चाहु कृूपस्यायादियोधनम्‌ । सर्वारमोपका्याणामभरे वापीं प्रकस्पयेत्‌ ॥ ४९ ॥ अथ तेषां प्रवक्ष्यामि संस्कारं स॒निसत्तमाः । वापीकरूपतयकानां तरमदमेष्टकादिभिः ॥ ५० ॥ दृढमाबध्यकाष्टाद्च सोपानक्रमसंयुतम्‌ । दराहि तु ततोऽतीते बस्तुहोमे ततो यजेत्‌ ॥ ५१ ॥ ` पर्मभिकररण कख पञ्चगव्येन शोधयेत्‌ । तन्तुना कुम्भमावेष्टय नादेयजलपूरितम्‌ ॥ ५२ ॥ तीर्थमरत्तोयसैव्णकूर्मयादस्समुज्जरम्‌ । कुशदचाक्षरोपेतं पुण्यपुष्पोपशोमितम्‌ ॥ ५२ ॥ धान्यपीटे प्रतिष्ठाप्य व््तयुम्मेन वेष्टय च | आपो. हि ठा › दि मन्ताणामनुवाकद्वय जपेत्‌ ॥ ५४ ॥ ¦ नमो वाचे ' समुच्वायै॑' शत्रो बात ! इतीय च । ‹ आपो वा ददमिदयकतौ मन्वरवेदादिमिस्तथा ॥ ५५ ॥ अभिमन््य च तव्कुम्म तस्िन्धरुणमचर्येत्‌ । ८ आपो वा इद ' मिसुक्त्‌। उुम्भतोयन्तु त्स्नः ॥ ५६ । ३३४ श्रीवैखानसे भगव्च्छासे क्रियाधिकारे ` वापीकूपतटकेषु प्राङ्मुखः प्रक्षिपेुरः । एवं क्वा ततस्तोयमुपयुन्जीत कर्म ॥ ५७ ॥ अन्यथा यदि कुर्यात्त प्राय्ि्तं विधीयते । महान्ति सङकद्भूवा प्रतिष्ठां पुनराचरेत्‌. ॥ ५८ ॥ त्यो श्रीवैलानसे भगवच्छासे सूगुप्रोक्तायां संहितायां करियाधिकारे पालसंस्कारविधिनाम अष्टविंशोऽध्यायः | एकोनतिश्लोऽध्यायः "जरी महाशान्तिविधिः अतः पर्‌ प्रवक्ष्यामि महाशाम्तिविर्धि परम्‌ । सर्वदोषोपरामनं सर्वैव्याधिभयापहम्‌ | १ ॥ सर्वाभो पदं श्रष्ठं सर्वाशमविनादनम्‌ । आयुरारोग्यदे कतुः शान्तिपुष्टियुघप्रदम्‌ ॥ > महादोषेषु सर्वैव महाशानतिर्विधीयते । आल्याभिमुखे कर्याधैण्डरीकं सखश्चणम्‌ ॥ ३ । दक्षिणस्यामथाभेय्यां पचनाख्य एव वा | अङ्कत्य चतुर्षु पूणङुम्ाङ्करध्वजैः ॥ ४ ॥ कद रीक्रसुकैश्चेव मुक्तादामावरम्बनैः । मासं पक्षश्च सप्ताहं पञ्चाहं तिदिनन्तु वा ॥ ५ ॥ एकाहं वाऽथ सङ्कप्य दोषाणां गुरुखधवम्‌ । ज्ञात्वा तदनुरूपाणि दिनानि जुहूयाक्रमात्‌ ॥ & ॥ आधारान्ते घहोतव्ये सूक्ते वैष्णवधैौरूषे ¦ सुद्रसृक्तं ततो हुवा धातादीन्‌ जुहुयाच्रमात्‌ ॥ ५ ॥ ‹ नमो वचे ' समुचायं ‹ शन्नो वात › इतीय च| नारायणाय विद्ये ' ति तथा षड्भिश्च वैष्णवैः | ८ ॥ आञ्येन साज्यचरुणा समिधा च घृताऽक्तया । सक्तखजतिलपूैः धरत्तमिन्रेयेथाक्रमम्‌ | ९ ॥ ध, ० ई क संस्नाप्य कर्रो्देवं समभ्यच्य निवेदयेत्‌ । लिकाख्मुत्तमो होमो रातिहीनश्च मध्यमः ॥ १० ॥ सार्प्रातश्च हीनश्चदधमः परिकीर्तितः । पू्ोक्तपर्वद्रव्येशवप्युमे जुहुयाहुधः ॥ ११ ॥ ३६६ श्रीवैखानसे भगवच्छासे क्रियाधिकारे आज्येन साज्यचरुणा मध्यमे जुहुयाक्रमात्‌ । अधमे केवछाउ्येन प्रात्मध्याह एव वा ॥ १२॥ उत्तमे स्नपनं नित्यं मध्यमे केवलार्चनम्‌ | अधमे केवरं होम ईति प्रोवाच पूर्वजः ॥ १२॥ रक्षेदथिमविच्छिन्नं यावतकमावसानकम्‌ । अन्तहोमे समाप्तौ च कवा विप्रांश्च भोजयेत्‌ ॥ १४॥ अतिकशन्तिः दद्यदाचायपर्वैभ्यो दक्षिणां देवसन्निधौ । यदैवादियुतत्वे तु अतिश्ान्तिरिति स्मृता ॥ १५॥ भङकृतशान्तिः नव्रहाधिदवतयुक्ता चेदद्भुताऽदया । सामान्य्ान्तिः सामान्यश्चन्तिरिप्युक्ता युक्ता सा चेज्यादिभिः ॥ १६॥ उत्पातशान्तिः द्वादशाष्टाक्षराभ्याञ्च राताहुतिरथापि वा । उतपातशचान्तिरिषयुक्ता तथा विष्णोयुकादिभिः । १७॥ शान्तिः अथव चान्तिरियुक्ता केवरं वेष्ण्वं शतम्‌ | महाशान्तिः महाश्ान्तिरिति परोक्ता यदेवादिसमन्विता ॥ १८॥ इति षट्च्छम्तयः प्रोक्ताः सर्वैदोषोपोषणाः । अस्पदोषे यजेच्छान्ति सर्वत्रापि च वैष्णवैः ॥ १९ ॥ मिन्दाहुती च विच्छिन्नं गायतं वैष्णवीं पुनः | ‹ रान्नो मित ` इतीद्युक्त तथा विष्णोनुकादिभिः ॥ २०॥ अधीतिः "(अष्टादीति प्रवक्ष्यामे पिष्णवे इति चोचरन्‌ ) विप्णवे स्वस्तिदययेति तथा सर्वेश्वराय च । विप्णवे सवेगोप्त्रे च तथा सर्वासनेऽपि च ॥ सर्वदेवामने चेति सवैवेदासने तथः । मुनीनामासने चेति योगसन्धारणाय च ॥ [ अशीतिं परवक्ष्यामि भषटटीलाहुती्यजेत, । इत्येव, मन्त्रपरयौगकमो न द्यते भा. कोशेषु. एकोनविंशोऽध्यायः २३७ तथा सरवप्रतिष्ठाय विष्णुश्दादयो दस । विष्णुश्चव्देन तत सासखयुक्तं सवमत्र तु ॥ नारायणाय च तथा तदायेनासने पुनः । सर्वदेवाक्षने तद्रदिन्द्रह्णाय वै तथा ॥ संयमनाधिपतये सम्भोगपतये तथा । स्तृकिप्रदयिति 'अनन्तासमने च क्रमात्‌ ॥ ( ब्रह्मरानाप्मने चेति प्रनापतय इत्यपि ) । अनन्तशेयनायेति दश नारायणादयः ॥ पुण्यनारायणायेति त्रिदश्चाधिपतये तथा । ( वरपल्वश्चायिने ) @ चेति तथा वयोक्षवासिने ॥ तथा पादार्चिषरे चेति बाख्छपाय वे पुनः । मायारूपिण इस्युक्ता प्रयोधिन इति व्रुवन्‌ ॥ सर्वाधिष्ठानकायेति ्सर्वप्रवरणाय च | भमूधेखानायेति दस प्ण्यनारायणादयः ॥ बाछाय बारखूपाय तथा वटपलरशायिने । सत्याय रत्यनिष्ठाय तथा सत्यात्मने पुनः ॥ सत्यनित्याय चेग्युक्ता देवदेवमन॒सरन्‌ । सरवै सत्यं हि स्त्यस्य सस्ये सव्यं प्रतिष्टितम्‌ ॥ चतुथ्यैन्तमनेनैव सर्वसोकपवर्तिने । तथा सत्यास्मदेवाय सल्यमोदाय वे पुनः ॥ सत्यसोपानकयेति देवदेवमनुसरन्‌ । दश्च सं सस्ये सत्यान्‌ सत्यनिष्ठोद्धवाय च ॥ 1, सवानन्दाय ७, 2, सर्वैप्रकारकाय च ख. ५. मोक्ष ख, 43 २२८ श्रीवैखानसे भगवच्छासे क्रियाधिकारे पुरुषाय तथा पुरूषसंस्तुतायेति च क्रमात्‌ । पुरषसमधीतायेति पुस्पनिष्ठाय वे पुनः| पुरुषात्मने वे पुरुषपुरभायेति चोचरन्‌ । जगन्मित्ताय जगदाधाराय च ततः परम्‌ ॥ जग्मवर्तिने चेति "जगद्धेतवे चेत्यपि । चत्वारः पुरुषायेति विष्णुक्रीडत्मने पुनः ॥ भूमिसङ्गीडास्मन इति जगन्मोदाय वै पुनः | जगद्धिताय चेयुक्ता तथा निखुर्यपाय च ॥ काय कल्म कतमस्मे सर्धस्मे विष्णवे तथा विष्णवे च तथा ब्रयात्‌ मन्तसन्द्रहणाय च ॥ ध्रवरूपिण इथुक्ता संवरृतासमन इप्यपि । सम्परीतिकरयेति स्वयुभप्रदाय च ॥ अश्ुभनाशनायेति शडुमसम्बहणाय च । पुण्यायेति ततो हुता पुण्यशब्दादयोऽपरे ॥ वलोजिताय हुता तु देवदेवमनुसरन्‌ । तथ] जयसमरद्धाय कामानन्दजननाय च ॥ सवानन्दाय चेद्युक्ता समृद्धाय ततः परम्‌ । श्रीविधानाय चेदयुक्ता ब्रह्मसनदरुहणाय च | व्रस्थानाय चेदयुक्ता रोकसम्भावनाय च । अद्भूताय यजेयन्चादनादिनिधनाय च ॥ तथाऽमित्तमहिमेति तथाऽत्यन्तहिताय च | चतु्यन्तेन तेनैव सर्वप्रतिष्ठायेति च ॥ स्व॑ंरोकप्रतिष्ठाय सर्वरोकश्चुभावहाय च । सर्वामन इति प्रोक्त अष्टादश समीरिताः ॥ णन 1, जगद्धिताय ख, अङ्कहोमः मौखिमालदि- होमः एकोनतिंयो ऽध्यायः विष्णुरनारायणय्चेव पुण्यनारायणस्तथा । पुण्यश्चति चतु्यैन्तान्‌ व्यस्तानेव प्रयोजयेत्‌ | अथवा विष्णुगायन्या आष्टाश्चीतयाहुतीरयेजेत्‌ । (^ विष्णुगायत्चिया साकं यताष्टारीतिरीरिता ॥ न तत विष्णुगायत्या त्टाशीसाहुतीयंजेत्‌ । अङ्गहौमं ततो वक्ष्ये निबोधत तपोधनाः ॥ शिरसे च ततोऽक्षिभ्यां कणांभ्यामिति चोचरन्‌ । नासिकाभ्यामथोष्ठाभ्यां दन्तेभ्यो जुहुयाहुधः ॥ निहि कण्ठायोरसे वाहुभ्यामिति च क्रमात्‌ । कोष्ाम्याश्चैव पाणिभ्यां नखेभ्य उदराय च ॥ करये च तथोरूभ्यां जङ्वाभ्यामपि ह्यते । लोमभ्यां मकुटशयेति शिद्धयक्राय वे पुनः ॥ शङ्धायेव च चक्राय गदाये च ततः परम्‌ । शाङ्खायासय इ्युक्ता चाम्बरायेति दयताम्‌ ॥ मूषणेभ्यः प्रमाये च छत्राय च जुहोति वै । दस्य: स्वाहादिभिन्रहुता तत्तदनुसरन्‌ ॥ मोिमाखये दिव्याय चोत्तराय ततः परम्‌ । सर्वोत्तराय सर्वस्मै विष्णवे प्रमविष्णवे ॥ स यज्ञपुरषायेति प्रणवाय च विष्णवे । रिरसे जुहुयासश्चात्तथेव प्रभविष्णवे ॥ दिव्याय युवहायेति काय कस्मै ततः परम्‌ । तमेव विष्णवे चेति निखुयैपाय चैव हि ॥ धुवरूपाय चेलुक्त रुखटाय च बिष्णवे । ूभ्यमन्तरिश्षयेति सप्राणात्मसुवे तथा ॥ २३९ ३४० श्रीवैखानसे मगवच्छाल्ते करियाधिकारे श्रोत्राभ्यां सञ्जुहोत्यन्ते पकष्मभ्यामिति चोच्चरन्‌ । सञ्जुहोवयक्षयङ्गभ्यश्च अक्षिभ्यामिति हृयते ॥ तारकाभ्यामपाङ्गाभ्यां कुबल्याभ्यां तथेव च । युगाभ्यान्च कपोलभ्यां तत्तदज्गमनुसखरन्‌ ॥ जुहोति नासिके च पुटाभ्यामिति ` तृप्णवे (2) । अण्डाम्यामिति दन्तेभ्यः कोष्ठाभ्यामपि हृयते ॥ निन्नेभ्यश्वाधरोष्टाय जिहुयिं च ततः परम्‌ । युवक्ताये च जुहुयात्ताख्वे विष्णवे ,पुनः ॥ हनुभ्यां जुहुयासन्धात्तत्तदङ्गमनुसरन्‌ । करणाभ्यां कणेपालिभ्यां छवाभ्यां कीकसाय च ॥ मरीवाथे कनकायेति घुपम्रीवाय वै तंथा | कण्टनाखाय कण्ठाय कणैनाशय यताम्‌ ॥ योः शिरसे च हुवा तु तथा चौरक्षकाय च | सवांधिष्ठानकायेति तथा प्राणाश्रयाय च | केरोभ्यरिरसे चेति जुहुयाप्पुण्यवािने । आहुभ्यो दिक्मवन्धेभ्यस्सर्वकषत्राणैकाय च ॥ स्वेदेशाशरीरेभ्यः सवप्राणार्याय च | सवेदु;खियोगेभ्यः ॥ चलेभ्यस्सकेरोकानां दुःखत्रणेभ्य इत्यपि । कण्टाय कण्ठनालीञ्यः कन्दाय च ततः परम्‌ ॥ ृष्ठा्रफलकायेव बाहुभ्योऽषटाभ्य इत्यपि । कीकसेभ्यः कोपरेभ्यः कनिष्ठाभ्यस्तयेव च ॥ सनभ्यश्च नखेभ्यश्च वर्तिनीभ्य इति ब्रुवन्‌ । जलुभ्या ताय्यदशाय पाश्वमूेभ्य इत्यपि | एकोनविंशोऽध्यायः पाश्चाभ्यामुरसे हत्वा महछकाय ततः परम्‌ । उरस्याय दिरस्याय बाहूुञुक्ताय हयताम्‌ ॥ हृदयाय पुण्डरीकाय चित्ताय च ततः परम्‌ चित्तेभ्य आरूतायेति आदूतिभ्यश्च हयताम्‌ ॥ तकोय तकैवासिभ्यो मतये प्रखाय च | कीकसे साक्ष्वासाभ्यः(?) सूर्याय विष्णुचक्चुषे ॥ वामाय सोमनेत्राय विष्णवे प्रबुधाय च | अतरखायादितलखयेंति महाबीजाय महासने ॥ आत्मने चेति हुता तु तथा सवांसने बुधः | स्वदानाय लोकानां व्याप्तये व््तये तथा ॥ जुदोत्यप्कृतिषूपाय समानाय यमाय च | सवस्य सामरूपाय जुहुयास्राणिबन्धने ॥ तत्तदङ्गमनुस्पृत्य शिरस्तस्तु जुहोति च । जु्ोति रामक्पेभ्यः आन््रायेति तथैव च ॥ आन्तरह्पाय जुहुयादान्वसच्चारणाय च | दिवसाय केण्टनिघ्याय नित्यबन्धाय वै पुनः ॥ बन्धोहन्धनदूपय स्तनाभ्यां मन्दकाय च | मर्मभ्यश्च प्रम्मभ्यः पार््सखधिषणाय च ॥ सम्पत्तिभ्यः कुमारीभ्यः पुण्डरीकाय वै पुनः | नाभये हृ्ठसायेत्नि नासाय चेति हयताम्‌ ॥ आदद्रीय वर्तितायेति जुहुयात्तमनुसखरन्‌ । अनिरुद्धाय छते कस्सरायेति हयताम्‌ ॥ तथा यङ्घद्ोहाम्याञ्च मुकुन्दाय तथेव च । म्यस्तायेति वरायेति चोर्वैराय ततः परम्‌ ॥ २४१ ३४१ श्रीमैखानसे भगवच्छाल्े क्रियाधिकारे तथेवोदसन्धाय नाडीभ्यामिति चोच्चन्‌ । वातिभ्यश्चैव वस्तुभ्यो वह्षिमुष्काय वे पुनः ॥ प्रजनाय जनितुभ्यः श्रोणीभ्यामिति वे पुनः। तारिकायि च वंश्चाय वंशधारिभ्य एव च ॥ प्रनापतय इदयुक्ता विष्णवे चेति हयताम्‌ । रक्ताय शुक्रवसिभ्यः ऊहभ्यामिति चोचरन्‌ ॥ सिराभ्यश्चासिबन्धेभ्यो मुखेभ्यश्चेति हूयते । त्गयिभ्यश्च हुता तु जुहुयाच्च ततः परम्‌ ॥ रपं ख्पेभ्य इत्यक्त प्रसेभ्य उरसाय च । रक्ताय रक्तवासिभ्यो मेदसे च तथा पुनः ॥ जीवाय तास्तनच्चव चासिमजाय 2) वे पुनः। जुहुयान्मल्नावांसिभ्य उत्तमाङ्गाय वे पुनः ॥ धातवे तैव धातुभ्यः धातुूपेभ्य इत्यपि । जु हुयादुपधातुस्यः पाश्चत्वच इति व्रुवन्‌ ॥ सैरूपाय ग्रीवायै धनदाय धनाने । सर्वश्चराय यज्ञाय पुरुषायेति हयताम्‌ ॥ यत्राङ्गहोमो विहितस्वक्षयुन्मेषादिकमेघु । ततैवमेवे जुहुयादिति पूथैजशासनम्‌ ॥ सवैस्य साग्यरूपाय स्वाहेत्यादि विवर्जितः । मध्यमे मोलिमाखये स्वाहादिरदिऽतोऽषमः ॥ अष्टाशीलङ्गदोमाक्ते स्वाहान्ते एकक । मौलिमालद्रिहोमश्च वदन्तयन्येऽन्यथा बुधाः ॥ भ्रभ्यामिति समारभ्य जुहुयादोष्ान्तये । इत्यन्तं सवंसामान्यधायश्चित्तमितीरितम्‌ ॥ एकोनत्रिरो ऽध्यायः मौठिमाखये दिव्याय रलञायाथोत्तराय च । सवोत्तिराय सवैस्मै विष्णवे प्रभविष्णवे ॥ ` मकरुटाय च केरोभ्य उष्णीषाय^तथैव च । मूच सुखल्खराभ्यां श्रोत्राभ्याच्च भ्रुवोरपि ॥ अपाङ्गा म्यामथाक्षिभ्यां पक्ष्मञ्यश्चाप्यनन्तरम्‌ । पताकाभ्यां उयोतिषे च ज्योतीरूपाय चेति तु ॥ गण्डाभ्याञ्च हनुभ्याञ्च नासिकाभ्यां तथेव च । पुटाभ्यामपि चोष्ठाभ्यां दन्तेभ्यो जुहुयात्ततः ॥ जिहाये च सुवक्ताय चुवुकयाऽधराय च । गखय चाथ कण्ठाय ओवाये कीकसाय च ॥ जलुभ्यो जलुरूपेभ्यः अंसाभ्यान्च तथेव च । दोष्यश्चेव स्वन्धाभ्यां बाहुभ्धां दूपंराय च ॥ प्रकोषेभ्यपतरेभ्यश्च अङ्गुलीभ्यस्तथेव च । पैभ्यश्च नखेभ्यश्च हृदयाय तथेव च ॥ सनाभ्याञ्चेव पार्धाभ्यामुदराय च नाभये | कृकारिकयि नाङीम्यः वेशश्रोण्ये तथेव च ॥ करिराय प्रजननाय प्रनत वसतये तथा । वस््तिमुष्काय सक्थिभ्यामूरुजानुभ्य एव च ॥ जद्धाभ्यान्चैव गुर्फेभ्यः पाष्णिपदेभ्य एव च । पादाङ्गलिभ्यः पयैभ्यः नखेभ्यस्सन्िभ्यसथा ॥ सन्धनेभ्यस्तु रोमभ्यो रोमकूपेभ्य एव च । मर्मभ्यो मर्मपलिभ्यः होत्रेभ्यः सिराभ्यस्तथा ॥ लग्रक्तमांसमेदोऽखिमज्नश्केभ्य एव च । शुद्रूपेभ्य इति च तेजिष्काय च तेजसे ॥ २५३ ३४४ ्रीवैखानसे भगवच्छासे क्रियाधिकारे धातुभ्यो धातुरूपेभ्यः वाग्भ्यश्चैवाक्षराय च । नादेभ्यदरैव मनसे बुद्धये तदनन्तरम्‌ ॥ अहङ्कारय चित्ताय स्वाहेति तदनन्तरम्‌ । हृाणसब्दपूरन्तु पण्डरीकरुदीयं च ॥ वायुर्जीवश्च जीवात्मा सत्याय समुदीयं च । सत्यषटपस्तथा ज्ञानं ज्ञानरूपस्तथेव च ॥ सेयविन्ञात्ननन्ताश्च आनन्दो व्यक्त एवं च । अव्यक्तः प्राणः प्राणसिाऽपनव्यानावनन्तरम्‌ ॥ उदानश्च समानश्च महते च महास्मने । आमाऽनासा च विश्वस्मै विश्वप्मा पर एव च ॥ च १ भि क १ परमात्मा तथा यस्मै तस्मै कस्मे तथेव च । [ ् कि सर्वसै च रिरश्क्रं चकराङ्खो तथेव च ॥ पादपीं महद्गिभ्यः उपङ्गभ्यस्तभेव च । प्रत्यङ्गेम्यस्च सर्वैभ्यः पुरुषाय च व्याहतिः ॥ ` सत्तपरिभाषा विष्णोनुकादिषप्मन्तर्विष्णुसूक्तसुदाहृतम्‌ । ¦ जातवेदस्‌ › इत्यादि सूक्तं दौगुदाहृतम्‌ ॥ ८ हिरण्यवर्णां हरिणी ' मिति श्रीसूक्तमीरितम्‌ । : भूमिमभने ' ति मूसक्तं सर्वखोकश्युभावहम्‌ ॥ हिरण्यगभं ' इत्यादि ब्रहमपूक्तसुदाहतम्‌ । ¦ ओमासश्चर्षणी › व्यादि सक्तं सारस्वते मतम्‌ ॥ ˆ परिणो रद ' इ्युक्ता ‹ स्तुहि अत ' मिति ब्रुवन्‌ । ८ मीदुष्टम शिवतमः ~ सरहैन्‌ विम ' षति च ॥ ! त्वमधे रुद्र › इदयुक्ता ‹ आ वो राजान › मित्यपि । (१ ५ एतैरपि च षण्मन्तैः शृदरसक्तसुदाहतम्‌ ॥ बलिपीरटर्था ष्ठ एकोनरत्रिञोऽध्यायः बखिपीटप्रतिष्ठाश्च प्रवक्ष्यामि समासतः । तस्योत्सेध समुदिष्ट गमांगारसमं तथा | २१ ॥ आयते विन्तृतं वाऽपि गमागारस्य मध्यमे (2 । उस्सेधे दशम गे तु सप्ता समुदाहृतम्‌ ॥ २२! सप्तविंशतिभागे तु विभक्ते तु समुच्छ्रये । दयंराकं पदकं ज्ञेय जगती चतुरंशकम्‌ ॥ २२ ॥ व्यंशकं कुसदं ज्ेयमेकाशं पष्टिका मवेत्‌ । षड्मागं कण्टमित्याहुः वंशकं बलकम्पयोः (९) ॥ २४ ॥ चतुरंशेकपादश्च अरो चेवाग्रवर्तिका । द्यंशाधं पदयपुष्पन्तु एकां पद्मपुष्पकम्‌ ॥ २५ ॥ एवं सम्यजिदिला तु भागे भागे विनिर्दिरोत्‌ । जयंदा हस्तप्रमाणेन विहस्तादधिकच्च वा ॥ २६ ॥ प्चहस्ताधिकं वाऽपि गोपररासाजिधीयते । मध्ये भूतन्तु कर्तव्यं चतुस्ताख्ममाणतः ॥ २७ ॥ युखासनमिद श्रष्ठं परावृत्त्तु कारयेत्‌ । यदीच्छेत्ामिनं प्रेक्ष्य ग्रामनाशो भविष्यति ॥ २८॥ अथवा कारयेद्धद्धान्‌ कारणांरो तु मध्यमे । यथान्यायं चतुर्दिक्षु तत्तत्‌ दिक्षु समीक्ष्य वे ॥ २९॥ इत्येवं विधिना क्षता प्रतिष्ठां कारयेत्त वे । प्रथमावरणादीनां मुखायामं यथाक्रमम्‌ | ३० ॥ चतुर्थांशं विभज्यैव तृतीये प्रथमादिषु । चक्रराङ्खध्वजान्‌ यूथनाथपाकोजुंनानपि ॥ २१ ॥ चतुरथावरणश्चत्त तद्ितीयतृतीययोः । यूथनाथाक्षहौ चैव सथापयेदिति केचन्‌ ॥ ३२॥ ६४५ २४६ गर्डप्रतिषठा श्रीवैखानसे भगवच्छाक्ले क्रियाधिकारे गुणावरणमालश्चेततीये प्रथमांरके । ध्वजं द्वितीये यूयेदमक्ष्श्च पकस्पयेत्‌ ॥ ३३॥ अनतर्थाराकसानञ्चतत तीयांरो विरोषतः । चक्रशङ्कुध्वजाश्चेव भूतेशश्च प्रकस्पयेत्‌ ॥ २४ ॥ एकावरणमा्ञ्चेदग्रमण्डपपूतः । चतुर्भागं विभज्यैव व्रतीये तु प्रकस्पयेत्‌ ॥ २५ ॥ अथवा गोपुराहाद्चे मुखायामं प्रक्ष्य च | कल्पयेत्तल वा सवान्‌ यूथेश्च वाऽथ केवछम्‌ ॥ ३६ ॥ वास्तुहोमं ततो हुत्वा पयेथिकरणे तथा । पश्चगव्येस्समभ्युक्ष्य कुर्याच्ेवाक्षिमोचनम्‌ ॥ ३७ | गवादीन्‌ दरयिला तु पञ्चगव्यादिमिः पुनः | सापयिताऽचिवास्यैव तत्न्मन्तैः प्रथकपरथक्‌ ॥ २८॥ ओपासनाथि सङ्कल्प्य तस्य्रे दक्षिणेऽपि वा । आघारान्ते तु विधिना कुम्भं संसाध्य पूर्ववत्‌ ॥ ३९ ॥ संजप्य सप्तकर्शैः शुद्धोदैरमिषेचयेत्‌ | वध्रीयास्कोतुकश्चापि प्रदक्षिणक्शाद्रले ॥ ४० ॥ होत्रं प्रशंस्य चाऽवाह्य निस्प्याज्याहुतीर्थजेत्‌ । अष्टोत्तररातं हुवा तन्मन्वन्तु सवेैप्णवप्‌ ॥ ४१ ॥ प्रातः पीठे समावाह्य समभ्यच्यै निवेदयेत्‌ । एष एव विशोषस्स्यादन्यत्सर्वञच पूर्ववत्‌ ॥ ४२ ॥ अतः प्रं परवक्ष्यामि सपणेखापनं परम्‌ । सथानक मूर्बेरे तु कुर्यास्थानकमेव वा ॥४२ ॥ आसने शयने चापि आसीनं खानकन्तु वा | विपरीतं यदि भवेद्राजा राष्ट नर्यतः ॥ ४४ || एकोनत्ियोऽध्यायः ३४७ त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ । यजमानस्य जनपक्षं राज्ञो नक्षत्र एव वा ॥ ४५॥ तसाततु दिवसाप्पूवेमङ्करानेये्तथा । अङ्गरापेणकोदृष्वं दरव्यं सम्भूय पूर्ववत्‌ ॥ ४६ ॥ अक्षिमोचनमुदिय पूर्वाहं होममाचरेत्‌ । अङ्गहोमच्च हुवा तु मूर्तिहयमं तथा हुनेत्‌ ॥ ४७ ॥ रतधा › रेति मन्तरेण ‹ कदापिसज › तेति च । दरावारं ततो हुता ताभ्यां छ्रवाऽक्षिमोचनम्‌ ॥ ४८ ॥ अन्तहोमे ततो हेवा मास्करं सम्प्रणम्य च । पञ्चगम्याधिवास्ादीन्‌ कुर्यात्तदपराहकरे ॥ ४९ ॥ गोमूत्रे गोमये चैव कुशोदे चाधिवासयेत्‌ अथवा कारयद्धद्ठान्‌ पञ्चगव्यस्य कुण्डके ॥ ५० ॥ प्रतिष्ठादिवसासू्ं रातत हमं समाचरेत्‌ । मूमियज्ञ्च कवा तु पययिञ्चैव कारयेत्‌ ॥ ५१॥ शभ्यविदिं भकरप्यैव पूर्वोक्तविधिना पुनः । वेद्या दक्षिणपार्ं तु दक्षिणा प्रकस्प्येत्‌ ॥ ५२ ॥ ओपासनाथिमथवा कारयेदिति केचन | पुण्याहं वाचयिला तुं भूमिश्युद्धि समाचरेत्‌ ॥ ५३ ॥ स्नानवे्यां प्रतिष्ठाप्य कुम्भं संघ्ाध्य पूर्ववत्‌ । संस्नाप्य सप्तकः छोतेन परिग्रञ्य च | ५४ || व्ठादिभिरणङ्कुल्य रप्यावेचां निवेद्य च । यद्भा प्रतिसरञ्चैव शयनेषु च शाययेत्‌ ॥ ५५ ॥ ताभ्यामेव तु मन्लाभ्यां सर्वमेतत्सम।चरेत्‌ । दक्षिणा परि्तीये तदैवस्य शुह्वयताम्‌ ॥ ५६ | २४८ विध्यकसेनंप्रतिष् श्रीवैखानसै भगवच्छास्े क्रियाधिकारे होता हौतक्रमेणेव तन्मू््याऽऽबाह्य हयताम्‌ । ततो गरुडमन्ाभ्यामष्टोत्तररतं यजेत्‌ ॥ ५७ ॥ सामवेदादिमन्श्च यजेद्िष्णवसंयुतम्‌ । सृतेमेधेश्य वधिश्च रातिरोषं नयेप्पुनः ॥ ५८॥ ततः प्रभाते धर्मात्मा स्नाता तु स्थापकैस्सह । सुहत समनुप्राप्ते रलन्यासं समाचरेत्‌ ॥ ५९. ॥ देवे. कुम्भं समादाय प्रविरोदाख्य पुनः । श्रेतवणसख पूर्वै वा कृष्णपाश्चऽथवा पुनः ॥ ६० ॥ प्रथमावरणे वाऽपि द्वितीयावरणेऽपि ब । मण्डपस्य ततो मध्ये खापयिला समन्त्रकम्‌ ॥ ६१ ॥ आचाय पूजयिला तु इवणप्टुमूमिभिः । सापकान्‌ पूजयेतद्वदरख्ामरणकुण्डैः ॥ ६२ ॥ एवं संखापयेद्वीद श्रद्धाभक्तिसमन्वितः । सन्ततीनां समृद्धिः खाद्वाहनानां तथेव च ॥ ६३ ॥ सर्वान्‌ कामानवाप्नोति विष्णुखोकं स गच्छति । अतः परं परवक्ष्यामि शान्तस खापने परम्‌ | ६४ ॥ ( विम्बं सरक्षण कृवा स्थापनं सम्यगाचरेत्‌ । पूर्वोक्तमासनक्षत्र शुङ्चपक्षे शमे दिने ) ॥ ६५॥ बिम्बं सरक्षणं का कृता रिस्पिविसजेनम्‌ । वास्त॒होमाङ्गहोमौ च इसा मन्नेश्च भौतिकैः ॥ ६६ ॥ विष्वक्सेन मन्त्रौ द्वौ वैष्णव व्याहृतीयेत्‌ । ुर्यारमास मन्ताभ्यां दक्षिणाबक्षिमोचनम्‌ ॥ ६७ ॥ पञ्चगन्याधिवाप्तादि कस्पयेत्तदनुक्रमात्‌ । तस्यालख्यस्याभिमुखे यागशालं प्रफ़रप्य च ॥ ६८ ॥ एकोनत्रिशो ऽध्यायः ३५९ शथ्यावेदिश्च तन्मध्ये बिम्बाध्यर्धंप्रमाणतः | कुर्यादोपासनाथिश्च तसराच्यामग्र एव वा ॥ ६९. ॥ दक्षिणे सपनश्वभ्रं कल्पयिता तु पूर्ववत्‌ । वास्तुहोम यजेक्ुर्यासर्भिकरणं तथा ॥ ७० ॥ पञ्चगव्योक्षणं कला सायं पूर्वदेव वा । अधिवासगतं देवमुद्धूल सापयेततदा ॥ ७१ ॥ कुम्भं संसाध्य विधिना तत्राऽवाह्य समन्लकम्‌ । संखाप्य स्तकस्टैस्थयिखाऽष्टविग्रहैः ॥ ७२ ॥ ततः कोतुकबन्धान्ते शायने शाययेत्तदा । हौत्रं प्रशस्य चाऽवाह्य निरुप्याऽ््याहुतीयजेत्‌ ॥ ७३ ॥ स्वदे वाचनं हिला वेदाध्ययनमाचरेत्‌ । विष्वक्सेनस्य मन्वाभ्यां शतमष्टोत्तरं यजेत्‌ ॥ ७४ ॥ वेष्णवं मूर्तिमन्तश्च ( हुता गायत्रिया तथा । प्ानहोमे हा त) हला रत्रिं निनीय च ॥ ७५५ ॥ प्रातस्संस्थाप्य चाऽबाह्य समभ्यच्थं निवेदयेत्‌ । द्ादाचारथपूर्वभ्यो दक्षिणां देवसन्निधौ ॥ ७६ ॥ सर्वेषां परिवाराणां प्रतिष्ठायां विरोषतः | आख्याभिमुखे तेषां याग्चासं प्रकरप्य च | ७७ || शथ्यावेदिञ्च तन्मध्ये तस्यमेऽगिश्च कल्पयेत्‌ । एष एव क्रमः प्रोक्तो मन्र एव्र विशिष्यते ॥ ७८ ॥ भष्टोत्तरशतं हुता तत्तन्मन्तं सवेष्णवम्‌ । प्रतिष्ठाप्य समावाह्य निप्यं विधिवदचर्ेत्‌ ॥ ७९ ॥ अनन्तप्रतिष्ा अनन्तं सर्वैनागानामधिपं चानिरद्धवत्‌ | विम्ब सरक्षण करखा फणासप्तकमंयुतम्‌ ॥ ८० ॥ ३५० श्रीवैखानसे भगक्च्छासर क्रियाधिकारे प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा । वामलरुपमीपे वा गोपुराह्यतोऽपि वा ॥ <१॥ स्थानं सङ्करप्य सम्भारान्‌ सम्भृेव्‌ ततः परम्‌ । अङ्करापणमारभ्य प्रतिषठान्तोदिताः क्रियाः ॥ ८२ ॥ रोषदैवत्यमन्वाभ्यां त॑स्सुक्तमाथवा पुनः । संसाप्य सोम्यमर्गेण निर्यं विधिवदर्चयेत्‌ ॥ ८३ ॥ अनन्तो गरुडश्चैव विष्वक्सेनः पितामहः । अनादिवेष्णवाः पञ्च सुनिरड्खिना अपि ॥ ८४ ॥ सुपणीसय च शान्तस्याप्यनन्तस्य तथेव च | तयाणां खापनञ्चोक्तमय सह्कुपतो मया ॥ ८५ ॥ विखनसः प्रतिष्ठ ब्रह्मणश्च तिधा प्रोक्तं यपनन्तु प्रथमया । गर्मार्ये च देवस्य पूनकसवेन सम्मतः ॥ ८६ ॥ ्रिमूतिखापने चेव ह्विमूर्विखापने तथा | मूर्तिमन्त्रेण सम्धोक्तो मण्डलन्तगंतो विधिः (£) ॥ ८७ ॥ प्राधान्येन तु युप्रोक्तः प्रथगेव प्रतिष्ठितुम्‌ । अधुना सम्प्रवक्ष्यामि शापनं विखनोमुनेः ॥ ८८ ॥ देवस्य दक्षिणे भागे श्रियो देव्यास्समीपतः । शङ्खवक्रधरं सोम्यं चतुरथजधरं तथा ॥ ८९ ॥ त्रिदण्डधारिणं विष्णोर्वनासक्तमानसम्‌ । करर्मपीटे प्रतिष्ठाप्य नित्यं विधिवदचेयेत्‌ ॥ ९० ॥ देवदेवप्रतिष्ठावत्सर्वं सम्यक्समाचरेत्‌ । स्थानके मूलबेरे तु चासने शयनेऽपि वा ॥ ९१॥ आंसीनमेव सर्वत्र तपोयुक्तं प्रकश्पयेत्‌ । विपीते यदि भवेद्रानराष्ूविनारानम्‌ ॥ ९२ ॥ एकोनरत्रिशोऽध्यायः लिषृत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ । यजमानस्य नक्षत्रे राज्ञो नक्ष एव वा ॥ ९३ ॥ तस्मात्त दिवसासूर्वमङ्करानधयेत्तथा । ¢ प * © अङ्करातणकादृष्व द्रव्यं सम्भृत्य पूववत्‌ ॥ ९४ ॥ अक्षिमोचनमुदि्य पूर्वाहं होममाचरेत्‌ । अङ्गहोमञ्च हुता तु मूर्तिहोमस्युहयताम्‌ ॥ ९ | ‹ अतो देवा-इद विष्णु ' रिति हत्वा सहस्रशः । करता ताभ्यामक्षिमेक्षमन्ते होमे यजेहूुधः ॥ ९६ ॥ , अधिवासत्तयं काऽपि अधिवासचतुष्टयम्‌ । पूर्वोक्तविधिना छत्व बिं निर्वाप्य पूचैवत्‌ | ९७ | प्रतिष्ठादिवसासूरवं रत्नो होमञ्च कारयेत्‌ । मूमियज्ञच्च रखा तु प्भचिमपि कारयेत्‌ ॥ ९८ ॥ दाध्यावेदिं प्रकरप्यैव पूर्वोक्तविधिना पुनः । राध्यावेद्याः पूर्वैमगे श्रामणा्ि प्रकस्पयेत्‌ ॥ ९९ ॥ ओपासनाथिमथवा केचिदाहवनीयकम्‌ । पुण्याहमनतरस्सम्पोक्षय भूमिषुद्धिमथाचरेत्‌ ॥ १००॥ स्नानवेयां प्रतिष्ठाप्य कुम्भं संसाध्य पूचैवत्‌ ! सं्ाप्य सप्तकर्रैः छोतेन परिमृज्य च ॥ १०१॥ वछ्लादिभिररुङ्कप्य श्यवेदयां निवे्य च । बद्धा प्रतिसरशचैव शयनेषु च शाययेत्‌ ॥ १०२॥ पूवाभ्यामेवमन्ताभ्यां सर्वमेतत्‌ समाचरेत्‌ । श्रमणा परिप्तीय वेष्णवच्च सुहूयताम्‌ ॥ १०२ ॥ होता हौत्रक्रमेणेव तन्पू््याऽऽवाद्य होमयेत्‌ । पूनकशरषठरूपते वक्षन्ते मूर्तयोऽधुना ॥ १०४ ॥ ३५१ ३५२९ श्रीवैखानसे भगवच्छास्रे क्रियाधिकारे त्रिदण्डिन तपोनिष्ठं पुण्डरीकविरोचनम्‌ । हरिप्रियं समावाह्य चतुरमिम्तिमिहुनेत्‌ ॥ १०५ ॥ दरारपाटकषरूपतवे वक्ष्यन्ते मूर्तयोऽन्यथा । परथवस्थापनकाटे तु देवीसदितमाचरेत्‌ ॥ १०६ ॥ पररग्बसूत्र श्रीवत्सं विनाऽन्येर्विष्णुव्रेत्‌ । लक्ष्मीनारायणस्येव बिम्बं तत्समुदाहृतम्‌ ॥ १०७ ॥ तस्य पली च विख्याता दिव्याख्या परमर्षिभिः । विप्णुप्रिययुतश्चेति विष्वक्सेनसखं तथा ॥ १०८ ॥ कर्पसूत्छकृतञ्चेति श्रामणाभिप्रियं तथा । परतत्वप्रव्तारं मूर्तिभिः पञ्चमिः क्रमात्‌ ॥ १०९ ॥ पृथक्त्वेन प्रधानत्वे तस्य पल्याश्च मूर्तयः | आदिवैष्णवमन्लाभ्यां शतमष्टोत्तरं यजेत्‌ ॥ ११० ॥ ४ यो वेदादिः परम › इति यजद्रिष्णवसंयुतम्‌ । अष्टोत्तरसहस्षं वा अष्टोत्तरशतन्तु वा ॥ १११ ॥ नततरगेयेश्ध वचश्च रालिरोषं नयेदवरः । अथैको त्तमरूपतवे देवदेवस्य सन्निधो ॥ ११२॥ दरारपाख्करूपवे द्वितीयद्वारदक्षिणे । प्रथवंप्रधानरूपत्वे यमानम्ोरन्तरे तथा ॥ ११३ ॥ शङ्खचक्रधरो वाऽपि अपि ताभ्यां विवजितः। द्ररपाख्कद्पत्वे स विभुः प्रोच्यते बुधैः ॥ ११४ ॥ दाङ्कचक्रधरस्साक्षादितरल प्रकीर्तितः । गर्माख्ये वा ब्य वा खापने चोत्तरामुखः ॥ ११५ ॥ द्वारसख दक्षिणे भगे खापयेदेवराण्पुखम्‌ । भरवसक्तेन संसखाप्य विष्णुस्तेन संसरोत्‌ ॥ ११६॥ एकोनविंशो ऽध्यायः ३५३ गोमूयुवणदानायेः गुरं सम्पूज्य मक्तितः । पूजये्खापकादीश्च वखामरणङुण्डडैः ॥ ११७ ॥ गुूत्तमस्य यः कुर्याद्थापने भक्तिसंयुतः । ठेदानाच्च समृद्धिस्सास्समूद्धिः पुण्यकर्मणाम्‌ ॥ ११८ ॥ सर्वान्कामानवाप्यैव पुण्यरोकं स गच्छति । अतो देवा-इदं विष्णु ' रिति मन्तद्रयेन च ॥ ११९ ॥ पूजक प्रधानत षोडरस्पचारकैः । सम्पूञय विधिवद्विप्णुं तननिवेदितवस्तुमिः ॥ १२०॥ माल्येगन्धेश्च पृपेश्च दीपै हविरादिमिः । अचेयित्वा तु देहान्ते सायुज्यं पदमामुयात्‌ ॥ १२१ ॥ वैखानस नैवेदं विष्णुनैवेयक्छरेत्‌ । द्रारपारुप्रतिष्ठायां तदैवसय जुहोति च ॥ १२२॥ द्वारस्य दक्षिणे भागे सानकस्युप्रतिष्ठितः । ‹ वैखानसाय › मन्वश्च तदैवत्यः प्रकीर्तितः ॥ १२९३ ॥ तिष्ठत्य विषूपेण विष्णोराज्ञाविरोषतः । तत्कथा च निस्क्ताधिकारे परोक्ता सुविस्तरा ॥ १२४ ॥ समिदादीनां समिधां रक्षणं वक्ष्ये सरवैषामपि कर्मणाम्‌ | ॥ कण्टकं युिरं शुष्कं करमियुक्तं पिपीयिकम्‌ ॥ १२५ ॥ हस्यं दीर्ध करश्चैव स्थूरञ्चैव द्विपर्वकम्‌ । हीनचर्म तथा दग्ध पुराणश्च विवर्जयेत्‌ ॥ १२६ ॥ वृक्ष पक्षिगणावासे वे्यवृक्षे तथेव च । तथा देवालये चेव समदने चोषरे तथा ॥ १२७॥ जीर्णाख्ये तथा मूढे सूतक्याशौ चिसङ्गते । मैथुने चेव निद्रायामातुरे च विवजयेत्‌ ॥ १२८ ॥ 45 २५४ श्रीवैखानसे भगक्च्छास्े क्रियाधिकारे कण्टकं सुषिरञ्चैव प्रोक्तं सवैविनाश्चनस्‌ । दाप्के भ्रातृविनाशस्स्याङ्ृमिदष्ट मतिभ्रमः | १२९ ॥ पिषीठिकादौ लग्दोषः हस्वः कुक्षिजवरपरदः । दीर्ध च मरणं विन्याच्छरो श्चद मयाव्हम्‌ ॥ १२० ॥ स्थूरं दरि्यदं प्रोक्तं द्विपै पापरोगदम्‌ । वच्छेदे तु दौर्भाग्थ द्वञ्चेस्सन्निपातकम्‌ | १३१ ॥ पुराणे पृ्नाश्चः स्यात्‌ ज्ञानञ्चापि विनयति । पलिदेवाख्योष्यन्चेन्मातापितोर्विनाशनम्‌ ॥ १३२ ॥ रमशानजं कुर हन्ति उषरे राञ्यना्चनम्‌ । जीणाख्यसमीपस्थ दिरोरोग प्रयच्छति ॥ १३२ ॥ सूतक्थाशौ चिसंस्ष्े भार्यापुतविनाशनम्‌ । मैथुने स्फद्यते चेत्त वृक्ष वे व्याधिपीडनम्‌ ॥ १३४ ॥ निद्रातो निधने याति चाऽतुरे तस्कराद्वयम्‌ । एतैदषैरविसुक्तन्तु सवैरक्षणसंयुतम्‌ ॥ १३५ ॥ पाटा वेस्मथ च रामीजं खादिरन्तथा | अश्वव्थवरवकषोरथं छक्षमो दुम्बरं तथा ॥ १२६ | द्रादशाङ्खल्दीषन्तु ततश्यान्तिकरं विदुः । तयोदशा्ुलन्चेन्रंद्विसप्ताहुलमार्षकम्‌ ॥ १२७ ॥ पचदशाङ्खयाममाभिचारिकमुच्यते । विद्िषेऽनामिकानाहपमाणमिति निश्चयः ॥ १३८ ॥ तथाविधाः परिधय उक्तायामस्तमनिताः । नदीतराकतीरोप्थास्समिध्रो दोषवजिताः ॥ १३९ ॥ साग्र अगां दर्भाः स्युरस्थूल्छरशवामनाः । पट्रंशादङ्गखः कृवा: प्रिस्तरणकर्मणि ॥ १४० ॥ एकोनविंशोऽध्यायः २५५ दरादशाङ्खरमायामं पवित्रं समुदाहृतम्‌ । हस्तमालमितः प्रोक्तः कूर्चः प्रक्षणकर्मणि ॥ १४१॥ वरहलिजेोरप्यमवि तु कल्पने बरह्मसो पयोः । अरलिमाल्मायामं कूच न्यस्येत्त पार्वयोः ॥ १४२ ॥ सर्वषामपि कूचानामग्रन्तु चतुरङ्गुलम्‌ 1 मन्थिसतु द्ववङ्कखा प्रोक्ता रोषे रम्ब प्रकस्मयेत्‌ ॥ १४३ ॥ (वत्सजानुसमाकारो वेदः प्रदिद्यसम्मितः । निर्मितददातदभ्य रोाध्रना्थमधाध्वरे ) | १४४ ॥ द्ाभ्यामरर्मदर्माभ्यां पवित्रं परिस्पयेत्‌ | चतुरङ्गं भवेद्र ्रन्थिरेकाङ्कुख भवेत्‌ ॥ १४५ ॥ '्रङ्करं सूखमिष्युक्तमेष कुर्याद्यथाविधि । सन्न्थस्यानामिकङ्कल्योः सर्वकर्माणि कारयेत्‌ ॥ १४६ ॥ अपविल्तकरः किश्चि्नाचरेदिति शानम्‌ ॥ १४६५ | इत्यप श्रीवैखानसे मगक्च्छसे भूगुपोक्तायां संहितायां क्रियाधिकारे ५ महाशाम्तिविधानवबलिपीरप्रतिष्ठादि विधिनाम एकोनतिरोऽध्यायः | भयनामा उ मभनम णिनि भोमि मोतो ००७५०७ब/ ॥ 1, 1. त्यज्गरं रज्जुवरयमे्वं कृध्वा यथृषिंधि, छ अवताराणां एकत्र कल्पनम्‌ विश्षोऽध्यायः दक्चानामवताराणां खापनं वक्ष्यते ततः । पूर्वमेव मया प्रोक्तं प्रथगार्यकस्पनम्‌ ॥ १ ॥ एकगरमगरहे स्युश्चेसोडशां श विभज्य च । कल्पयेदनिरुद्धस चतुरंशांस्तु मध्यमे ॥ २ ॥ अथवा केवरं विष्णुमासीने सितमेव वा | अंसौ दवौ पुरतस्यक्ता द्वाराथं सुनिसत्तमाः ॥ ३ ॥ रोषेषु दशभगेषु मस्साचश्चान्‌ प्रकल्पयेत्‌ । यस्य यस्य च यो देश्चः कल्पितः पदकस्पने ॥ ४ | अवस्थाभेदमिन्नानि तत्तद्रपाणि तसदम्‌ । समभागं प्रकर्प्याऽल खापयिला समचयेत्‌ ॥ ५ ॥ प्रधानाभिमुखान्‌ कुयांदवतारान्‌ यथाक्रमम्‌ । खि विस्तरशः प्रोक्तमेतेषां रक्षणे पुरा ॥ ६ ॥ धरुवकोतुकसंयुक्तं कु्ासत्येकुततमम्‌ । संस्थाप्य कौतुकं वाऽथ केवरं विहिते पदे ॥ ७ ॥ भादिमुस्समावाद्च पूजयेदिति केचन । अपादने दशांशानामनिहदधो यतः स्मृतः ॥ ८ ॥ पतन्मध्यमसुदिष्टमधमे केवरं ध्रुवम्‌ । दापयिलाऽग्रतः पीठे तमावाह्य समर्चयेत्‌ ॥ ९ ॥ आदिमूरतिसमं वाऽथ कणेसीमान्तमेव वा । अथवा बाहुपीमान्तं तद्धेराणि प्रक्पयेत्‌ ॥ १० ॥ 4 न = 0 1 त ५ 1. अनिरशद्दयः स्मरताः. ख ्रिसोऽध्यायंः पश्चमूर्तिप्रतिष्ठायां पुरुषादिपरकल्पने । एतदेव प्रमाणे सादधिकं न समाचरेत्‌ ॥ ११ ॥ प्रमाणं प्चवीराणां बरह्मणो गरूडस्य च | वृुदेवसमं वाऽथ बाहुन्त वाऽधिकं न च| १२॥ विम्बं दशावताराणां केवरं कौतुकं यदि । आदिमूर्तिधरवोत्सेध त्रिधा क्त्वा विचक्षणः ॥ १२॥ एकभागे व्यपोद्चैव द्विमागं चोत्तमोदयम्‌ । ततरिभागद्विमागोस्चं मध्यमं प्रतिमोदयम्‌ ॥ १४ ॥ एकांशमधमं तत्तदन्तरे नवधा कृते । सप्तविंशतितुङ्गानि पूर्वैकपरिकल्पयेत्‌ ॥ १५ ॥ केवर कौतुकं साच्चदचौसथने प्रकल्ययेत्‌ । निर्मास्यहारिणं तेषामचैयेपपरितोऽमितम्‌ ॥ १६॥ परितो वैनतेयस्य मध्यमे नवभिः पदैः 1 कृस्पयेदनिरुद्धस वाहनानि (£) प्रकल्पयेत्‌ ॥ १७ ॥ इत्थं बेराणि करव प्रतिष्ठामारमेपपुनः । कस्पयेयागदाखया उपपीटपदं क्रमत्‌ ॥ १८ ॥ परितस्तदवहिः पङ्क्तो प्राच्यां दिरि पदलयम्‌ । याभ्यादिषु तथेकैकं द्वाराथं परिकस्पयेत्‌ ॥ १९ ॥ आभनेयादीरापयेन्त मस्सयादीनां यथाक्रमम्‌ | तत्तदिश्चु दशांशानां प्रधानामरीन्‌ प्रकल्पयेत्‌ ॥ २० ॥ श्वभ्र श॒यनवेदिश्च कल्पयित्वा यथोचितम्‌ । अङ्करापैणकादूधवमक्षयुन्मेषादिकाः क्रियाः ॥ २१ ॥ विनैव सर्वदैवत्ये पारमस्मिकमेव च । प्रतिषठामुसवादीश्च पूवैव्परिकस्पयेत्‌ ॥ २२ ॥ २५७ २५८ श्रीवैखानसे मगवच्छालञे क्रियाधिकारे एषां प्रधानमन्वाश्च मूर्तिमेदास्तथेव च | पूवमेव मया प्रोक्ताः सर्वमन्यद्धरेरिव ॥ २३॥ आवाहन दशांशानां मादिमृतेशरुवायदि । निष्कख्वाद्‌ श्रवस्या कुर्याकोतकनाममिः ॥ २४ ॥ विपरीतं यदि भवेद्धूवनाज्ना समचेयेत्‌ । वाराहं नारसिंहश्च रामं कृष्ण तथेव च ॥ २५ ॥ ( भरवेरवशाच्रवा केवरं कोतुकं तथा) "दक्षिणोत्तरयोस्सम्यक्‌ खाप्येन्मुखमण्डपे । खापयेदन्तराले वा नृत्तमण्डय एव वा ॥ २६ ॥ तेषा्च यापने चाखां वराहाथं प्रकरप्य च । दक्षिणाभियुखीं सालं "वामनस्य प्रक्पयेत्‌ ॥ २७॥ तदक्षिणे वा पूर्वसिन्‌ राधवाथ प्रक्पयेत्‌ | ` रखा वामे नृसिहाथं तद्वामे पूथमेव वा ॥ २८॥ कुष्णाथं क्पयेद्यागशालयं प्राक्पश्चिमायताम्‌ । पश्चिमे शग्रन तन्न कारयिखा तदथतः ॥ २९. ॥ सङ्कसपयेसधानाि स्नानशभ्रे तदग्रतः । वास्तुहोमावसाने तु कुम्भं संसाध्य पूैवत्‌ ॥ ३० ॥ स्नपन शयनारोहे होत्ररंसनमेव च । सर्वश्च पू्ैवक्करला प्रधानो तथाऽखिख्ष्‌ ॥ ३१ ॥ तत्तसधानमनत्रश्च शतमष्टोत्तरं यञेत्‌ । परातस्स्नाल्ा विधानेन प्रविर्य मुखमण्डपम्‌ ॥ २२ ॥ वराहं दक्षिणे रामं मस्सं संखाप्य दक्षिणे नारसिंहं तथा वामे क्ष्णं तस्य च वामतः ॥ ३३ ॥ पि ८००० .०५५.५००७१ = मत म शाता ००७०५ अनवा 1 पधिमोत्तरयोः. खे, 2 तत्तदिष्ठु भक्ष्य च शख. 3. तस राघवं स्थाप्य, ख, त्रिंशो ऽध्यायः २५९ वाराहनारसिंहौ तु खापयिवाऽग्रमण्डपे । अन्तराटेऽथवा छरष्णरामौ संखाप्य पूजयेत्‌ ॥ २४॥ दक्षिणे नारसिंहं वा वाराहरहिते यदि । एकवेरविमानस्य ग्भ॑गेहेऽग्रमण्डपे ॥ ३५ ॥ ओत्स्वं स्थापनं कुँ यदि स्यप्यानसङ्कटः । अग्रमण्डपवाह्च तु प्रतिमां मण्डपे कृते ॥ २६ ॥ ओससवस्योक्तदेरो तु तत्र संखाप्य पूजयेत्‌ । प्रप्रधानबिम्बानां पूजा षोडशिग्रहः ॥ २७ ॥ (एष एव विदोषः स्यादन्यत्सवं हरि । अथवा मल्छकूरमो तु गर्भगेहस मध्यमे ॥ ३८ ॥ मतिष्ठाप्य वराहादीन्‌ दिश्चषटाघ प्रकट्पयेत्‌ । भुवश्च कौतुकश्चैव कुर्यादमर प्रथकष़थक्‌ ) ॥ ३९ ॥ ( एष एव विदोषः स्यादन्यत्सर्वश्च पूर्ववत्‌ ) पश्चवीराणां स्थापनं पञ्चवीराणामच॑नन्च तपोधना; । स्थन स ध्य मरि # प्क््यामि समसेन श्रुणुष्व सुनिसत्तमाः ॥ ४० ॥ वाटुदेवादिदेवानां पञ्चानां विष्णुना सह्‌ । पञ्चवीराचनं प्रोक्तं ब्रह्मणा च सहाचेनम्‌ ॥ ४१ ॥ अन्नप्रजापतियुतं रहितं वा तपोधनाः | पुष्टिद सवरोकानां सर्वाष्वरफखवहम्‌ ॥ ४२ ॥ पश्चवीराचैनं यतद्ेदवैदिकवधनेम्‌ । सरयशवयैदपरदं मृणां ॒क्तिदं स्वैसिद्धिदम्‌ ॥ ४३॥ 'नदीविशाल्मष्टङ्ग सोमच्छम्द्‌ चतुःस्फुटम्‌ । सव॑तोभद्रक्तं वाऽपि गोपुर्ृतिकन्तु वा | ४४ ॥ 1, नन्दी. ख, (ग 0 २६० श्रीवैखानसे भगवच्छाश्ञे क्रियाधिकरि एकतरं द्वितरं वा कस्पयिता यथाविधि । आदिभूमिं घनं कु्याह्ितीये स्थापयंत्तले ॥ ४५ ॥ गभव्यासाष्टमेकहीनोन्चे वधुदेवजे । लयस्लिशतिदण्डेकाधिकः सङ्क्षणोदथः ॥ ४६ ॥ वादुदेवाधिकोत्सेधो बर्मद्रो "तु दैक । पर्युननो वाघुदेवस् कणसीमान्तकोदयः ॥ ४७ ॥ भनस्यसनावसानोचो रुकिमिणी साम्ब एव च । वाुदेवस्य हिकषान्तस्तृनिरुद्र उदाहृतः ॥ ४८ ॥ वाुदेवसमोत्सेध कर्पयेत्कमरसनम्‌ । समष्टिरूपमेतेषां मध्ये विष्णुं प्रक्पयेत्‌ ॥ ४९ ॥ स्थावरं जङ्गमश्चापि तथा खावरजङ्गमम्‌ । श्रीमूमिसहित कु्याद्रहित वा यथाविधि ॥ ५० ॥ स्थापयेद्वालुदेवादीन्‌ पञ्च वै मानुषे पदे । स्थाप्येद्रायुदेवन्त ब्रहमसूत्ात्तथोत्तरे ॥ ५१ ॥ द्यामर द्विज देवे शङ्खचक्रस्मन्वितम्‌ । पदमपत्रायतदरौ प्रसनेन्दुनिमाननम्‌ ॥ ५२ ॥ पीताम्बरधरं देवं सर्वाभरणसूषितम्‌ । दक्षिणे रकिमणीं देवीं श्यामां रक्ताम्बरोज॒लम्‌ ॥ ५२ ॥ मीनकुण्डर्तारङ्कां यज्ञसूत्रविराजिताम्‌ । तारङ्कं दक्षिणे कर्ण वामे मकरकुण्डरुम्‌ ॥ ५४ ॥ कुञ्चित दक्षिणं पादं वामपादश्च सुखितम्‌ । करं प्रसारितं वामं दक्षिणं वरदं तथा ॥ ५५॥ 1. भधिकोद्यः. ख, ८, तस्य नासावसानो च, ख, त्रिसो ऽध्यायः ३६१ अथवा दक्षिणेनैव दिव्यपङ्कजधारिणीम्‌ । तस्याश्च दक्षिणे मागे बष्देव प्रकल्पयेत्‌ ॥ ५६ ॥ श्चताम द्विभुज कु्यादक्षिणेनामयप्रदम्‌ । उदेरावामहस्तच्च स्ामरणमूषितम्‌ ॥ ५७ | दक्षिणे भित्तिपार्् तु व्रह्माणं कनकप्रभम्‌ । द्विभुजं करिकं वामे दक्षिणेनाभयप्रदम्‌ ॥ ५८ ॥ उदङ्मुखं सितं कुयातससवामरण मूषितम्‌ ¦ उत्तरे वाघुदेव्स प्र्युमन द्विजं सित्‌ ॥ ५९ ॥ सस्यर्यामनि वुर्यास्सवांभरणमभूषितम्‌ । अभये दक्षिणं हस्तं वामं कस्यवरुम्बितम्‌ ॥ ६० ॥ उत्तरां भित्तिमाधित्य साम्बच्च द्विज सितम्‌ । दक्षिणामिमुलं श्यामं सर्वाभरणभूषितम्‌ ॥ ६१ ॥ व्रदं दक्षिणं हस्तं वामं कय्यवरुम्बितम्‌ । | त्पाच्यामनिषरुडञ्च प्रवालाभ प्रकस्पयेत्‌ ।॥ ६२ ॥ अमय दक्षिणं हस्तं वामं कथ्चवरुम्बितम्‌ । 'दक्षिणाभमुख तस्य हस्तौ साम्बवदेव हि ।॥ ६२ ॥ कट्पयेहशताटेन वादेव हखयुधम्‌ । ्रह्माणन्चान्यदेवांस्रीनध्यधंनवताख्तः ॥ ६४ ॥ दशातालोत्तमेनैव मध्ये विष्णु प्रकल्पयेत्‌ । सथावरं दैविके मागे पदे ब्राह्मि तु जज्ञमम्‌ ॥ ६५ ॥ वायुदेव्समोप्सेध स्थावरं समुदाहृतम्‌ । सर्वामुकरूरुमनेन केवरं जङ्खमे यदि ॥ ६६ ॥ 1. दक्षिणापियुखश्ैव सवांमरणभूषितम्‌, ख, 40 २६२ श्रीवैखानसे भगवच्छाख्े क्रियाधिकारे कौतुकं पक्चवीराणां खापयेत्तत्तदग्रतः | यदाकारं भ्रुवाकारं तदाकारश्च कोठकम ॥ ६७ ॥ सर्वषां कौतुकं मध्ये विप्णुमेकं तथापि वा| ओद्सवं स्नापनन्चैव चिष्णुमेव चतुर्भुजम्‌ ॥ ६८ ॥ अन्नप्रनापतिं कुयासाच्यमेवानिरुद्रतः । भूताकारं प्रकुर्वीत द्विजं वा चतुम्‌ ॥ ६९ । परितम्तु वयरितशदेवान्‌ गर्भग्रह ऽचयेत्‌ । प्राममित्तौ द्वादल्चादियान्‌ सदरान्‌ दक्षिणमित्तिकान्‌ ॥ ७० ॥ प्रतीच्याश्च वसूनष्टौ नासत्यवुखरे कमत । ्रारस्य दक्षिणे मागे खड्गसक्तिशिरारिणः ॥ ५१॥ गदाञ्च कल्प्येद्रामे शङ्खं ॑शाङ्ग्च खेटकम्‌ | अङ्कर पद्ममित्येवमचयेच दशायुधान्‌ | ७२ ॥ परितो रोकपाखंश्च प्रहादं ज्ञानधर्तिक्म्‌ । पूजयेद्रादश्चादित्यान्‌ श्दानिकादकच क्रमात्‌ ॥ ७३ ॥ वसूनष्टौ च नासत्यौ चनु्यीतीषि च क्रमात्‌ । प्रामित्तौ पाण्डवान्‌ कु्यातलेऽधस्ताहहिमुखान्‌ ॥ ५४ ॥ उत्तरे दक्षिणाश्च तत्तचिहसमायुतान्‌ । प्राम्ित्तौ देविकान्चवीरान्‌ सङ्कट.येहुधः ॥ ७५ | एष एव विदोषः स्यादन्यत्सवं हरेखि । युमासपक्षनक्षत्रसुह्‌ तंकरणादिषु ॥ ५६ ॥ । उङ्कराण्यपयित्वैव द्रभ्याण्यपि समाहरेत्‌ । यागलालच्चं पश्चायीन्‌ पोण्डरीकश्च कल्पयेत्‌ ।॥ ७७ || ओषसनविदीनञ्च दष्षिण भे्तु दक्षिणे । भ आवुसथ्योत्तरे कु्यादनमूर्ैसतयेव च ॥ ७८ ॥ विरो ऽध्यायः अक्युन्मेषाषिवसादीन्‌ सवं पूर्ववदाचरेत्‌ । अधिवासगतान्‌ देवान्‌ सभुद्धत्यामिषेचयेत्‌ ॥ ७९ ॥ अङ्कत्य यथान्याय कुयाद्भ्राममदक्षिणम्‌ । सथापयेद्यागश्ाखयां नक्ते विष्टरोपरि ॥ ८० ॥ संसाध्य पू्वीवछुम्म सर्वषाच्च प्रथवेप्रथक्‌ । अर्क्य समभ्यच्ये बद्धा प्रतिसरामपि ॥ ८१ ॥ शयने शाययिलेव वरेदानध्याएयरेक्तमत्‌ । वाुदेवसय विष्णोश्च मध्ये दौ प्रयस् च ॥ ८२॥ रनस्यारनीययो प्रयु्चस्य च दक्षिणे | साम्बस्य गापसया्ावावसथ्ये तथेव च ॥ ८३ ॥ तं स्यादनिष्धस्य त्रह्मणश्च प्रजापतेः | लमेषसना्ौ च पद्याऽवह्य पूषैव्‌ ॥ ८४ ॥ निरुप्याञ्याहुतीहुता स्वन्‌ देवान्‌ समच्य च । वाुदेवस्य सभ्यभ्रि परिस्तीथ यथाविधि ॥ ८.५ ॥ वैष्णवं विप्णुधूक्तञ्च पैर सूक्तमेव्‌ च । श्रीसूक्तश्च महीपुक्तं पच्चवाहणसंयुतम्‌ ॥ ८६ ॥ मूख्होमसमायुक्तं यदेवादिमन्वितम्‌ । 2 आहुतीनां सदलच्च देवं ध्यायन्‌ जुहोति च ॥ ८७ ॥ यजेदेवं पुनश्चापि विष्णुसुदिद्य त्त्र वे । इवा तु स्दैवसय वेप्णवं तिः पुनधनेत्‌ ॥ ८८ ॥ मिन्दाहुती च विच्छिन्रं हुखा छता प्रवाहणम्‌ । रामस्याहवनीयाभौ परुषे सूक्तमेव च ! ८९ ॥ विष्णुसूक्तं तो ब्राह्म प्रश्नस्य च दक्षिणे । वैष्णवं गार्हपत्याग्नौ साम्ब नुहुभादयुनः !॥ ९० ॥ २६२ २६४ ्र्ैखानसै भगवच्छास्चे क्रियाधिकारे आवसथ्येऽनिरुद्धसय यजेदेकाक्षरादिकम्‌ । रुद्रमन्बद्वयेनापि भक्तया देवमनुस्मरन्‌ ॥ ९१ ॥ चदलिगष्ाकङ्कस्तु जुहुयादुत्तमादिषु । यज्ञेदाहवनीयाथै जया्दीश्च सचछछःसक्रत्‌ ॥ ९२ | ततश्च पेण्डरीक्थि परिकिच्य यथाविधि | विष्णुगायल्निया पद्यं घते गन्थे समाष्ुतम्‌ ॥ ९२ ॥ अष्टोत्तरशतं हुता जुहुयाघ्यारमासिकम्‌ । सभ्या पौण्डरीक विनाऽन्यामीन्‌ विसृज्य च | ९४ || ृतेर्गयेश्च वाचेश्च रािरोषं नयेद्धुरः । प्राततः स्नावाऽथ सावितीं जप्तया सन्ध्यामुणस्य च | ९५॥ रलन्यासं ततः कु्यादचापीटे तु पूर्वत्‌ । विखञ्य शान्तहोमान्ते पैण्डरीकं विधानतः ॥ ९६] दच्यादाचायेपू्व्यो दक्षिणां देवसल्निधौ | सभ्यम्ि परिस्तीयं विष्णुगायलिया यजेत्‌ ॥ ९७ ॥ हुखाऽऽदधीत सभ्या निद्यहोमाय दक्षिणे । पधानकुम्ममाचायेः पुरतः शिरसा वहन्‌ ॥ ९८ ॥ गच्छेत्तदचेकाः कुम्भान्‌ वह नमो ऽचुनयन्ति च | शाकुनं ुक्तस॒चायं कुर्या्मपदक्षण१्‌ ॥ ९९ ॥ पश्चादन्तः प्रविहयैव जीवसखाने निवेद्य च | जप्तवाऽऽप्मसूक्तमाचारयों मनसा भावयन्‌ हरिम्‌ | १००॥ मन्तन्यास्षर्यासौ कृता विम्बे च पूर्वत्‌ । रामदीनाच्च सर्वषां त्रामायक्षरान्वःम्‌ || १०१ ॥ रत्यकपवृत्ति मनसा ध्यायन्‌ शिष्ण परात्परम्‌ । वादेवं समारभ्य रुकिभण्यन्तमनुक्रमात्‌ ॥ £ ०२ ॥ पश्चवीराणां स्थापने प्थाननिदशः पश्चवीरा्चन- ग्रकारः तियो ऽध्यायः २६५५ मध्ये विष्णुं समावाह्य श्रीभूमिभ्यां समन्वितम्‌ । ततः सङ्कषणादीस्तान्‌ कमेणाऽकाहयेद्युधीः !\! १०३ ॥ । गभाख्यगतान्‌ देवान्‌ दइरिशान्‌ द्वारपाख्कान्‌ । विमनरोकपाखंश्च परिवारांसतथोत्तरान्‌ ॥ १०४ ॥ आवाह्य वाघुदेवस्य कुम्भादेव यथाक्रमम्‌ । एककुम्मे तथा ध्यायेस्सवास्तान्‌ विष्णुना विना ॥ १०५ ॥ वादेवं समावाह्य तसादावाहयेक्रमात्‌ । स्थापकः सह पुण्याहं वाचयित्वा तु पूषैवत्‌ ॥ १०६ ॥ हवीषि पयसादीनि रामादीनां निवेदयेत्‌ । मोद्धिकं ब्रह्मणे दचात्‌ शुद्धाचन्तु प्रजापतेः ॥ १०७ | नित्यायिकुण्डे जुहयानःतिंहोमं यथाविधि | छरखा बस्युपसवान्तानि रात्रौ सपनमाचरेत्‌ ॥ १ ०८ ॥ आरमेदुस्सवं पशवादुस्सवोक्तक्रमेण वै | हिरण्यपट्युभूम्यादीन्‌ गुरवे दक्षिणां ददेत्‌ ॥ १०९ ॥ एष एव विरोषः स्यादन्यत्सव हरेरिि । ग्रामान्ते नगरान्ते वा पर्वतान्ते बनन्तरे ॥ .१०॥ नदीसमुद्रतीरेषु विविक्तेऽन्यत्र ऊुतचित्‌ । पञ्चवीरविधानेन प्रतिष्ठाप्य समचयेत्‌ ॥ १११ ॥ अतः परं प्रवक्ष्यामि पञ्चवीरसम्चैनम्‌ । अचेकः प्रातरूत्थाय साला सन्ध्यामुपास्य च ॥ ११२ ॥ देवा्दीसपयित्वाऽद्विः जपु। जप्यानि पूर्ववत्‌ । देवाख्यं प्रविदेयाथ परीत्य च यथाविधि ॥ ११३॥ कवारोद्धाटनादीनि क्त्वा सर्वाणि पूववत्‌ । सम्भारानपि सम्भृत्य निमास्यमपहाय च ॥ ११४ ॥ २६६ श्रीवैखानसे मगवच्छाले करियाधिकारे हवींषि चोपरदञचांश्च पाचयित्वा यथाविधि । लाप्येद्रासुदेवन्त “ मिष वादि जपन्‌ पुनः | ११५ ॥ विष्णुँ पुरुषसूक्तेन स्नापयिखा यथाविधि | स्नापयेहल्मद्रन्त “ मपो हि षएटा'दिमिः तिमिः ॥ ११६ ॥ परयुम्नं विष्णुसूक्तंन साम्बं संस्नाप्य वैष्णवैः । स्ापयेदनिरुद्न्तं सूक्तेनेकाक्षरादिना ॥ ११७ प ्राहममन्त्रयेनेव ब्रह्माणञ्च प्रजापतिम्‌ । ( सापयिला क्रमेणैतान्‌ जीवस्ाने निवेशयेत्‌ ) वाुदेवस्य विष्णोावरणत्रयनामभिः ॥ ११८॥ अन्येषामपि देवानां न्यसेद्पष्पाणि मूर्तिभिः । अभ्यच्यै द्वारदेवादीन्‌ पुनरन्तः प्रविदय च ॥ ११९ ॥ उदड्मुखस्समासीनो विष्टरे वैकनानुना ! -मन्तन्याप्ं ततः करखा आगह्य च तथा श्रुवात्‌ ॥ १२० ॥ केवटे जङ्गमे पविष्णोनांवाहनविस््जने । एकबेरे तथा विष्णोरविरोषस्तल् वक्ष्यते ॥ १२९ ॥ विम्बामिप्रेचनासूैमचैयिलाऽषटविप्रैः । तेखभ्यज्गं तथा छता संस्नाप्य च यथा पुनः ॥ १२२॥ अरङकतय प्रतिष्ठाप्य पूजयेदष्टगरैः | विरोषं सम्प्रवक्ष्यामि वरुभद्रादिपूजने ॥ १२३ ॥ रामस्याचमन ददा ` दापो हिं छादिभिःतिभिः। ` : हिरण्यगभं ' इदयु्ता दचयादध्यं हविस्तथा ॥ १२४ | ‹ योगे योग › इत्याचमन प्रचुम्नस्याभिधीयते । 4 हृद्मापः दिवा › अव्ये ' + मिह पुष्टि ' मिति ब्रुवन्‌ ॥ १२५। 1. मन्नन्याचाक्षरन्यासौ इतवास्जवाह्य, ख. ५. चिन्नौ ख. ३. पूज्येच्छपतमहः उ 4. इदपुष्टिरेद. ख. विंयोऽध्यायः २६७ (ल = इविर्निवेदनं कुर्यात्ततः साम्बसमर्च॑ने । समाने वृक्ष › इदयुक्ता द्यादाचमनं पुनः ॥ १२६ ॥ विष्णुगायत्रिया च्य ‹ समा वतीं" ति वै हविः। हविराचमना््याणि अनिहृद्धस पूर्ववत्‌ ॥ १२५ ॥ पूजयेन्मुखवासान्ते सङ्कषणपुरम्सरान्‌ । ्राह्ममन्तद्रयेनेव ब्रह्माणच्च प्रजापतिम्‌ । १२८॥ द्रातिद्विहैविष्णु वादेव पूजयेत्‌ । मूर्तयः पूवमेवोक्ताः सर्षा्च मया खिके ॥ ;२९॥ येषां न सूर्तयः सन्ति तेषं नामभिस्पैनम्‌ । कौतुकं पश्चवीराणामेकमेष यदा भवेत्‌ ॥ १३० ॥ तदा तु वाघुदेव्च सङकपैणमिति ब्रुवन्‌ । परयुम्नं साम्बमिद्युकतौ अनिरुद्धमिति ब्रुवन्‌ ॥ १३१॥ ततः पश्चमिराबाह्य समभ्यच्. यथाविधि । पश्च्वारोपयेदेवान्‌ पूजनन्ते यथाविधि ॥ १२२ ॥ इति सह्ेपतः प्रोत्तं पश्चवीरसमर्चमम्‌ । अनुक्तान्यल सर्वाणि विष्णोखि समाचरेत्‌ ॥ १३३ ॥ इत्यापि श्रीवैखानसे मगक्च्छासे भृगुपराक्तायां संहितायां क्रियाभिकार दशावतारं पञ्चवीरप्रतिष्ठादिविधिनाम त्रिंशोऽध्यायः | णी 211 1 ममम 1, एवमेवे, खे. सामान्यः प्रायध्ित्तम्‌ एकत्रेशोऽध्यायः अतः परं प्रवक्ष्यामि सवसामान्यनिच्छृतिम्‌ । अशक्यं विधिवतकतुं ब्रह्मचैरपि पूजनम्‌ ॥ १ ॥ किं वा तत्त मनुष्याणापम्यवसितचेतमाम्‌ । विषयासक्तचित्तानामिन्धियाहृतचेतसाम्‌ ॥ २ ॥ अज्ञातानाञ्च दोषाणामचेनादिषु करमघु | जालाः चानारतानाञ्च मोहष्टोमाखमादतः ॥ ३ ॥ तत्तदोषोपशान्त्यथं कुर्यासससामन्यनिष्छृतिम्‌ । ` - तत्तस्सनध्यावसाने च विष्णुसूक्तेन वैष्णवेः | ४ | सूक्तेन पीरूेणापि विष्णुगायत्रिया तथा । द्रादसाष्टक्षयभ्यान्न ‹ नमो ब्रह्मण › इत्यपि ॥ ५ ॥ पुष्पाणि पादथोदंखा " क्षम ` स्वेति प्रसादयेत्‌ । रालिपूजावसाने तु सक्तेनैकाक्षरादिना ॥ ६ ॥ नारायणानुवाकिन स्तुखा पुष्पाञ्जलिं ददेत्‌ । माप्तावसाने कृर्याच्द्रादश्षयां श्रवणे तथा ॥ ७ ॥ तसात्त दिवसासूमङ्कराधणमाचरेत्‌ । देवेशं पूर्वरात्रौ त समभ्यच्यं विरोषतः ॥ ८ ॥ हवि्निवेदयित्वा तु बद्धा प्रतिसरं तथा । शाययिखाऽथ देवेशं प्रातः स्नाला यथाविधि ॥ ९ ॥ प्रातसन्ध्यावसने तु कृता आमप्रदक्षिणम्‌ । स्थापयिता तु देवें ततः स्नपनमण्डपे ॥ १०॥ स्नापयिा तु कर्रैश्चत्वारिदद्धिरष्टमिः । पङ्कजं शरिभिः कुर्याससाष्टपण सकर्णिकम्‌ ॥ ११॥ एकत्रिंशोऽध्यायः २६९ तसिन्‌ देवं समारोप्य पूजयेदासनादिमिः । महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्‌ ॥ १२॥ पानीयाचमनं दला मुखवासं निवेदयेत्‌ । तत्कले चैव मूर्वा पूर्ववकारयेहुधः ॥ १२॥ , परिषिच्य च नित्यािमतो देवादिवैष्णवैः | पौरूषेण च सूक्तेन तथा विप्णोयकादिना ॥ १४ ॥ जयादिभिश्च कूष्माण्डे; परिषन्मू्िभिस्तथा । आग्येन साञ्यचस्णा व्याहव्यन्तं ततो यजेत्‌ ॥ १५ ॥ द्रादशाष्टक्षराभ्याश्च दातमणोत्तरं यजेत्‌ । न) पूवक्तिरेवमन्तै्तु दसा पुप्पाञ्चलिं तथा ॥ १६॥ जीवस्थने प्रतिष्ठाप्य क्षम! स्वेति प्रणम्य च। दयादाचा्पूर्व्यो दक्षिणां देवसन्निधौ ॥ १७ ॥ संवत्सरे तु यन्न्यूनं निस्य नैमिरिकेऽर्चने । तत्सर्वदोषशन्यथं मार्गसीर्धे त॒ मसि वे॥ १८॥ द्ाद्दयां शु्पक्षे तु कुर्यापूर्वोक्तम्चैनम्‌ । संवःसराप्तदोषाणां शान्तये चाथ वौजसे ॥ १९ ॥ श्रवणद्वादरीयोगे मासि भाद्रपदे तथ | पविलारोपणं केचिदिच्छन्ति मुनिसत्तमाः ॥ २०॥ रोपणः जथातः सम्प्रवक्ष्यामि पवत्ारोपणं हरेः | नि््ये नैमित्तिके वाऽपि तथा संवस्सराचने । २१॥ ज्ञानतोऽज्ञानतो वाऽपि ये दोषा्सम्भवन्ति वै । पवित्रारोपणेनैव ते शाम्यन्ति न संशयः ॥ २२॥ सर्वदोषोपक्षमनं स्वेकामसमृद्धिदम्‌ । आयुरारोग्यदं कतुः सर्वाध्वरफरवहम्‌ ॥ २३ ॥ 47 ६५० श्रीवैखानसे भगवच्छास्रे क्रियाधिकारे पवितारोपणं विष्णोः काश्ेतसवेशान्तये । मागरीर्षास्यमसे तु र्कक्षे विरोषरतः ॥ २४ ॥ कालः द्रादद्यां क्रप्णपक्षे वा नक्षते श्रवणेऽथवा । दक्षिणायनमसेषु ` विप्णुपञ्चदने तथा ॥ २५ ॥ केवेराश्वयुञे मासि चाश्वयुब्यां समाचरेत्‌ । कृष्णाष्टमीचतु्दस्योः शम्भोरमसिषु षटु च ॥ २६ ॥ द्राद्यां मा्करस्योक्तं षष्ठयां स्कन्दस्य कीर्ते । कार्तिके मासि दुगंयाः नवम्यां छततिकाघु च ॥ २७॥ ूषप्षे ऽथवा कृष्णे श्रीदेव्याः पञ्चमीतिथौ । अथवोत्तरफस्पुन्योः पवित्रारोपणं चरेत्‌ ॥ २८॥ तस्मात्तु दिवसातूयं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुरयाततीये वाऽङ्करापणम्‌ ॥ २९॥ अङ्करापणकादृध्वं द्रव्याण्यपि समाहरेत्‌ । पचित्रमण्डयम्‌ पकित्रिमण्डं बुर्यदेवाग वाऽथ दक्षिणे ॥ ३० ॥ सपनास्येऽथवा ततर खानं करता यथाविधि । तोरः पूणकुम्भेश्ध कदरीक्रमुकष्वनैः ॥ २१ ॥ चतुद्वा रेष्वेरुङ्कत्य सम्भयोकमयोरपि । वितानेश्च पताकामिस्तरङ्गः स्तम्भवेषएटनेः | ३२॥ म॒क्तादामावरुम्वेश्च पूपा दर्ममास्या | ९ ५ किङ्किणी जारुकमेः कस्पवृक्षेस्सरलकैः ॥ ३२ ॥ अङ्कत्यान्तरं सवं दीपानारोपयं ह्‌ हून । गोमयेनोपरिप्येव पश्चवरण्रर्ङ्कतम्‌ | २५४ ॥ १ ति 7 7 1. द्वाददयां श्रव ऽथवा, आ. एकत्रिंशोऽध्यायः ३५१ (~ ५ 0 + + चतुर्दिरं चतुहेस्त. विस्त वाऽस्य मध्यमे । „ ग्रहीखा प्रागुदक्सूतैरपपीऽपदे कृते ॥ २५ ॥ मेवादिकसपनम्‌ तन्मध्ये मेरुरेकरस्याद्रस्तमाल्समुच्छरयः । तत्तरीयांशदीनाससरितोऽषटौ कुखचखः ॥ २६ ॥ ततिभगेकहीनास्तु परितसतस्य षोडश । इन्द्रादीनां तथाऽष्टानां शिवादीनां पदानि वे ॥ २७॥ चतु्भिदरभिः सैः बहिः पञ्क्ति चतुर्दिशम्‌ । सागराः सप्त चैतेषु द्वीपाः शाकादयश्च षट्‌ ॥ ३८ ॥ तत्र मेरुः सुवर्गांभः सितपीतासितास्णः | हिमाचलदयो द्वद्वासतथाऽषटौ कुख्पवताः ॥ ३९॥ शेतपीतापितदयामरक्तनीरपितारणाः । तदहिः षोडशपदे कल्पनीयाः प्रयतः ॥ ४० | जम्बूद्रीपादिकं ध्याला तहहिखवणार्णवस्‌ । सस्यदयामनिमं कुर्याच्छाकद्वौपं बहिस्तथा ४१ | दवेते क्षोराणैवं बाह्ये कुशद्वीपे ततो बहिः । बहिधृताणैवं नीरं को्चद्रीपं तथैव च ॥ ४२ ॥ दवितोयनिधिदु्ः शास्परीद्रीपसंयुतः । मध्वणैवः पिशङ्गाऽमो गोमेदद्रीपसंयुतः ॥ ४३॥ इश्चसाराणैवः केचिच्छ्वेतः पुष्करसंयुतः । शुद्धतोया्णैवो रक्तो रोकालोकाचर्सथा ॥ ४४ ॥ एवं मूमण्डट कला वरणर्धातुविकानैः । पोष्ये: परागरथवा पतचणरथापि वा ॥ ४५ ॥ तत्तद्रणयुतान्‌ कृत्वा सर्वानेतानसङ्करम्‌ । जपेदुपोष्य पूर्वर्वदान्‌ त्रिषवणा्ुतः ॥ ४६ ॥ ३५२ पविन्रद्रव्यम्‌ पवित्रनिमौ ग- प्र्छरः द्रन्यन्यांसः श्रीवैखानसे भगवच्छासे क्रियाधिकारे निष्कादीनयुवर्णन धवादीनां प्रथवप्रथक्‌ । देग्योसदधेमानेन तथा परिषदामपि ॥ ४७ ॥ छ्नगुर्फतर््ेकं सूत्रं विष्णोः प्रकल्पयेत्‌ । तद्र“) सूचमिदयुक्तं तदसाधारणं हरेः ॥ ४८॥ अराक्तसान्तेवं वाऽथ सूतं छरा समाचरेत्‌ । तान्तवं यदि कुर्वीत विगुणीकृत्य तद्पुनः ॥ ४९ ॥ प्राडमुखौ द्वौ तु तिष्ठन्तविकष्वभिमुखस्तयोः जपन्वै विष्णुणायत्रीं दक्षिणोध्वैन्तु वध॑येत्‌ ॥ ५० ॥ तप्युनस्तिगुणी्त्य वामोध्वं वधैयेद्युनः । शुचो देरो च सन्न्यस्य तस्योपरि मृदं तथा ॥ ५१ ॥ सन्न्यस्य दृस्तौ सन्ताड्य त्रिंगुणीक्रत्य कस्पयेत्‌ । य॑न्ञोपवीतमिदयक्तं म्रन्थिसूत्रमथोच्यते ॥ ५२॥ अष्टोत्तरसहस्रेण तेदर्धेन शतेन च । मूतींनां पुरूादीनां तदर्धनैव कस्पयेत्‌ ॥ ५२ ॥ देव्यश्च परिवाराणां तदधैनैव कस्पयेत्‌ । गुल्फान्तं वाऽथ जान्वन्तमूर्ैन्तन्चोत्तमादिषु ॥ ५४ ॥ अयुभ्ां करये दून्थि पञ्चवर्णोक्ततन्तुभिः । एतस्सवं दिवा करला सायं सन्ध्यायुपाय च ॥ ५५ ॥ त्रिखोकी मण्डपे कृता तहृन्यन्यासमाचरेत्‌ । पवित्राणि च सर्वाणि मेरशङ्गोपरि न्यसेत्‌ ॥ ५६ ॥ अष्टोप्चारदरव्याणि न्यसेदष्टकुखचले । मङ्गरनि न्यसेदष्टरोकपार्पदाष्टके ॥ ५७|| प्ोतवस्रोत्तरीयादीन्‌ धातुनाभरणान्यपि | हविः पानीय ॥ ५८॥ उत्सवोपक्रमः होमभ्रकारः एकतिंशोऽध्यायंः मितरादीनां पदाष्टके । पृस्षादिपवित्राणि प्रागादिषु कुद्रि ॥ ५९ ॥ कोणेषु कपिकखदीनामामेयादिषु विन्यसेत्‌ । तदहि: पोडशांरोषु सूरं परिषदामपि \ ६० ॥ तत्दुक्तेषु शेषु नववस्त्रोपरि न्यसेत्‌ सागरेषु च सर्वेषु तत्तदृव्यशपूरितान्‌ ॥ ६१ ॥ मव्येकमष्टौ कलशान्‌ सन्नयसेससत्रवेटितान्‌ । आढकाहीनधान्येषु प्रथगस्लोत्तरच्छदान्‌ ॥ ६२ ॥ तदुपस्लनकख्टान्‌ वदिरदरपिषु सन्न्यसेत्‌ । चक्रवासचलद्ाद प्राच्यां वीशं समर्चयेत्‌ ॥ ६२ ॥ दक्षिणे चक्रसङ्गो च शरन्नैव समर्चयेत्‌ | पटक्तीरं पश्चिमेऽभ्यच्यं वामे चैव विरोषतः ॥ ६४ ॥ राङ्कखेटकशार््गाणि तथा कोमोदकीमपि । छत्रेचामस्युगनञ्च दपणच्च ध्वजं तथा | ६५५ | एेशान्यादिषु कोणेषु सन््यसेत्तानसङृरम्‌ । रात्रिपूजावसाने तु सलपनच्चोस्तवन्तु वा ॥ ६६ ॥ ‹ परं रं ' हेति मन्त्रेण पीठादादाय चारः । स्वलिसूक्त जपिता तु सर्वारङ्कारसंयुतम्‌ ॥ ६७ ॥ मण्डरवपश्चिमे पीठे श्थापयिलाऽष्टविग्रैः । समभ्यच्यं निवेचैव बद्धा प्रतिसरं तथा ॥ ६८ ॥ पूवेवच्छाययेदेवं वेदानध्यापयेक्रमात्‌ । ्रभ्याधिदेवानम्यच्यं विधानैश्च विधायकः | ६९ ॥ केल्पयेन्मण्डलसराच्यां पोण्डरीकं सरक्षणम्‌ । तंत नित्याथिमाधाय परिकषिच्थ च पावकम्‌ | ७० | ऋः २५७४५ स्नपनम्‌ ्रोवैानसे भगक्च्छाक्चे कियाधिकारे जहुयद्विष्णवरमन्तेराञ्येन चरणा तथां । हत प्रशंस चाऽवाह्य देवानभ्यर्च्यं पूर्वत्‌ | ५१ | निरुप्याञ्याहुतीहवा परित्तान्तसमचेयेत्‌ । वैष्णतं विष्णुसूक्तश्च पोर्षं सुक्तमेव च ॥ ७२ ॥ जुहुयाच्छीमहीसूक्तं पञ्चवारणसंयुतम्‌ । जययिरपि इला तु यदैवादीस्तथेव च ॥ ५३ ॥ सहस्रमाहुतीनाच्च सर्वदैवत्यमेव च । मिन्दाहुती च विच्छिन्नं प्दरहोमं ततः परम्‌ ॥ ७४ ॥ पारमासिकसंयुक्तमीङ्कारादींस्तथेव च । राचिसुक्तश्च जुहयाप्ुक्तं सारस्वत तथा ॥ ७५५ ॥ ' हिरण्यम ' त्यादि ब्रह्मसक्तं तथेव च । सुद्रमन्वद्वयेनापि विश्वनित्सक्तसंयुतम्‌ ॥ ७६ ॥ ¦ नमो वाचे ' समुचय ‹ दान्नो वातत › इतीय च । देवदेवं सरमेव रात्रौ होमं समाप्य च ॥ ७७ ॥ प्रातः सात्वाऽथ करत्यानि यथाविधि समाचरेत्‌ । देवदेवं समुद्य निमास्यमपि शोधयेत्‌ ॥ ७८ ॥ रेशान्यां मण्डसच्छरभ देवं संखाप्य पून्‌ । अष्टोपचरिरभ्यच्थ स्नापयेवणादिभिः (2) ॥ ७९ ॥ : इपर स्वोर्ज › स्वेति जपन्‌ स्नापयेन्सरवेवस्तुमिः । परुषसुक्तं समुचय शद्धोदेरभिषेचयेत्‌ ॥ ८० ॥ पुनः षतेन मृ्याथ खापयेसूवविष्टरे । अन्तः स्नानादिकं सषमेकवेरे समाचरेत्‌ ॥ ८१ ॥ वस्तोत्तरीयामरणैः धातुभिश्च यथोचितम्‌ । पूर्वमनैररङ्कत्य पूजयितवाऽषटवग्रदैः ॥ ८२ ॥ प्रवित्रारोपणम्‌ पचित्रसङ्कया पवित्रारोपण. फलश्रुति ‡ एकविंशो ऽध्यायः नारायणानुवाकेन क्वा सूत्रामिमदोनम्‌ । कपूरयेश्च गन्धैश्च वासितन्च परीमलप्‌ ॥ ८२ ॥ ूरवक्तेनेव मन्वेण द्यैव भक्तितः । मूर्तीनां पुरुषादीनां प्रथक्‌ दयात्तदुत्तमम्‌ ॥ ८४ ॥ विप्णोरेकं तथा तेषामेकमेकन्तु मध्यमम्‌ । सर्वषामेकपत्रञ्चदधमे परिचक्षते ॥ ८५ ॥ ग्रन्थसूं निवीतश्च दद्याद्देवस्य मक्तितः | भरुवादीनाच्च सर्वेषामेव सूलश्च सन्ददेत्‌ ॥ ८६ ॥ स्तीदेवतानां सर्वासां दचाप्सूतं निवीतम्‌ । एवे देयन्तु सर्वषां शङ्खवादयपुरस्सरम्‌ ॥ ८७ ॥ अष्टोपचरर्दवेशं समभ्यच्य यथाविधि । हवींषि पायसादीनि प्रभूतश्च निवेदयेत्‌ ॥ ८८ ॥ पानीयाचमनं दत्वा ताम्बूरं घनसंयुतस्‌ । कुर्यपुष्पाञ्चरिं स्तोतैर्ममेतपशचा्गकं गुरुः ॥ ८९ ॥ सर्वारुङ्कारसंयुक्तं गाममाख्यमेव वा । प्रदक्षिणं रनैः क्रा जीवसाने निवेशयेत्‌ ॥ ०.० ॥ दयादाचार्पूर्वभ्यो दक्षिणां देवसन्निधौ । मध्यमे तु प्रकरर्बीत त्रिखोकींमण्डटं विना ॥ ९१ ॥ धान्यपीठे पविल्लाणि नकस्चोपरि न्यसेत्‌ । नित्यायि कुण्डे जुहुयायोण्डरीकं विनाऽनङम्‌ ॥ ९२ ॥ स्नपनं शुद्धतोयेन केवरन्खधमे भवेत्‌ । एवे यः कुरुते भक्ता पवित्रारोपणं हरेः ॥ ९३॥ सर्वामीष्टमवीमोति सव॑दानफरं रमेत्‌ । सर्वपापविनिर्ुक्तः कीर्तिमान्‌ समते श्रियम्‌ ॥ ९४ | २.०५ २७६ ्रवैलानसे मगवच्छासे क्रियाधिकरे संवसरार्चनफरं रुट्ध्वा सायुज्यमप्ुयात्‌ । देवदेवोपयुक्तं तस्सूत्र मर्यो बिभर्ति यः ॥ ९५॥ अश्वमेधायुतफरं सम्ध्रपमोति न रोसयः । गृहाचैना यदि भवेद्विरोषो होमकर्मणि ॥ ९६ ॥ विनैव समैदैवव्यं पारम।समिकमेव च । $ङकारादीन्विना सर्वान्‌ यजेदौपासनानरे ॥ ९७ ॥ ब्रह्मादीनान्तु देवानां तत्तन्मन्तं राताटकम्‌ | जयांदी्चेव कूप्माण्डान्‌ पञ्चवारुणमेव च ॥ ९८॥ मिन्दाहुती च विच्छिन्नं जुहुयाद्रगाहृतीरपि । एतदेव विधानं स्यादन्यस्सर्वच्च पूर्ववत्‌ ॥ ९९ ॥ इत्य श्रीवैखानसे भगवच्छासरे भृगुपरोक्तायां संहितायां क्रियाधिकारे पवित्रारोपणविधिनाम एकतिशोऽध्यायः | दरातिंशोऽध्यायः 9 शमीपूनािधिः अतः परं परवक्ष्यामि शमीपूजक्रमं बुधाः । मासि प्रोष्ठपदे शुह्धपक्षे च दश्षमीतिथो ॥ १ ॥ देव्य प्रविद्येव देवेशं सम्प्रणम्य च । सपनोक्तक्रमेणेव सपनञ्चेव कारयेत्‌ ॥ २ ॥ देवेशं समरङ्कुत्य नानावस्रविभूषणेः । तुरगे च समारोप्य सर्वशस््राखसंयुतम्‌ ॥ २ ॥ छतचामरसंयुक्तं स्ववा्यसमन्वितम्‌ । सम्प्राप्ते चैव सायाहे देवेदौ निनयेह्रधः ॥ ४ ॥ यत्र देरो शमी तिषठेदेवस्ततव गच्छति । रामीवृक्षस्य परितश्चाखुकुत्य यथाविधि ॥ ५ ॥ पुण्याहं वाचयेद्िद्वन्‌ परक्षणञ्चेव कारयेत्‌ । देवस्याग्रे चाऽपि गोमयेनोपरिप्य च ॥ ६ ॥ रङ्गवर्स्याचयरुङ्कत्य प्रोक्षयेसूतवारिणा । तत्र देरो प्रतिष्ठाप्य शाङ्ग बाणं तथव च | ७ ॥ शाङ्गश्य चाधिदैवस्यं (£) वक्ष्यामि मुनिसत्तमाः । विष्णु रुद्र समावाह्य ब्रह्माणं वर्णं तथा ॥ ८ ॥ दाराणामधिदैवत्यं चक्रं शङ्कं तथैव च । ५ थे ५ # ¢ गदां खड्गश्च शङ्खञ्च अधिदेवांससमचयेत्‌ ॥ < ॥ रामीवृक्षस्याधिदेवं वहं तत्र समर्चयेत्‌ । वृक्षस्य पूर्वै यक्षांश्च दक्षिणे रक्षसां स्तथा ॥ १० ॥ पिशाचान्‌ पश्चिमे चैव उत्तरे मधुकैटभ । एतान्‌ देवान्‌ समावाह्य क्रमेणेवाचयेहूधः ॥ ११.॥ ३७८ श्रीवैखानसे मगवच्छास्रे क्रियाधिकारे अष्टोपचरेरभ्यच्यथ फलादीनि निवेदयेत्‌ । अर्यकः यप्रसन्नास्मा धनुरादाय वीयेवान्‌ ॥ १२ ॥ ८ धन्वना ? गेति मन्त्रेण व्याख्ठने कारयेट्धुधः । ४ यात इषुः शि › वेति मन्त्रेण सन्दध्याद्धनुषि लघुम्‌ ॥ १३॥ चक्रेण पूर्वे यक्षादीरिछन्वद्रक्षंसि दक्षिणे । पिश्चावान्‌ गदश हन्ति पश्चिमाश्चाथिर्तांसथा ॥ १४ ॥ असिना चोत्तरे हन्ति मधु कैरभमेव च । वृक्षस्य च चतुरदिक्च॒ चतुरबणान्‌ प्रयोजयेत्‌ ॥ १५ ॥ शाङ्खघ्येन च बाणेन व्ृक्षसग्रे प्रयोजयेत्‌ । पुनददारान्गृहीरैव परक्षयेत्पूतवारिण। ॥ १६॥ देवस्य प्रतिष्ठाप्य प्रणामेन्चैव कारयेत्‌ । ततो देवं समादाय ग्रामस्याभिमुखं नयेत्‌ ॥ १७॥ स॒दयपदक्षिणं क्रूखा नीराजनमथाचरेत्‌ । उष्णोदकेन संस्नाप्य आसने सन्निवेद्य च ॥ १८॥ (0 , (म, महाहविर्निवेचेव ताम्बूल निवेदयेत्‌ । एवे यः कुरते भक्तया स्वपः प्रमुच्यते ॥ १९॥ सर्वान्‌ कामानवेोोति विष्णुसायुभ्यमामयात्‌ । कततिकदीपक्रमः अतः परं प्रवक्ष्यामि छरत्तिकादीपलक्षणम्‌ ॥ २० ॥ कार्तिक्यां पूरणिमायान्तु दीपेराराधनं चरेत्‌ । देवाख्यै प्रविद्यैव देवद सम्प्रणम्य च ॥ २१॥ देवीभ्यां सहित देवं लापयिलरा यथाविधि । देवेशे समरुङकत्य नानावस्ठवि भूषणैः ॥ २२ ॥ मुद्रां पायस्ञ्चैव अपूपं राजमेव च । ५ ७ च विषेण निवेधैव सुखवापं समधयेत्‌ ॥ २३ ॥ द्ात्रिसोऽध्यायः ६७९ याने देवे समारोप्य देवीभ्यां सहितं तथा । छत्रचामरसंयुक्तं सर्ववायसमन्ितम्‌ ॥ २५ ॥ सन्ध्यापूनावसाने तु वीथीच्चापि नयेहुधः । प्रथमावरणे वाऽपि तृतीयावरणेऽपि वा ॥ २५ ॥ पञ्चमावरणे वाऽपि सप्तमावरणे तथा । वीथीभध्ये ुसंखाप्य ताख्वृक्ष तथेव च ॥ २६॥ नालिकिरं तथा वाऽपि कैतके क्रमुकं तथा | वेणुश्चापि त्तथा चैव आगस्त्यमिति केचन ॥ २७ ॥ दारूण्येतानि संसाध्य ददीत प्रयलतः । विमानस्य समं वाऽपि पांदाधिकमथापि का ॥ २८ ॥ अर्धाधिकमथो वाऽपि हिपादाधिकमेव वा | - पादहीनं तथा वाऽपि अर्धहीनं तथेव च ॥ २९॥ लिपादहीनमघम्‌ दीपल्तम्भप्रमाणकम्‌ | दीपदण्डस्य परितः दरशदक्तप्रमाणतः | २० ॥ वततेश्चावरणं करता गोपुराक्कतिमिश्चरेत्‌ । आच्छादयेत्तार्पलरमखदग्रान्तमेव च ॥ ३१॥ तर्कः दर्भमारभिस्तोरणेश्वापि वेष्टयेत्‌ । पुष्पैधन्धेर्कस नववस्वेण वेष्टयेत्‌ ॥ ३२ ॥ पुण्याहं विधिवत परोक्षणश्चैव कारयेत्‌ । महादीपाधिदेवांश्च वक्ष्यामि सुनिपुङ्गवाः ॥ २३ ॥ बटवामुखं कारि प्रख्यानटमेव च । महादीपव्च नामानि नामभिस्तेसथाऽदयेत्‌ ॥ २४ ॥ अष्टोपचौरेरभ्यच्य छजानपि निवेदयेत्‌ । सौवर्भं राजितं वाऽपि ताप्रं मृण्मयरेव्‌ च ॥ ३५ ॥ दौपदशैनफल्‌ श्रीवैखानसे भगवच्छासखे क्रियाधिकारे पाठं सम्यक्समपू्य गव्येनैव घृतादिना । मध्यमादिषतु्दिश्चु पञ्चवर्तीर्विनिक्षिपेत्‌ ॥ ३६ ॥ कौतुकस्यापि दीपस अधिदेव श्रणु । बडवामुखं कारि प्रस्यानस्मेव च | ३७॥ जातवेदसं महादीपं पञ्च चाऽवाह्य पञ्चसु । अष्टोपचरिरभ्यच्य खज।नपि निवेदयेत्‌ ॥ ३८ | अचैकः युप्रसन्नासा सर्वाभरणभूषितः । : विष्णुस ' मिति मन्त्रेण करास्गरं दीपमुद्धरेत्‌ ॥ ३९ ॥ स्वैरोकहिताथेच्च मूपधैः पादान्तमेव च । तद्भरामख समरद्धयथं ख्छायन्तमेव च ॥ ४० ॥ नत्रादिपादपयेन्तं राजयंषटविबरद्धये । सर्वषां मङ्गलर्थञ्च प्रामयिला तधा लिधा ॥ ४१ ॥ ततो दीपे गरृहीप्वेव मन्दे मन्दश्च गच्छति । प्रदक्षिणत्रयं छवा दण्डाग्रे च सुपरन्यसेत्‌ ॥ ४२ ॥ चतुवैतीगृहोतवव चतुर्दिक्षु विनिक्षिपेत्‌ । : अयन्ते योनि ` रिति च महादीपे विनिक्षिपेत्‌ ॥ ४३ ॥ महादीपे प्रज्वलिते देषेरं प्रणमेन्मुहुः । स्वैपापानि नयन्ति आयुः कीर्विश्च वर्धते ॥ ४४॥ तदीपदशेनास्सयः सर्वान्‌ कामानवापुयात्‌ तद्ीपस्योपरमने देवेशं नाययेद्ुषः ॥ ४५५ ॥ गरामं प्रदक्षिणीक्रय नीराजनमभराऽचरेत्‌ । जीवसने प्रतिष्ठाप्य पूजयेद्पुस्पोत्तमम्‌ ॥ ४६ ॥ परमूतन्च निवेचेव मुखवासं निवेदयेत्‌ । एवे यः कुहते भक्तया इृतिकादीपमुत्तमम्‌ ॥ ४७ ॥ सगन्थतैक समर्पणोत्सवः ररिंशोऽध्यायः | ३८१ राज्यकामो ठमेद्राल्य धनकामो समेद्धनम्‌ । श्रीकाम आश्रयात्सम्पदायुः किं समन्ते ॥ ४८ ॥ सशचमवाभोति विष्णोस्सायुज्यमघ्ुयात्‌ । अतः परं प्रवक्ष्यामि व्येष्ठायामरससक्क्रमम्‌ ॥ ४९ ॥ व्ये मासि यसम्भ्रात्े दिने व्येष्टक्ष्यसयुते । विष्णवे तु विरोषेण गन्धवतेरमाहरेत्‌ ॥ ५० ॥ तक्म समप्कषयामि श्रुणुष्व मुनिसत्तमाः । यागदाखं परकस्प्येव सवाश्ङ्कारसंयुताम्‌ ॥ ५१ ॥ सभ्य्च पोण्डरीकश्च कारयिखा सरुक्षणम्‌ । तहिनस्य तु पूवद : तृतीये पञ्चमेऽपि वा ॥ ५२ ॥ सप्तमे नवमे वाऽपि अङ्करापणमारमेत्‌ । आघारं विधिवछ्ला स्वं कायंमतः परम्‌ ॥ ५३ ॥ वेया उत्तरपारश्चं तु मूम्यामवटमाचरेत्‌ । चतुस्ताल्पमाणेन विस्तृते निञ्चमेव च ॥ ५४ ॥ निन्ने तु विन्यसेद्धाण्ड द्विद्रोणपरिमणकम्‌ । ‹ भूः प्रतिष्ठिये › मन्त्रेण निन्ने मण्डं युनिक्षिपेत्‌ ॥ ५५ ॥ मर्यायुरदाूणि देषदा्तशूद्धवम्‌ । यानि वासितदाडणि देवयोग्यानि तानि वे ॥ ५६॥ गुणुटुश्च समाहृत्य मदंयितवा पथक्‌ प्रथक्‌ । विष्णुगायत्रिमन््रेण माण्ड द्रव्याणि निक्षिपेत्‌ ॥ ५७ ॥ हरावेणापिधायाथ मृदा च परिलेपयेत्‌ । गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत्‌ ॥ ५८ ॥ मन्दाभिना च युपचे्यावतेखगमो भवेत्‌ । पत्त यक्ता च यलेन तेकमाहृ्य तश्षणात्‌ ॥ ५९ ॥ ३८२ श्रीवैखानसे भगवच्छासरे क्रियाधिकारे वासितक्ाथवस्तूनि यानि तानि बहिः क्षिपेत्‌ । उपपूय तैं तद्धाण्डं धान्यपीटे सुसन्न्यसेत्‌ ॥ ६० ॥ यथोक्तेनैव मन्त्ेण तन्तुना परिवेष्टयेत्‌ । पितृन्‌ सोमे तथाऽभ्यच्यं वनस्पतिमतः परम्‌ ॥ ६१ ॥ समावाह्य च तैले तानर््यान्तमभिपूजयेत्‌ । वैष्णवं विष्णुमुक्तश्च नरपुक्तं तथेव च | ६२ ॥ जपतु तु विष्णुगायतरीमष्टोचरसदक्तकम्‌ । आचार्स्वरितो गला सम्यामेश्च समीपतः | ६३ ॥ ्वितारविस्ततं वृत्तं चतुरङ्गख्युत्तम्‌ । ूर्मङ्कतिवदाकारं विस्वधिः परिकल्पितम्‌ ॥ २४ ॥ परतिष्ठायामुत्सवे च जपहोमार्चनादिषु । सर्वकार्येषु विहितं कू्मपीठ समास्थितः ॥ ६५ ॥ समाहितः प्रसनात्मा सभ्याम्नो जुहुयात्ततः | कू्मषीटविहीनन्तु कर्म तन्निष्फरं भवेत्‌ ॥ ६६ ॥ वेष्णवं विष्णुसूक्तश्च नरसूक्तं तथेव च । पय + रि जुहुयास्सवदेवत्यं पारमासिमिकमेव च ॥ ६७ ॥ महाव्याहतिभिहखा अन्तहोमं समाचरेत्‌ । परिषिच्य ततोऽज्जाथि महाशान्ति हुनेक्रमात्‌ ॥ ६८ ॥ पूर्णाहुतिं ततो हला अन्तहोमं समाचरेत्‌ । प्रणिष्यां शङ्खपात्रे वा अभथिमारोप्य बुद्धिमान्‌ ॥ ६९ ॥ तैख्सलेपनासूं धरुवेऽभिमवरोपयेत्‌ । सम्वक्तुण्डलयेश्च पूजयेत्परिचारकम्‌ ॥ ५० ॥ संवेष्टय नववस्त्रेण रिरश्च मुनिपुङ्गवाः । तन्भू्धि तैरमाण्डन्तं विनिक्षिप्य च यज्ञतः ॥ ७१ ॥ द््रि्ोऽध्यायः ३८२ शनैश्दानेस्समागत्य सर्ववा्यसमन्वितम्‌ ! सवारुङ्कारसंयुक्तं ब्रह्मषोषसमन्वितम्‌ ॥ ७२ ॥ वीथीं प्रदक्षणीकृत्य देदस्यामे विनिक्षिपेत्‌ । अर्ध्यान्तमभिपूम्येव देवरौ सम्प्रणम्य च ॥ ७३ ॥ वेष्णवं विष्णुपुक्तश्च नरसूक्तं जपेक्रमात्‌ । तेटेन लेपयेदेवमाचार्थस्वरितसतदा | ७४ ॥ उमे देभ्यो तथैवा तत्तनप्तेण ठेपयेत्‌ | सर्वषां परिवायणां तत्तन्मन्त्रेण लेपयेत्‌ ॥ ७५ ॥ आचायस्वरितो गख ओत्सवस्य समीपतः । ^ परिङिखित ' मिदयुक्ता कवचं परिशोधयेत्‌ ॥ ७६ ॥ जीर्णे भिन्ने च कवचे सन्धान शिल्पिना चरेत्‌ । रक्षास्य पच्चगर्येन जलेन परिशोधयेत्‌ ॥ ७७ ॥ ¦ विष्णोनुक ' भिति प्रोच्य सन्दध्यात्कवचं पुनः । दटीकरत्य यथापूव यज्ञेन परिशोधयेत्‌ ॥ ७८ ॥ सहस्तकररैर्देवं खाप॑यिला यथाविधि । नित्यपूजाविधानेन देवमाराध्य पूववत्‌ ॥ ७९ ॥ महाहविः प्रभूतं वा पायसच्च निवेदयेत्‌ | ‹ क्षुम ? स्वेति च मन्तेण प्रणमेपपुरुषोत्तमम्‌ ॥ ८० ॥ ब्रह्मघोषश्च करवा तु दचयादाचायदक्षिणाम्‌ । दिने पक्ष च मासे च तथा संवत्सरे चरेत्‌ ॥ ८१ ॥ यद्यद्रूप तथा ध्यायेतत्द्धम्बेषु योजयेत्‌ । तस्मात्सर्वप्रयलेन विग्बरक्षान्तु कारयेत्‌ ॥ ८२॥ कारतिक्याुसवे चेव ज्ेष्ठायामुत्सवे तथा । आषाद्रायुससपवे चैव श्रावण्यामुसवे तथा ॥ ८३ ॥ ३८४ श्रीवेखानसे भगवच्छास्र क्रियाधिकारे चैच्यामप्युत्वे चैव उपरागयुते तथा । अयुतश्चोप्सवं प्रोक्तं विष्णोरमिततेजसः ॥ ८४ ॥ उत्सवे देवदेव उपरागो न दोष्छरत्‌ । उपरागे भये चैव प्रतिष्ठन्तु न कारयेत्‌ ॥ ८५५ ॥ एवं यः कुरुते मक्तया कायं रोगप्रणास्नम्‌ । सर्वान्‌ कामानवप्येव विष्णोस्सायुज्यमाम्ुयात्‌ ॥ ८8 ॥ गहा्चादोषनिष्कृतिः अतः परं प्रवक्ष्यामि गरहाचांदोषनिष्छरतिम्‌ । प्रातःकालचने हीने सायं द्विगुणमर्चैनम्‌ ॥ ८७ ॥ सायं हीने तथा प्रातराद्भादक्षदिनावधि । एवमेव क्रमेणेव वधयेद्िगुणं सुधीः ॥ ८८ ॥ समभ्यस्य निवेचेव ब्राह्मणानपि भोजयेत्‌ । द्रादशाहारचने हीने सूक्तैः पोरषवेष्णवेः | ८९ ॥ हुत्वा पूर्वैवदभ्यच्य द्विगुणञ्च निवेदयेत्‌ । मासहीने यदि भवेन्मूख्होमसमन्वितम्‌ ॥ ९० ॥ स्नपनं सप्तकर्रैः कुर्यास्सवत्सरावधि । संवत्सराच॑ने हीने प्रतिष्ठां पुनराचरेत्‌ ॥ ९१ ॥ प्ययिपञ्चगव्याभ्यां शुद्धि कला यथाविधि । ओपासनाथिमाधाय सर्वदैवत्यवर्जितम्‌ ॥ ९२ ॥ महाशान्ति सङ्घद्धला प्रतिष्ठां पुनराचरेत्‌ । ष्टे च प्रतिलोमाः पतितैवेदेदृषकैः ॥ ९३॥ पारमासिकवजेञ्च हत सपनमायरेत्‌ । दीक्षितेरमुरोभेशच द्विजैरायोचसंयुतैः ॥ ९४ ॥ द्विः स्पष्ट प्रविषटेऽन्तः पृवक्तैरन्यजातिभिः । संसप्य सप्तकर्रैः विष्णुतूक्तश्च पौरुषम्‌ ॥ ९५ | द्रािंशोऽध्यायः २८५५ धातादिमूर्होमच्च ‹ यदेवा ' दीसतथेव च । दुतवाऽभ्यच्यै निवेचेव ब्राह्मणानपि भोजयेत्‌ ॥ ९६ ॥ सरवैषामपि देवानां गृहा्चादोषनिष्छरतो । कट्पस्साधारणस्तेषां मन्व एव विरििष्यते | ९७ ॥ प्राय्ित्तक्रियायान्तु कारूपिक्षा न विद्यते । तसास्सवमयत्नेन निष्कृतिं शीप्रमाचरेत्‌ ॥ ९८ | इत्यापि श्रीवेखानसे मगवच्छास्च भृगुप्रोक्तायां संहितायां क्रियाधिकारे दामीपूजापकार कृत्तिकादीपप्रयोग सुगन्धितैख्हरणेद्रर्तनविधानं नाम द्राति ऽध्यायः । 49 पश्चाखत्त- स्नपनविधिः पश्चाखतद्रन्यम्‌ वयस्तिशोऽध्यायः अथ पश्चामृतसखानं देवदेवख तु प्रियम्‌ । विष्णुपन्चदिनेष्वेवमयने विषुवह्मये ॥ १ ॥ चन्द्रसूर्योपरागे च व्यतीपाते विशोषतः । प्रतिष्ठान्ते चोसबान्ते सर्वशान्ययथमेव च ॥ २ ॥ पश्चामृतामिषेकस्तु देवदेवप्रियङ्करः । देवस्य पुरतः सम्यक्‌ गोमयेनोपटिप्य च ॥ ३ ॥ यवै तण्ड्ेर्वाऽ दविहस्तायतविस्तृतम्‌ । खण्डिरु कल्पयित्ाऽष्टदं पद्मञ्च कल्पयेत्‌ ॥ ४ ॥ पद्मस्यो्वं तु पुष्पाणि प्रक्षिपेत्तरुसीन्तु वा । पद्चाकारख मध्ये तु प्रणवं विर्खिहुधः ॥ ५ ॥ प्रागादीानपर्वन्ते दरेष्वष्टक्षरं छित्‌ । करदा समाहत्य तन्तुना वेषटयट्ुरः ॥ ६ ॥ गुड क्षीरं दपि धृतं मधु सवं समन्वितम्‌ । प्चमृतम्तु विज्ञेयं सानाथं शर्बिणः प्रियम्‌ ॥ ७ ॥ पच्चामिषेककरुशान्‌ पूर्येदसृतेन वे । गुडसम्मश्रितं तोयं पद्ममध्ये युविन्यसेत्‌ ॥ ८ ॥ ्षीरसम्पू्णकख्च प्राच्यां पद्मदले न्यसेत्‌ । दधिसम्पूणैकरुरो विन्यसेदक्षिणे दले ॥ ९ ॥ पथते दधिपान्तु उत्तरे च मधु न्यसेत्‌ । अग्नेयादिदेष्वेवमुपख्ानानि विन्यसेत्‌ ॥ १०॥ मध्ये चैकमुपलान विन्यसेत्तु विचक्षणः । चन्द्रश्चाथरवैवेदश्च यजुस्साम ऋचं तथा ॥ ११ ॥ तयस्चिरो ऽध्यायः २८७ मध्यादीशानपरयन्तुपसखने तथेव च । आदित्यमश्चिनौ चेव रुद्रननैव त॒ वस्सरान्‌ ॥ १२॥ प्रागादि पच्चवायृश्च मध्यादिषु समाहयेत्‌ । देवदेवं समादाय सखापयेदथ पश्चिमे ॥ १३॥ पाचाचेैरचयेद्धिद्ान्‌ स्नपनोक्तविधानतः । ‹ सोमे राजान › मिद्युक्ता ‹ सन्नो देवी ' रिति क्रमात्‌ ॥ १४ ॥ : दषे लोर्ज › वेति जपन्‌ " अम्र ञयाहिवी ' ति च। ८ अञ्चिमील › इति प्रोच्य देवें स्नाप्येदूबुधः ॥ १५॥ ८ वारीश्चतल्ल ` इद्युक्ता सवपस्नानमाचरत्‌ । एवं पञ्चामृतस्नानं सर्वशान्तिकरं परम्‌ ॥ १६ ॥ रालराषटदधिजननं सर्वभीष्फर्पदम्‌ । ` पञ्मव्यक्िथिः अतः परं प्रवक्ष्यामि पञ्चगम्यविधिं हरेः ॥ १७ ॥ तण्डुलोपरि देवग्रे खण्डिले चुरध्के । ` पद्मष्टदर करल तन्मध्ये प्रणवं न्यसेत्‌ ॥ १८ ॥ प्रागादीश्चानपयेन्त दरेष्वष्टाक्षर न्यसत्‌ । तसदय कुपुष्पयिरण्कल्य तथोपरि ॥ १९ ॥ पश्चगव्यरक्षणम्‌ कपिलाया वरं क्षीरं श्रताया दयि शस्यते । : रक्तायाश्च घृतं आद्यं करप्णाया गोमय तथा ॥ २० ॥ गोमूत्र नीख्वर्णायाः पञ्चगव्यं शुभदम्‌ । परखपादं धृतश्चैव दधि तद्धिगुणं स्परतम्‌ ॥ २१॥ त्रिगुणं क्षीरमिदुक्तं गोमयन्तु चतुगुणम्‌ । पड्गुणद्ैव गोमन्न पञ्चगव्यं सुयोजयेत्‌ ॥ २२ ॥ पतितं गोमयं प्रष्ठ गोमूश्चाप्यपातितम्‌ । धसिष्णं श्चीरमदेयं सयत्तप्तं घृत तथा ॥ २२ ॥ २८९ अधिदेवः संयोजनम्‌ ह्नपनव्रक्र तः र ष्य पश्च गनम्यताधनम्‌ श्रोतैखानसै भगक्च्छास्े क्रियाधिकारे दधि चाप्यनतीताहमेतद्व्यस्य रक्षणम्‌ । मध्ये पदे तु गोभूं दधि पूं यमे घरतम्‌ ॥ २४॥ ्षीर्र पश्चिमे सौम्ये गोमयं खापयेक्तमात्‌ । आेय्यां गन्धतोयन्च नैक्रीत्यामाम्खकं तथा | २५ ॥ वायव्यामपि हारिद्रमेशन्याश्च कुरोदकम्‌ । एवै क्रमेण विन्यसय अधिदेवांस्समचयेत्‌ ॥ २६॥ गोमते जाहवी प्रोत्् यनुर्वेदश्च दधि वे । सामवेदो घृते प्रोक्तः क्षीरे ऋष्वेद एव च ॥ २७ ॥ अथर्वी गोमये चैव जभ्यर्च्या भष्टविग्रहैः | गायञ्या चैव गोमूत्रं ° दधि क्र ' रणेति वे दधि ॥ २८ ॥ आव्यं ' शुक्रम ' सीदयुक्ता “ आप्याय › स्वेति वे पयः | गोमथ " गन्धद्रा रेति ' देवस्य वा कुलोदकम्‌ ॥ २९.॥ एं क्रमेण संयोज्य चतु्वेदादिमन्त्रकैः । स्ञापयेखक्चगव्येन आम्टेन च युलोधयेत्‌ ॥ २० ॥ : सिनीवा ' ठीति हारिः गन्धः ‹ मूरानिले ' ति च | स्वादुशीतरतोयेन नरसूक्तेन वे हरिम्‌ ॥ २१ ॥ संखाप्य वघ्ठामरणेरण्कू्य निवेदयेत्‌ । अमिषिक्तावरिष्टं तदसत ग्यमेष वा ॥ ३२॥ प्रयितं महापापैरपपोपः प्रमुच्यते । रैहिक्ान्‌ सकखन्‌ भोगान्‌ स॒क्त्‌। सायुज्यमाम्ुयात्‌ ॥ ३३ ॥ अतः परं प्रवक्ष्यामि पञ्चगव्यघ्य रक्षणम्‌ । देहनेराख्यादीनां शुद्धयथं यसथुभ्यते ॥ ३४ ॥ सूतसातचण्डारुपूतिकादिपभवेने । पश्चगन्यन्तु संयो परोक्षयेत्तेन मन्दिरम्‌ ॥ ३५ ॥ लयस्िशोऽध्योयः ३८९ पञ्चगव्यानि सङ्गृह्य पच्चपत्रेषु पूरयेत्‌ । देवाग्रे मण्डपे चैव यज्ञवाटे तथेव च ॥ ३६ ॥ स्वगरहस्यङ्गणे चैव गोभयेनोपर्प्य च । तन्मध्ये षोडशदरं रज्ञवह्ठीश्च कारयेत्‌ ॥ ३७ | द्रोणाधतण्डुलेः पूणे कांस्यपात्रं प्रगृह्य च | तन्मध्ये विलिखिषपद्यं दस्पञ्चकमं पतम्‌ ! ३८ ॥ पा्ताणि प्क्चगब्यानां विन्यसेत्तदटेषु च । मध्य जन्यं प्रतिष्ठाप्य पूर्वैसिन्‌ दधि निरपेत्‌ ॥ ३९ ॥ कषीरन्तु दक्षिणे चैव गोमयं पश्चिमे तथा | उत्तरे चैव गोमत क्रमेण खपयेद्‌ नुषः ॥ ४० ॥ घृते तु सामवेदञ्च द्धि ऋगवेदमेषं च । क्षीरे अथर्ववेदञ्च गोमये स्कन्दमेव च ॥ ४१ ॥ रषं देवश्च गोमूत्रे अधिदेवान्‌ समर्चयेत्‌ । आज्यं ‹ शुक्रम सीदयुक्ता षोडशांशं प्रग्रह्य च ॥ ४२ ॥ ˆ दधिकरावृण्ण › इ्युक्ता कषिप्ा तद्वियुणं दधि । ¦ आप्याय स्वेति मन्तेण तिगुण क्षीरमाहरेत्‌ ॥ ४३ ॥ : गन्धद्वा › रेति मन्तरेण गोमयच्चे चतुगुणम्‌ । षट्गुणन्चैव गोरं गायस्य तत्र निक्षिपेत्‌ ॥ ४४ ॥ ¦ वसौ; पवित › मिदयुक्ता एकीकुयांत्त पञ्चकम्‌ । पञ्चगन्याधिदेवस्य मूर्तिमन्त वदाम्यहम्‌ ॥ ४५५ ॥ ‹ च्चगभ्यं रिवन्चेशमव्यक्त ' मिति पूजयेत्‌ । जपित्वा विष्णुसूक्तश्च ‹ रुद्रमन्य-च्यम्बकम्‌ ' ॥ ४६ ॥ ओक्षणम्‌ * अणोरणीया › नियुक्ता “अपो हि ठा दि भि्तथा | ्ोक्षणेरनुबाकेशच परोक्षये्र्वमन्दिरम्‌ ॥ ४७ ॥ ३९.० ्रोवैखानसे मगवच्छासरे क्रियाधिकरे भाशनम्‌ “रात्रो देवी ' रिति परोच्य पञ्चगव्यञ्च त्रिः पिबेत्‌ । पञ्चगव्यं तथा पीला पूतो मवति निश्चयः ॥ ४८ ॥ आचार्यकरदत्तं त्पश्चगन्यं पिबेदबुषः । परतिष्ठाथचचो्सवाथेमन्यका्याथमेव च ॥ ४९ ॥ वेखानसक्ुले जातं निषेकादिक्रियानवितम्‌ । उक्तरक्षणसम्पन्े श्रष्ठं ज्ञानसमन्वितम्‌ ॥ ८० ॥ गृहस्ं कमकुशचङं ब्रह्मचारिणमेव वा । वानप्रखमथो वाऽपि वरयेदररुतमम्‌ ॥ ५१ ॥ रक्षाबन्धनकार्यादीन्‌ कारयेदिति चासनम्‌ । आचार्यमूृविनः कुयारनखन्रह्मचारिणो ॥ ५२ ॥ तयोरपि न दोषः स्यदिति पूर्वैजश्ासनम्‌ । आचायेकरदततन्तु विः पिबे्क्चगव्यकम्‌ ॥ ५२ ॥ फल्रतिः पञ्चगव्य तथा पीला सर्वपौपेः परमुच्यते । अङ्करापणकाटृष्वेमारम्मदिवसादधः ॥ ५४ ॥ दीक्षिताना- आचार्यस्यविज्चिव सूतकं प्रेतकं तथा । माशोचाभवेकथनप्‌ अ शोच यदि सम्पातं कर्ममध्ये विरोषतः ॥ ५५ ॥ स्ननेनैव विङ्ुद्धिः स्यस्स्नावा कर्म समाचरेत्‌ । दीक्षितानां तानां यतीनां बह्मचारिणाम्‌ ॥ ५६ ॥ आरो च न भवेतेषामुदके पद्मपत्र वत्‌ । दीक्षितोऽप्येकपुस्तु मातापित्रोगुर्म॑तो ॥ ५७॥ संसृत्य शालमागत्य देवकायं समाचरेत्‌ । देवकार्यसमापौ तु प्रेतकायं समाचरेत्‌ ॥ ५८ ॥ ` प्रेतकायैसमापो तु देवकायं समाचरेत्‌ । पूर्वन्तु देवकायं स्यासेतकायमनन्तरम्‌ ॥ ५९. ॥ शुद्धस्नपनविधिः वयसो ऽध्यायः दिने दिने च कर्तव्यमिति श्चातातपोऽत्रवीत्‌ । देवका्यस्य मध्ये चेदाचायैमरणं यदि ॥ ६० ॥ पराणोक्रमणकाले तु रक्षाबन्धं विद्य च । तदपत्रादिषु तद्धा शीघ्र कमं प्रवतंयेत्‌ ॥ ६१ ॥ तत्पुतादिष्वरुन्धेषु देवहस्ते तु बन्धयेत्‌ । अन्यमाचायमा हय कार्यरोषं समापयेत्‌ ॥ ६२ | यन्धनन्तु न कर्तव्य सर्वकर्म समाचरेत्‌ | अज्ञानादन्यहस्ते तु बन्धयेचदि मूढधीः ॥ ६२ ॥ तत्क निष्फलं प्रोक्तं राजरा एटविनाशनम्‌ । अतः परं परवक्ष्यामि शुद्धस्नानविधि हरेः ॥ ६४ ॥ मण्डले तभिषेकाथं बहिः सोपानमण्डपे । संखथापयेदेवदेवं स्नपनाल्य एव्‌ वा ॥ ६५ ॥ आश्थानमण्डपे वाऽथ कुयाच्छद्धामिषेचनम्‌ । गोमयेनोपकिप्येव मण्डयं चतुरश्रकम्‌ | ६६ ॥ पञ्चवणैरकक्कत्य वितानसम्भवेष्टनैः | मक्तादामावर्म्चैश्च पुष्पदामावरम्बनैः | ६७ | पताकामिष्वैजेग्धेव अलङ्कृत्य च स्वैतः । सर्वर दौपानारोप्य तन्मध्ये सोत्तस्च्छदम्‌ ॥ ६८ ॥ विष्टरं सुरं न्यस पूनकस्ुसमाहितः । ८ भूः प्रपद्य ' इति देवेशे प्रणम्येवानुमान्य च | ६९ ॥ ८ परं रं › हेति मन्त्रेण पीटादादाय चात्वरः । स्वत्तिसक्तं समुच्चायं कीकुन सुक्तमेव च ॥ ७०॥ शङ्कघोषयुतं नीता खापयेदत्न विष्टरे । “परतद्विष्णुःखवत › इति खापयिला समाहितः ॥ ७१ ॥ ३ ९.१ ३९२९ स्नपनाङ्ोप्चाशः तेकसमर्षणवेज्य- कादयः श्रीवैखानसे भगवच्छास्चे क्रियाधिकरि ८ नारायणाय वि › नति पादपुष्पाणि विन्यसेत्‌ । पाद्यमाचमने दला पूर्वोक्तविधिना ततः ॥ ७२॥ अन्ना्या ' येति मन्तेण दन्तधावनमाचरेत्‌ । तेनैव जिहड्दधिच्च सुखपक्षाखनं तथा ॥ ७२॥ पुनराचमनं दला रतेन परिम्रज्य च | (^ ० व मुखवासं निवेयैव प्रणम्येवानुमान्य च ॥ ७४ ॥ देवस्यापरमागं तदाच्छायैव गखदधः | देवस्य पश्चिमे सिवा गुरुलद्भावभावितः ॥ ७५ ॥ ‹ अतो देवा ' दि मन्त्राश्च "सोमं राजान ' मुचरन्‌ । तेठेनाभ्यज्चने कृत्वा केशानावद्धय वै पुनः ॥ ७६ ॥ युगन्धिमास्याऽऽमैष्टय पाणी प्रक्षाल्य वै ततः | रुलटासादपर्यन्तं तैलेनाभ्यञ्य मर्दयेत्‌ ॥ ७७ ॥ दाटिपिष्टेन देवाङ्गं विम्रजेचन्दनेन वा | अष्टम्याञ्च नवम्यान्न चतुदद्याञ्च पर्वणि ॥ ७८ ॥ अभ्यञ्जनञ्च दन्तानां धावनं वजेयेत्तथा | ततो देवे समासा स्नानवेचान्तु पूर्ववत्‌ ॥ ७९ ॥ प्राङ्मुखं खापयेस्सम्यक्‌ तमिन्दुसुखमेव वा । पाद्यमाचमनं दत्वा प्रणम्येवानुमान्य च ॥ ८० ॥ ‹ परिकिखित › मिति मन्त्रेण आम्डछेन परिदोधयेत्‌ | तेनैव केरशुदधि्च कुर्यादामल्कादिभिः ॥ ८१ ॥ ( वारी्यतत्त ' इदयुक्ता वारिणा स्नापयेदुनः । ‹ नमो वरण › इदयुक्ताभ्स्नापयेदपष्यवारिणा ॥ ८२ ॥ ˆ सिनीवा › ठीति देवाज्गमाछिप्य च हरिद्रया | ! भूरानिख्य › इद्त स्नाप्येद्रन्धवारिणा ॥ ८३ ॥ सह्‌ र स्वपसः कध अलङ्करणम्रकर्‌ः 50 त्रयस्िरो ऽध्यायः पुनराचमनं द्वा वछशचैवोत्तरीयकम्‌ । दयाघज्ञोपवीतच्च तत्तन्मन्रमुदीरयन्‌ ॥ ८४ ॥ दला चानामिकाङ्कल्योः पवित्रे प्रहस्तयोः । अष्टोपचौरेरम्यच्यं वेदैः संस्तूय च क्रमात्‌ ॥ ८५ ॥ राद्धपद्याङ्कपालाभ्यामावर्जितजलेन च । सहस्धारापत्रेण पौरं सक्तुचरन्‌ ॥ ८६ ॥ नारायणानुवाकेन स्नापयित्वा ततः परम्‌ । देव्योश्च तत्त्मन्ताभ्यां तत्तन्मन्वेरथापि वा ॥ ८७ ॥ संस्नाप्य चन्दनं दत्वा छोतेन परिसरज्य च | वृखखण्डेन धौतेन सक्षमेनाच्छय मन्तवित्‌ ॥ ८८ ॥ कृट्पयिलोत्तरासङ्गमरुकानपि शोधयेत्‌ । पुनराचमन दत्वा दचाप्युष्पाणि पादयोः ॥ ८९.॥ ततो देवं समादाय खापयेपूवैविष्टरे । सूक््मकोरोयक्छेण चितकक्षयायुतेन च ॥ ९० ॥ मङ्कु च देवेशं यथा चद्घुमनःप्रियम्‌ । विश्ठज्यारुकबन्धश्च धूपे दला यथोचितम्‌ ॥ ९१॥ उत्तरीयोपवीताभ्यां मूषणेरपि भूषयेत्‌ । आसनादिभिरभ्यच्य दीपान्ताचमनन्तकैः ॥ ९२ ॥ नित्यार्चेनोक्तविधिना दपेणादीन्‌ यथाविधि । राजवद्धि्रहांश्चापि तत्तन्मन्तरैः प्रयोजयेत्‌ ॥ ९३ ॥ मात्ादानच्च कला तु मधुपकं निवेद्य च| ¦ अथावनीद्‌ › मन्तरेण मण्डलं चतुरश्रकम्‌ | ९४ ॥ कृवाऽलास्तीयै धौतश्च पतं प्रागुत्राग्रकम्‌ (2) । प्रागग्रमुत्तराम्रं वा सन्यसेकदठीभवम्‌ ॥ ९५ ॥ ९.१ २९४ श्रीवैखानसे भगवच्छासखे क्रियाधिकरे आ मा बाजल › मन्त्रण क्षास्येपोक्षयेतत॒ वा । हविःपात्नाधिपं सूयं तस्य पाश्वं समर्चयेत्‌ ॥ ९६ ॥ ° देवस्य › त्वेति मन्तेण ध्रतेनाप्यमिघार्थं च | ‹ अमृतोपस्तरणम › सीति हविः प्रक्षिप्य तल वै ॥ ९७॥ फर गुडोपदगादीन्‌ दधि क्षीरमथापि वा | ष, तत्र निक्षिप्य गायच्या देवेश्चायेति संसरन्‌ ॥ ९८ ॥ तस्येव परितो दिष्च प्रागादिषु यथाक्रमम्‌ | पायसान्नेन चतवारि शद्धानेन हर्वीषि च ॥ ९९ ॥ पत्रैः पश्चभिरादाय तिपादोपरि विन्यसेत्‌ । । यतते सुसीम › इटयुक्ता धृतमान्ताव्य तत्त वै ॥ १००॥ अभिमृरेयान्नसूक्तेन दद्यादाचमनं पुनः । ^ तदस्य प्रिय › मिदयुक्त्‌ " छुभूः स्वय › मुदीयै च ॥ १०१॥ ह विरनिवेदयद्धिष्णोः प्रभूतं भक्तिसंयुतम्‌ । अमन्लकं द्वितीयच्च तृतीयञ्च निवेदयेत्‌ ॥ १५२ ॥ अयेकसख मनस्तृिर्यावता सननिवेदयेत्‌ । चतुरदिश्च ह्विपादोध्वं म्यसतान्यपि हवीषि च | १०३ ॥ मूतीनां पुरषादीनां तत्तन्मन्तैर्निवेदयेत्‌ | आञ्येन साज्यचरुणा होम इत्वा यथाविधि | १०४॥ ˆ इदं विष्णु ' रिति परोच्य पानीयं घख्वादु सीतरम । प्रखपूर्णन पत्रेण पञ्चधैव निवेदयेत्‌ | १०५ | पुनराचमन दत्वा मुखवासं निवेदयेत्‌ । अपूषान्‌ प्रथुकान्‌ लाजान्‌ केदस्यादिफलानि च ॥ १०६ ॥ निवेदष्टक्षरेणेवे नारिकेरुपलानि च | पुनराचमनं दला मुखवासं निवेदयेत्‌ ॥ १०७ ॥ रयकिरोऽध्यायः २९५ परीत्य मन्दिरं पश्वास्सर्गसङ्कारसंयुतम्‌ । स्थापयेन्जीवस्थने तु ‹ भूरसि भू ' रिति ब्रुवन्‌ ॥ १०८ ॥ विना राजोपचौरेश्च प्रमूतहविषा तथा | सापयिलखा समभ्यच्य दला पञ्चविधं हविः ॥ १०९ ॥ अर्चापीटे न्यसदेवमिदं मध्यममीसितम्‌ 1 नित्यामिषेचनन्ते च देवान्‌ संखाप्य तत च ॥ ११०॥ पाद्यमाचमनं दला कृता वै दन्तधावनम्‌ । दपेणं दर्शौयि्वा तु मुखवासं निवे्य च ॥ १११ ॥ तेटेनाभ्यज्य चाम्छयैः सोधयितवाऽभिष्च्यि च । हरि्रयाऽज्गमाकिप्य गन्धोदैरमिषिच्य च ॥ ,१२॥ अष्टोपचररभ्यच्यं स्नापयिा च पूर्ववत्‌ । जीवने प्रतिष्ठाप्य वञ्चणाच्छय पूर्ववत्‌ ॥ ११२ ॥ आसनादिमिरभ्यच्य दीणन्ताचमनान्तकैः । हुद्धान्नमेव देवाय हविदचयात्समन्तकम्‌ | ११४ ॥ पानीयाचमनं दत्वा मुखवासं निवेदयेत्‌ । एष एव विरोषः स्यादन्यस्सर्वन्च पूर्वक्त्‌ ॥ ११५॥ इत्यापि श्रीवैखानसे भगक्च्छखे भूगुप्रोक्तायां संहितायां क्रियाधिकारे पञ्चामृतस्तान पञ्चगव्यविधि शुद्धस्नानविधि कथनं नाम लयस्चिशोऽध्यायः । गोदापरतिष् चतुस्ि्ोऽध्यायः नक 6ये अतः परं प्रक्ष्यामि गोदायाः खापनं परम्‌ । विष्णोः प्रीतिकरं पुण्य स्वैकामफर्प्रदम्‌ ॥ ! ॥ पुरा बृन्दावने पुण्ये भूमिदेन्धशस्तम्भवा । विष्णुभक्तिसमायुक्ता विष्णुमोगाभिखषिणी || ९ ॥ द्विभुजा मादुषी भूखा हरिं प्राप्तवती स्वयम्‌ । गोदेति नाभ्ना विख्याता मूमिरोके विरोषतः ॥ ३ ॥ सायुज्य प्रा्ठवयन्ते विष्णुना सहचारिणौ । तस्मतिष्ठक्रमं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ % ॥ मासक्षंतिथिवारादिः पूर्वमेव मयोदितः । यथेोक्तदिवसे कर्यादङ्करापेणपूरवैकम्‌ ॥ ५ ॥ सम्भ]राहरणादीनि प्रता चैव प्रयलतः । मृमिदेवीपतिष्टोक्तं विधिना समाचरेत्‌ ॥ ६ ॥ मक्ष्युनमेषै द्वितीयेऽहि वास्तुहोमादिकं तथा । अधिवापतयक्नापि विम्बहुद्धयथमाचरेत्‌ ॥ ७ ॥ पौण्डरीक प्रधानाः रोषं पूर्ववदाचरेत्‌ । कुम्भान्‌ वेयं समारोप्य धान्यराशौ तु पृक्तं ॥ ८ ॥ पञ्चनिष्कप्रमाणेन प्रतिमाप्तेषु निक्षिपेत्‌ । नवरल्ानि निक्षिप्य वस््ैरविष्टध यलतः ॥ ९ ॥ ततो ध्यानसमायुक्तः कुभ्भेष्वावाहनं चरेत्‌ । जयादयप्सरसोऽष्टौ च समभ्यच्यं निवेदयेत्‌ ॥ १० ॥ कौतुकं पूर्ववद्वा शयने साययेच्च ताम्‌ । सर्वदेवाचेने छत वेदानध्यापयेत्ततः ॥ ११ ॥ पदुकाप्रतिष् चतुसिशो ऽध्यायः पौण्डरीकं परिसतीथ हौलकंसनमाचरेत्‌ । होवशं सनवेखयां समाहानच्च मूर्षिमिः ॥ १२॥ ¦ गोदा वघुमतीं रक्षमीस्खीं विष्णुसतीं ' विदुः । पूवोक्तिन विधानेन सर्ववुण्डेषु होमयेत्‌ ॥ १३ ॥ भूमिमन्तद्रयेनैव हुनेदष्टोत्तरं शातम्‌ । एष एव विरोषस्सयाम्सवं पूर्वोक्तवच्रेत्‌ ॥ १४॥ नृत्तगीतादिवचिश्च रालिरोषं नयेद्ुरः । ततः प्रभाते धमासा देवीमुद्धाप्य मन्ततः ॥ १५॥ करोः स्नाप्य पूवोक्तररु्कतयाम्बरादिमिः । रलन्यासादिकं कता पीठे संयोञ्य मन्लवित्‌ ॥ १६ ॥ युषया वा हृदीङ्घत्य यजमानयुतो गुरः । शिरसा कुम्भमादाय माममाख्यमेव वा ॥ १७ ॥ परदक्षिणव्शाचीला देवागारं प्रवेशयेत्‌ । गुरं सम्पूर्य विधिना वखाभरणकुण्डङेः ॥ १८ ॥ यथोक्तदक्षिणां दचादैवीभ्रीतिकरं मवेत्‌ । महत समनुप्राप्ते सम्यगावाहनं चरेत्‌ ॥ १९.॥ भूमिमन्तद्रयेनैव सवं पूर्ववदाचरेत्‌ । उपचरिस्समभ्यच्यं भरमूतं वा महाहविः ॥ २० ॥ निवेदयित्वा विधिना ब्रह्मघोषञ्च कारयेत्‌ । सहस्रविप्रभुक्तिञ्च दशदानन्च कारयेत्‌ ।॥ २१ ॥ एवै यः कुस्ते भक्तया गोदास्थापनमल्वरः । सर्वान्‌ कामानवप्यैव विष्णुसायुज्यमाप्मयात्‌ ॥ २२ ॥ अतः परं प्रवक्ष्यामि षदुकासापनं परम्‌ । हेमराजितताभ्रादिद्रभयेः छता सरक्षणम्‌ ॥ २२ ॥ २९० २९८ श्रीवैखानसे भगक्च्छास्रे क्रियाधिकारे पादुकां देवदेवस्य पादयोभ्यां सरकम्‌ । सधलश्षणसंयुक्तां कारयिखाऽतिघुन्दरम्‌ ॥ २४॥ यजमानो विरोषेण पादुकाखापनं क्रमात्‌ । कारयित्वा यथाशाखं देष्ेवस पादयोः ॥ २५॥ योजयेत्सवैकामांश्च रुमेकतां न रौंसयः । अन्यथा देवदेवस्य प्रीणनं न भेद्वम्‌ ॥ २६ ॥ तस्माकर्ता यथाशक्ति कारयिघा ददेन्युदा । कलाऽङ्करापेणं पूवैमाचायकरणादिकम्‌ ॥ २७ ॥ असिजां वरणं सवे प्रतिष्टोक्तवदाचरेत्‌ । वास्तुहोमं ततो हुत्वा निष्कतयघुव्णकैः ॥ २८ ॥ वास्तुपुरषं समावाह्य युद्धि क्रा तु तस्य च | अधिवासंश्च कूत्वा उ पूर्वोक्तविधिना ततः ॥ २९ ॥ कुम्भं संसाध्य विधिना निष्करन्ना प्रथकेपरथक्‌ | अष्टमज्गरसंयुक्तं पन्चायुधयुतं प्रथक्‌ ॥ २० ॥ पाटुकायाः खपच्च कला निष्क्रयेण च । वैष्णवेन विनिक्षिप्य कुम्भमध्ये विचक्षणः ॥ ३१ ॥ कटरौर्सप्मिस्स्नानं सम्यक्कृता सरक्षणम्‌ । आधारं विधिवक्छृता होत्र तत प्ररौस च ॥ ३२॥ रोषं तदथिदेवश्च समावदैव मूर्तिभिः । निरुप्याऽभ्याहुतीहुखा शयनच्च प्रकद्प्य च ॥ ३२ ॥ वैष्णवं विष्णुपूक्तश्च सपं सुक्तमेव च । रोषमन्तद्रयेनैव रातमष्टोत्तरं यजेत्‌ ॥ २४ ॥ “ दिक्पाखनां मनुर्ैवमष्टाविंद्यतिसङ्कयया । जंयोदौनपि हुता ठ यदेवादिपुरस्सरम्‌ ॥ २५॥ $ गक्तप्रतिष्रा चतुक्खिद्ोऽध्यायः हुता होमे समाप्यैव रा्िरोपं व्यपोह्य च । प्रतस्स्नानादि कतवेव मुहूतं च समवहेत्‌ ॥ ३६ ॥ ततो देवस्य पदयोः वैष्णवेन ददेन्युदा । महाहविः प्रभूतं वा देवेश्चाय निवेदयेत्‌ ॥ २७ ॥ एवै यः कुरुते भक्तया पदुकाखापनं नरः । संव्र्यमवाप्यैव सर्वं पपं व्यपोह्य च ॥ ३८ ॥ सवेदानफरं ठन्ध्वा सामीप्यफरमश्चुते । नवीकरणसुद्िदय शक्तयाकर्षणपूचकम्‌ ॥ २९ ॥ जीणैवेरविधानेन सवं कर्म समाचरेत्‌ । अतः परं प्रवक्ष्यामि भक्तानां खापने विधिम्‌ ॥ ४०॥ जटिनं शिखिनं वापि ब्राह्मणं परिकरपयेत्‌ । प्राञ्चरि भावनायुक्त नासान्ताहितरोचनम्‌ ॥ 9? ॥ क्षिय मकुटोपेत वेदयमुह.दङुन्तलम्‌ । रयाच्छरदरानुखेमादीन्‌ रोमनचूडासमन्वितान्‌ ॥ ४२॥ अथव मुण्डितान्वाऽपि भगवद्ध-यानतस्परान्‌ । यदाकारेण देवेशे पर्ये यु्त्तदाक्ृतीन्‌ ॥ ४२ ॥ अष्टताखेोक्तमार्गेण द्विजातीन्‌ परिकल्पयेत्‌ । मध्यमेनैव शूद्रादीन्‌ कारयिता यथाविधि ॥ ४४ ॥ भक्तानां भरुवेरस्य देभ्योध्धैव तथेव च । प्रमाणे पूरवमेषोक्ते भरयेबेरवशत्तथा ॥ ४५ ॥ ्रुतैवे भक्तनिम्बन्त प्रतिष्ठामाचरेदपुनः । अयुरा राक्षसा भूता गरुडा नागकिनराः ॥ ४६ ॥ यक्षा विद्यधराः पूज्या ऋषयो मानवास्तथा । ब्राहमणः क्षलिये रैदयेददवैरप्यन्यजातिभिः ॥ ४७ ॥ ३९.९ ५७ श्रीमैखानसे भगवच्छास्चे क्रियाधिकारे ( तत्तदवक्तिसमायुकतैः तचिैसतत्पराय: । कर्तव्य भक्तबिम्बानां भजनं विष्णुमन्दिरे ) ॥ उत्तरायणकलि तु दक्षिणे वा त्वरान्वितः । पुण्यक्चं मासनक्षत्रे पू्ैवक्षे विरोषतः ॥ ४८ ॥ सिरर प्रगेव उमये वा श्युभोदये । तस्मात दिवसातूरवमङ्कुरानधयेककतमात्‌ ॥ ४९ ॥ तृतीये दिकसे कुर्याच्छिल्पिना चक्षिमोचनम्‌ । पूरवोक्तसक्षणेधुक्तमाचाये वरयेक्रमात्‌ ॥ ५० ॥ प्रमुखे दक्षिणे वाऽपि उत्तरे वा मनोरमे । मण्डपं वाऽथ कूटं वा प्रपां वाऽपि विधानतः ॥ ५१॥ ओपासनािकुण्डच्च क्रा आधारमाचरेत्‌ । अङ्गहोमश्च हा तु पाञ्चमौतिकसंयुतम्‌ ॥ २ ॥ नयनोन्मीटनं क्षता पुण्याहं वाचयेत्ततः । नयां वाऽथ तयक वा वाप्यां वाऽथ कराहके ॥ ५३ ॥ अधिवास्थेव तदहिम्बं बेरशुद्धिं समाचरेत्‌ । ूरवोक्तरक्षणेक्तां यागरालं प्रक्पयेत्‌ ॥ ५५४ ॥ वितानधिरलङ्कत्य सरवाङ्कारशोमिताम्‌ । तन्मध्ये खण्डि करल निम्बाध्यधेप्रमाणतः | ५५ | पराच्यामाहवनीयज्च श्वभ्रं पूवैवदाचरेत्‌ । उत्तरे वास्तुहोमाथं पूर्ोक्तिन विधानतः ॥ ५६ ॥ पर्यथिन्चैव क्वा तु प्रोक्षणे; प्रोक्षणं चरेत्‌ । आधारं पूैवदूला वैष्णवेन समन्वितम्‌, || ५७ ॥ अधिवासगते बेरं यागराखं प्रवेशयेत्‌ । पूर्वोक्तेन विधानेन कुम्भपूजां समाचरेत्‌ ॥ ५८ ॥ 51 अतुखिशोऽध्यायः तत्तद्रपं तथा ध्ययेककुम्भमध्ये विरोषतः । पञ्चभिः कर्ोध्स्नाप्य विम्ब यज्ञेन शोधयेत्‌ ॥ ५९ ॥ वछपञ्चकमास्तीय खापयेकुम्भसंयुतम्‌ । अरद्कत्य च वखदिरचैयेद्विगरहेः ॥ ६० ॥ पुण्याह वाचयेत्तत बद्धा प्रतिसरं ततः । दयने शाययेदेरं यती द्वारं ततस्िरः ॥ ६१ ॥ उत्तराच्छादनं कुर्यादीपान्तञ्च समचयेत्‌ । अथि सम्परिषिच्यैव्‌ मल्टोमश्च हूयते ॥ ६२ ॥ अष्टीति ततो हला महाव्याहृतिसंयुतम्‌ । अष्टाक्षरेण मन्वेण शतमष्टोत्तरं यजेत्‌ ॥ ६२ ॥ तत्तमूर्तीः छ्मन्तेण अष्टोत्तरसदक्षकम्‌ | नृतेगीतश्च वायश्च रािरोषं नयेक्रमात्‌ ॥ ६४ ॥ पुनः प्रभाते धमास्मा स्नाता स्नानविधानतः । शायितं बेरमुत्थाप्य प्रणम्येवानुमान्य च ॥ ६५ | पूर्वमाद्यैरर्ङत् पून्येदष्टविग्रहैः । तहोमं ततः कतवा गभागारं प्रवेशयेत्‌ ॥ ६६ ॥ पश्चरलं युवणै्च पीटसखने विनिक्षिपेत्‌ । आचार्यदक्षिणां शिप्यो दसोदकपुरस्सरम्‌ ॥ ६७ ॥ मुहूत समनुप्राप्ते यजमानयुतो गुरुः ! कुम्भ बेरं समादाय आख्यं पम्परीत्य च ॥ ६८ ॥ जीवखानि निवेद्यैव ापयिवोक्तविष्टरे । आतमपूक्तं जपिवा तु तत्तद्वीजश्च विन्यसेत्‌ ॥ ६०. ॥ तन्नामाचक्षरं बीजं न्यसेदोङ्कासवेष्टितम्‌ । तन्मूर्विमन्ते संयोज्य मृख्मन््ावसानके ॥ ७० ॥ ०१ ४०२ श्रवैखानसे भगवच्छासे क्रिथाधिकारे धटाच्छक्तिं समावाह्य वेरमूधनि चाहुयेत्‌ । पुण्याहं वाचयेत्तत् शवस्िघोषणमाचरेत्‌ ॥ ७१ ॥ पूरवोक्तविग्रहैः सरवर्चयित्रा निवे च॑ । तन्निवेदितरोषन्तु तद्धक्तानां प्रदापयेत्‌ ॥ ५७२ ॥ अनुक्तानि च सर्वाणि मूर्तिमन्त्रेण कारयेत्‌ । प्रतिष्ठायामुतसवे च निव्यहोमे तथेव च | ७३ ॥ परिवाखतिष्ठाघ भक्तानां खापने तथा । भक्तानां परिषाराणां स्वाहान्ते च वदेदुरः ॥ ७४ ॥ विष्णवे नम इत्युक्ता सरवेषमाहुतीर्यजेत्‌ । ( तदन्तयांमिण पिप्णुं सवहूतिषु संयजेत्‌) ॥ ७५ ॥ विष्ण्वालयगताश्यैव परिवारसथेव च । भक्ता भृत्याश्च सरवै च विष्णुरूपाश्च भाविताः ॥ ७६ ॥ इयूचे भगवान्‌ त्र्या पुरा सर्वान्‌ मुनीन्‌ भ्रति । तच्छत्वा मुनयस्सर्वे पयंप्च्छन्‌ पितामहम्‌ ॥ ७७ ॥ ्रहमन्‌ विष्णुस्वख्पाः स्युः परिराः कथं प्रमो । इट्यक्तस्पवखोकानां सषा प्रोवाच तान्मुनीन्‌ ॥ ७८॥ ' श्रणुध्वं मुनयस्सर्वे यदय परिष्च्छथ । विश्वन्यापनरीरुताद्विष्णुसियिभिधीयते ॥ ७९ ॥ तस्माद्विष्णुस्रूपांश्च परिवारान्‌ विभवयेत्‌ । परिवारस्य मन्त्रान्ते तत्तन्नाम बदेदयुधीः ॥ ८० ॥ ततन्ना्ना न कु्यचेकतुद्धः साद्वगवान्‌ हरिः । ( तच्छिष्याश्च प्ररिष्याश्च तंत्तसपादाश्च ? देवताः ) तसाच्छस्तं समार्कष्य विष्णवे स्म्रदापयेत्‌ ॥ ८१ ॥ चतुलिशोऽध्यायः ४०३ कर्षणे भूपरीक्षायां गोगणानां निवेदने । शिखदर्वोश्च महणे मधूच्छिष्टविधावपि ॥ ८२ ॥ रोहक्चावे तथा नैस्ये देव्यश्च खापने तथा | तयोस्तु पाणिग्रहणे भक्तानां खापने तथा ॥ ८२ ॥ जयन्त्यां स्नपने चैव मधुवह्मीकस्स्भवे । करुदादिपयुद्ूतो वास्तहोमङ्गहोमयोः ॥ ८४ ॥ नयनोन्मीरने चेव अभिवासतरयेऽपि च । कर्मस्वेतेषु विदद कार्यः श्रमणकानरः ॥ ८५ ॥ अथवाऽऽहवनीयामो इत्वा करम प्रथक्चरेत्‌ । श्रामणाहवनीयौ च पर्मायाविति केचन्‌ ॥ ८६ ॥ एवे यः कुरुते भक्तथा भक्तानां पूजनं बुधाः । ग्रामश्चान्तिकरश्चैव भक्तानाममिवृद्धिदम्‌ ॥ ८७ ॥ इह रोके सुखं सङ्का पलीपुतसमन्वितः । सर्वपापविशुद्धासा विष्णुरोकंमवाप्ुयात्‌ ॥ ८८ ॥ इत्या श्रीवैखानसे भगवच्छासे भृगुप्ोक्तायां संहितायां क्रियाधिकारे गोदाप्रतिष्ठा पादुकाखथापन मक्तबिम्बप्रतिष्ठाविषिनाम चतुस्तिशोऽध्यायः | पथचत्विसोऽध्यायः | ० अध्टबन्धप्रकारः अतः परं परवक्ष्यामि अष्टवन्धनरक्षणम्‌ । अष्टन्धनहीने तु पूवैसिन्‌ रषटनारक्खत्‌ ॥ १ ॥ अगरेथ्यामभिना दाहो याम्ये स्याव्याधिपीडनम्‌ । नेतरत्यां सश्यनाः स्यद्वाहण्यां वृषटिनाश्नम्‌ ॥ २ ॥ वायव्यां श्रीनिनाशः खास्कौनेर्याम्थनाशनम्‌ । रेशान्यां म्रामनाश्च सर्वतो राषटनाशनम्‌ ॥ २ ॥ निन्दुकाक्ृतिमिर्भिन्े ज्वरमारीप्रबाधनम्‌ । अष्टबन्धनहानो तु पुनस्सन्धानमाचरेत्‌ ॥ ४ | अष्टवन्धनसन्धानं कुम्भावाहनपूर्ैकम्‌ । सर्वरक्षणसम्पन्नमाहयाचायमादरात्‌ ॥ ५५ ॥ कारयेदष्टबन्धन्तु यजमनस्समाहितः । सौवर्णं राजितं तार मृण्मये वा समहेरत्‌ ॥ ६ ॥ कालहीनं नवं कुम्भं द्रौणद्वयदुपूरणम्‌ । सम्यग्दग्धं नवं कुम्भं पकमिम्बफसखकरृतिम्‌ ॥ ७ ॥ आचार्यो घटमादाय तन्तुना परिवेष्टय च | ्रक्षास्य विधिना कुम्भं धृपयेदगुरं ततः ॥ ८ ॥ नदेय जलमापूर्य उसीरचैश्च दासयेत्‌ । वखयुमनेन संेष्टय दुदटेन च भूषयेत्‌ ॥ ९ ॥ ॑ तत्तदेवा्कतिन्चैव तततहवक्षणसंयुतम्‌ | #: सुन छ्ृला तु दशनिष्केममणतः ॥ १० ॥ प्रतिमां कारयित्वैव चतुरङ्गमायताम्‌ । श्रीमूम्योश्च प्रथक्करता पञ्चनिष्कममाणतः ॥ १६१॥ अष्टबन्धट्रव्याणि पश्चविरोऽध्यायः ¢ ०५ रूर्मञ्च गरड रोषं सोमसूर्याथिमण्डलम्‌ । एकनिष्कममाणेन करवा शा््ोक्तरक्षणम्‌ ।॥ १२ ॥ कुम्भे निक्षिप्य तन्‌ ध्याला प्राणायामं चरेहूधः । पूर्वोक्तविधिना सम्यवपूजयिता विरोषतः ॥ १३ ॥ पश्चाद वाद्य विधिवहिम्बाच्छक्तिं समाहरेत्‌ । ततछुम्भे शक्तिमावाह्य पश्चाद्धधानसमाधिना ॥ १४ ॥ यागशारमर् षोडशक्तम्भसंयुताम्‌ । चतुरईसतप्रमाणेन वेदिं कला सलक्षणम्‌ ॥ १५ ॥ स॒भ्यमौपासनन्चेव पोण्डरीकश्च कारयेत्‌ । पच्चाभींश्च तथा कु्या्यथोक्तं होममाचरेत्‌ ॥ १६ ॥ यागशालमलङ्कत्य वितानसतम्भवेष्टनैः । यथोक्तेन विधनिन सुक्तये्तोरणेस्तथा ॥ १७ ॥ तरङ्ै्ज्वख्दङ्गेश्च चामरेदधणेरपि । ुघमरदममासभिर्यक्तवद्धिथ ङ्गैः ॥ १८ ॥ रदिमध्ये तु तम्प प्रतिष्ठाप्याचयेदुधः । सायं सन्ध्यामुपास्येव चाङ्करानपये्रुधः ॥ १९ ॥ = प्रतिष्ठोक्तविधनिन सर्वमेवा् कारयेत्‌ । प्रातः साला विधनेन वरक्षयज्ञान्तमाचरेत्‌ ॥ २० ॥ देवख्यमर्ु्य चितकार्यश्च कारयेत्‌ । शङ्खचूर्णं मधूच्छिष्टं साक्षा तिफक्मेवच ॥ २१ ॥ कासीसं गुभ्ुट्शचैष चुणं रक्तरिरङ्कतम्‌ । माहिषं नवनीतञ्चेत्यष्टवन्धं, इति स्मृतः ॥ २२॥ हिषं नवनीतश्च खक्षाच्णैश्च रकरः ऋारपासं गुम्गुटधनधेव. प्चबन्ध इष्यते ॥ २३ ॥ ४०६ ्रीवैखानसे भगवच्छाखे क्रियाधिकारे माहिषं नवनीतच्च खक्षाचूरणच्च रकंराः । एतं लिबन्धमित्याहुः विपरीते न कारयेत्‌ ॥ २४॥ रा्धचूर्णे तु चन्द्रः खान्मधूच्छिष्टे तु रोहिणी । हरीतवयां हरिश्ैव खक्षायामथिर च ॥ २५॥ कारपसे वायुराबाह्यो युग्गुखो चण्डदीषितिः । शिलचर्णे न्ददेवो नवनीते यमः स्मृतः ॥ २६ ॥ ` द्रवयष्वेषु समावाह्य कमाह्भ्याधिदेवताः । अष्टोपचौरेरभ्यच्य देवानुद्धासयेसुधीः । २७ ॥ दा्खृणं तथा प्रयमरधप्रखन्च गुगगुटम्‌ । लक्षाचुणैञ्च तावन्तं कासं पादमेव च ॥ २८॥ हरीतकीं मधूच्छिष्टं रिखजं पादमेव च । पकीरत्य ततस्स प्रश्यायेन च मानयेत्‌ ॥ २९ ॥ च (५. चूणेस्थेकीक्चतस्याधं नवनीतञ्च माहिषम्‌ । ( चूण कृ्ा तु तत्सवं तत्तच्चूणसमायुतम्‌ ) पेषयित्वा तु तहूव्यं निक्षिप्योखले गुरः ॥ ३० ॥ मुसलन्च समादाय चाचेयिखा विधानतः । उद्खलेऽचैयेत्योमे मुसले च युददीनम्‌ ॥ ३१॥ वैष्णवे विष्णुसूक्तश्च नरस॒क्तं तथेव च । “ सोम राजान › मियुक्त “सोमो धेनु ' मिति व्र॑वन्‌ ॥ २३२ ॥ । नन्दिन्या मूख › त्यादिमन्तांश्ैव चतुर्दश । इदं विष्णु › रितिः प्रोच्य “ अभिन्दूत › मिति व्रवन्‌ ॥ ३३ ॥ म्तः परमा ' स्मेति “ मरतो गणनां › जपन्‌ “ उदुत्यं चिते › मिदयुकतू ' जगद्भुव ' मिति जवम्‌ ॥ ३४ ॥ पश्चतिश्चो ऽध्यायः ˆ यमो दाधार › इत्युक्ता ' नमस्ते निक्त › इति । एतान्‌ मन्त्रान्‌ जपिला तु अवधातं समाचरेत्‌ ॥ ३५ ॥ विष्णुश्च चक्राजज्च रोहिणीञ्च समर्चयेत्‌ । त ह्यं पूजयित्वा तु श्यै वायुं समर्चयेत्‌ ॥ ३६ ॥ ब्राह्मणांश्च समाहूय यथाह॑मवधघातयेत्‌ । ब्राह्मणानामखमे तु दद्राश्चक्रङ्कितांस्तथा ॥ ३७ ॥ दचीन्‌ खातांस्समाहूय अवधातश्च कारयेत्‌ । विम्बपीटस्य ररे तु योजवेदष्टवन्धनम्‌ ॥ २८ ॥ यदि चेहूव्यलोभेन अन्यदेवाख्यार्सितम्‌ । एद्रकास्यादिबन्धाथमाचितश्चा्टवन्धनम्‌ ॥ ३९ ॥ त्नष्टमष्टबन्ध तद्विष्ण्वथं नैव कारयेत्‌ । अन्ञानादथलोमाद्रा येन केनापि हेतुना ॥ ४०॥ शिष्टद्रव्येण कुर्याच्चद्िनद्यति न संशयः । प्राणयामं ततः करवा शासरोक्तविधिना ततः ॥ ४१ ॥ कुम्भपूजां तथा करवा प्रतिष्ठोक्तविधानतः । परिवारसमायुक्तं सप्ताव्रणसंयतम्‌ ॥ ४२ ॥ पूजनं सर्वदेवानां पूर्वोक्तविधिना ततः । सभ्यायि साधयिता त आधारं विधिक्यजेत्‌ ॥ ४२ ॥ मूर्यावाहनपूर्वन्तु निरुप्याज्याहुतीथेजेत्‌ । विष्णुसूक्तं ततो हुवा वेष्णवं सुक्तमेव च ॥ ४४ ॥ नरसक्तसमायुक्तं श्रीमूसुक्तसमन्वितम्‌ | दौगै सारख्वतञ्चैव ब्राह्म रौद्रे तथेव च ॥ ४५॥ सर्वदैवल्यसंयुक्तं सक्रदाज्याहुतीयजेत्‌ । विप्णुगायत्नसुच्चाये शतमष्टोत्तरं यजेत्‌ ॥ ४६ ॥ ०८ श्री्ैखानसे मगवच्छाखे क्रियाधिकारे सक्तलजतिखपुपर्रदशाषटक्षरेण च । रक्ष्मीरक्ष्मीशमन्ाभ्यां समिदाभ्यञ्च होमयेत्‌ | ४७ ॥ वैष्ववसेने गारुडश्च वैघ्ं शेषिकमेव च । एतै्मनरैततो ह्वा हविषाऽऽभ्येन वे गुः ॥ ४८ ॥ दिग्देवस्यं ततो हुता पशचदविष्णवसंयुतम्‌ । विष्णुसूक्तं ततो इत्वा महाव्याहृतिंयुतम्‌ ॥ ४९ ॥ गायत्ीञ्चैव सावितीं श्रीमूसुक्तं च होमयेत्‌ । परिषेकं ततः छता पीण्डरीकन्च साधयेत्‌ ॥ ५० ॥ आधारं विधिवत हौत्रचेसनमाचरेत्‌ । वैष्णवे विष्णुसूक्तश्च पर्ष सुक्तमेव च ॥ ५१ ॥ तत्तन्मू्िंसमायुक्तं तत्तद्वायत्रिसंयुतम्‌ । पद्मपत्तसमायुक्तं बिस्वपत्रसमन्वितम्‌ ॥ ५२ ॥ अष्ठक्षरेण मन्त्रेण जुहुयादभुरुर्वरः । परिषेकं ततः कूला खापयेत्छपनोक्तवत्‌ ॥ ५३ ॥ द्राविशस्छपनं क्रत्वा पश्चामतसमन्वितम्‌ । पञ्चगव्येन संखाप्य चोष्णोदेरमिष्ेचयेत्‌ ॥ ५४ ॥ छोतवखोपवी ताधेरपवीतेन () मूषणेः | ुष्पयिश्व्चयेसम्यक्‌ दवाविशदुपचारकैः ॥ ५५ ॥ पूजयित्वा विधानेोक्तंदु्ा्नि्याचनोक्तवत्‌ । पच्चाभिषु ततो हला प्रतिषठोक्तवदाचरेत्‌ ॥ ५६ ॥ व्यपोह्य रात्रिरोषश्च प्रातस्स्नाला विधानतः । सखापयेतखपनोक्तेन श्षीरेणेवाभिषरेचयेत्‌ ॥ ५५ ॥ शद्धोदरमिषिच्यैव ्ोतादीनपि चाऽचरेत्‌ । सभ्यमसि समासाच पशचसकतयुदोति च ॥ ५८ ॥ पच्त्रिसो ऽध्यायः ०९ पश्चमन्तं ततो हत्वा परिषिच्य च पावकम्‌ । प्रायश्चितच्च पचाम शान्तिहोमन्च कारयेत्‌ ॥ ५९ ॥ विष्णुगाय्निया हुला परिषेकं समाचरेत्‌ । अन्तहोमे ततो हुता पोडरीकं समापयेत्‌ ॥ ६० ॥ कुःम्भपूजां ततः करत्वा भाराद्धय विधिवद्धरिम्‌ । कुम्भमादाय विधिवदुद्धत्य शिरसा वहन्‌ ॥ ६१ ॥ आचायः पूजितः सम्यग्वख्रामरणकुण्डैः । पक्चाज्गभूषश्चेव टेमसूतरेण वै पुनः ॥ ६२ ॥ स्वस्तिसूक्तं ततो जपा सक्ुनसूक्तपमन्वितम्‌ । धामप्रदक्षिणं कूला आलयं सम्प्रविद्य च ॥ ६३ ॥ परतिष्ठोक्तविधनिन चाऽवाह्य विधिवद्धरिम्‌ । (9 अचैयिता विधानेन यथाशक्ति निवेदयेत्‌ ॥ ६४ ॥ महाहविः प्रभूते वा देवेशाय यथोदितम्‌ । यजमन। गुरुश्चापि पूजयिता च मन्वत्‌ ॥ ६५॥ दशनिष्कुवणन्तु सोदकं देवसन्निधौ । द्याटोमूहिरण्यादीनाचार्याय विरोषतः ॥ ६६॥ दक्षिणायाः प्रदानेन सुप्रीतो भगवान्‌ हरिः । मूरिदानं ततः क्वा ब्राह्मणानपि भोजयेत्‌ ॥ ६५ ॥ इत्यष्टबन्धनं प्रोक्तं तदुमामस्यामिवधनम्‌ । फलृतिः तेनात्र सष्छवृद्धिः स्यासजपट्युविवधंनम्‌ | ८ ॥ यजमानस्य सौभाग्यं ज्ञानवृद्धिश्च जायते । सोऽवेव सकलान्‌ मोगान्‌ सर्वान्‌ कामानवामुयात्‌ \। ६९ ॥ एवै यः कुरते भक्तया विष्णुलोके महीयते । तदुम्रामवासिनः सर्व भाग्यवृन्तो भवन्ति हि ॥ ७० ॥ इत्यपि श्रीवैखानसे मगवच्छास्चे मृगुपरोक्तायां संहितायां क्रियाधिकारे अष्टवन्धनविधिर्नाम पञ्चतिशोऽध्यायः | परषोदिनननननिकेत 92 पटूत्रिंशोऽध्यायः िरवन अतः परं प्रवक्ष्यामि विष्णोराराधनक्रमम्‌ | स त्रिविधश्ारचनं परोक्तं केशवेन परासना ॥ १ ॥ वैखानसं पाञ्चरात्रमायेयमिति तत्तिध। । कट्पादौ मगवान्‌ विष्णुः श्षीरान्धौ शयितः प्रमुः ॥ २॥ योगनिद्रां गते तस्मित्तम्‌ननाम्यान्तु पङ्कजम्‌ । तस्िस्तु कमटे ब्रह्मा जातः परमसुन्दरः ॥ २॥ जातम्रचतुवक्तौ दध्यौ देवं परासपम्‌ । ध्यानेन तेन धुप्रीतो मगवानाह पद्मजम्‌ ॥ ४ || सर्वैषामपि भूतानां जज्ञमखावरासनंम्‌ । सोकानामपि प्षवषां सि कुर मदाज्ञया ॥ ५५ || इ्यक्ता मगवांसतस्मे वेदानुपदिदेख ह । जगत्छषटिः तेनोपदिष्टमा्रः स सर्वान्‌ छोकान्‌ ससज ह ॥ ६ ॥ रद्रादीनखिखन्‌ देवान्‌ खावराणि चराणि च | निखिर ससज व्रह्मा दृटः पृष्टिसिमनच्वितिः ॥ ७ ॥ चतु॑दोद्वे्मन्रेरानचं पुरमोमम्‌ । अर्चयश्च क्रमेणेवमवटिक्षोऽमवद्विधिः ॥ ८ ॥ ब्रह्माण गर्वितं दृषा तदा नारायणः प्रमुः । गवीभङ्गाथेमेवासय ससय मधफैरमौ ॥ ९ ॥ असुरी तौ समागत्य चतुरास्यं बवाधिरे | | बराश्कत गृहीता तौ वेदानव्धिच्च जमतुः ॥ १० ॥ ततं परं प्ुत्रह्मा ्यसनेन प्रपीडितः | पितुरन्तिकरमागत्य दुःखितो वाक्यमन्रवीत्‌ | ११ ॥ प्रविश ऽध्यायः ४१६१ ‹ भगवन्‌ ! केन मर्गेण छपर्च्योऽसि मयाऽधुना ` । . इरयुक्तो देवदेवेशो भगवान्‌ प्रत्युवाच तम्‌ | १२॥ पश्चरव्रः / अयप्रपरभृति वै पञ्च दिनानि सं प्रजापते । शास्त्रोसत्तिः राभ्यां म माभ्याम्‌ द्दशाष्टक्षराभ्यां मं मन्त्राम्यामचय स्वयम्‌ ॥ १३ ॥ त नामाच॑नमिति पाशचराल्मितीते ' । इपयक्ता देवदेवेशो मल्छछूपीं महानमूत्‌ ॥ १४ ॥ मयष्टपी महाविष्णुः शङ्खचक्रगदाधरः । अष्थिं प्रविश्य मगवानवधीन्मधुकैरभौ ॥ १५॥ वेदानाहसयय देवेशः प्रादात्तांश्च घ्यसुवे | उपदिश्य तथा वेदान्‌ शाखाण्यन्यानि चोक्तवान्‌ ॥ १६ ॥ तेनोपदेश्मत्रेण तेजिष्ठः कमसेद्धबः । अपूजयद्थापूवं वैखानसविधानतः ॥ १७ ॥ अचेयन्तन्तु ब्रह्माणं पुनर्मानः समाविशत्‌ । गर्वितन्तु विधिं दष्टा पुन्छकपितामहः ॥ १८ ॥ ब्रह्मणो गर्वभङ्गाथमसनत्सोमकाुरम्‌ । सोमकस्वरितो गखा हटद्विधिमपीडयत्‌ ॥ १९ ॥ अपहृत्य तथा वेदान्‌ पातारं समुपावि्चत्‌ । ब्रह्मा युटुःघितो भूत्वा देवद शरणं ययौ ॥ २० ॥ अब्रवीच्च ˆ कथं देव ! पूजनीयोऽसि मेऽधुना ! | द्युक्तो बरह्मणा चिष्णरस्तमुवाच हसन्निव ॥ २१ ॥ ¦ अप्रमृति सत्तैव दिनानि सं प्रजापते । तन््रभोक्तेन विधिना मन्तहीने समचैय ॥ २२॥ अमन््ा्चनमिलयुक्तमामेयं तस्मरस्यते ' | इयत्ता] भगवान्‌ चिप्णु्वाराहं रूपमास्थितः ॥ २३॥ ५.१२ श्रीवेखानसे भगच्छास्े करिथाधिकार अब्धि प्रविरय सहसा भीमरूपो मटावरुः । आपाद्य सोमकं घोरं देषटम्रणच्छिनसमुः ॥ २४ ॥ वेदान्‌ गृहयवा देवेशः ब्रह्मणे प्रददौ पुनः । प्राप्योपदेरं देवेशन्मुदितः कमणोद्धवः ॥ २५॥ पूजयामास विधिव्धुनर्वदोदिताध्वना । यदवेदभन्तैः क्रियते तद्वैखानसमीरितम्‌ ॥ २६॥ तसाद्रिखानसं श्रेष्ठमिति पूर्वजशासनम्‌ । वेखानसेन सतेण संद्छता मुनिसत्तमाः ॥ २७॥ निसगवैष्णवा; शद्धा जनमनाऽऽवार्यसंजञिताः । विखना इति वे विप्णुः तज्ना वैखानसाः स्मृताः ॥ २८ ॥ विप्णंशनश्च विघ्ना मुनीनां प्रथमो मुनिः । तेनोपदिष्ठं यसूत्रं ततसूतेषतमं स्पृतम्‌ ॥ २९॥ तत्मूतरसंस्छता विपाः सर्व॑षामुत्तमोत्तमाः । देक्रहम्षिसद्धानां गुस्वैखानसौ मुनिः ॥ ३० ॥ तत्सूराचरणा ये तु त आचार्याः प्रकीर्तिताः | अन्यसूलक्रियासक्तासतादसा न भवन्ति हि ॥ ३१ ॥ ( अन्यसूत्रक्रियासक्ता दासाः शिष्याश्च सम्मताः । तसा्सदस्यु सवै आदौ वैखानसं नमेत्‌ ॥ वैखानसो विष्णुमयो न नमेदन्यू्तिणः । यदि कुयान्नमम्कारं तेषामायुःश्षयो भवेत्‌ ॥ ) देवलककथनम्‌ न शैवदीक्षिता विपरा न वैखानससूलिणः । न दीक्षिताः पाञ्चरात्रे पराथं वित्तका्कया ॥ ३२ ॥ शिवकेशचवयोः पूजमेकाहमपि वा चरेत्‌ । दूषिताः सर्वकार्येषु ते वे देवर्काः स्मरताः ॥ २३॥ पटत्िंशोऽध्यायः वेखानसेन शास्रेण अचैन क्रियते यदि । रोके स्वल रान्तिः स्याद्राजराषटूप्वधनम्‌ ॥ ३४ ॥ अन्यसूलिङ्ृता पूजा न भवेप्फख्द्‌। कचित्‌ । शाघछ्सङ्करपूजायां राजराष्टविनारनम्‌ ॥ ३५ ॥ मद्वक्तो वैष्णवो छोके गुरुमांगक्तोत्तमः । वैखानसो द्विजः कुर्यास्स्ैकर्माणि पूजितः ॥ ३६॥ अश्वत्थः कपिला गावः तुरुसी विनोद्िजः | हरिपरियास्तु चारः तेषु वैखनसो वरः ॥ ३७ ॥ विष्णुं वैखानसं वेदं यो दृषयति तकी । आचनद्राकं महाघोरं निर्यं याति रेखम्‌ ॥ ३८ ॥ विप्णुपीतिकरं द्‌ानमणुमात्रन्तु सादरम्‌ । भवेत्तन्मेरुणा तुल्य वधते वर्बीजवत्‌ ॥ ३९ ॥ ाताधिक्यं रताधिक्य रताधिक्य महषयः । विद्धि वैखानेसे दत्तं दानं पिप्णुकरे यथा | ४० ॥ हविःपाकविधानाथमाधाक्यरहणाय च । वेखानस्तानेव वृणेदलभे तन्यसूतिणः ॥ ४१ ॥ राङ्न्वक्राङ्धितमुजान्‌ वृणीयादन्यसूत्िणः । गर्भं मासष्टमे विष्णुबरिं कुर्यायथाविधि ॥ ४२ ॥ नारायणः स्वयं गर्भे मुद्रां धारयते निजाम्‌ | त्करस्येन चक्रेण शङ्खन प्रथितजसा ॥ ४२ ॥ करोति चक्रशङ्कङ्ग रिचोवैं बाहुमूल्योः । वैघानसेन सूत्रेण स्यादयं गभवेष्णवः | ४४ ॥ वैष्णवं सूत्मेतद्धि सर्वसिद्धिकरं परम्‌ । वैखानसाश्च मद्पुत्रा दत्तपुत्राश्च दीक्षिताः ॥ ४५ ॥ ४१३ ५१४ श्रीवैखानसे भगवच्छासे क्रियाधिकारे मम वैखानसस्यापि न पयन्यन्तरं बुधाः । न मुद्राधारणं तेषां गभ॑वैष्णवजन्मनाम्‌ ॥ ४६ ॥ ्रोतसमार्तकरियार्हाणां मलससदिकजीविनाम्‌ । मम वाक्यवलेनैव ते वै चक्राङ्किता मताः | ४७ ॥ एतच वचनं गुह्यं श्रुणुध्वं मुनिसत्तमाः । मघुत्राणां न चिह्नि दीक्षिताश्विहधारिणः ॥ ४८|| वैखानसा मम सुता गभवेष्णवराल्छनाः । मच्छरीततया चक्रचिह्वानि न प्रथगगुरः ॥ ४१ || मद्धक्तो वेष्णवो छेके गुर्मागवतोत्तमः । तेषां प्रथङ न चिहानि चादीनां गुरु च ॥ ५० | अहमेव गुरुस्तेषां गभ॑वेप्णवजन्मनाम्‌ । तापादिपचचसंस्कारक्रिया नार्हन्ति मामक्राः ॥ ५१ ॥ विहितानि च चिहानिं बिमूृयुस्छन्यसूतिणः । चक्रादिचिहधारी च अज्ञानात्‌ ज्ञानतोऽपि वा ॥ ५२॥ वेखानसश्चतुरवैदी सर्वकर्मबहिष्छरतः । अज्ञानाहवा बखन्मोहत्तप्मुद्रो मवेधदि ॥ ५३ ॥ वेखानस्रोऽपि वध्यः स्यात्‌ स्पष्टं नाहैति मामपि । ( वैखानसा मम युता गभवैष्णवजातकाः | तेषां महिने तपो न पुनः करणमापदि ) | मद्धक्तियुक्तसख मदौरसस्य निषेककमादि विराजित । बेखानसस्यास न तप्तमुद्र न मन्त्दीक्षा न गुरमया विना ॥ सा मुद्रा त्रिविधा प्रोक्ता मनोवक्घायकस्पिता ॥ ५४ ॥ र्टत्रिशोऽध्यायः ५१५९ भूतद्यद्धयङ्गभूता या भावना मानसी तु सा। चक्राठजमण्डञे जप्या द्वितीया दीक्षितैः करता ॥ ५५ ॥ तक्तसुद्रा तृतीया स्यादवैखानससम्मताः | वैखानसश्च तुर्सी तथा विष्णुपदी सरित्‌ ॥ ५६॥ ्करत्या पावनाः परोक्ता नान्यतोऽदैन्ति संसृतिम्‌ । पातकान्युपपापानि महापापानि यानि च ॥ ५७ ॥ तानि सर्वाणि नदयन्ति श्रीवैखानसद्यनात्‌ । वखानसस्य माहास्यं वत्तु कः शक्तुयाट्ुवि ॥ ५८ ॥ मुच्यन्ते सर्वपपिभ्यः श्रीवैखानससेविनः । छ्पद्रय हरेः प्रोक्तं निम्बमर्चैकं एव च | ५९ ॥ निम्बे तावाहनादृश्चं सदा सनिहितोऽर्के । अचकस्तु हरिः साक्षाचरखूपी न संशयः ॥ ६० ॥ तसात्तमचकतं इष्टा दण्डवत्‌ प्रणमेद्ुवि ! पुरे आमे च नारे नयास्तीरेऽन्धिसङ्गमे ॥ ६१॥ वैखानसेन विधिना केशवं सम््गचंयेत्‌ । तद्चनं प्रियकरं विष्णोः सर्वेफल्प्रदम्‌ | ६२ ॥ वैखानसा्चितं विम्बं प्रणमेसरयतः सदा ॥ ६२५॥ द्या श्रीवैखानसे भगवच्छास्ते भृगुपरोक्तायां संहितायां करियाधिकारि वैष्वानसमहिमावणैनं नाम षटूत्िंशोऽध्यायः ॥ [13 1 1 साति ताना ५५ 1, बह्यसेवकसन्रता, क्र. सप्रतिशोऽध्यायः म्कुरापणवरिलरः अतः परं प्रवक्ष्यामि अङ्करापणरक्षणम्‌ । पाटिकादीरनां लक्षणम्‌ भूपरीक्षादिक्माणि देवकायाणि यानि च ॥ १॥ तेषु तेषु परकुर्वीत विधिना चाङ्करापणम्‌ । करमारम्भदिनाघूवं नवमे वाऽथ सप्तमे ॥ २ ॥ पश्चमे वा तृतीये वा सचो वाऽङ्करमिष्यते । पालाणि पाटिकाकुम्भरारावान्‌ कारयेरथक्‌ ॥ ३ ॥ सौवणरौप्यताम्रान्वा कांस्यानथ मृदा कृतान्‌ । ब्राह्मणो यजमानश्चेत्‌ प्रत्येकं तांस्तु षोड ॥ ४ | त्रियो द्वादशाऽष्ट विर्‌ चतुरथश्चतुरः क्रमात्‌ । चतुरश्चतुरो वाऽपि गहीयः सर्ववर्णिनः ॥ ५ | एवे कर्तुमशक्तानां गौणः क्रम उदौथते । एकेकं पालिकादीनां पातं सम्पादयेक्तमात्‌ ॥ ६ ॥ उत्सेधः पाठ्िकादीनां चतूर्विशाङ्कलो भवेत्‌ । कुम्भस्योदरविष्कम्मं षोडशाङ्खरमिष्यते ॥ ७ | मित्तिराङ्गलश्च स्यादोषठमेका्गटं मवेत्‌ । नारुस्योद्रविप्कम्भं चनुरङ्गर्मीरितम्‌ ॥ ८ ॥ मिततर्धङ्गरं पोक्तमेवे नालमितिभवेत्‌ । पादस्योद्रविस्तारं दशाङ्खट्सुदाहतम्‌ ॥ ९ ॥ भित्तरधाङ्गलच्च स्यासद्माकारन्तु कारयेत्‌ । कुम्भस्योदरविस्तारं दरादशाङ्गटमातकम्‌ ॥ १० ॥ मित्तिरथाङ्गरं प्रोक्तं दुम्भाकारम्तु कारयेत्‌ । सुखस्योदरवि्तारं पश्चाह्वरुस॒दाहतम्‌ ॥ ११ ॥ अङ्कुरघान्यानि अङ्करवेदिका द्कटनम्‌ 53 सप्तत्रियोऽध्यायः मिततिरधङ्करं परोक्तं कुम्भोतङ्गन्तु कारयेत्‌ । कण्ठरेका्करं प्रोक्तमोष्टमे कङ्करं मवेत्‌ ॥ १२} कुम्भाकारं चतुर्दिश्चु भ।गविस्तास्संयुतम्‌ । यवमात्र ्ारमानं न्द्र ्रन्न्तु कारयेन्‌ ॥ १३॥ सर्वानन्यान्‌ प्रकारांश पाटिकावसकरपयेत्‌ । शरावस्य विशेषेण ओष्ठमेका्कुरं भवेत्‌ ॥ १४ ॥ सवानन्यान्‌ प्रकारांश पालिकावलकस्पयेत्‌ । यथाखमेन मानेन श्क्तिरेपं न कारयेत्‌ ॥ १५५ ॥ अरमे पाठिकानान्तु शरेष्वपि कारयेत्‌ । शालिमांषः पियङ्कश्च सुद्धगोधूयतपपाः | १६ ॥ मसूरतिखचणका नवधान्यं प्रकीर्तितम्‌ । परमात्र यथाराममशवाऽऽदाय तानि वै ॥ १७॥ ोषितोप्पूतधाःयानि पूर्वाह निक्षिपेजटे | । ततो देवगृहस्याग्र उत्तरे वा मनोरमे ॥ १८॥ पेशचान्यां मण्डपे वाऽथ गोमयेनोपरिप्य च । वितानदर्ममाखयेर्कत्य विशेषतः ॥ १९॥ पष्टया मूमिमलङ्कत्य दीपानुदीप्य सर्वतः । आचाय यजमानश्च सायं सन्ध्यामुपास्य च | २०॥ सम्भृत्य सर्वसम्भारान्‌ यथां तत्र मण्डठे | देवदेवं प्रणम्यैव कार्यैमवि् मन्तः ॥ २१ ॥ अनुमान्य परभुं कुर्यादङ्करापणमत्वरः । प्रागयेरुत्तरयेश्च सूत्रेरष्टभिरष्टमिः ॥ २२ ॥ पदमेकोनपच्चाशद्विरचप्य सरक्षणम्‌ । मध्ये चिवेदिसहित पीठे तारोच्तं विधेः ॥ २३॥ ४१९ श्रीवैखानसे मगवच्छासरे करियाधिकरि देवतावादनम्‌ कत्वा चतुर्मुखं तत्त ब्रह्माण सम्यगर्चयेत्‌ | प्रदक्षिणक्रमेणेवर तल बाह्मपदेषु वे | २४ । ईशानादि चतुर्विशेदेधानेतान्‌ रमचैयेत्‌ । देशे पजन्थ जयन्ते गहेन्रादिल्यप्तत्यकान्‌ ॥ २५ ॥ अश्च वितथन्चैव अहक्षतयमो तथा | गन्धम भूङ्गराजच्च निरतिं दौवारिकं तथा ॥ २६ ॥ युरीवश्च सरिनाथमघयुरं शोषणं तथा । जवनं नागमुस्यौ च ऋमत्सोमागखदितीन्‌ ॥ २७ ॥ उपचारकमः आग्राह्म तोयं पुष्पञ्च हविस्तोयं ददेत्ततः | पष्पादीनपि संशोध्य मध्ये द्वार्‌ प्रकसप्य च ॥ २८॥ ्ररेशाचनम्‌ द्ररिशानचयेदष्टौ तत्तदिष््रारपाश्रयोः । जयन्ते रोषमभ्यच्थ आदिव्ये तु विनायकम्‌ ॥ २९ | रक्षते तु गरं गन्धे तु ुद्रशैनम्‌ । युमरोवेऽपि च पड्क्तीरं भूतेशमसुरेऽचैयेत्‌ ॥ ३० ॥ मस्ये शङ्खं समाद्य पूजयेच्छन्तमरगले | जयायर्चनम्‌ ब्रह्मणः परितोऽ्टाघ प्रागादीश्चान्तमर्चयेत्‌ ॥ ३९ ॥ जयाञ्च विजयां विन्दां नन्दामप्यथ पुष्टिकाम्‌ । कुमुद्रतीमुर्पख्कामष्टावप्सरसः क्रमात्‌ ॥ २२ ॥ दिगीया्चनम्‌ तद्वाद्य दिश्चु विदिश्चास्िन्दादीश्च समयचैयेत्‌ सोमकुम्भार्चनम्‌ उत्तर धान्यपीटन्तु चतुरङ्गुख्खुचतम्‌ ॥ ३२ ॥ सोगस्याभिषुखे कुर्युर साध्वु्कतम्‌ । पोडराप्रखसम्पूणं कार्दीने नवं शुभम्‌ ॥ २४ ॥ (जोम कुःम्भमादाय विधिना तन्तुना परिवेष्खय च | रक्षास्य पूरयितवाऽद्धिः वसखराभ्यां वेष्टनं चरेत्‌ ॥ ३५ ॥ पालिका- दखङ्करणम्‌ पाङ्क्िदीनां न्यसिः पाल्िकादिष्वचचनम्‌ अङ्रार्पणम्‌ सकत्रि्योऽध्यायः ४१९ अमिमन्व्य च सौवर्णीं प्रतिमां तत निक्षिपेत्‌ । तसन्‌ कुम्भे समावाह्य सोमं ध्यावा समर्चयेत्‌ ॥ ३६ ॥ हविर्निवेदयेखश्वान्सुखवासन्च दापयेत्‌ । मृद्धिवां वाठुकाभिवां गोकरीषैर्विरोषरतः ॥ २७ ॥ पाछिकादीन्‌ समापूयै तन्तुना परिवेष्टय च । वछ्ररवेष्टयेखश्यत्‌ पात्राणि च यथक्रमम्‌ ॥ ३८ ॥ न्यसेदीदरो पालिकाश्च कुम्भान्‌ पञजेन्यके तथा । ररावान्‌ सत्यक न्यस्य पुनरथ च पालिक: ॥ ३९ ॥ निदध्याद्वितये कुम्भान्‌ रारावान्‌ भृङ्गराजकरे | नैतत पालिका न्यस्य कुम्भान्‌ येवारिके तथा ॥ ४० ॥ रारावान्‌ शोषणे न्यस्य जवने पाठिकाः पुनः | नागे कुम्भांसथा न्यस्य शरावानदितौ न्यसेत्‌ ॥ ४१ ॥ जपन्वै विष्णुगायत्रीं यथोक्ते स्थापयेखदे । पाठिका महीं राकां ठिद्रकुम्मेषु चाचयेत्‌ ॥ ४२ ॥ दारावेषु सिनीवाठीमसभ्यच्यै विषिना गुरः । ूर्वानीतानि धान्यानि गृहीखा कांसमाजने ॥ ४३॥ गव्येन पयसा सिक्ता सोमखाभिमुखे न्यसेत्‌ । तेषु सोमं समावाह्य समभ्यच्यं निवेदयेत्‌ ॥ ४४ | वेष्णवं विष्णुसूक्तश्च नषधीसक्तमेव च | ‹ सोमे राजान › मिति च जपन्‌ मङ्गसपूर्वकम्‌ ॥ ४५ ॥ अङ्कराण्यमिमन्व्येव तानि पत्रेषु निक्षिपेत्‌ । मेदिनीमन्तमुच्वायै पाटिका विशेषतः ॥ ४६ ॥ ‹ राकामहं › समुच्चय छिद्रकुम्मेषु वापयेत्‌ । ` सिनीवा › ठीति मन्तेण शरावेषु विनिक्षिपेत्‌ ॥ ४५७ ॥ ४२० श्रीवेखानसे भगवच्छासे क्रियाधिकारे जलयेकः वारुणं मन्धरसुचायं जरुसेकमथाऽचरेत्‌ । ष्याहम्‌ पुण्याहं वाचयित्वा तु सुखवासं प्रदापयेत्‌ ॥ ४८ ॥ आचायाय पथा्थिभ्यो दक्षिणां विहितां ददेत्‌ । शह्कररक्षणम्‌ अङ्कुरान्‌ सोमकुम्भच्च गुप्ते देदो निधाय च ॥ ४९ ॥ पिदध्याच पिधानेन कमन्ते च निसजयेत्‌ । सथोऽ्कुरम्‌ एवं कतमरक्त्तु इु्यत्सियोऽङ्करं बुधः ॥ ५० ॥ अङ्करोक्तक्रियाः सर्वाः कर्यादुक्तविधानतः | शतेश्च तण्डु ुषपराव॒पोऽङ्कसद्धवेत्‌ ॥ ५१ ॥ अङ्कुरापणहीनन्तु कर्म निप्फलतामियात्‌ | साङ्करन्तु छते कमं करायेसिद्धि प्रयच्छति ॥ ५२॥ इया श्रीवैखानसे भगक्च्छाल् भृगुपोक्तायां संहितायां क्रियाधिकरि अङ्करापणविधिरनाम स्ततिशोऽध्यायः' अष्टातिशोऽध्यायः ~ , ~~. ऊष्वयुण्डविधिः अत उध्वं प्रवक्ष्यामि उर््वपुण्ड्छय रक्षणम्‌ । उषः काठे समुत्थाय नित्यकर्माणि करयेत्‌ ॥ १ ॥ हदि ध्यायन्‌ हृषीकेशं भ्रा्खखो वाऽप्युद्मुखः । रमा घने समासीनः स्यृखा गुरपरम्पराम्‌ ॥ २ ॥ ‹ यन्मे व्‌ चैति भन्ते आद्ैनमवेक्षय च | द्रुपदा ' इति तु प्रोच्य मूदेवीं तत प्राथेयेत्‌ ॥ ३ ॥ मृत्तिके हन मे › प्रोच्य आदाय शेतमूत्तिकाम्‌ | (५, 0९ ‹ तद्विष्णो › रिति सत्त्रेण वामपाणौ तु षषयेत्‌ ॥ ४ ॥ किखिा प्रणवं तत्र हस्ते श्वतमृदि क्रमान्‌ । गायन्या तां सुम्परीक्षय अनामाङ्गुठिना तथा ॥ ५ ॥ नृिंहवीजं संटिए्य प्रणवेनैव वेष्टयेत्‌ । ¦ अलक्ष्मीर्मे नद्यता › मित्यादाय श्वेतसक्तिकाम्‌ ॥ ६ ॥ हस्तौ त॒ सम्पुटीकृत्य ध्यायंस्ततैव केशवम्‌ । ्रीमूसूक्ते ततो जपा अष्ट्षरमतः परम्‌ ॥ ७ ॥ विष्णुपूक्तं ततो जु द्वादसाक्षरसंयुतम्‌ । केशवादींसततो ध्याव्या ष्यायेहक्ष्मीपति हदि । ८ ॥ नापिकामूरमारभ्य क्र्वान्तं पादमाटिखेत्‌ । पादमङ्गिविस्तारमु्तच्च तथेव च ॥ ९ ॥ कूर्चान्ते पट्िकाकारमधचन्दरवदाचरेत्‌ | तिर्यगेवन्तु छरलैव वितरन्तु तियङ्कटम्‌ ॥ १० ॥ ‹ विष्णोयुरु › मिति प्रोच्य धारयेच्छतगृत्तिकाम्‌ । ‹ तदस प्रिय ' मिद्युक्तु। पनथ त॒ समाठिखि्‌ ॥ ११ ॥ ४९२ फलभ्रुतिकथनम्‌ श्रीवेखानसे भगवच्छसे करियाधिकारे रेखामङ्गछिविस्ताशं चतुरह्ख्मायताम्‌ । प्रतद्विष्णु रिति प्रोच्य छ्खटे दक्षिणे स्खित्‌ ॥ १२ ॥ ¦ परो मातया › मन्त्रेण रुखटे वामके रिखित्‌ । नासिकामूहमारभ्य केशान्तं विर्खिहूधः ॥ १२ ॥ विष्णोः पदातिं श्यं पाश सुमनोहरम्‌ । अनामिङ्कटयम्रेण द्वादरतानि संर्खित्‌ ॥ १४ ॥ : विचक्रमे-तिर्दव ! इति पुनः कण्डस् पृष्ठतः । हृदि कुक्षो च बहोश्च पश्रयोश्च समार्खित्‌ ॥ १५ ॥ “मोक्षं दे ' हीति शिरसि धारयच्छेतसृ्तिकाम्‌ । ' सुमित्तान आप ' हायुक्त। हस्तो प्रक्षाखयेत्ततः ॥ १६ ॥ नारायणं प्रणम्येव केशवादींस्तथा जपेत्‌ । ¢ या सा पमार › ये्युक्ता रक्ष्मीं देवीं प्रणम्य च ॥ १७॥ रिय जात ! इति प्रोच्य श्रीचणं घषयेहुधः । चिन्तामणि तथा वीजं स्खिला चामिमन््रयेत्‌ ॥ १८॥ श्रीगायत्री ततो जपतु क्ले घारयह्रुषः । ऊरध्वपुण्डस्य मध्ये तु वेणुपलाकतिं छ्खित्‌ ॥ १९॥ नन क निशाचूर्णेन चेतेषु खनिषु द्वादशस्वपि । (ऊधवपण्डस्य मध्ये तु श्रोचूणं घारयेदूबुधः ) ‹ यन्मे व्च इति मन्त्रेण आददीभमिवीक्षयेत्‌ ॥ २० ॥ एव कृते ब्राह्मणस्तु ब्रह्म विन्दति निश्चयः । स्वणेस्तेयी महापापः अस्तेयी मवति भ्रुवम्‌ ॥ २१॥ सुरापायी महापापः अपायी भवति ध्रुवम्‌ । ्रहहत्यासमायुक्तः अधाती भवति ध्रुवम्‌ ॥ २२ ॥ उध्वैपुण्डस्य सार्वत्रिकता दि चारक्तमः धश्टटक्षणम्‌ अष्टविंशोऽध्यायः गुत्पसमायुक्तस्तवतस्पी भवति श्रवन्‌ | पाप: प्रमुच्यत स्वश्वयमवाय्रयात्‌ | २३॥ सवदानफरं रध्वा विष्णुलेकं स॒ गच्छति । विग्रहे गोपुरे चापि मण्डपे चाङ्गे तथा | २४॥ गृहे तथेव तुरगे रये यने परिच्छदे । एवमेव प्रकारेण कवा चिदं युरक्षणम्‌ ॥ २५॥ वा्कोणेषु पत्रेषु चिहमेव समाच्खि्‌ | खीणामपि तथा प्रोक्तं श्रीचू्णं श्वेतमृप्तिका |॥ २६ ॥ कूचेमध्ये तथा कुर्यासुण्डमर्धन्दयुन्दर्म । एव यः कुरुते मक्तया विष्णोः सायुज्यमप्यात्‌ ॥ २७ ॥ क्रियाः कृता अपि यदा क्रियन्ते मन्तवर्जिताः | अन्यहर्तेन वा पुण्ड क्रियते यदि मोहतः ॥ २८॥ पाड्मिमािश्च अरयन्ते जाहमण्यात्‌ ब्राह्मणा भवम्‌ | राजानश्धत्तथा तेषां राजराषटविनाशनम्‌ ॥ २९ ॥ अप्रसिद्धिस्ततस्तेषां यदोनायो भविप्यति । यथोक्तं र्ते ये तु सर्वान्‌ कामानव्रयुः ॥ ३०॥ इदानीं वोऽत्र वक्षामि सदाचारक्रमं बुधाः | यथाथवादिनः रिष्टः चिष्टा विगतमप्सर।: ॥ २१ ॥ यथाथदरिनः रिष्टः शिष्टा वै वीतमत्सराः । रह्मि सहं चोत्थाय ध्यानं कुश्च वैष्णवम्‌ || ३२ ॥ ब्ह्मक्षलविशां प्रोक्तं वेदेः सतोत्रं महामनः । वेदमन्त्रर्विना कुयुः श्वाः पोराणकीर्तनैः | २३ ॥ अनुखोमाश्च कुर्वन्ति प्रतिलोमाश्च माषया | ुरीषस्यापि मूलस्य चोप्सभं विधिना चरेत्‌ ॥ ३४ ॥ ४९२ ४२४ तस्त्रधार्रण्म्‌ श्रीवैखानसे भगवच्छासरे क्रियाधिकरि दन्तानां धावने कुयाच्छरोल्चमनपूर्ैकम्‌ । सूल्ोक्तविधिना खाल चरीरं परिमार्जयेत्‌ ॥ ३५ | सन्ध्यामुपास्य देवर्पितपंणज्न समाचरत्‌ । सानवखं परि्यज्य धारयेद्धौतमम्बरम्‌ | ६६ ॥ दरीरमाजनासश्वाद्धौतव्चसय धारणम्‌ । तपणान्ते .वदन्त्येके केचिद महषयः | ३७ | वस्स धारणं वक्ष्ये श्रुणुध्वं मुनिसत्तमाः । अ कंहस्तसमायार्मं दक्षहस्तायतं तथा ॥ ३८ ॥ अथवाऽप्यष्टहस्तञ्च श्रष्ठमध्यमनीचतः । एवमायामसंयुक्तं श्रष्ठमध्यमनी चतः ॥ ३९ ॥ पटपचचयुगताटेन मानेनैव च विस्तृतम्‌ ! एवं रक्षणसंयुक्तं सदरं विमरु शुचि ॥ ४० | शरेतवणं पीतवणं वलद्रयमथाचरेत्‌ । परिधानं परीधाप्य उत्तरीयं युज्ये ॥ ४, ॥ करिवस्लपरीधानसुत्तरीये सवछकम्‌ । सदरो वख्लमादाय परिधानं समाहितः ॥ ४२॥ कोपीनंन्चैव धृता तु ब्रह्मचारी जितेन्द्रियः | वां दक्षिणे कथ्वां वामकय्यां तथेव च ॥ ४३ ॥ करिद्रयेन संस्थाप्य वं विर्यष्टयेदबुधः | आद्वेष्टनसंश्किष्टं तदग्रं तत निष्िपेत्‌ ॥ ४४॥ पश्राकच्छविहीनन्तु वणिनां वख्लधारणम्‌ | गृह श्चमवताञ्चैव पश्याकच्छसमायुतम्‌ ॥ ४५ | लातकस्य वनसखस्य गृहा।श्रमवतामिव । वर्णिनां धारणं यद्वतद्रससन्न्यासिनामपि ॥ ४६ ॥ पदयोधौतवस्. वारणम्‌ आद्रवस्त्रधारणम्‌ नोःस्नान- पमित्तानि 94 अष्टलिश्चो ऽध्यायः २५ वैदयानन्नैव शुद्राणां पश्वःकच्छसमायुतम्‌ । वेदयदूद्रानुखोमानामेकं वा वेष्टनं स्मृतम्‌ ॥ ४७ ॥ पश्याकच्छयुतं व्रं धारयन्ति स्वियोऽखिटाः | वर्णिनां भिश्चुकानाच्च पश्वाकच्छविहीनकम्‌ ॥ ४८ ॥ ू्यैकच्छक्तमायुक्तं वल्लधारणमिष्यते । गृहाश्रमवतामतर विरोषः सश्पवक्ष्यते | ४९॥ पुरःकच्छस्तिरःकच्छः प्याकच्छश्च सम्मतः । पूयः धौतवखघ्च नित्यकर्मसु धारयेत्‌ !। ५० ॥ देवकार्येषु सवषु पूर्य: भरौतमाहतम्‌ । पितरकर्मणि सर्वत्र सचोधौत्त विधीयते ॥ ५१ | अद्वैवस्चं न धारयन्तु दैवे प्ये च कर्मणि । धारयेदाप्विवस्लन्तु प्रेतकर्मणि सर्वदा | ५२ ॥ एकोदिष्टे सपिण्डे च धौतमेवामिधीयते | धा वखं यथोक्तन्तु धारयेदुत्तरीयकम्‌ ॥ ५३ | य्ञोपवीतवद्धायं पूर्पश्चिमरग्बनम्‌ । वश्चमेवं युसन्धाय सर्वकर्माणि कारयेत्‌ ॥ ५४ ॥ खानकाटे विसृज्यैव पुनरेवश्च धारयेत्‌ । ब्राहमणं क्षवियं वेद्यं सद्धं वा वैष्णवं जनम्‌ ॥ ५५ ॥ पृष्टा सम्माप्य वा तेन नैव स्नानं समाचरेत्‌ । चण्डारं पतितं म्टेच्छमन्त्यजञं रासभं तथा | ५६ ॥ धानं शूद्रश्च माजारमदुवं (2) कीकसं तथा । विण्मूत्रं वा मनुष्याणां मृगाणां पक्षिणामपि ॥ "५७ ॥ मृत कृमिं वा कीरं वा श्ट स्नानं समाचरेत्‌ । मूषकं शरभं कीरं गोधां स्न वृध्िकम्‌ ॥ ५८ ॥ ४२९६. जपादौ आसनानि श्रोवैखानसे मगक्च्छास्चे क्रियाधिकारे जीवन्तं वा मृते वाऽपि स्पृष्टा स्नानं समाचरेत्‌ । पिपीिकां मक्षिकां ब्‌ जीवन्तीमथवा मृताम्‌ ॥ ५९ ॥ अनुपेत शि कन्यामनूहां संस्छृतान्तु वा । यथोक्तकर्महीनन्च ब्राह्मणं क्षत्तिय तथा ॥ ६०॥ चण्डरुपतितादींश्च इषा कमणि दूरतः । विष्णोश्च सरणं क्रत्वा तत्तत्कर्म समाचरेत्‌ ॥ ६१ ॥ मोहादज्ञानतो नैवं श्वानयोनै प्रजायते | स्वधृत वश्लमन्यत्र निक्षिप्य खाति यो नरः ॥ ६२॥ मोहादज्ञानतो वाऽपि काकयोनौ प्रजायते । वरसी किलिज्ञकं वाऽपि तास्पत्रादिनिर्मितम्‌ ॥ ६३ ॥ कम्रं वाऽप्यधिष्ठाय जपहोमादि कारयेत्‌ । दायने विनियुक्तानि सर्वत परिवजंयेत्‌ ॥ ६४ ॥ तानि सर्वाणि सवत स्पष्टा स्नानं समाचरेत्‌ । सानं कतुमशक्तन्धेदभिषेकविधानतः ॥ ६५ ॥ दिव्यं वायम्यमाभरयमे तेष्वेकं समाचरेत्‌ । परर्था्चननेखायां स्नानहेतुसमुद्धवे ॥ ६६ ॥ [क अ विसऽ्य वखयुगरमदधिरनर्णेजनं चरेत्‌ । अन्यद्रखं परीधाय अयेन सम्यगाचरेत्‌ ॥ ६७ ॥ आशो चिनं ब्राहणन्च सपृष् स्नानं समाचरेत्‌ । स्नानं तत्र तिवारं स्यात्‌ स्परोदरैरयमयेदयम्‌ ॥ ६८ ॥ शन्तु तादे स्पष्टा चतुवारं समाचरेत्‌ ! (+ मूलं पुरीषमु्सञ्य यत्र कु्लापि निजंरे | ६९ ॥ प्रयतो जटमापाद्य सचेरः स्नानमाचरेत्‌ । सानकाटे तु सर्वत वाप्तसोः त्याग इष्यते ॥ ७० ॥ भगवद्‌ राधनप्‌ मोजनधिधिः अष्टविंशोऽध्यायः ४२७ रेतः पुरीषं मूत्र वा स्वकीय खतनी पतेत्‌ । मृद] जलेन संयोध्य ततः शुद्धिमवामुयात्‌ ॥ ७१ ॥ परस्येतानि संसपरश्य सचेरः स्नानमाचरेत्‌ । शाखमेवं विचार्यैव वस्लधारणमाचरेत्‌ ॥ ७२ ॥ एवं वस्लधरो भूत्वा प्क्षाचेरर्कृतः । पूवोक्तेन विधानेन उष्यपुण्डधरस्तथा ॥ ५३ ॥ आश्रमोक्तविधानेन नित्यकमांणि कारयेत्‌ । गृहाश्रमी तु सम्पूज्य शाख्ोक्तविधना हरिम्‌ ॥ ७४ ॥ नैवेद्यानन्तरं विष्णोरवेशवदेवं विधाय च । विघसाशी सवेनिव्ये वनखोऽपि तथा भवेत्‌ ॥ ५'* ॥ यतीनां विधवाना्च नैषठिकबरह्मचारिणाम्‌ । प्राणािहोत्विधिना भोजनं समुदीरितम्‌ ॥ ७६ ॥ गृहखानां वनखानामन्येषां ब्रह्मचारिणाम्‌ । सायं प्रातश्च होमान्ते द्विकारं भोजनं मतम्‌ ॥ ५५ ॥ स्वर्णादिपात्रं सन्न्यस्य चतुरश्रे च मण्डटे । रम्भापत्रं पसं वाऽप्यनिन्यं पत्माजनम्‌ ॥ ७८ ॥ राद्धा तल निक्षिप्य सूपञाकादिवजितम्‌ । पूर्वामिुखमासीनः प्रस्यङ्सखमथापि वा ॥ ७९ ॥ ¦ तन्तवा सत्य › मन्तेण सायेऽहिं परिष््च्य च । : सत्यं खर्वेन › मन्त्रेण प्रातश्च परिषेचयेत्‌ ॥ ८० ॥ अन्नसूक्तेनामिमश के चिदाहुमहर्षयः । केचिन्नेच्छन्ति तं तसापर्वैराचरिते चरेत्‌ ॥ ८? ॥ ८ अमृतोपस्तरणम › सीत्याधावं पाश्येद्‌बुधः । दक्षिणेनैव हस्तेन जङ्खष्ठानाममध्यमेः ।॥ ८२ ॥ ५२८ स्वाध्यायकाल- कतैष्यप्‌ श्रीवैखानसे भगवच्छाघचे क्रियाधिकारे वामहस्तेन तसातं स्प्रशन्‌ अचं प्रगृद्य च | प्राणाय चेत्यपानाय व्यानाय च ततः परम्‌ ॥ ८३ ॥ उदानाय समानाय स्वाहेप्यस्ये विनिक्षिपेत्‌ । सूलोक्तेन विधानेन मन््रेणाऽपः पुनः पिबेत्‌ ॥ ८४ ॥ पुपादिव्यञ्ञनं मक्ष्यमन्यपाते विनिक्षिपेत्‌ । व्यञ्चनैः समुपसछय अन्नमचादतः परम्‌ ॥ <८"\ ॥ मूपादिग्यज्चनेयक्तमन्नं यः परिषिश्चति । मोहादज्ञानतो वाऽपि तमाह्रह्यवातुकम्‌ ॥ ८६ ॥ पच्चम्रासे महामौनं प्राणा्याप्यायनं मतम्‌ । नाव्यं भोजने मोन कुटुम्बाश्रमवासिनाम्‌ ॥ ८७ ॥ वाचोपचारः कर्तव्यो मुञ्चतां सह भोजने । प्राणाहुतिषु स्वादु हुतास्वेव त्यजेद्वदी ॥ ८८ ॥ प्रणुतो हुतायां वा सन््जेन्मौनधारणम्‌ । ˆ अमृतपिधानम › सीति पुनरन्ते जरं पिवेत्‌ ॥ ८९ ॥ करपक्षारनं कृत्वा पुनराचमनं चरेत्‌ । (प # मि © नष्ठिकानां यतीनाश्च उदरस्यामिमदीनम्‌ ॥ ९० | एष एव्‌ विदोषः स्यादन्यूत्रोक्तवचचरेत्‌ । भोजनानन्तरं बेदान्‌ वेदाङ्गान्यथ वा पठेत्‌ ॥ ९१ ॥ विष्णु सदा हदि ध्ययेस्सगुणं निशणं बुधः । भवरभुक्तावरिष्टं तसत्रे सखी स्वयमरनुते ॥ ९२॥ ध्यायन्ती हदि मर्तं सक्षाद्रिप्णु जनार्दनम्‌ । गूदवाणां योषिताञ्चापि मन्वेज्यं हि भोजनम्‌ ॥ ९२ ॥ पल्युच्छिष्टुजो योष] अन्योच्छिषटन्तु दृष्यते । परस्परश्च शिशवो नान्योन्योच्छिष्टभोजिनः ॥ २४ | सदाचारतां सतषएटम्रःपिः सङ्ल्पकरणम्‌ निदार्च॑नसय- प्राथम्यम्‌ वरिष्णुपश्चदिनानि अष्टत्रिशोऽध्यायः विष्णवर्पितन्तु ताम्बूलं भक्षयेत्तु गृहाश्रमी । सयं सन्ध्यामुपास्यैव तत्कार्यं समाचरेत्‌ ॥ ९५ ॥ गृहस्थः सह वे पल्या संविरोच्छाखछवट्‌ुधः । नित्यमेवं प्रकुर्वाणः श्रौतस्ार्तोदिताः क्रियाः ॥ २६ ॥ विहितान्यन्यकरमाणि कुर्वन्‌ ध्यायन्‌ जनार्दनम्‌ । द्रजः पाप्यषुचयेत प्रपनुयाद्रह्य साश्चतम्‌ | ९७ ॥ नित्याचारविहीनस्य समस्ता निष्फडः क्रियाः | विष्णुभक्तिविहीनस्य यथा सवं पुनिष्फरम्‌ | ९८ ॥ शिवेनापि छतं करम भवेचिष्फरमेव तु | कर्मणामपि सर्वैषामादो सङ्कल्पितं वदेत्‌ ॥ ९९ ॥ श्रीविष्णोराज्ञया सवं प्रवर्तितमिदं जगत्‌ । वर्तमानेऽपि चेतसिन्‌ क्सरेऽप्ययने ऋतौ ॥ १०० | मासे पक्षे च नक्षते तिथौ वार इतीर्य च | मगवल्रीतेय इदं करिष्ये कम इत्यपि ॥ १०१ ॥ समप्यै विष्णौ कवलं सथ कर्म समारभेत्‌ | बहूनां कमणाच्चापि कु्यासङ्कस्पमेकदा ॥ १०२ ॥ असङ्गस्य कृतं करम अहं बुद्धया परतश्च यत्‌ | तद्धव्याघुरं कम अघुरा गृहते फम्‌ ॥ १०३॥ & (~. £. ,. भ (~ € पूवं नित्याचने कु्यासश्चान्नैमित्तिकायेनम्‌ । नैमितिकार्चैनं प्रोक्तं विष्णुपञ्चदिनोदितम्‌ ॥ १०४ ॥ विष्णुपन्चदिनान्याहुरमावास्या च पूर्णिमा | दादयो दवे च श्रवणं श्रवणद्वादस्ची वरा ॥ १०५ ॥ कार्छषूपी भगवानास्ते विष्णुरजोऽव्ययः । जगढ्तां जगयाता जगद्धतां स्वतेजसा ॥ १०६ ॥ ४२९. ४३० मागीरीर्षश्यु्क- द्वादशीविशेषः माधश्ुक्चद्रादसी भ्राविणङ्कष्णष्टमी जया जयन्ती भविद्धा अमी ज ग्राचनक्रः जयन््ययैनक।रः श्ीविसानसे भगवच्छासे क्रियाधिकारे कांश्ित्ाखन्‌ विरोषेण स्वीचकार जगस्मुः । मासेषु मार्मशीर्षश्च तिथिषु द्वादश्ीमपि ॥ ५०७ ॥ श्रवणन्चेष्‌ ताराघ्ठ वैलानसमिवर्षिषु | श्रवणद्राद्ीयोगः सवदा सम्पररास्यते ॥ १०८ ॥ क~ क क तत्ना्चनं विरषेण सवेकापफर्पदम्‌ । द्ादश्ी शुद्धपक्षे च मागशीर्षे यदा भवेत्‌ ॥ १००. ॥ तस्यामभ्यच्यै देनेदौ जगन्नाथं जगदुरम्‌ । सर्मैपापविनिसक्तो विष्णुखोक स गच्छति ॥ ११०॥ माघमासे श्खपक्षे द्वादश्याम्चनं तथा । भ्रावणासितपक्षे तु पिहरारि गते खो ॥ १११ ॥ अष्टम्यामर्चैनं तद्रद्िष्णुखेकमद नृणाम्‌ । सर्वपापहरो पुण्यो वदन्ति मुनयो बुधाः ॥ ११२ ॥ ्रादस्या पूर्वपक्षे तु माघमासे विरोषतः । पनवेस्वोयैदा योगो जया स्यादितरा तथा ॥ ११३ ॥ अष्टमी कृष्णपक्षे तु श्रावणे रोदिणीयुता । वियुक्ता वा जयन्तीति कीर्तिता वेदपारगे; ।॥ ११४ ॥ अबिद्धायन्तु सप्तम्यां जतिोऽषटम्थां हरिः स्वयम्‌ | सौम्यामेययुता वाऽपि तां जयन्तीं विदुषा: ॥ ११५॥ जयाजयन्ती तिथ्युकषप्रधाने इति केचन । जया्चैने च मध्याहं पूजयेद्राधव बुधाः ॥ ११६॥ चन्द्रोदये जयन्त्यां वे कृष्णं सम्पूजयेत्तथा । जयायाश्च जयन्त्याञ्च पूजयेदोषशान्तये ॥ ११५७ ॥ रामस्य राघवस्थेव जननन्तु जयेरिता | जयन्ती क्रष्णदवसय जनन परिकीर्तिता ॥ ११८ ॥ अष्टतिदयोऽध्यायः ४२१ पूर्वपक्ष पनव्वोः द्वादश्यां माधमासि वै | ततर करकरटके ल्य मध्यन्दिनगते रवौ ॥ ११९ ॥ रामो दारारथिरभूला सर्वकारणकारणः । आविरासीजगन्राथो मध्याहुसमये प्रमुः ॥ १२० ॥ अष्टम्यामपि रोहिण्यां निशीथे तु विधूदये । देवो यदुकुले जातः टृष्णविग्रहमृद्धिमुः | १२१ ॥ अवतारसहसेषु विग्रहेषु परामनः । दशावतारा सुस्याः स्युः द्वौ तु सुस्यतमौ स्मृतौ ॥ १२२॥ तस्मात्तयोरचेनन्तु सुस्यमाहुरमनीषिणः | जयाजयन्त्योः न न्द प्राधान्यम्‌ रामक्रष्णाख्ये वाऽपि अन्यस्मित्नपि मन्दिरे ॥ १२३ ॥ जयाजयन्स्योः सर्वत्र रामकृष्णौ समर्चयेत्‌ । अन्येषामपि देवानां देवीनान्च यथाविधि ॥ १२४॥ जन्मकाटे तिथि वाऽपि तथा नक्षतमेव वा | मुख्यं ज्ञाता विधानेन वषैवधनमाचरेत्‌ ॥ १२५॥ इत्योषै श्रीवेखानसे भगक्च्छासरे भृयुपरोक्तायां संहितायां क्रियाधिकारे नित्यानुष्ठानविधिर्गामाष्तिसोऽध्यायः ॥ एकोनचतयार्लिऽध्यायः ०-८०-० यागश्च।लकल्पनम्‌ अतः प्रं प्रवक्ष्यामि सवा ्खापनक्रमम्‌ | सूतश्वतुभिः षड्मिश्च अष्टभिश्च क्रमाहूधः | १ ॥ प्रागररत्तरधश्च पदं सम्यक्‌ प्रकरस्पयेन्‌ । क्रमाद्धवेन्नवपदं पञ्चविंशतिकं तथा ॥ २ ॥ एकोनपशचारक्कच्च यागशासविधौ पदम्‌ । पोडदास्तम्भसंयुक्तं मवेत्नवपदे गृहे ।। ३ । पटृतिंशत्तम्भसंयुक्तं पञ्चविंशःपदे गहे ¦ चतुष्षष्टिसतम्भयुत तद्धवेदुत्तमं गृहम्‌ ॥ » ॥ अथ वक्ष्ये. विरोषेण पददेवान्‌ पद्ये । मध्ये तु ब्रह्मणः खानमिन्द्रादीनानतु तहरिः ॥ ५ ॥ दशानेन्द्राम्तरे धानं गरुडस्य प्रकीर्तितम्‌ । इन्द्राम्योरन्तरे खानं चक्रस्य परिकीतितम्‌ ! ‰ ॥ यमाम्योरन्तरे खानं श्रीभूतस्य प्रकी तितम्‌ । यमस्य दक्षिणे खानं ब्रह्मणः परिकीर्तितम्‌ । ७ ॥ नीख्वाक्णयेोर्मध्ये पुण्यश्यानमुदीरितम्‌ । वरुणोदानयोरमध्ये यसदं तद्धगोरविदुः ॥ ८ ॥ धनदोदानयेोर्मष्ये शङ्करस्य पदं भवत्‌ । कमेरेशानयोमैध्ये विष्कक्रसेनपदं मवेत्‌ ॥ °. ॥ चतुर्थावरणे ऽप्ययं देवताक्रम उच्यते । इशानो्वैपदे धाता इन्द्रस्योध्वेपदेऽयमा ॥ १० | अंशुरमित्र्तथाऽऽेये अमेषध्चपदद्रये । याम्यो वरुणः प्रोक्तो भग इन्द्रश्च नैक्रते ॥ ११ | 59 एकोनचतवारिंशो ऽध्यायः विवान्‌ वारुणे पूषा पर्जन्यो मरदृध्वैतः । लष्टा तु धनदसखने विष्णुः क्षत्तुरनन्तरम्‌ ॥ १२॥ दोषिताकैपदश्चेव द्वादसाकंकलखपदम्‌ । तत्पदेषु च तान्‌ देवान्‌ समावाह्य समचैयेत्‌ ॥ १२ ॥ सुद रीनव्रह्मभगुश्चान्तानामूष्वकरे पदे । न्यक्षो विवस्वान्‌ मिवश्च क्षत्ता स्युः द्रारपारुकाः ॥ १४ ॥ वीरोध्य प्रथमद्रारपाय्यो; खानमीरितम्‌ । श्रो मूतो्वै विखनसः तापसस्य च कीर्तितम्‌ ॥ २५ ॥) किष्किन्धती्थयोः खानं पण्यस्यो प्रकीर्तितम्‌ । शङ्करस्य पदादृध्यं नागराजगणेश्चयोः ॥ १६ ॥ निवयाक्षहन्तयोः पू द्वारदक्षिणवामयोः । निवयाषहन्तयो ( ध्वं यानं खाद्भूजशद्खयोः ॥ १७ ॥ तत्तत्‌ स्थाने समावाह्य समभ्यच्य निवेद्य च । जओपासनाथिदुण्डानि कुर्मातत्तसदेषु च ॥ १८॥ परिवारप्रतिष्ठायां तेषु कुण्डेषु होमयेत्‌ । ग्रहस्धयापदं करटं ब्रह्मदिवपाख्देवतम्‌ ॥ १९. ॥ पञ्चविंरणदं कूटमधुना सम्प्वक्ष्यते । पूर्वं नवपदस्योक्ता मण्डपस्याधिदेवताः ॥ २० ॥ ईशवीरोन्द्रचकराथिश्वीमूतयमपद्मजाः । नील्पण्यसछिाजख्यातीसोदानशङ्कराः ॥ २१ ॥ कुबेरशचन्तौ पतयः उभ्व षोडश देवताः । त एकोनाचवाक्षयदस्रापि इमे ॥ २२॥ पूरवोक्तपश्चविंशादिपदानान्तु पुरोदितम्‌ । कुम्भवेद्याः दक्षिणतः पदमारभ्य तल्रमात्‌ ॥ २३ ॥ ४२२ १३४ श्रोवैखानसे मगवच्छास्ने क्रिथाधिकारे धातादिद्रादशदित्यानचेयेदन्तरान्तरा । द्रादसा्ककलश्चापि समावाह्य समचैयेत्‌ | २४ ॥ चतुःषष्टिपदे क्रूरे रिष्टेषु च पदेष्वपि | रेशान्यां कुम्भवेदिः स्यायोण्डरीकच्च पावके | २५॥ अङ्करारोपणाथनतु नैतया वेदिका भवेत्‌ । वास्तुपानाञ्च पूजां वायव्ये चाऽपि वेदिका ॥ २६॥ पञ्चविंराद्रदपदे चैवे नवपदातमके । कुम्भवेदिः पोण्डरीकमङ्करापणवेदिका ॥ २५७ ॥ वास्तुपानाञ्च पूजाथ रचिता चापि वेदिका | तत्तत्‌ सखनेषु कर्तव्याः प्रयलेन मनीषिभिः | २८॥ शिष्टानि तु पदानि स्युः सदस्यानामथ्तिजाम्‌ । सदस्या बहवः कार्याः विधिज्ञा दीधदर्दिनः ॥ २९ ॥ कर्मणान्तु समीपा उपद्रष्टार ईरिताः । सर्वासिञ्यसुपद्रष्टा सदस्येन सहार्हति ॥ ३०॥ आचा्थस्य्विजां दोतुभन्वतन्तक्रियादिषु | अप्रज्ञातेषु विशये सरवाविञ्यविधानतः ॥ ३१॥ उपद्रष्टा स्वयं कुयादथ चोपदिरीक्छिय सदस्याश्च तथा कुयुन कुयस्थवेच्छया | २२ ॥ परिवाराध्वयंवश्च सप्त।म्य्वयवस्तथा । ब्रहमतोमावृलिजौ दौ होता च कुशी युवा ॥ ३३ ॥ अक्षयुनेषणवास्वगिहोमाथं द्रावधर्विलो । लापनं सर्वदेवा्चां खापनश्चेति कर्मसु | ३४ ॥ ऋतिजो वरणीयाः स्युयेमादिगुणसंयुताः । आचायक्दने प्राप्य यजमानो मुदाचितः ॥ ३५ ॥ एकोनचलारियोऽध्यायः ३५१ वाघयोषक्तमाुक्तं स्वस्िवाचनपू्वैकम्‌ । ऋलिम्मिः प्रिचरिश्च सहितं गुरुमख्रः ॥ २६॥ समाद्य समानीय यागशालमरुङ्कताम्‌ । उपवेदयासनेष्यर्चन्मधुपर्कैण राक्तितः | २७ | अनुमान्य च देवं पुण्याहान्ते यथाक्रमम्‌ । तऋलिजो वरयेत्सर्वान्‌. काथनिर्दशपूर्कम्‌ ॥ ३२८ ॥ आदिमध्यावसानेषु सदस्यवरणं भवेत्‌ | गुरमह्या मृगु्दोता दर्वा समुदीथेते ॥ ३९ ॥ परिवाराध्वर्यवश्च परिवारस्वरूपिणिः । सप्ताग्यष्वर्यैवश्चापि तत्तदम्तिस्वरूपिणः ॥ ४० | सवै देवाः सदस्याः प्युस्पद्रष्टा बृहस्पतिः । ब्रह्मेशहरयः प्रोक्ताः खापकसापक्ाचेकाः ॥ ४१ ॥ ब्रह्मसोमौ त॒ सम््रोक्तौ बरह्मसोमस्रूपिणौ । अक्षयुनमेषणहोम्िक्‌ पञ्चमूतसषरीरान्‌ ॥ ४२ ॥ वास्वग्न्यध्वयरदित ¦ सश्षद्र वास्ुपूरषः | चक्रवीशामितानन्तरूपिणः परिचारकाः ॥ ४२ ॥ आचार्यादीसिथाखूयान्‌ ध्यालाऽऽवाह्य समच्य च | । भवन्तः कमं कुर्वन्त ममेद ' मिति याचयेत्‌ ॥ ४४ ॥ वृताः सम्पराथिताः स्वै कमं कुयुः समाहिताः । परागमेरुतराभेश्च सूत्रैः स्यायदकल्पनम्‌ ॥ ४५ ॥ विष्णुगायतिया छत्व पूजयेरपददेवताः । गोमयाछेपनं कुयां ‹ दाशा › खिति च॑ मन्वतः ॥ ४६॥ धेततण्डुख्चूर्णैन चक्रवालादिमिवहु । यथामनोनेलरुचि ललकरयासमन्ततः ॥ ४७ ॥ १३६ ्रीवैखानसे भगवच्छासे क्रियाधिकारे दर्भमालादिभिर्विष्वभ्वितानैः सम्भवेष्ठनैः | यागदालमलकर्यादङ्करः पाटिकादिमिः ॥ ४८ ॥ ब्रह्मसोमामितानन्तचक्रवीकशध्वजानपि । आरोपयेधन्ञगुप्यये शाङाया उपरि क्रमात्‌ ॥ ४९ ॥ सचतुःखिब्यवतिमिः शालस्वेधोत्तमाधमाः ८2) । चतुःषष्टि्तम्भयुतं षटत्रिशस्तम्भसंयुतम्‌ ॥ ५० ॥ षोडश्तम्भसंयुक्तं यज्ञप्तदम त्िधोदितम्‌ । अष्टाविंरतित्तम्भेषु बाह्यावरणगेषु च ॥ ५१ ॥ अष्टार्विदातिनक्षत्राण्यधिदेवान्‌ समचंयेत्‌ । पड्क्तद्धितीयपादेषु शाखा विंशतिरीरिताः ८) ॥ ५२॥ अन्तरावरणस्तम्भा महाशाखाधिदेवताः । प्ोक्ताससादन्तरङ्गाः (£ द्वाद्ादित्यदेवताः ॥ ५२ ॥ धम ज्ञानच्च वैराग्यमैशयैमिति च कमात्‌ । अन्तः सम्भचतुष्केषु अचंयेदधिदेवताः ॥ ५४ ॥ ' मूभवप्छर्महजेन › इति प्याहतिभिः कमात्‌ । गाहपत्यादिकुण्डानि निमितानि स्वयम्भुवा ॥ ५५ ॥ भूरादीना्च रोकानामाक्रतीनि तथा सरत्‌ । गाहेपत्यादिकुण्डानामाकारसतद्रदीरितः ॥ ५६ ॥ तपः सत्यमिति प्रोच्य पद्माभिः श्रामणानछः | ब्रह्मणा कष््पतौ कुण्डो तथेतौ कुस्ते गुरः ॥ ५७ ॥ संखाप्य गारहपत्येऽभिमादौ ‹ मू रिति सल्ञपन्‌ । ' मुव › रादिमिरन्येषु कुण्डेष्व्िं निधापयेत्‌ ॥ ५८ ॥ मरेह्याऽिं पच्चधा करवा पञ्चरोकेष्वकल्पयत्‌ | ` पच्चधाऽमीन्‌ व्यकराम › दिव्येष वेदिकी श्रुतिः ॥ ५९ ॥ एकोनचलारिशोऽध्यायः वेकल्यमथिहोत्राणां तपसाञ्चापि चार्नम्‌ । विचित्य श्रमणेनाथि स्वयम्मूरखज्पुरा | ६० ॥ सोऽथिः श्रामणकः प्रोक्तः सभ्यस्थानीय ईरितः । ब्रह्मणश्च विरोषेण हूदयाञ्जे यतोऽजनि ॥ ६१ ॥ अब्जा्िः स समाख्यातः तपोरोकै प्रतिष्ठितः । तत्रान्योऽपि विधिः प्रोक्तो वहीनां वै निधापने ॥ ६२ ॥ जपन्वे विष्णुगायत्रीमन्ते विष्ण्वादिनामभिः । पञ्चभिः पञ्चकरुण्डेषु सभ्यादिषु यथाक्रमम्‌ | ६२ ॥ नमः स्वाहा सधा स्वेकं चतुथ्येन्तं समुच्चरन्‌ । अभ्मोन्‌ पञ्च समादध्यद्रासुदेवादि चोचरन्‌ ॥ ६० ॥ अ्भिराधीयत्ते यत्च प्रतिष्ठादिषु कमु । मूरादिभिर्व्याहतिमिः क्रमाद्धोमो विधीयते ॥ ६५ ॥ सप्तस्छथिप्रुं सपैव म्याहृतीजुहुयादिति । ¦ नथ प्रजां म › इत्याचेर्पतिष्ठेत पावकम्‌ ॥ ६६ ॥ सप्तायिषु च तावद्धि: प््चमिः पश्चवहिषु | लिमिस्िषु तथेकसिन्‌ सभ्येन मनुना बुधः ॥ ६७ ॥ सभ्यादिसापने होमान्‌ विष्ष्वादिक्रमतश्वरेत्‌ | ¦ विष्णोर्युका ' चैः सभ्यादीनुपतिष्टेत भक्तितः ॥ ६८ ॥ वेष्णवेरपतिषठेत मन्त्रः श्रामणकानसम्‌ । यावकर्मावसानन्तु तक्यावकरक्षणम्‌ ॥ ६९ ॥ नित्यहोमन्तु पुरतः प्रधानांश्च ततः परम्‌ । कर्महोमं ततः कु्यादुपस्थानमतः परम्‌ ॥ ७० ॥ कारयान्तेऽगीन्‌ सुपङ्गह्य समारोप्य च पूर्ववत्‌ ! नित्या स्वैकमीणि तत्रैव विधिना चरेत्‌ ॥ ७१ ॥ ४२५ ४३८ श्रो वेखानसे मगवच्छासे करियाधिकरे आारुयार्पुरतो वाऽपि याम्ये कौबेर एव वा । यागश्चाखां भतिष्ठाप्य प्रतिष्ठाफ़लमापरुयात्‌ ॥ ७२ ॥ महस पातध्रथ्ित्तेषु महासम्पोक्षणादिषु । अरण्यां नित्यहोमा्िमारेप्याऽदायवाऽचरेत्‌ | ७३ ॥ नित्यमि धारयितुमरक्तः समिदादिषु । समारोप्याचरेत्कर्मं सू्लोक्तविधिना बुधः ॥ ७४ ॥ ७) ५ । स + संहि * ५ इत्याषै श्रीवेखानसे मगवच्छास्चे भृगुपरोक्तायां संहितायां क्रियाधिकारे सवांभिस्थापनक्रमो नाम एकोनचतारिंशोऽध्यायः | ५ पवा दनक + १४४ श्रियं नमः श्रीनिवासाय नमः क्रेयाधिकारानुबन्धः (१) मातकामन्थपरिचयः-पाठमेदसंद्हश्च । [णा [१९ येन वेदार्थविज्ञेन ओोकानुग्रहकाम्यया | प्रणीत सूत्रमौखेये तस्मै विखनसे नमः ॥ जस्य श्री क्रियाधिकारप्रन्थस्य संस्करणे परामरष्ठानां आदद मातृका- नथानां परिचयः तत्र तत्र परीक्षितपाटमेदानां सङ्हश्वाधः प्रदथते ॥ आदशमात्रका मन्था यथो -- १. श्री वे्कटेशपाच्यटिखितपुस्तकमाण्डागारखः कृ, संज्ञितः । ( 8१००८ २०. 2378 ). २५१ तारपत्रासकः । गन्थाक्षरङिखितः। अत पुस्तके ४६ प्रभृति ९२ पततपयन्तानि परलाणि नष्टानि, नोपरम्यन्ते । तथा १८५४ पते १६१, १६२, १६३; १६४ पतेषु च पाश्वाल्यमधं सर्व तुटितय्‌ । तथ।, २०१, २०४, १०५५ २०६ परताणि च तुटितानि । तथा, २३१, २३२ पत्रे नष्टे ॥ २. उत्तनूर्‌-अचकं श्रीनरसिंहाचा्याणां सम्बन्धी- ख. संचितः २४२ ताट- तिासकः। ्रन्थाक्षरश्खितः । ¢ ० अध्याासकः। अत पाश्चात्यपत्रद्रये मृत्सज्ग- 'णखाननिणैय महानवमीनि्णैयौ दृश्येते । ‹ अविरख्कृतवरणत्रेषणं पुतकरेऽसिन्‌ रेखितमनवसाने टेखिनीदृषणं बा । अनुचितमथवा यद्र्णैतो वक्रितो वा करङ्गत- परां कषन्तुमहन्ति सन्तः ' ॥ ° विक्रारिवेधं वैराखे शातमिषानक्ष्रसंयुते । गर रि तिथ षष्ठां तुखल्से तु पूर्पितम्‌ ८?) । श्री वैखानससूत्रेण पराङ्शनिवासिन। । ङकटेरस्याचकेन श्रीरामेण च टेखितम्‌ ॥ श्री वेङकटेशपरिपूर्णाय मङ्गलम्‌ ' इति ४२ पलरसमा्तो द्यते । मन्थादौ सार्पचचपतेषु विषयतूचिका छिसित। | ९५6 २. स्यनन्दूरपुर ( तिर्वान्‌क्र्‌ ) प्रसुतप्ाच्यपुरस्तनभाण्डागारखः । व्यवह पत्रेषु देवनागराक्षैः सखिः ग, संज्ञितः । सम्पुरद्रये 349 10018०27 पुटात्मकंः (ग.0801 06 81०0० ०. 193 8 > ८ {02 0181121 8त्नय6त तिल. {८2112481 ८1611 22082१24 27 2.24 (00160 10 30-१-108 ए्गाक्षण 9.) तल ३५० पुटादारम्य ३६९ पुटपयन्ते राजधर्मष्याः वर्तते क्रियाधिकार षटूर्तिराध्यायलेन ॥ ४. श्रोविद्धिपुत्तर्‌ - अर्चकं श्री गोपाठमट्ाचार्याणां सम्बन्धी मन्धाक्षः रिखितः घ. संज्ञितः। ४० अध्यायासमकः ¦ १८८ पत्तामकः | तारपतलिछित ८७, ८८ पत्रयोः ^ सुन्दरपसिपूणांय नमः। सुन्दरपरिपूर्णांय मङ्ग ' मिध्यस्ति कृत्तिकादीपविषयविचारः अन्तिमपत्रे वर्त॑ते ॥ ५. श्रीविद्पुत्तर्‌ - अर्चकं श्रीरामाभङ्काचार्याणां सम्बन्धी च्‌, संज्ञि १८८ ताल्पतेषु अन्धाक्षरैः र्खितः । ४१ अध्यायात्कः । पाश्चसयेषु १८९ 1 २१० पत्पयेन्तपत्रेषु अधिकारान्तराणां अन्थसंङ्खया, ततः पञ्चद शयु प्रयोगान्तरं, तः दशु पत्रेषु नित्यहोमकुण्डस्व्प, ततो दशसु प्रयोगान्तरं, ततो नव सोमच्छन्ठ विमानिमाणविषयः, ततः अष्टाघु कूष्माण्डहोमप्रयोगः, ततः सप्त पत्रेषु दैविक मन्तप्रशवार्मश्च वर्तन्ते । ३८ ध्यायन्ते ^ श्रो सुन्द्रपरिपूर्णाय मङ्गर ' मि वर्त॑ते । सुन्दरपरिपूण इति-तिश्ुश्डुडिदित्यदेरो, तिर्कुचिनम्बि नान्तः भगवः द्रामिडभाषानाम ॥ ६. श्रीबिदधिपुत्तर्‌ - अर्चकम्‌ प्रिषठामूषणम्‌ श्रीअलङ्ारभडाचार्याण सम्बन्धी छ, संज्ञितः । तार्पततकोश्चः । २२१ पलालक: । म्रन्थाक्षरर्खितः १४७ पत्रे “ १०७७ मितकोद्छराके छुवनामसंवपरे र्खितः ' इति तथा, १६९ पतर, ' लक्ष्मणमद्रर्‌ मारख श्रीनिवासभद्राचार्थस्य धीविदत््‌ अचं मिरास्‌ ! इति। तथा, ‹ १७१ पत्र ' ठक्ष्मणभद्धर्‌ कमार चीसु १०७७ । नामक्र्‌ चाण्ण) अय्यङ्कार्‌ मेट्पाडम्‌। इति तथा, १७७ १ १९५१ सं कर्क मासि । श्रीमधये गोदाय नमः › इति च वर्तते ॥ मातृकाप्रन्थपरिचयः-पाटमेदसङ्गह् ४६ ७. अडयार्‌ केन्रीखितः ज, संक्ितः । २७४ ताख्पततासकः । मन्थाक्षर- स्खितः । २५ अध्यायात्मकः | (^$ 1101845. 33 4 2९ ‰.60683107 पलः †5412 भृगुसंहिता) ॥ | ८. तिस्कोष्धियूर्‌ - अचैकं श्रीसौम्यमूर्तिभडाचायांणां सम्बन्धी ताख्पत्र- लिखितः ज, संज्ञितः । २०२ पततासमकः । ३६ अध्यायासकः । ^ इद्‌ पुसतक परमखामिङ्खित ' मित्यस्ति तत्र तत ॥ ञ्रैव अर्यकं श्री श्रीधरभद्भाचार्याणां सम्बन्धी अन्थोऽपि अनन्तरोक्त- मात्रका सदृशो ष्टः | ९. काठहस्ति - अ्चैकं॑श्री अच्युताचार्याां सम्बन्धी र, संज्ञितः तास्पतरिखितः ३२३ अध्यायासकः । अन्ध्रः १८२ प्लेषु स्शितः ॥ १०. तिशपति - अ्चैकं पेर्दिटि श्री श्रीनिवासदीक्षितानां सम्बन्धी ३२४ पुटेषु व्यवहारपतेषु खिखितः 2. संज्ञितः। ३२ अध्यायालकः । काठटस्ति मातृकाया उद्धृतः । आन्धाक्षिखितः ॥ ११. वानमामे - अचैकम्‌ श्री वेङ्गुभटाचा्याणां सम्बन्धी ण. संज्ञितः । २५० पताकः ) ग्न्थाक्षर्टिखितः। एकोनचलारिंशदध्यायासकः । ' वर्षं श्ुभक्कते मासे कुम्भे कृष्णे तु वासरे । क्रियाधिकारमादित्ये बानाद्ि्र्वासिना ॥ प्रतिमा- रक्ष्य अन्येऽसिन्‌ वेङ्कटेशघुतेन च । बानाचटेन खिखितं वरमङ्गक्रपावशात्‌ ॥ ,...७८ वषं मासि मासं १० तेदि येषुदि मुडिन्ददु (०५^८2ॐ (८०५-6आ) श्रीव्िखनसगुरवे नमः, श्रौदेवनाथपरत्रह्मणे .नमः, श्रीवरबरमजनै सहायम्‌ । वानमाम- दे्यजञार इति वर्त॑ते ॥ आरम्भ, अष्टु पतेषु, स्खयाविरहितेषु बीड़विडै, (.- =.) तिरकारतिकै, (ए 5०759०4 महाचक्रसय रक्षणम्‌, कप्तूरिकाप्ुएच- रिक्ष, (कना ००८.० ००१८०००) जटिवन्धने) इति विषयाः वर्तन्ते ॥ अन्ते च विद्धाकारदीपः, प्रहणकालर्ने त्याञ्यम्‌ , इति विषयौ ३५ पेषु सङ्गदीतो ॥ १२. संहितासारः. स, संकञितः। ३० ० तारपलासकः, “ ्रयिष्ठादोपिका › इति रसिदधसङ्ञदमन्थादुद्धूताः रताः कियाभिकाराध्यायाः-- यच्च संहितासायग्रन्थः 56 ४४२ श्रीवैखानसे भगवच्छास्चे कियाधिकारानुबन्भे चितरमण्डसन्तगैत पटमनेर्‌ म्रामामिजनानां अचकं॒श्री तिष्पय्याचार्याम सकाराष्ठन्धः । अव्यन्त प्राचीनः शिथिखपत्तश्च । अस्य म्रन्धस मातुकान्तः कुत्राप्यन्यत्त न रभ्यते ॥ १२. कृष्णामण्डलन्तवतिं आङकलमनाडुम्रामे श्री वैखानसविधानिख्य प्राच्य रिखितपुस्तकमःण्डागारखः य, संज्ञितः । ताख्प््रठिवितः । २२६. पत्रामकः । आन्धा ्षरस्खितः । ४५ अध्यायपरिमितः । रो पिचरभद्र्‌ श्री कोदण्डरामाचायै पाकयाजिभिः, तज्ञावृर्‌ मण्डसन्तगेत कोनेरिराजपुराग्रहारःभिजनानां सन्तत श्रो वासुदेवनामचिन्तनाधिगत वुदेवभद्भचा्ापरनामधेयानां, श्री रपुपतिभद्र चार्याणां मातृकानुसरिेण ठिखितः ॥ १४. अनन्तरोक्त श्री वैखानसविचयानिख्यखः १०५५ पताकः । ताङूपत्र आगधा्षरः ३५ अध्यायेषु रोपिचरेमड्र्‌ श्री सृसिंहाचयः आश्धाक्ष सिसितः २, संतः ॥ १५. शुष्ट्रर मण्डलान्तवेतिं यीपूर्ग्रामाभिजनानां देवयजनं श्री वेङ्टरामा चार्याणां सम्बन्धी छ. संजितः । व्यव्हारपत्ररिखितः । ५५० पुटातमकः ४९, अध्यायपरिमितः । आन्धक्षैः सिखितः । प्रायः १२ न्थादुदधतः || एतेषामादशेगन्थानां शीघ्रोपखितिसौकर्याय प्रायिकं पाठसाजात्यमनुरुदधयेर तत्र सङ्केतः सश्चाितः, यथाः--क;ख,च)ःध, कष कोरानां आ इति ग,छ,जः जर्‌ एतेषांइसइति। ट,ठ,णरेतेषां अ इति । य, एतयोः ईं इति च ॥ भडनेितिितिभि, अस्य सृद्रितगरन्थस्य पुरपद्यपड््तप्रदरोनेन आदर्ामातृकाप्रनथेषु प्राधा न्येन परामृष्टाः पाठभेदाः यथा तत्रादौ अन्धारम्भश्छोका इत्यं ददयन्ते विमिन्नकोोषु | य्‌, ९, ठ, जाद्रषुः- त्रहषय ऊचुः | भ्गुस्वाच ॥ मोतृकरमन्थपरिचयः-पाठभेदसङ्कहश्व ४५३ वागीराचयाः सुमनसः सर्वार्थानामुपक्रमे । य नत्वा करतद्लयाः स्थुः तं नमामि हयाननम्‌ | १ ॥ भृगं मुनिवरं श्रष्ठं विष्णावमरुतेजसि । संसक्तचित्ता सुनयः प्रणिपत्येदमन्रुवन्‌ । २ | ्रहमपुत ! मुनिश्रेष्ठ ! तमेव ब्रह्मणः प्रियः | तमेव सर्वैवेत्तासि खमेव वदतां वरः ॥ ३ ॥ ततः सर्वैः श्रतोऽस्ाभिः समूतोराधनक्रमः । देवस्य भुपरीक्षादिप्रायश्चित्तावसानकः | 9 | यद्यत्तत्र विरोषोक्तौ तत्द्िस्तरतो षद । युष्मामिभ्योदिते सव प्रवकष्यमयनुपूरवशः ॥ ५ ॥ विष्णोः पूजाविपाक्रेन जगदेतद्युखं भवेत्‌ । तेहिकासुष्मिकावाप्िः तत एव च सिद्धति ॥ ६ ॥ मानसी होमपूजति बेरपूजेति सा विधा । हुण्डरीकसुकुकमुद्धतय प्रणवेन तु ॥ ५ ॥ व्याहूप्या विकसी्घत्य त्र्रादिदिगीश्वरा्‌ । प्रतिष्ठाप्यार्चयेस्सा तु मनःपूजेति चोदिता ॥ ८ ॥ दलेष्वष्टु संखाप्य द्वत्रिशछकेसरेष्वपि । अन्यान देवातसमभ्यच्यं आत्मानं प्रकृतिं सरेव्‌ ॥ ९ ॥ ररिमिमाखावृत ध्याता तन्मध्ये रविमण्डलम्‌ । तन्मध्ये शरिविम्बश्च सव्पीयुषरीतलम्‌ ।॥ १० ॥ तस मध्यगते ध्यायेत्तिकोणं वहिमण्डरप्‌ | टुनिरीक्षयं सुरैः सवैः भ्वालमालासमावृतम्‌ ॥ ११ ॥ ५८४ श्रीवैखानसे भगक्च्छासखे क्रियाधिकारानुबन्धे तस्य मध्ये प्रमां ध्यायेन्निधुमां निष्कलां शुभाम नीवारशरुकवत्तन्वीं पीतां भासवत्तनुपमाम्‌ | १: प्रभामध्यगतं पीठ चतुरश्र हिरण्मयम्‌ । नानामणिगणञ्वाखदुष्परक्ष्य ुभमुज्जरम्‌ ॥ तस्य मध्यगतं ध्याला नारायणमनामयम्‌ । शुद्धस्फटिकपङ्काये शङ्खचक्रधरं परम्‌ ॥ ६४ । आसनाद्युपचाराणि मना तस्म मावयेत्‌ । एषा तु मानसी पूना बेरपूजा तु कथ्यते ॥ अभ्मिहो्ादिहोमेषु द्रू्ोक्तेन विधानतः । ध्यलाऽथिमण्डरं तस्य ध्यायेन्मध्ये प्रमां शुभा परभामध्यगते ध्यय दासीने वा जनादैनम्‌ । तप्तदटाटकसङ्कारं चतुदैसतं द्विशीर्षकम्‌ | १७ सप्तहस्तं त्रिचरणं दुष्प्र्षय सप्तजिहुकम्‌ । सुकसुवो चक्षमासश्च शक्ति दक्षिणपाणिषु । चामरं व्यजनन्चैव धृतपालन्तु वामतः । ध्याता यथोक्तहविषा यजेत्तद्धोमपूननम्‌ | १९ एषा सा होमपूना च बेरपूनाऽधुनोच्यते । उक्तपरमाणप्रतिमां हाटकादिमयीं पराम्‌ ॥ २० प्रतष्ठाप्याययेसा तु बेरपूजेति चोदिता । यथोपयोगरक्यलत्कतुं पुष्पादिपूजनम्‌ ॥ २१ ततः २ पुटे १३: प्सु, अ, ण्‌, आदेषु [नि ओम्‌. नारायणः पिता यल माता चैव हरिप्िः | भृग्बादिमुनय ; पुत्राः तस्मै श्रीविखनसे नमः | ऋषय उ्वुः || मृगुरुवाच ॥ मातृकतगरन्थपरिचयः पारभेदप ज्गहश्च वन्दे भर तपोनिष्ठ मरीचिमथ फर्यपम्‌ । अतिश्चैव विकारे कास्यपं ब्रह्मवादिनम्‌ ॥ २ ॥ आश्रमे सम्यगासीनम्षिं विश्वहितोद्यतस्‌ । ्रषयोऽभ्यागमन्‌ सवं प्रणिपत्येदमन्रुवन्‌ ।॥ ३ ॥ भगवन्‌ | केन मार्गेण कं देवं पूजयन्ति वै | आचक्ष्व सवे ब्रह्मेष तदेतत्तदयुविस्तरम्‌ ॥ ४ ॥ युष्माभिः परिपृष्ट यत्तत्स्वैमृषिसत्तमाः । सावधानेन मनसा श्राग्यमस्मस्रचोदितम्‌ ॥ ५ ॥ अस्यार्थस्य तु जिज्ञासा घुराणामपि दुरेमा । बहुजन्मा्जतैः पुण्यैः तपेोभिर्छोकपूनितेः ॥ £ ॥ साधारणे: ऋतुशतैः द नैरभपत्रतेसथा | ईदी भगवद्धक्तिरभ्यतेऽग्यभिचारिणी ८?) ॥ ७ ॥ तदुक्तमेव युष्माकं क््तुमेतन्मयाऽनघाः । नारायणस्य भूतानां जन्भनः परमात्मनः ॥ ८ ॥ रील्या जगदु्पत्तिसम्पत्संश्धितिकारिणि । देवतानाच्च तद्विष्णोरक्ष्मीशचस्य जगत्पतेः ॥ ९ ॥ तद्विष्भोर्विधयः प्रोक्ताः पूजानां श्रृणुत द्विजाः । मानसी होमपूजा च बेरपूजेति वे श्रुतिः ॥ १०॥ हृदिखितगतं पीठे चतुर हिरण्मयम्‌ । नानामणिगणज्वालदुष्मे्षयं शुभमुज्ज्वरम्‌ ॥ ११ ॥ तस्य मध्यगतं ध्याता नारायणमनामयम्‌ । शुद्धस्फटिकसङ्कारो शङ्खचक्रधरं परम्‌ ॥ १२ ॥ ५११ ४५६ श्रीवैखानसे भगक्च्छासे क्रियाधिकारानुबन्धे आसनादुचाराणि मनसा तस्य भावयेत्‌ । (एषा तु मानसी पूजा बेशपूजा विरिष्यते ) उक्तपरमाणप्रतिमां हारकादिषिधिं पराम्‌ ॥ १२॥ प्रतिष्ठाप्याचयेत्सा तु बेरपूजेति चोदिता । अभ्िहोत्रादिहोमेषु फर्ममध्ये तथा विधिम्‌ ॥ १४ ॥ ध्यालाऽभिमण्डकं तस्य ध्यायेन्मध्ये प्रमां शुभाम्‌ । प्रमामध्यगतं ध्याखा आसीनं वा जनार्दनम्‌ ॥ १५ ॥ तप्तहारकसङ्काद चतुर द्विशीष॑कम्‌ । सप्तस्तं विचरणं दुष्पेक्ष्य सुभमेदकम्‌ ॥ १६ ॥ सुकघुव चाक्षमारश्च शक्ति दक्षिणपाणिषु । चामरं ग्यजनद्चैव धृतपालच्च वामतः ॥ १७ ॥ ध्याता यथे क्तहविष्रा यजेत्तद्धोमपूजनम्‌ । यथोपयोगरक्यल्राक्तुं पुप्पादिपूजनम्‌ ॥ १८ ॥ चध्युषः प्रीतिकरणान्मनसो हृदयस्य च । प्रीत्या संज्ञायते भक्तिक्तस युरभो हरिः ॥ १९॥ तस्मत्तयाणामेतेषां बेरपूजा विशिष्यते । तत आरभ्यते २ 4 १४ श्छोकस्य पश्वा्याधः; , क, च, ज, आदर्ेषु -- शुह्ठाम्बरधरं विष्णुँ शरिवणं चतुर्भुजम्‌ । प्रसन्नवदनं ध्यायेस्सवैविभ्नोपद्ान्तये ॥ १ ॥ श्रीविखनसगुरवे नमः हृदिथित्तगते पीठं चतुरश्र हिरण्मयम्‌ । नानामणिगणच्वाखदुष्पक्षय युभसुज्ञ्वर्प्‌ ॥ २ ॥ मात्रकम्रन्थपरिचयः-पाटमेदसङ्हय ४४७ तस्य मध्यगतं ध्याता नारायणमनामयम्‌ । दुद्धस्फरिकसङ्कारो शङ्खचक्रधरं परम्‌ ॥ २ ॥ आसनाद्यपचाराणि मनसा तस्य मावयेत्‌ | एषा तु मानसी पूना बेरपूजा तु वक्ष्यते ॥ ४ ॥ उक्तपमाणप्रतिमां हाटकादिविधि पराम्‌ ! प्रतिष्ठाप्याचयेस्सा तु बेरपूजेति चोदिता ॥ ५ ॥ भिहोललादिहोमे तु कुण्डमध्ये तथा विचिम्‌ । ध्यालराऽभ्रिमण्डरं तस ध्यायेन्मध्ये प्रमां शुभाम्‌ ॥ ६ ॥ परभामध्यगतं ध्यायेदासीनं वा जनार्दनम्‌ । ततः > पुटे १० शछछोकारम्भः | तल्ाददीमातृकाघ्य अध्यायक्रमे अध्यायेषु विषयविभागे च॑ पौर्वापर्य साङ्कयं अधः प्रदर्स्यते ॥ प्रथमाध्याये --- ( आचायेवरणादिः पुटादारभ्य ८ पयेन्तम्‌ ) २ प्रभृति रपट १६ पडक्तिपयेन्ते आचायेवरणं । तत प्ररमाध्यायः समाप्यते । पु. ३-१७ र, ८ पु, प. अङ्कुरापणम्‌ । तत्र २ अध्यायश्च समाप्यते (य. छ.) ३ कोश्चसमुदाये । अन्ये 9 । द्वितीयाध्याये -- (मूपरीक्षादिः ९. १५) (४) १.९. ११-४ प. भूपरीक्षा (२) ११-५--१५ कषण । ३. २ अध्यायः । (२)अन्ये २। ३ अध्याये-- (कर्मणां सचोविधिः १६-२१) ६. ४। अन्ये ३ अध्यायः । 9 अध्याये-- ( श्ान्तिकादिविधिः २१-२० ) ३. ५। अन्ये ४। ५ अध्याये-- ( विमानविधिः ३१-६० ) ३१--३७, १३ शूटस्थापना- न्तम्‌ ख. ५ । ३७-१४--४४-१ परिवरकल्पनम्‌ ख. ६ । ४४-२---६० परिवाररुक्षणरोषः ख. ७ । ई. ६ । अन्ये ५ । ५८ श्रीवैखानसे मगवच्छाल्चे क्रयाधिकारानुबन्धे ६ अध्याये-- ८ प्रतिषठक्रमः ६१-७५ ) ६१६४-४ ख. < । ६४-५-७५ ख. ९ । ६१-०२-१२ । ६.७ । अन्ये ६। ७ अध्याये-- ८ प्रतिष्ठक्रमः ७६-९३ ) ई. ८ । ख. १० । अन्ये ७ ८ अध्याये-- ( प्रतिष्ठक्रमः २४-१०६ ) ई. ९ । ख. ११ । भन्ये ८। ९ अध्यवि--- ८ निघ्याचैनम्‌ १०७-१२९ ) ई. १० । ख. १२। अन्ये ९ । १० अध्याये-- ( अचैनङ्गोपचाशः १३०-१२५) ३, ११ । ख, १३ । अन्ये {० । { १ अध्याये-- (दश्ावतारकल्यादिः १६६-१५२) (१) १२ ६-१४८-१० दरावतारकस्पः ख. १४ । अन्ये ११। (२) १४८-११- १५२ आविर्भावकलपः अन्ये१२ अनुवर्तन्ते । (९+२) ६.१२। १२ अध्याये-- ( सञापनादिग्रिषयाः १५३-१५७ ) ३. १२ । ११ अध्याये १४८-१ १--->५७ छ. १५ । अन्ये १२। १२ अध्याये-- ( सपनविधिः १५८-१६२ ) ई. १४। ख. १६। अन्ये १३। १४ अध्याये-- ८ उत्सवः १६४-१८४ ) ई. १५ । ख. १७ । अन्ये १४ । १८५ अध्याये--` ( गृहार्चाविषयः १८५-१९३ ) द. १६ । १८५--१९२- १०। आ. १४। ख. न रुभ्यतेऽयमध्यायः । अन्ये १५ | १६ अध्याये-- ( प्रतिषठारेषः १९४-२०३ ) १८९, २.--१९२-१०। तथा, १९४-२०३ ई. १७। ख. १८ । अन्ये {६ । १७ अध्याये-- ( िमूर्तिखापनम्‌ २०४-२०९ ) २०४-२०९ ख. १९ । ३. १८। ण. १७। अन्ये अनुवर्तन्ते नाध्यायसमािः | १८ अध्याये -- (पुण्यनक्षत्रपूजनादिः २१०-२२२) २१०-२२१-१४ पुण्य- नक्षतपूजनम्‌(द मात्रे न सर्वत)२११-१५-- २१३२-६ ण,१८। भन्ये १७। २१३-७--२१६-५ ण. १९। २११-१५-- मातृकम्रन्थपरिचयः पाटमेदस ङ्ग्य ४४९ २१६-५ ख. १०। २१९६-३ २१.७-५ च. २१। २१५७. १७--२२२ ३. १९ । ख. २२ । ५.२० । अन्ये १८। क ९ अध्याये--- ( विदोषाराधनम्‌ २२३-२२८ ) (१) २२३---२२६-१०॥ , परायिकः (२) २२६-११-२२८ ई. २०। ख. २३। ण. २१ । अन्ये १९ । ° अध्याये - -(भूपरीक्षादिनिष्डृतिः २२९-२४७) ३, २६। (९) २२९-- २२३६-२ ख. २५ (२) २३२६-० -२०२-७ ख. २५। (३) ण. २२। अन्ये २०1 (४) २४६३-८ -- २४६-१९ ख. २६ | तत अग्रज कोशेषु मरीचिविपानाच॑नकस्प २५ अध्यायो निविष्टो वर्तते! २० अध्यायत्तमापिश्च न दृदयते । १ अध्याये-- ( चकितखापनादिः २४८-२६१ ) (१) २४८--२४८-१८ ख. ४०। ण. ३८ । (२) २४८--२५५-११ न सवत्र । (२) २५५-१२ -- २५७-१२ । तथा (४) २५७. १८ -- २५८ - ९. (५) २५८ - १० --- २५९ - ४, (६) २५९-५--२६१. (२+ ३) ण. २१ । (आश्ृ्तस्‌) (५+&) ण. २३। (१५६) ६.२२ । ख. २५। अन्ये २१। २ अध्याये-- ( प्रतिष्ठापायथ्ित्तम्‌ २६२-२७०) (७) २६२--२६५-४ (८) २६५-४--२६७-१४ (९) २६७-१४ --- २७० (६ +७+९) | (६+९) ण. २४ । ६. २३ । अन्ये २२। २३ अध्याये-- ( नवीकरणम्‌ २७१-२८२ ) (९ २७१ -- २७४-२ । ण. २५। ख. २८ । अन्ये २३ । (२) २७४-३-- २७७-१३ ण. २६ । ख. २९। क. २२ (९) । अन्ये २३। (२) २७७-१ ४--२८२ ण. २७ । ख. ३० । (१ + ३) द. २२। आ, २२३। ई. २४। ४५० श्रीवेखानसे भगवच्छास क्रयाधकार।युबन्धे २४ अध्याये-- ( अचनाप्रायश्ित्तष्‌ २८३-२९२) ख. ३१ । अन्धलेोपो यतते इ. २४ । ण. २८। ई. २५। अन्ये २४ । २५ अध्याये--- ( खपननिष्करतिः २९३-३२०० ) अयमध्याय्ः ई मातरकेकोशयो. रेव ङ्भ्यते। ३. २१ । २६ अध्याये-- ( उत्सवप्रायश्धित्तम्‌ २०१ - ३१८) ५. ३०। ख.३ २। द. ३२ अन्ये २६। २७ अध्याये-- ( सामान्यनिष्करतिः ३१९-३२८ ) ३.३३।ण. २२ । अन्ये २७ । (१) ३१९--२२६-२ १.३१ । ख. ३३ । (२) ३२६-२--२८ । ख. ३४ । २८ अध्यये-- ( प्रादीनां सं्ारः २२२-३२६५ ) 2. ५. ३ | श्र, ३ २ । अन्ये २९ । २९ अध्याये -- ( शान्तिविधिः ३३५-२५५ ) (१) ३३५--२५४-२४ न्‌ पावत्रिकः । इ-ई ३५ । (२) २४५-२५५ ख, २७ । २० अध्याये-- ( दशावतारकस्पः ३५६-३६७) ३५६ -- २५९. - १५५ काचित्कः द. २९. । स मतरे | २१ अध्याये-- (पामम्यनिषछृतिः-पवित्नारोपणम्‌ ६ २८-२५६) स्र. द. ४३ । २२ अध्ययि-- ( शमीपूनादिः ३७७-३८५ ) (१) ३५७ --३७८-१७ । (२) ३०८. १८--३८१-३। (३) ३८१-४ --२८४-६। (४) २३८४-७ -- ३८५ | (१) प. २८ । ण. ३६ । (२) ख. ३९ । ण. ३४ । (१+२) इ. ‰१। (२) ख. ४१। ण. ९९ । ६, ४२। अन्ये २२। २२ अध्यायें-- ( पञ्चामतविध्यादिः ३८६-२९.५ ) (१) ३८६-२३८७- ११। (२) २८७-१२--२८८-२१। (२) ३८८-२२- २३९६-९ । (४) ३९१-१०--३९५ । (३) ण. २६। अ" ९० । अ. आ. ३० । (१+२+२) ६. २ २६। मातृकरा्न्थपरिवियः-पाठमेदसङ्गहशच ४५१ २१ अध्यये-- ( गोदाप्रतिष्ठादिः ३८६-४०२ ) अ. आ. ३३ । ई. २. ४०। ख. ४२ । च. ३३ तथा ३४ । ३९९-११--४०३ ण, ० | २५ अध्यये-- ८ अष्टबन्धः ४ ०४-४०९) ) ख. ३४ । ण. ९३ । ई. २५ अन्ये २८। ३६ अग्याये--(वैदिकाराधनविषयः ^ १०-४१५ ) छ.२२ । ण.२५। अ, आ २४ । ख. २९ तथा ४० ( लेखकधमाद्‌ः ) । अन्ये ४५ । २७ अध्याये-- ( अङ्करापैणम्‌ ४ १६-४२० ) सर्वत्र ३५ । ई. ४५ । २८ अध्याये-- ( उर््वपुण्डविधिः ४२१-४३१ ) सख. ४१। छ. ण. २९ । द. २८ | ८. 2. न इदयते । अन्यत्र २५ अध्यायः | ३९ अध्याये-- ८ सर्वाधिखापनक्रमः ४३२-४३८ ) ई, ट. स. केरोष्वेव । कनकासनत ८० पुटे ४० छोकालयरम्‌ ॥ ¦ अङ्करादिवसापश्वा्दिने तु परेऽहनि । द्वितीयाहः प्रभृयेवमाधारं जुहुयाक्रमात्‌ ॥ १ ॥ कुम्भेष्वावाह्य देवेर समभ्यच्यं यथाविधि । भुवाधाचायेपयेन्तं रक्षाबन्धनमाचरेत्‌ ॥ २ ॥ होमञ्च ऊुम्भपूजाच्च सायं प्रातयंजेत्तमान्‌ । दिनेदिने च कर्तव्यं प्रतिष्ठान्तं समाचरेत्‌ ' ॥ २ ॥ ( मूलरूयप्रतिष्ठा ) इदि भा. कोरषु । रसिन्नेव पुटे ४८५ छोकात्‌ पश्चात्‌ ॥ ' सर्ववा्यसमायुक्तं सर्वारङ्कारसंयुतम्‌ । अग्रे तु द्रामिडं वेदं पश्चद्रदांश्च घोषयेत्‌ ' ॥ १ ॥ ( विष्णुस्तेन ) इयादि ण. कोशे । ४५२ श्रीवैखानसे मगक्च्छासे क्रियाधिकारानुबन्धे ११० पुटे ३८ शछोकात्‌ पधात्‌ ॥ ्राह्ममासनमाश्याय पूजकः युसमहितः | चन्दन पञ्चगव्य वा बिल्वं वा भस वा जङ्प्‌ ॥ १ ॥ पवैतायाच्रदीतीरद्रस्मीकस्सिन्धुतीस्तः | अथवा तुख्सीमूद्वष्णुक्षेवाद्विरोषतः ॥ २ ॥ गृहीता वा मदे सम्यगृ्ैपुण्डधरो भवेत्‌ । छदे केरवायेति कुक्षौ नारायणाय च ॥ ३ ॥ हृदये माधवायेति गोविन्दाय गछे न्यसेत्‌ । विष्णवे दक्षिणे बु्षो मधुसूदनाय तद्भजे ॥ ४ ॥ तिविक्रमाय तक्ण्डे वामकरुश्चौ तु वामनः | बाहौ च श्रोधरयेति हषीकेचाय वै गले ॥ ५ ॥ पञ्मनामाय वे पष्ठ ककुदामोदराय च › | ( पद्मासने ) इयधिकं ई. कोशयोः १९२ पुटे ७८ छोकात्‌ पश्चात्‌ ॥ तत्तन्मन्तद्रयेनैव शतमष्टोत्तरं यजेत्‌ ॥ १ ॥ ( वैष्णवं ) इयधिकं आ. कोशेषु | तस्िन्नेव पटे ८० शोकात्‌ पश्चात्‌ ॥ ‹ पद्मासने समासीनां पद्यकिञ्चस्कशोभिताम्‌ । ज्ञानमुद्रासमायुक्तां पवंभरणभूषिताम्‌ ॥ १ ॥ ज्ानयुदरस्यमुद्रेयं दन्ती हदुन्युखम्‌ । कमण्डलु समायुक्तं वामहस्ते तथोर््वगम्‌ ॥ २ ॥ ( इतरं ) इलयाधिक्मावद्यक अ. कोशेषु | १९५ पुटे ३२ छोकात्‌ पश्चात्‌ ॥ ‹ यस्य देवस्य यच्छुण्डं प्रधानं परिकीर्मितम्‌ । तस्म देवस्य तद्ुण्ड पुरतः परिकस्पयेत्‌ ॥ १ ॥ मातृकामन्थपर्चियः-पाठमेदसङ्गश्च ४५३ (7 क महाषक्षम्या विरोषरेण सभ्यखने तु चाग्जकृम्‌ । अगनेथ्यां सभ्यकुण्डन्तु कल्पयेदिति शासनम्‌ ' । २ ॥ (भतः परं ) इयधिक ण. कोरो | १९८ पुटे ४९५ शोकात्‌ पश्यात्‌ ॥ नानरनोञज्वखनधं दिग्यमषण भूषिताम्‌ । एवं सखक्षणं करवा श्रियं देवीं समचयेत्‌ ॥ १ ॥ देव्याश्च पीटपरितः परिवारान्‌ क्रमाचजेत्‌ । मूमिं सरस्वतीन्चैव रतिं प्रीतिं तथेव च ॥ २ ॥ कीर्तिं क्षान्तिच्च पषिन्च तुषटिकैव तथेव च । ूर्वादींश्च क्रमेणेव प्रथमावरणेऽचयेत्‌ ॥ २ ॥ वखकीं नवमारीच्च विभीषीं शाङ्करं तथा । गुग्गुटश्च कुरुण्डश्च दमकं सिरं तथा ॥ ४ ॥ द्वितीयावरणे प्रोक्ता एताध्वाष्टौ प्रकीतिताः । इन्द्रादिखोकपासंश्च तृतीयावरणेऽचयेत्‌ ॥ ५ ॥ दक्षिणे मित्तिपर् तु पृं सघ्यमचयेत्‌ | उत्तरे भित्तिपाश्च तु अच्युतश्चानिरुदडकम्‌ ॥ ६ ॥ अथवा वाघुदेवादीन्‌ शङ्खवक्रधरान्‌ परान्‌ । किरीरहारकेयूरमकुटादि विभूषितान्‌ ॥ ७ ॥ श्रीवस्सकौस्तुमोरस्कान्‌ बनमाटाविराजितान्‌ । चतुभनान्‌ युखासीनान्‌ स्यामसखन्‌ प्मरोचनान्‌ ॥ ८ ॥ ४ ^ वीक्षमाणान्‌ श्निय देवीं मित्तिपाश्च पमचेत्‌ । प्रथमद्वारसव्ये तु निमाल्यहारिणीं तथा ॥ ९ ॥ वामेऽपि च तथा प्रोक्ताननिवेद्हारिणी तथा | ्वितीयद्रारसम्ये तु मूमिच्चापि समचेयत्‌ ॥ १०॥ ५५५ श्रीवेखानसे भगवच्छासने क्रियाधिकारानुवन्धे वामे सरस्वतीश्चेव द्वितीयद्रारपटिकाम | तृतीयद्रारसम्ये तु रतिश्चेव समचैयत्‌ | ११ वामभागे तथा प्रोक्ता प्रीतश्चैव समचथत्‌ | एष एव विरोषः स्यादन्यत्सवं हरेरिव । १३ ॥ कट्पकं क्रमुकं मन्द्रं पारिजात चतुर्दिशम्‌ । बिस्ववृक्षंश्च परितः पूर्णकुम्भान्‌ सगवत्‌ ॥ १४ ॥ एताश्चतसखश्व चिलाभासेन कारयत्‌ । कल्पया खिलोक्तां शच परिवारान्‌ ग्रधक्रमप ॥ १५॥] क्तवा त मूतपीटान्त सातनारम्नधाचत । फाल्वुनोररफत्गुन्योः साधनं क्रियत शिरः | १६॥ स्थामनादिविमातूच फ्मेऽहय ्ुरापणस्‌ । ( अङ्कुराव्णकादृष्य याग॑सालां प्रकल्पयत्‌ ) द्यादि आ. धीरेषु | तथा - कृ, कोटो पूरवाक्तथले ॥ ‹ नानारल)ऽज्वलानवदिव्यमृधनमृपितोम्‌ ॥ १ | एवं सलक्षणं कला धिव देवीं समचेयन्‌ । श्रियं धृति पपितरीच्च प्रमोदायिनीमेत्र च ॥ २॥ विष्णुपत्नीं विकशासक्षीं विमलं विश्चमाहिनीम्‌ › । ( देव्यश्च पीं परितः ) इ ददयते | १९९ पुटे ५२५ शोकात्‌ पश्चात्‌ किरीरहारकयुरमक्ुशादिविराजिताम्‌ ॥ £ ॥ दक्षिणे भित्तिपा्यं तु अच्युतश्ोच्तरामु्ः | निरुद्धस्ता वमे दक्षिणामुषखमयथत्‌ | २ ॥ अथ वा वासुदवादीन्‌ शद्धचधरान्‌ परोन्‌ । ( श्रीवत्स ) इति ददत - आ. कोरोषु । मातुकाप्रन्धपरिययः-पाठमेदसङ्ग श्च ४५५ तथा तत्रैव पुटे ५४ शोकात्‌ पश्चात्‌ ॥ वीक्षमाणान्‌ श्यं देवीं मित्तिपार्श्ं समचयेत्‌ ॥ \ ॥ कस्पकं क्रमुकं मद्रं पारिजातांश्चतुर्दि्म्‌ । घ्ववृक्ांश्च परितः पूणैकुम्भाङ्करान्‌ छिखित्‌ ॥ २ ॥ एतांश्च तरवश्चेव £) चित्राभासे न कास्थेत्‌ । धातादि षट्‌ च देवांश्च दवारे सम्थक्तमचयेत्‌ ॥ ३ ॥ प्रथमद्वरसव्ये तु निरमसयहारिणी तथा । किञ्चिच्च करुणा चेव द्वितीयद्ारपालिकाः ॥ ४ ॥ तुष्टिः पुष्टिस्तथा प्रोक्त तृतीयद्वारपारिक । यराकां नवमारुच्च विभोषीं शङ्करीं तथा ॥ ५ ॥ एताश्च हरम्यपाच्यस्तु पूर्वादिषु समचयेत्‌ । जयाचष्टौ च परितः परिवारान्‌ यजेहुधः ॥ ६ ॥ इन्द्रादिरोकपालांश्च प्रथमावरणक्रमात्‌ । श्रीमूतायनपाथ्यन्ताः तत्तत्‌ खनि प्रक्पयेत्‌ ॥ ७ ॥ एष एव विरोषः स्यादन्य्सर्वं खिलोक्तवत्‌ । रवा तु भूतपीठन्त खापनारम्ममाचरेत्‌ ॥ ८ ॥ फाट्गुनोत्तरफर्गुन्यां ख्यापनं क्रियते श्रियः | स्थापनादरिवसासपू्व पच्चमेऽहवङ्करपिणम्‌ ॥ > ॥ अङ्कुरापणकदृष्वं थागरालं प्रकस्पयेत्‌ । ( शाय्यविदिश्च ) इति के. कोशे पाटः । २१६ पुटे प्रथमपङ्क्तयनन्तरम्‌ ॥ दिव्ान्तमुपोष्येव रामं देयं समचयेत्‌ ॥ १ ॥ (^ -्रामप्रदक्षिणं क्तवा खापयित्वा निवेदयेत्‌ । ईति कृ, कोशे | ४५६ श्रीवेखानसे मगषच्छास क्रियाधिकारानुबन्धे २५८ पुटे ११५५ छोकात्‌ पश्चात्‌ ॥ जारम्भदिवसे कुम्भं संखाप्य प्रुववेरतः ॥ १ ॥ दीपादीपमिवावाह्य तेन ज्घतो्सवं पुनः । तीर्थन्ते सरापनान्ते तु पुनरुद्रासयेद्धूवे ॥ २ ॥ प्रथमादेवमारभ्य तीथान्तं होममाचरेत्‌ । ध्वज तमवरोप्यैव मौनञ्च बिमाचरेत्‌ ॥ ३ ॥ ( विधिना बरं ) इति क. कोशे द्दयते ॥ ई पुस्तुकयोः चसिशाध्यायेऽय पाठः परिद्दयते ॥ अर्थात्‌ सिन्‌ मुद्रितकोरो ३३४ पुटे ५८ शोकात्‌ पश्चात्‌ ॥ अष्टाविं्चाप्यान्ते द्रष्टव्यः ॥ ०००० सर्वत्र सर्वकार्येषु होतव्यो होम उच्यते | निष्ठृत्यथच्च शान्त्यथेमेतद्धोमं जुहोति च ॥ १॥ भूभ्यामन्तेरिक्षायेति सप्राणाप्ममुवे तथा । श्रोत्तभ्यां सञ्जुहोत्य्ते पक्ष्मभ्यामिति चोचरन्‌ ॥ २ ॥ सन्जुहोत्यक्ष्य्गभ्यश्च अक्षिभ्यामिति हृयते । तारकाञ्यामपाङ्गाभ्यां कुबल्याभ्यामितीर्य च | २ ॥ योगाभ्याञ्चकपोखाभ्यां तत्तदङ्गमनुस्मरन्‌ । जुहोति नासिकायै च पुटाभ्यामिति इष्णवे ॥ ४ ॥ भाण्डाभ्यामिति दन्ताभ्यामोष्ठाभ्यामिति यतम्‌ । निननभ्यश्चापरोष्ठाय निहयिच ततः परम्‌ ॥ ५ ॥ वतततरिकये जुहुयात्तार्वे विष्णवे पुनः । दनुभ्यां जुहुयादश्वा्तदङ्गं मनसा स्मरन्‌ ॥ & ॥ 98 मातृकामन्थपरिचयः पाठमेदसङ्गहश्च ४५७ करणाभ्यां क्णैपालीभ्यां छिद्राभ्यां कीकसाय च । ग्रीवाय कमकायेति घुपरमीवाय वे तथा ॥ ७ ॥ कणेनाखय कण्डास्यकणेनालय हयताम्‌ । यौः शिरसे च हता तु तथा चीरक्षकाय च ॥ ८ ॥ सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च । केरोभ्यः शिरसे चेति जुहयाप्पुण्यवासिने ॥ ९ ॥ बहुभ्यो दिक््बन्पेभ्यः सर्वक्षल्ासकाय च । सर्वदुःखवियोगिभ्यः सुखाश्चयेभ्य इत्यपि ॥ १० कण्ठाय कण्टनाटेस्यः स्कन्धाय च ततः प्रम्‌ । रष्ठा्रफलकाये च बहुभ्यो ऽष्टाभ्य इत्यपि ॥ ११॥ कीकपास्यः वूपैरेभ्यः कनिष्ठभ्यस्तथेव च । पर्वभ्यश्च नखेभ्यश्च वर्तनीभ्य इति त्रुन्‌ ॥ १२ ॥ जतृभ्यां ताटुदेशाय पाश्चमूढेभ्य इत्यपि । पार्ाभ्याघ्च तथांऽसाभ्यां महकाय ततः परम्‌ ॥ १२३॥ उरस्याय शिरस्याय बाहुुक्ताय हयताम्‌ । हृदयाय पुण्डरीकाय चित्ताय च ततः परम्‌ ॥ १४॥ र्तिभ्यामाक्रूतायेति चाकरतिभ्यश्च यताम्‌ ¦ तर्ताय तक्षिवायोऽसिमन्त्राय (?) प्रवय च ॥ १५॥ कीकसायाक्षिवासिभ्यः सूर्याय विष्णुच्षचुषे । वामाय वामनेलौय विष्णुचष्चुष॑ इत्यपि ॥ १६॥ रुद्धामलधीराय महते च महासने । आमने चेव इला तु तथा स्वासने पुनः ॥ १७ ॥ देवे मनसा ध्यायन्‌ जुहुयादो षशान्तये । मकनन न. ४८५८ श्रोवेखानसे नगवच्छौत क्रयाधिकारानुचन्पर अगं पटः ट कोट्योः पञ्चवि्याध्याये ८ शोकान्‌ प्रश्यादरपरभ्यते- अर्थात्‌ -स॒द्विते ३३६ पुट १८५ छकान्‌ पश्चात्‌ द्रष्टन्यः | ~. ५७९५ © म न्च > नृ धार्यागरिथैदि चान्तहोमपमये सप्तति मन्तरं हने नौ चेदत समन्तमन्तमथवेनद्रा्रेत वाऽन हुनेत्‌ । तयात्रोदकनो ऽथिवेदिमुख्मन्तैसतशरा तृप्यतां तुप्यन्तामिति मन्वरिङ्गविधिना कुच सन्तपणम्‌ ॥ १ ॥ प्रासावीरवसानमन्वसहितं कुर्यापरीःचन- चचोध्वं क्म विहाय ततर परितः कृष्डेऽपि वरा ण्डे सर्व न्यस परिश्तरादिसहिते द्रौ ब्रहमसोमौ तभा सूक्तेन प्रणतिं नतिश्च कुरते वेश्वानराद्य जपन्‌ ॥ २ वुण्डखण्डिख्योस्थापि सुद्दं संस्ाप्य निव्यं मजेत तसन्‌ काम्यनवुग्रहादिहवनं दुर्याखमोदे वहन्‌ । नो चेधज्ञियवहिदारुणि तथा काऽपि वाऽऽरोपयेत्‌ दोपे दक्षिणवहिमून्नि विधिना सन्ताप्य मन्त्र जगन्‌ ॥ ३ ॥ आघ्रायाऽत्नि रोप्येवेनतौ नापाविददहक्षणात्‌ त मन्तन्तु पुनजपन्‌ सखहदयादभौ तथा टीविक्रे । अभिच्ाप्यवरोप्य मन्तरविभिना निट पनः पूर्ववत चाधारो यदि चैककरमेणि घ्रलः मूपरक्तविभ्यापुरा (९) ॥ ४ ॥ आघारावसरे तु कर्मणि पुनर्नाषारहोमो भवेत आधरहयहोममातरसदिप स्या्न्तहोमे हित । दारीरेष्वपि तन्तहोमकरणं कर्थऽपि वा दैविके वास्वर्िं सुविहाय चोभयविधौ सर्वत्र संरक्षेत्‌ ॥ ५ ॥ । ‰ ¢ मातुकोप्रनथपरिचयः-पाठमेदसङ्गहश्च ४५९, पर्ममिर्यैदि वास्तुहोमविधिना तस्यैव कुण्डं प्रथक्‌ रत्वा मूसवनञ्च सू्विधिना चान्तेऽन्तहोमं हुनेत्‌ । पर्वम्नेः समुदायहोमसमये पूर्वोक्तपृणाहुती हुलाऽथि परिर्षयेयुरधिकश्चलिवभ्वराः स्वेदा ॥ ६ ॥ [प ६ कोरयोः ३६ भध्यायत्वेन अयं मागः प्यते ॥ वैखानसम॒निप्रोक्तसूच्कमीन्वितः पुरा । मारकण्डयप्रपौत्श्च मागो ब्राह्मणोत्तमः ॥ १॥ विष्णुचित्त इति ख्यातो विष्णुपूजाविसारद; । स्वधर्मनिरतस्त्यागी ज्ञानेराग्यवधनः ॥ २ ॥ सर्वैदा] भगवस्रीयये विष्णु देवमपूजयत्‌ । श्रीविष्णुनित्यपू नाथं तुरुसीकानने महत्‌ ॥ २ ॥ सर्वदा वधयिला तत्तरुसीमाटिकादिभिः । पूजयिता विधानेन हरिदास्यं विचिन्तयन्‌ ॥ ४ ॥ म, ०/१ रङ्गवह्वयादिकरणेर्देवदेवस्य मन्दिरे । अलङ्रवदेकान्तश्चिरं कारमनीनयत्‌ ।॥ ५, ॥ प्रसादनार्थं सेवाथेमागतान्पितृभिस्सह । मातृमिश्च समानीतान्‌ बसंत सनन्धयान्‌ ॥ & ॥ स्वहस्ताभ्यां समानीय प्रेम्णा जिघ्रंश्च मूधनि । देवापितानि वस्तूनि तेभ्य आद्य सन्ददौ ॥ ७ ॥ रृत्तिमेतां संवीक्ष्य सव॑ तताघ्रुवन्द्रिनम्‌ । बेष्वासक्तवचित्तस्य युक्तसतव गृहाश्रमः ॥ ८ ॥ इति सम्प्राथितः संवरमिश्चयान्न न्यवत॑त । अन्तरेऽपि समये तदासक्तिने कुण्ठिता ॥ ९ ॥ 1 ‰४ ६० श्रीवैखानसे भगक्च्छासे कियाधिकारानुबन्धे काठे कदचित्‌ भगवानुकच वचनं महीम्‌ । ‹ विष्णुचित्तसय रिदष ज्ञायतेऽभ्यधिकादरः ॥ १० ॥ तवै तस्य तनय। भूखा तस्येष्टं सम्प्रपूरय › | इतयाज्प्ता भगवता मही हषसमन्विता ॥ ११ ॥ आपटे ककैटे पूवेफस्गुन्यां तुरुसीवने । अंरोनैवावतीर्णाऽमूत्‌ कलेरादौ महात्मनः ॥ १२ ॥ युवणप्रतिमाषूपा दृष्टा तेन महासमना | भगवत्रपया प्राप्ता श्रीरमहीवेति चिन्तयन्‌ | १२ ॥ गृहे संख्य तां देवीं पूजयामास भागैवः । कदाचितसाऽवदस्स्वपरे मानुषे धारयन्व्रपुः | १४ ॥ ' सखीभिः कीडितु तात साग्परत रोचते मनः । रिदयुरस्म्य्य संवृत्ता तव मां रक्षितमर्हति ` ॥ १५ ॥ इति संनस्पमानां तां दृष्टा विसयकातरः । आज्ञाभङ्गभयाद्वक्तया " तथे › व्यत्य तद्वः ¦ १६॥ तामादाय सुजाताङ्गीं घात्रीहस्ते समापयत्‌ । श्षीरनीरादिभिस्संवरपचरस्यसं्छता ॥ ४७ ॥ दशषेवयस्का सा ववृधे तस्य वेदमनि । विष्णुच्तोऽपि समये तां कन्यां दातुमुल्ुकः ॥ १८॥ अनुशूपवरपरप्युश्िन्तया म्यथितोऽमवत्‌ | तन्मनोगतमाज्ञाय चिन्तितं सा व्यजिज्ञपत्‌ ॥ १९ ॥ ‹ भविता मे हरिभे्त तात नाशयत संशयः । तच्चरिष्ये त्रत विश्चित्तस्पप्यै माऽस्तु ते व्यथा| २०॥ नरतां मम सम्भारान्थितानुपपादय › | इति विज्ञापितः पुत्या सवं सजं च्कार सः ॥ २१] मातृकाग्रन्थपस्विय्‌ः-पाठमेदसङ्कहश्च ४६१ ७५, वेष्णवे विम्बमादाय पूज.ङस्ःडि च । याजकानृविजश्चापि स त्याः समकल्पयत्‌ ॥ २२ ॥ वृध्थिकान्तमशरभ्य धनुरःत विरोषतः । पूजयामास सा देवी ्वभीष्टाथेख सिद्धये ॥ २३॥ चतुर्विशतिमूर्तीनां पूजनान्ते दिनं प्रति । मङ्गखरीः प्रयुञ्जाना चचार्‌ ब्रतसुत्तमस्‌ ॥ २४॥ एवमाचरिते तस्याः पञ्चविंशतिमे दिने | साक्षाद्वा हरिस पञ्च्छमुपादिशत्‌ ॥ २५॥ परमन्यूहविमवहृ्धताचमिदा श्रतम्‌ । व्रतान्ते चोपयेमे तां स्वयं देवो पद्रेजासजाम्‌ ॥ २६॥ तस्राच्चापगते भानौ हरिं गोदां समर्चयेत्‌ । मासान्ते भक्ररासूवं विवाहोष्छवमाचरेत्‌ ॥ २७॥ : मागेवीं खोकजननीं तुरुसीकाननोद्धवाम्‌ । विष्णुचित्तपियदुता ' मिति तस्मवरं वदेत्‌ ॥ २८ ॥ एव यः कुरुते पूजां गोदायाः प्रतिवत्सरम्‌ । सर्वान्‌ कामानवाप्यैव विध्णुखकरे महीयते ॥ २९ ॥ ई कोशयोः २६ अध्यायारम्भे एते २३ शोकाः ¶९्यन्ते ॥ आचार्थसयर्चकादीनां परिवाराणस वा | प्राप्तायां वेश्चहानौ त॒ कर्तव्यं श्रुणुत द्विजाः ॥ १ ॥ अल प्रसङ्गाद्रक्ष्यामि कुमारमरहणं परस्‌ | स्रीप्रनाः पुलदीनो बा सृतपुत्रस्तथेव च ॥ २ ॥ ठेहिकासप्मिकाकप्त्ये स्वीकुर्यपपुमन्यनम्‌ । स्व्षिगोनमादाय विना होमं सङ्केत ॥ २ ॥ ४६२ श्रीवैखानसे भगवच्छासते क्रियाधिकारानुबन्धे भातृणामेकजतानामेकश्य्पुलवान्‌ मवेत्‌ । सर्वास्तान्‌ तेन पुतेण विदुः पुत्रिण एव हि ॥ ४ ॥ मतृणां म्रातृतुस्यानां सगोत्राणाश्च सन्ततो । रेहिकामुप्मिकावाप्तयै कर्तव्यः पुततसङ्गदः ॥ ५ ॥ इति विज्ञाय सम्पराथ्य पुत्रवन्तं गृहाश्रमम्‌ | ‹ तव पुतेण रक्ष्योऽहं खं दाता मव धार्मिक ` | ६ ॥ इति सम्धभयेदाता तथेवेत्यनुमान्य च । अमुकस्य प्रदा्येहमिह पुप्रं फरप्तये ॥ ७ ॥ इस्युक्ता संसदि तथा राज्ञस्त्वं निवेद्य च । महादानोक्तवस्सवें करपमत भुपङ्गहेत्‌ ॥ ८ ॥ ्राद्धमभ्युदयं कुर्थस्पू्युः शाखवल्युधीः । पुत्रग्रहणकलि तु ' देवस्य ' त्वेति मन्त्रतः ॥ ९ ॥ दाता प्रतिगृहीता च दानमदानमाचरेत्‌ । ददामि प्रतिगृहीमीदयूहं ततर समाचरत्‌ ॥ १०॥ ततो ‹ घृतास › रीष्यद्धिः सहिते प्रददेद्युतम्‌ । “राजा लप्रति ' मन्वोक्तो ‹ प्रजापतय › इत्यतः ॥ ११ ॥ पुरुषं › शब्दमुचायै पुत्रदानं ततश्चरेत्‌ । ततः प्रतिगृहीता तु " मपरे ' त्याददीत वे ॥ १२॥ एष दानविधिः पूव सह्धिप्य गुरणोदितः । द्विपिता यजमानश्धदित्यत्र समुदीरितम्‌ ॥ २ ॥ ब्राहमीदने तु सम्पोक्तं तद्विरिष्योदितं मया । अन्येषां हणे चैव पुत्तलावाप्तये पुनः ॥ १४ ॥ पौरुष समदाय तत्र हमे समाचरेत्‌ । परतिगृहीवृगोलर्षिमन्््च जुहुयाच्छतम्‌ ॥ १५ | मातृकाम्न्थपस्वियः-पाटमेद सन्नह्य ४६२ धातादिमूख्होमच्च जुहुया्तदनन्तरम्‌ । एष एव विरोषः स्यादन्ययूरवोक्तकचरेत्‌ ॥ ?६॥ प्रतिगृहीता दातारं सम्पूज्य मधुपर्कः | याचेदयुत्रमपुत्ताय मम देहीति चाग्रतः ॥ १७॥ दाता प्रतिगरृहीतारं विष्णुं बुद्धा स्वशक्तितः । श्रीवैखानसमूवोक्तमधुपर्कैण पूजयेत्‌ ॥ १८ ॥ पूजयित्वा ददिपुत्रमाददीत च पूनितः । दाता प्रतिग्रहीता च स्वाचायं सम्प्रपूजयेत्‌ ॥ १९ ॥ दादशाहे तु सुर्य खादन्तो्पत्तौ तु मध्यमम्‌ । वत्सरे स्वधमं प्रोक्तं तसदृध्वं न शस्यते ॥ २०॥ विधिना स्वीकृतः पुत्रः स्वकायं समहंति । आचार्यत्वे तथाविवष्ये वैदिके टोकिकेऽपिच ॥ २१॥ स्वीकृतो ऽन्येन विधिना सवैकर्मबहिष्छरतः । तसादेतद्विधानेन पुवस्वीकरणं चरेत्‌ ॥ २२॥ एतद्रखानसं सूत्रमन्यसूत्रानेक्षितम्‌ । शाखान्तरोक्तं न माहं शसखरेऽस्मिन्‌ वैदिके बुधाः ॥ २३ ॥ ¡ कोशधृतोऽयं पाटः । अर्थात्‌ सुद्रितपुसके २७१ पुटे द्रष्टव्यः ॥ अतः परं प्रवक्ष्यामि नवीकरणमुत्तमम्‌ । प्रासादगोपुरादीनां मण्डपानां तपोधनाः ॥ १ ॥ वर्णना सुघास्फोटे भित्तिमिदे तथेव च । िलेष्टकादिपतने सीध्र कर्मेदमाचरेत्‌ ॥ २ ॥ नाचरेचदि मूढाप्मा एते दोषाः भवन्ति हि । अमेय्यां वहिवाधः साचयाम्यामामय उच्यते ॥ २ ॥ ९६9 श्रीवेखानसे भगवच्छास्चे क्रियाधिकारानुबन्धे नेत्या मामनाश्ञः ्ाद्रारुण्यां वृष्टिनारनम्‌ । वायव्यां चिशुनाश्चः स्यादुततरे स्वीजनामयः ॥ % ॥ दैतान्यां धननीश्चः खयदिन््े तु श्चुदधयं तथा | अवान्तरेषु सवत्र उ्वरादिः्याधिपीडनम्‌ ॥ ५ ॥ तहिम्बे न रमेदेवः सङ्कद्धो भगवान्‌ भवेत्‌ । तसाच्छाघ्लोक्तमार्गेण प्रायश्चित्तं समाचरेत्‌ ॥ ६ ॥ आल्याभिमुखे छता कुण्डमौपासनं तथा । न्यक्षादीनाश्च देवानां मन््ाणां सूर्मिभिस्तथा ॥ ७ ॥ देवतानां गलश्थाने खापितानां विरोषतः । पादव्गगतानश्च हत्वा मन्चाननुक्रमात्‌ ॥ ८ ॥ तत्तहिम्बगतां शक्ति थषेरे निवेश्य च । प्राकाराश्रयपीटेषु तत्तदिघ्चु यथक्रमम्‌ ॥ ९ ॥ स्यक्षादीस्तु समावाह्य दषछ्खस्तु वेष्णवम्‌ । चतुर्वैदादिमन्ांश्च हुखा चार्थं विखज्य च| १०॥ शिटेष्टकादिपरक्षपेः हदीक्त्य यथा पुरा । युधावर्णानुठेपादीन्‌ पू्ैवररिकरप्य च ॥ ११॥ पञचगव्यैः समभ्युक्ष्य वास्तुहोमः सुहयताम्‌ । निव्याग्न पौरष चृक्तं म्याह्तीः पोसष तथा ॥ १२॥ पारमासिकमीङ्ारायङ्गहोमश्च हूयताम्‌ । अष्टारीत्याहुतिं इवा उक्तदोषस शान्तये ॥ १३ ॥ संखाप्य ततहिभ्बानि न्यक्षादीश्चतुरस्तथा । धरुवाच्छक्ति समारोप्य नयक्षादिषु तथेव च | १४ ॥ धिहव्याखादिहीने तु पुनस्घन्धानकर्मणि । पुण्याहं वाचयित) तु विष्णुपूक्तं सवेष्णवम्‌ ॥ १५ ॥ 99 मातृकोमन्थपरिचयः-पाटमेदसङ्गहश्च ४६५ ६ङारादीसतो हा पश्चगव्येन क्षाख्येत्‌ । सन्धानं कारयेखश्चाद्रणैटेपनमाचरेत्‌ ॥ १६ ॥ शुद्धयर्थ प्रोक्षणिः प्रोक्ष्य पयैधिं कार्येहुषः । तच्छक्ति्चैव संयोऽ्य दक्षिणां दापयेहुरोः ॥ १७ ॥ अफल स्थूपिपतनेऽशनिपाते च दस्युमिः ! (न नष्टे कीठे यथा शति तथा बेरे समाहयेत्‌ ॥ १८ ॥ पूषि; शिखरमियुक्तं तन्नारो न सद्धरः । विमानं विष्णुषपश्च देवावासं तथेव च ॥ १९॥ सथूरं विमानमिलयुक्तं सृकं बेरदीरितम्‌ । तसात्सक्रप्रयलेन प्रायथ्ित्तं समाचरेत्‌ ॥ २०॥ अन्जानौ वैष्णवं सूक्तं ब्राह्म रोद्रसमन्वितम्‌ । परिषद्रणसंयुक्तं पारमासिकसंयुतम्‌। २१ ॥ ्क्षादीनाश्च देवानां दिष्देवानां तथैव च । स्थूपिपरतिष्ठामा्गेण प्रतिष्ठामाचरुरः ॥ २२॥ प्राकारादिषु जीरणैषु तस्माकाराषिदेवताः । मनचहुला नवी्ृत्य वासतुहोमं यजेुनः ॥ २३ ॥ परिवाराय्ये जीणे न्यक्षादीश्वतुससतथा । तन्मूखबेरे चारोप्य नवीय यथा पुरा ॥ ९० ॥ तसतठिप्रकारेण विमाने कारयेदुनः । तत्मन्तरेश्च हुता तु नवीक्त्य यथा पुरा ॥ २५॥ एकगरामे समीपखमाट्यद्वितय मवेत्‌ । मूरारयविमाने तु नित्यनमित्तिकोससवम्‌ ॥ २६ ॥ भिन्नारये स्वल्पमेव काञ्चिसूजां समाचरेत्‌ । तसाल्ये चातिदाय उ्सवारथश्च कथ्यते ॥ २७ ॥ ४६६ श्ीवैखानसे मगवच्छास्चे क्रियाधिकारे राजा च यजमानश्च उत्सवे सम्प्रकस्पयेत्‌ । नित्योत्सवं विना तत्र परिवारान्‌ न कल्पयेत्‌ ॥ २८ ॥ धरुवे कौतुकविम्बे वा अन्यबिम्वं विना मवेत्‌ । विमानादींश्च क्ृतवेव उत्सवादीनि कारयेत्‌ ॥ २९॥ अन्यथा यदि वुरवीत कतर्रामविनाश्त्‌ । वाहनौदीन्विना वाऽथ देवेन सह कारयेत्‌ ॥ ३०॥ विमानं दर्णा करवा प्रतिष्ठां शीधमाचरेत्‌ । त | ज ¢ स्व तत्काल यनमातिष्ठकतुमु्सवमस्वरः । २१ ॥ एवं कतुंमशक्तो तु परमूणामप्यनुज्ञया । अन्याख्यात्तविभवेरुत्सवं सम्यगाचरेत्‌ ॥ ३२ ॥ आचार्येणाप्यनुज्ञातस्तदन्यगुरुणा पुनः | उस्सवारम्भदिवसासू्यमेव तथा हरिम्‌ ॥ २३॥ अन्याल्यं समानीय युखं तत्र निवासयेत्‌ । ततः परं तत्र कुयोदङ्करं ध्वजरोपणम्‌ | २३४ ॥ उत्सवाहांसतस्स्गसत चक्रादिमिः सह्‌ | बापयेसुुखं देवं शिथिरल्यसङ्गतम्‌ ॥ २५ ॥ ध्वनावरोहणे तखा उसवान्ते यथा पुरा । सापयि्ग विरोषेण नयेसूर्वाख्यं पुनः ॥ ३६ ॥ स्वीयारये प्रतिष्ठाप्य प्रमूतन्च निवेदयेत्‌ । नि्यपूजादिकं सर्वं यथापूर्वं पकल्ययेत्‌ | ३७॥ इत्या .... अषटत्रिसोऽध्यायः ग्‌, ज, अधिकेः पठः | -अन्यतापि प्रसिद्धः ॥ अतः परं प्रक्ष्यामि चतुरवण्यविधिं श्रुणु । नक्षणप्तु मुखोद्धूता क्षणा इति कथ्यते ॥ १ ॥ मेतृकामन्थपरिचियः-पाठभेदसङ्गश्च तस बाहुसमुद्धताः क्षत्रिया इति कथ्यते । तष्येवोस्समुद्धताः वणिजो नाम कथ्यते ॥ २ ॥ तस्य पादसमुद्धताः शद्रा इति च कथ्यते | च (५. ब्राह्मणस्य क्रियां वक्ष्ये नित्यनैमित्तिकीं तथा ॥ ३ । उदयाग्माकू त्रिधरिका मुहूत ब्राह्म उच्यते । ब्रह्य मुहू चोल्थाय दरिसरणपूकम्‌ ॥ ४ ॥ व््रोत्तरीयधरश्च पूर्वोत्तरशुो तजत्‌ । शुचिख्ले तती गत्वा दृशान्ये मुखशोधनम्‌ ॥ ५ ॥ दिवा सन्व्यानु कणैखब्रह्मसू् उदड्मुखः । कुर्यानमूपुरीषशच रात्रौ चेदक्षिणाघ्रखः ॥ ६ ॥ पञ्चधा चिङ्गशोच स्याद दशीच लिवेष्टितम्‌ | पादयोर्टिङ्गवच्छीचं हस्तयोच्य चतुगुणम्‌ ॥ ७ ॥ मूत्रे पुरीषे मुक्तयन्ते तथेव द्विजधवने । चतुरषटद्विषप्टयष्टगण्टषैः शद्धिरिप्यते ॥ ८ ॥ गोकर्णा्कृतिदस्तेन मा्रमगनजरं पिवेत्‌ । तन्म्यूनमधिकरं पीला सुरापानसमं भवेत्‌ ॥ ९ हकण्ठतालगामिस्तु यधरासङ्क द्विजातयः | दद्रयेरस्वी च रद्धश्च सक्ता जं ततः ॥ १० ॥ कण्टकिक्चीश्वक्षोख द्रादशाङ्खरुसम्मतम्‌ । कनिष्ठङ्गलिपसयृक्ष्म दन्तकाष्ठस रक्षणम्‌ ॥ {१ ॥ | पतिपन्नवमीपर्वषष्ठयषटम्यश्चतुदंशी । दन्तानां काष्ठसंयोगे दहव्यासप्तम कुख्म्‌ ॥ १२॥ तृणपः सदा कु्यादममिकादश्ीं विनो ; तयोरपि च कर्तव्ये पुक्षनम्वुप्रपहवेः | १३ ॥ ‰ ६९७ ४६८ श्रीधैखानसे भगवच्छाखे क्रिथाधिकारे ¦ आयुं यो वर्चः प्रजाः पशुवसूनि च । ब्रहमप्रज्ाञ्च मेधाच्च स नो देहि वनस्पते ' ॥ १४॥ प्रभाद्य पादौ हस्तौ च सुखश्चाद्धिः प्रमाञ्य च । पराङ्पुखोदङ्मुखो वाऽपि दन्तधावनमाचरेत्‌ ॥ १५ ॥ अ्यन्तमलिनिः कायो नवद्वारसमन्वितः । सवव्येव दिवारातं प्रातःखानं विद्योधनम्‌ ॥ १६ ॥ वपारुक्रमखड्मज्नामूत्र विर्‌ कणविण्णखा; । शेषपाश्र दूषिका स्वेदो द्वादशैते नृणां मशः ॥ १७ ॥ परस्यैतानि संस्परश्य स्नायास्सस् विरोषतः | चतुमलेषु मृच्छीचं रोषेषु जल्मावतः ॥ १८ ॥ भूमिष्ठमुदधताव्‌ पुण्य ततः प्र्वणोदकषमू । ततोऽपि सारसं पुण्य गङ्गा पुण्या तु सवतः ॥ १९॥ गङ्गायाश्चापि महस्य विष्णुपदावसेचनात्‌ | जछाशयन्तु तदुण्यं विष्ण्वाह्यसमीपतः ॥ २० ॥ गङ्गाजरसमे ज्ञेय विष्णुपादावसेचनत्‌ । योऽसौ तीथेपदो विष्णुः द्रवरूपी जनार्दनः ॥ २१ ॥ स एव द्रवरूपेण वसत्यत्र जखश्ये । ‹ समस्तजगदाधार शङ्खचक्रगदाधर ॥ २२ ॥ देहि देव ममानुज्ञां युष्मत्तीथेनिषेवणे ! । गुणा दश्च स्नानपरस साधोः रुप तेजश्च बरे गरश्च | आयुष्यमारोग्यमरोदपलं दुस्स्वप्ननाशश्च तपश्च मेधा ॥ २३ । नारा आपः ससुदिष्टा अपो वै नरसूनवः । तसाननारायणं देवं स्नानकाले विचिन्तयेत्‌ ॥ २४॥ मंतृकाभन्थपरिवियः पाठमेदसङ्गदश्च ४६९ सोतसोऽभिमुखो देवखाते देवमुखस्तथा । अन्यत्राकेसुखः कुर्याद्रात्ो चेदभिसन्निधो ॥ २५ ॥ स्नात्वा गङ्गां हरेः पदासतमानां स्वमूर्धनि । प्पूयाज्ञयिनः सिञ्चत्काकस्नानविवर्जितम्‌ ॥ २६ ॥ परातमेध्यदिनस्नानं वानपखगृहसयोः । यतेः त्रिषवणस्नानं सक्त ब्रह्मचारिणः | २७. ॥ युगं युगद्वयश्चेव तियुगन्च चतुरथुगम्‌ । चण्डारसूतिकोदक्यापतितादिक्रिमेण तु ॥ २८ ॥ पूर्वाशाभिमुखो देवानुत्तराभमुखस्घरषीन्‌ । पितुश्च -दक्षिणाशस्तु जलमध्ये तु तपैयेत्‌ ॥ २९॥ - स्नाता धरताद्ेसेण यो द्विजोऽङगं प्रमार्जयेत्‌ | रानोच्छिष्ट भवेद्धातर पुनः स्ननेन शुद्धयति ॥ २३०॥ अन्तराच्छा् कौपीनं वाससी परिधाय च । उत्तरीयं ततो धृता प्रक्षास्य चरणी करौ ॥ २१॥ स्नानवस्च निष्पीड्य तपैणं नैव कारयेत्‌ । देवर्षिपितरश्येव शापं दत्वा चजन्ति ते ॥ ३२॥ वखन्च तिगुणीक्घल्य निष्पीड्य च जलाह्हिः । समे प्रकोष्टे निक्षिप्य द्विराचन्तो विङ्ुद्धयति ॥ २३ ॥ ‹ ये के चाखत्कुले जाता अपुत्रा गोना रताः । ते गृहन्तु मया दत्तं वस्निष्पीडनोदकम्‌ ' | ३४ ॥ उक्तमा तरसहिता मध्यमा उपतारक । अधमा सूयैसहिता प्रातः सन्ध्या त्रिधा मता ॥ ३५ ॥ उत्तमा सूुर्येषहिता मध्यमा टुप्तमास्कय । अधमा तारसहिता साय सन्ध्या विधा मता | ३६ ॥ ७० ` श्रोवैखानसे भगवच्छासे क्रियाधिक्रारे जानुमय्जटे खिता आचरेदार््रवाससा । टाप्कवासासटे तिष्ठन्‌ सध्यवन्दनमाचरेत्‌ ॥ २७ ॥ ‹ अपो हि' छ्युचमेकां लिखन्नवपदं जले (९) | न तद्य विचते सन्ध्या यथा शूदत्तथेव सः ॥ ३८॥ रजस्सतमोमोहजामत्छमयुषुपिजान्‌ | मनोवाक्षायनान्‌ दोषान्‌ नवैतान्‌ नवमिर्दहेत्‌ ॥ ३९ ॥ अष्टाक्षरं नतरपदं नवप्रोक्षणपुच्यते । दमगरेः परोक्षयेन्दूध्नि अधो य क्षयाय वै ॥ ४०॥ तिष्ठन्‌ पादौ समौ छा प्रूर्ाज्ञलिना जरम्‌ । गोशर्गमालमुद्धय जलमध्ये जरं क्षिपेत्‌ || ४९१ अङ्ुष्ठतजनीयोगे राष्वसी शुद्रिका मता | राक्षसीं सुद्विकायान्तु रुषधिराध्यसमं भवेत्‌ ॥ ४२॥ मन्देहानां विनाशाथं गायस्यत्रथं ददेत्‌ । एतदख्लपरितयागे परीसयासामिमदचैनम्‌ ॥ ४२ ॥ सन्ध्यास्थाने दशगुणं गृहे चैकगुणं भवेत्‌ | अभ्नौ शतगुणं प्रोक्तमनन्तं विष्णुसन्निधौ ॥ ४४ ॥ सव्याहृतीकां सप्रणवां गायतं शिरक्ता सह । तिःपठेदायोप्राणः प्राणायामः सं उच्यते !॥ ४५ | यदराद्या कुरुते पपं कर्मणा मनसा गिरा | तिष्ठन्‌ वे पू्वसन्ध्यायां प्राणायमेन्धैपोहति ॥ ४६ ॥ यदह कुरते पाय कर्मणा मलक्ता गिर्‌ | आसीनः पश्चिमां सन्ध्यां प्राणायमिऽव्यैपोहति ॥ ४७ |] व्याहृतित्तयसंयुक्ता सावित्रीति प्रकथ्यते | चतुर्विंश क्षरेयुत्त गायत्नो परिप्यते ॥ ४८ ॥ मातृकाग्रन्थपस्वियः-पाटभेद सङ्गश्च ४७१ गायत्री चैव वेदाश्च जनयामासतुः पुरा। चतुर्णामपि वेदानां गायव्वी मूद्ररीयसी ॥ ५० ॥ गायत्री वेदमात्रूखात्‌ वेदः पर्वसु गीयते | कनिष्ठामूख्मारम्य प्रादक्षण्यक्रमेण वै ॥ ५० | अनामिकान्त गणयेजप्ये कोटिसहस्तकम्‌ । प्रात्नासासमं कुर्यानमध्याहे मुनयुग्योः ॥ ५१ ॥ सायं नामिस्म कुर्याज्ञपहस्तस्य सश्चणम्‌ । तत्ततीरथक्रमेणेव क्रप्याभ्यो मूपतिं तथा ॥ ५२ ॥ देवान्‌ क्रषीन्‌ पितृश्चेव तषयेच्नितयत्पणम्‌ । देवं कनिष्ठिकामूमङ्ग्यत्र तथार्षकम्‌ ॥ ५३ ॥ ्रहममङ्कलिमूहं सातिज्यमङगष्ठत्जनी । जपेद्रादशसृक्तानि चतुर्वेदादिकांस्तु बा ॥ ५४ | इपेवायनुवकरश्च स्वाध्यायो त्रहमयजक्रम्‌ । भओपसनविहीनस्तु द्विजदद्समो भषेत्‌ ॥ ५५ ॥ जओपसनविदहीनश्च विधुरः परिकीर्तितः । अस्नातारी मरु भुड्क्ते अजपी पूयसोणितम्‌ ॥ ५६ ॥ असंसटृतान्नसुड्मूलमहोमी व्रयप्चते । पदाक्षतुखसीकाष्ठसम्भृतामिर्निरन्तरम्‌ ॥ ५७ ॥ मारमिभूषयेदङ्गं हरिमक्तिपश्रद्धये । उर्वपुण्डं ततो पला पूत्रकिन विधानतः ॥ ५८॥ मृदुवस्त्र समाच्छच सोप्णीषः सौत्तरीयक्कः । धारयेतत॒ पविद्नश्च दस्तयोरङ्गलीयकम्‌ ॥ ५९. | कटकश्चोपवीतश्च कुण्डले चाङ्कुलीयकम्‌ (2) । ग्रीवारङ्करणञ्चैव धृला पञ्चाङ्गमूषणम्‌ ॥ ६० | ४७२ ्रोवेखानसे भगव्च्छास्े क्रियाधिकारे देषकाय द्विदर्भश्च पितृकार्ये तिद्मकैः । एकेन प्रेतकार्ये च दर्मसङ्या विधीयते ॥ ६१ ॥ भग्र चतुरङ्गस्य अन्धिरेकां्करं भवेत्‌ । वर्यं वङ्गं प्रोक्तं पवित्तख तु रक्षणम्‌ ॥ ६२ ॥ अग्रं ब्रह्मापिदरैव्यं म्रन्थिर्विप्ण्वयिदरैवतम्‌ | वलयं रुद्रदेवत्यं पवित्रस्याधिदेवताः ॥ ६३ | सपवितेण हस्तेन कर्माङ्गचमनं चरेत्‌ ! जम्रष्थूल मवेन्नारी मूरस्थूटं नपुंसकम्‌ ॥ ६४ ॥ मूरमभ्रं समं पुंप्त इति दर्भस् रक्षणम्‌ । विवाहे पुंसि सीमन्ते नारीसम्बन्धकं कुम्‌ ॥ ६५ ॥ चीलोपनयने वृद्धौ पुदभैश्यैव दैविके । पतके यज्ञयागे ८) च नधुंसककुद भवेत्‌ ॥ ६६ ॥ पयन्‌ देवे ततो हुवा यागान्‌ सर्वान्‌ समाचरेत्‌ । वेदान्‌ सर्वानधीयीत सरवैशसलसमन्धितान्‌ ॥ ६७ ॥ पट्करमनिरतश्चैव धर्मधुक्तो जितेन्द्रियः । कृषिगोरक्षवाणिज्यं ब्राह्मणस्योपजीवनम्‌ | ६८ ॥ इत्या श्रीवैखानसे मगवच्छस्चे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पञ्चतिशोऽध्यायः | नय "यमवक ध्रिये नमः श्रीनिवासाय नमः क्रियाधिकारानुबन्धः (२) अरुन्धसंवादान्तरः प्रक्षिप्तः पाठः कक ण. कोरधृतोऽयं पाट; | अतः परं प्रवक्ष्यामि मक्तानां यापनाविधिम्‌ । जरिनं शिखिनं वाऽपि ब्राह्मणं परिकल्पयेत्‌ ॥ १ ॥ प्राज्ञरिं भावनायुक्तं नासान्ताहितलोचनम्‌ । ्षवियं मकुटोपेतं वेश्यमुह कुन्तलम्‌ ॥ २ ॥ कुर्यच्छ्ानुखेमादीन्‌ रोमचूडासमन्वितान्‌ । अथव्‌ सुण्डितान्वाऽपि भगवद्भयानतप्रान्‌ ॥ ३ ॥ यदाकरिण देवेशं ते पदयन्ति तदृतीन्‌ । अष्टताखेक्तमानेन द्विजातीन्‌ परिकष्पयेत्‌ ॥ ४ ॥ मध्यमेनैव शद्वादीन्‌ कारयेत्तु यथाविधि । परमाणं पूवर्मवोक्तं ध्रक्षेरवरात्तथा ॥ ५ ॥ छरतवैवे मक्तविम्बन्तु प्रतिष्ठामाचरेहुधः । अयुरान्‌ राक्षसान्‌ भूतान्‌ गरंडान्‌ नागकित्तरान्‌ । यक्षान्‌ विद्याधरान्‌ सर्वान्‌ ऋषीन च मानवान्‌ । ब्राह्मणान्‌ क्षत्रियान्‌ वेद्यान्‌ शूद्रानप्यन्त्यजानपि ॥ ७ ॥ विष्णुभक्तिसमायुक्तान्‌ तचिहांस्तसरायणान्‌ । भक्तानां नाम वक्ष्येऽहं भूतादीनां क्रमे श्रणु ॥ < ॥ पोयिगै आल्वार्‌ ( 0५.५०० ¢ ) भूतं भूताहयश्चव ब्रहहानिनमेव च । अयोनिजमितिख्यातं चतमूर्िमुदीरयेत्‌ ॥ ९, ॥ 60 ५७४ श्रीवेखानसे भगवच्छास्चे क्रियधिकारे पूदत्ताल्वार्‌ ( <+,5.57 ०7 ) | सरसं सारसस्चैव्‌ सारसोद्धवमेव च | जञनप्दीपनननेव इत्येवम वैयेहरुधः ॥ १० ॥ पेयाह्वार्‌ ( ०५५, ९००५ ) मह दाह्य महाज्ञानं महायोगिनमेव च | जानाधार्च दस्येव नास्ना चैव समर्चयेत्‌ ॥ ११ ॥ तिश्मकिर स्वार ( कमन 9 ८0८04. {02200 ) भा्तसार्‌ महाचक्रं ुदशनस्वरूपिणम्‌ | उमूर्तिमिति ज्ञाखा चतुभूर्तिभिर्च॑येत्‌ ॥ १२॥ कुर्रोखराखार्‌ ( @०0नकग रत ) कुरुरोखरं तृपति कुल्यष्ठं तथेव च । महाश्ररमिति स्यातं इत्यावाह्य समर्चयेत्‌ ॥ १३ ॥ तिरूपपाणाल्वार्‌ ( ८ 1) ) योगिषादं सखमूर्तिः स्योद्धवमिति सरन्‌ । ब्रहमज्ञानिनमिव्येवं चतुमूरतिरदाहूता ॥ १४ ॥ तोण्डरडिष्पोडि जस्वार्‌ ( मितवन्छा ०4110८04. ८०१) भक्तार्नरिरेणु भक्ताट-यं विष्णुभक्तमिति सरन्‌ । दानुदाममित्याहुरेभिनाममिर्य॑येत्‌ ॥ १५॥ तिस्मन अविर्‌ ( 9०2० -2,2270 ) परकारं परेत्रह्म परेजयोतिषमेव्‌ च । तिकारन्ञानिनमिति समावाह्य समर्थयत्‌ ॥ १६॥ दनेर्मानार्‌ ( ग ००८८१ द्योतं ) यतीन्द्र्च यतितरेष्ठ रामानुजमिति सरन्‌ । दिरोषस्वर्प्च चतुूरतिमिर्येत्‌ ॥ १७॥ मातृकायनन्धरपारचयः-पाठमेदङ्कहश्च ४914 ह्वार्‌ ( ७0८ 7 (0200 ) पराको रठद्निध चतुर्वेदखरूपिणम । वकुरखाभरणन्चति समावाह्य समचैयेत्‌ | १८॥ मुनि आल्वार्‌ ( @05 (८0णी ध् ) मर्ष नाथसुनिं नारायणपरायणम्‌ | निद्धद्रमिति चनुर्भिनमिभिस्सभ्यगचेयेत्‌ | १९ ॥ न्ताचायः ( &०८.506.80 5010447 )} पराङ्कुश ब्रह्ममति चतुवदान्तपारगम्‌ । वेदान्तदेशिकचति समावाह्य समचयेत्‌ | ८० ॥ क्रन्िनम्बि ( 21८1115. 6८010 रू ) वणिजे पुण्डरीकाक्षं वायुपूर्तिमिति सरन्‌ । सर्यप्राणिस्वरूपश्च नामभिस्सम्यगचयेत्‌ ।॥ २१॥ कवि आस्वार्‌ ( ८5००० धका ) कवीन्द्स्च मूनिश्रष्ठं कविश्रष्ठमिति स्मरन्‌ । मधुरं कविमिव्येभिश्यतुमंर्तिभिरचयेत्‌ ॥ २२ ॥ (ताह्वार्‌ ( ७1.5.51 (0901 `} माधवे मन्मथन्चेवं मानसोद्धवमेव च । श्रोविष्णुपुलमियेतेनामभिः सम्यगर्चयेत्‌ ॥ २३ ॥ व्दैरोकाचार्थः ( (0 कण @97 050 0८10 ) मूयुरेन्दै महासमानं त्राह्मणोत्तममेव च | रोकाचार्थमिति ज्ञात्वा चतुमूर्तिभिस्वैयेत्‌ ॥ २४ ॥ * सकप्तदशचभक्तानां खापनारम्भयुत्तमम्‌ । | उत्तरायणकाटे तु दक्षिणे वा खरान्वितिः ॥ २५ ॥ दायान बेरमुश्थाप्य प्रणग्येवानुमान्य च । ुष्पमाच्थररङ्कत्य पूजयेदष्टविग्रदैः ॥ २६॥ 1 त म त क भति त ति त म वान नण * अत्र षोडदोवे नामन्युपठभ्यन्ते | ४.७६ ्रवैखानसे मगवच्छसे कियाधिकारे अतेः परं प्रवक्ष्यामि विष्णुमक्ताच॑म बुधाः | व्रिणुमक्तिपरदन्चैव विष्णुसाषप्यदं शुभम्‌ ॥ २७ ॥ भक्तार्चनाद्धरिः प्रीतः सर्वाभीष्ट प्रयच्छति । तस्मादपि विरोषेण कुर्याद्धागवताच॑नम्‌ ॥ २८ ॥ ये तु सायुग्यमापन्ना्द्रपं ये समागताः | वकिहोमादिहीनच्न तेषां विष्णुवद चनम्‌ ॥ २९ ॥ ये तु साखक्वसामीप्ये तेषां शन्तवदचनम्‌ । अथ वा केवरं नाघ्ना पूजयेदिति केचन ॥ ३० ॥ प्रतः सालवाऽथ सावित्रीं जु सन्ध्यामुपास्य च । होमे हवा विष्णुसक्तं १न्‌ भक्तारयं जेत्‌ ॥ ३१ ॥` तुष्णीं कवामुद्वाद्य हस्तो तिस्ताडयेत्तथा । भक्तबिम्ब नमस्कृत्य तत्नामस्तो्तकं पठेत्‌ ॥ २२॥ तथेवाचमनं दला हस्तेन विमूजेदुनः | सखरानासनं कल्पयित्वा पाद्यमाचमनं तथा | २३ ॥ ४ इषे › लादिजपन्‌ खानं क्रा विष्णोनुंकादिना । छोतादिकं ततो विद्रानरुङ्कारासने ददेत्‌ ॥ २४॥ वस्राभरणगन्धाचेः विष्णुभक्तं विरोषतः । मन्त्रान्ते नाम संयोञ्य विष्णुमक्तविरोषणम्‌ ॥ २५ ॥ चतु्यां योऽय स्थत पाद्यमाचमनं ददेत्‌ | गन्धं पुष्पं तथा धू दीपमध्यं तथा चरेत्‌ ॥ ३६॥ दला तथेवाचमनं ददेद्धोज्यासनं तथा । पाद्यमाचमने द्वा मधुपकं निवेदयेत्‌ ।॥ ३७॥ । तदस्य प्रिय ' मिदयक्त विष्णुरोषं निवेदयेत्‌ । निलयं निवेचं विष्णोयत्तदक्तरमोभ्यमुच्यते ॥ २८ ॥ मत्रकायन्थपरिचयः-पठमेदसङ्कहशच ४९७९७ अनिवेदितनेवेदय मन्त्रहीननिवेदने । जरुसम्पोक्षणे छरा पूजां सम्यक्समाचरेत्‌ ॥ ३९ ॥ ८ इदं विष्णु › रिति प्रोच्य पानीयाचमनं ददेत्‌ । फरपूपापदलादीन्‌ तत्तन्नाम्ना प्रदापयेत्‌ ॥ ४० ॥ म्बूलमपि दत्वेष्‌ ‹ विचक्रम? इति ब्रुवन्‌ । पुनराचमनं दत्वा पुनश्च प्रणमेद्धूवि ॥ ४१ ॥ न्ना पुष्पाज्ञरिं दत्वा ^ क्षम › स्वेति प्रणम्य च | नाम्ना यात्रासनं परोक्तं तत्र शान्तद्य मन्तः ॥ ४२॥ नाम्ना संयोज्य सरवैत्र दादेव यथाविधि । एष एव विधिः प्रोक्तो पिष्णुभक्ता्चनं प्रति ॥ ४२ ॥ सर्वषामेव देवानां तत्तन्नामपुरस्सरम्‌ । विष्णुभक्तविरोषेण दचच्छेषन्तु पूर्ववत्‌ ॥ ४४ ॥ एवं भक्ताचैनं दुर्बन्‌ विष्णोः प्रीतिकरो भवेत्‌ । इय... .श्रीवैखानसे २२-*२३४ अध्यायौ । तेजि व. कोरो अयं पाटः ॥ अतः परं प्रवक्ष्यामि भक्तानामर्चनक्रमम्‌ । विष्णुभक्तिसम्रद्धथथं विष्णुषाशूप्यसिद्धये ॥ १ ॥ भक्तानामर्चने कुरया्रैष्णवानां सदा बुधः । भक्ता्चनाद्धरिः प्रीतः सर्वाभीष्टान्‌ प्रयच्छति ॥ २ ॥ तस्मादपि विरोषेण कुर्याद्धागव्ताचनम्‌ । ये तु सायुज्यमापन्नाः तदरपन्तु समागताः ॥ २ ॥ वलिहोमादिहीनं स्यात्तेषां विष्णुवदचनम्‌ । ये तु सालोक्यसामीप्ये तेशं शन्तवदर्चनम्‌ ॥ 9 ॥ ४७८ श्रोवैखानसे भगवच्छास्े क्रियाधिकरे अथवा श्वस्य नाम्नैव पूजने केचिदूचिरे प्रातस्लालाऽथ सावित्रीं जपा सन्ध्यामुपास्य च ॥ ~ ॥ होमं इूखा विष्णुपूक्तं जप्ला मक्ताख्य नजेत्‌ । तृष्णीं कवाश्मुद्धा्य द्विः करावपि ताडयेत्‌ ॥ ६ ॥ भक्तबिम्बं नमश्रत्य तच्न।म्ना ध्यानमाचरेत्‌ । निरमास्यन्च व्यपो्चैव माजन्या माज्ञनं चरत्‌ ॥ ७ ॥ !दुची वो हम्य › मन्त्रण मोमयेनोषटिप्य च | ‹ अमा वाजस्य › मन्त्रेण पादप्रक्षारनं चरेत्‌ ॥ ८ ॥ ‹ धार्‌] › स्थिति च मन्तरेण तोयमाहुत्य पूववत्‌ । गन्धपुष्पादि सम्भृत्य विन्बद्येव तु दक्षिणे ॥ ९ ॥ आसमष्ुद्धि ततः कुर्वत्नासीनः सम्यगचेयेत्‌ । यदाकारं तथा ध्याता सम्यक्‌ ध्यानं समाचरेत्‌ ॥ १०॥ मूर्तिमन्त्रेण कुर्वीत पञ्चोपनिषदैरपि । ` तद्वीजं हृदये न्यख प्रणवेन युसंयुतम्‌ ॥ ११ ॥ आवाह्य मूर्तिमन्त्रेण ृपध्यानसमापिना । एवं मन्त्ासनं कृवा ' प्रतद्विष्णु › रिति घ्रुवन्‌ ॥ १२ ॥ दत्वा पुष्णैरासनन्तु स्वागतं पूर्वैक्चरत्‌ । तथेव नाममन्त्रेण अध्यभाचमनं ददेत्‌ ॥ १३ ॥ ¦ अन्ना्या › येति मन्तरेण दन्तधावनमाचरेत्‌ । ¦ आपो हि › एति मन्त्रेण रुखपक्षारनं चरेत्‌ ॥ २४॥ तथेवाचमनं दला तेन विमृजेसुनः । लानासनं कस्पयिखा शुदखनोक्तमागैतः | १५ ॥ स्ापयिला यथाशक्ति कस्रैरमिषेचयेत्‌ । अरु्कारासने सख्ाप्य अङ्गलोधनमाचरेत्‌ | १६ ॥ मातृकारन्थपरिचयः-पाटमेदसङ्गहश्च “ सोमस्य ' स ति मन््ेण वश्चश्च परिधापयेत्‌ । ^ भूतो भूते › ति मन्तरेण अलुक्कर्याच मूषणैः ॥ १७॥ ' अथि दू तेन मन्त्रेण उपवीतश्च धारयेत्‌ । श्वतं शुदधमरदे गृह्य उर््वपुण्डाणि धारयेत्‌ ॥ १८ ॥ धारयेत्तस्य मध्ये तु मुदा चूर्णेन रक्षणम्‌ | वेणुपत्ाकृतिं छिख्य ‹ सोम्‌ याल ' इति तुवन्‌ ॥ १९॥ पङ्क विरूपं बद्धा छिननमूरं पदच्युत्‌ । दभ स॒तृक्ष्मव्यग्रमथान्याङ्कलिकल्यितम्‌ ॥ २० ॥ विगन्धमपसव्यश्च पुण्डमाहुरनर्थदम्‌ । इति ज्ञाला न्यसेद्धीमान्‌ विष्णुभक्ताय योजयेत्‌ ॥ २१॥ पदाक्षत॒र्सीमाल धारयेद्विष्णुधासिाः । पवित्रे अरन्थिसंयुक्तं विष्णुना धारितं एुरा ॥ २२॥ धारयेनमूर्तिमन्तेण अभयं तुस्सीदसम्‌ । : अप्रस्यु ' समुचय गन्ध तस्यैव ठेषपयेत्‌ ॥ २३॥ गायन्या च स्षजं दला “ अरिं ' दूतेन धूपयेत्‌ । ‹ जहम › भति मन्त्रेण तथा दीपं प्रद्रीयेत्‌ ॥ २४ ॥ दत्वाऽऽचामं मूर्तिमन्तः घरदीपं प्रदीयेत्‌ । दरणं चामरं छन्नं व्यजनं मुखवासकम्‌ ॥ २५ ॥ पञ्चोपचारान्‌ विषिवन्रामभिः सम्प्रयोजयेत्‌ । मन्तैः पुष्याज्ञटिं दला द्रामिडः स्तुतिवेदिमिः ॥ २६॥ स्तुखा भक्तया यथान्यायं निव्यं विषधिवद्चयेत्‌ | भोज्यासनाूवमेव सङ्मा्यं पदुकां ददेत्‌ ॥ २७॥ देवेशस्य तु नैवे पश्वादला विरोषतः । द्वाराधिपान्‌ द्वारपालन्‌ दिक्पालननपायिनः ॥ २८॥ ०७९ ५८० श्रीवैखानसे भगवच्छाखे क्रियाधिकारानुगन्धे नित्यमभ्यर्चनं कुयादुस्सवोक्तषु चास्ये । मङ्धस्ासनं कवा दिनभ्रति दिनप्रति ॥ २९ ॥ विनियोगान्‌ समाप्येव विप्णुभक्तसख पूजनम्‌ । एककारं द्विकालं वा तिकारं वाऽथ वा चरेत्‌ ॥ ३०॥ सम्यगाराधनं कुरयास्सर्वश्वयमवाघरुयात्‌ । भगुपरोक्तविधानेन खापकः पूजकस्तथ। ॥ ३१ ॥ रण्वन्निमं पठन्वापि विधिमाषं पुरातनम्‌ । इह लेके भियं भङ्क्ता पुत्रपीलसमन्वितः | २२ ॥ अन्ते विमानमारुह्य विप्णुरोकं स गच्छति । इ्यर्षे ... द्विचलारिंसोऽध्यायः ॥ अविर्छ्तवर्णश्रषणं पुसकेऽसिन्‌ रचितमनवधाने ठेखिनी दूषणं वा । अनुचितमथव। यद्रणैतो वक्रितो वा करङ्कतमपराधं क्षन्त॒मर॑न्ति सन्तः ॥ १ ॥ विकारि वैदाग्वे शतमिषडनक्षतर संयुते गुरि च षष्ठयां वै तुखख्ये च पूर्वितम्‌ । श्रो वैखानस सूत्रेण पराङ्कुशानिवसिना- वेङ्टेशस्याचैकरेन श्रीरमेण च लेखितम्‌ ॥ २ ॥ श्रोवेद्कटेश परिपूरणाय मङ्गलम्‌ ॥ रु कोरो धृतः पाटः ॥ अतः परं प्रवक्ष्यामि श्ये श्रीमच्छताष्टकम्‌ । पद्प्रिया पञ्चिनी च पद्महस्ता तथोच्यते ॥ १ ॥ पदमाख्या प््मदलख पद्माक्षी विश्वविसिया । विप्णोरमुङ्रूखा पदवासाः पददोहिन्यघोच्यते ॥ २ ॥ 61 मातृकग्रन्थपरिचयः-पाटमेदसङ्गदश्च ४८ श्रिये पूर्वा ज्ञानपूर्वं सुखदा च रुतृप्िका । पष्टिकरा महारक्ष्मीः रक्ष्मीपू्वांऽभिवृद्धिदा ॥ ३ ॥ प्रमोदा सम्भवा लक्ष्मीम्भरा चा्मम्भरोदिता । वृद्धिससुद्धवा चेच्छा विधायिन्युदिता पुनः ॥ ४ ॥ पुण्याङ्गा तसस्वह्पापि चोवैहा सत्यका तथा । पुण्यासमहूदयावासिन्यस्य वक्षःखट्सिता ॥ ५ ॥ पुण्यनेत्ा पुण्यदायिनी निद्यपुण्या सुपुण्या । वरमोदिनी भद्रतारा तथा सवाथप्ताधिनी ॥ ६ ॥ स्याद्युकान्तिपरदा स्वीनन्दा पनी हरेम॑ता । शोभनाङ्गा श्रुतिरूपा भोगा मोगप्रतिष्ठिता ॥ ७ | वरप्रसादिनी चेति क्रमाचैव युहयताम्‌ । रोकमाता जगदुमा नित्यानन्दा च मोगदा | ८ ॥ सर्वेभोगा धारिणी च मोगगुप्‌ पण्यवत्यपि | वदुन्धरा पत्री च तथा वषुकराऽपि च ॥ ९ ॥ साधिनी सङ्कल्पतृपिः स्यान्महामनसी तथा । सङ्कस्पसाधिनी चैव ब्रह्माणी कल्प्यसाधिनी ॥ १० ॥ भोगवती दीपिकरी सम्यक्‌ श्रीश्च सुगन्धिनी । विद्या जयकरी सम्यक्‌ पृष्टिः तद्र पुष्टिका ॥ ११ ॥ विद्याधरी शान्तिदा च विचाख्पेष्टसाधिनी । कल्याणयुगुणा नियानपायिन्यथ सा सा ॥ १२॥ हंसवाटिन्यथो देवी मूतिका श्रीकर तथा | प्रहादिनी च चित्ता च चित्तरूपा तथोच्यते ॥ १३॥ सर्वायुषाणामायरम पाह्श्चिन्ये च पुरोदितात्‌ । सर्यैदायिन्यथ भवेखयोजनकरा तथा ॥ १५ ॥ ड्‌ श्रीवैखानसे भगक्च्छासे करियाधिकारानुबन्धे प्रपानकारिणी चैव समृद्धिः पुण्यवर्धिनी | तोया जयकरी सन्तानकरी वैष्णवी तथा |; १५॥ विप्णोश्च संवहा संवित्तथा वृषभवाहिनी । वराङ्गना च दिव्याङ्गी चेति सम्यक्‌ सुहूयताम्‌ ॥ १६ | सन्धारिणां वरिष्ठा खादुद्वहन््यपि वे क्रमात्‌ । दैत्ये कमल्धारिण्ये तथा कमख्वासिनी | १५ | कमलक्षप्रिया चैव चतुथ्यन्तेन हृयते । ' दसा नियच्छग्यनिर्-भूय आसा ' द्वय तथा ॥ १८॥ श्रीशताष्टकमिव्येतद्धोत्यै प्रीतये श्रियः । श्रीवैखानसे भमगवच्छस---श्रीशताष्टकं नाम सप्रचलारिगोऽध्यायः॥ अतः परं प्रवक्ष्यामि महीदेव्याः रताष्टकम्‌ । कमला कमरवासनेतपादा मही स्मरता ॥ १॥ हरिणी चैव पोष्णी च क्षोणी चापि मही तथा| ( अतस नितरा चैव वितल सुतल तथा ) रूपपू्वा तख चैव नितरा वितल तथा ॥ २ ॥ सुतखा राता चैव तलातरुमहातख । मूमिभूतख्पा च रोकरूयोपंहिता ॥ ३ ॥ भूभौवः स्वर्भह्जनसपस्सत्या्ृतिस्था | ्ह्मता्यशविप््वण्डरूपान्तमहिरण्डका ॥ ४ ॥ पञ्चभूतमनोवुद्धि चित्ताहङ्कारखूपिणी । करतिविङ्तिर्विश्वषूपा स्यद्विशसाधिनी ॥ ५ ॥ धारेती स्याच्च महती नदी तद्रपका तथा | प्मम्भरा वधनी. च धरित्री महती तथा ॥ ६ ॥ मातृकामन्थपरिचयः-पाटमेदसङ्गहश्च ४८३ धराधखर्धिनी च धराधरस्वकूपिणी । वुन्धरा बुकरा ख्पा खाद्धनवधिनी ॥ ७ ॥ स्यान्महाफङरूपा च महाफरुविवधिनी । चराचरस्वखूपा च तथा सागररूपिणी ॥ ८ ॥ स्यैकामसमद्धिः स्यात्तथा सागरवर्धिनी । प्रोच्यते मङ्कख्करा तथा काममनोहरा ॥ २ ॥ दयामाङ्गकान्तिरपि च तथा चात्तकवाहिनी । नीरोत्पखकरा चापि पुण्डरीकेक्षणा त्था ॥ १० ॥ पुण्डरीकाक्षदयिता तथा विष्णुमनोहरा । | ५ विष्णोः प्रियतमा वक्षःखर्खानाऽतिकान्तिका ॥ ११॥ -£ आदिमूर्तिपरिया निलयानन्दा चानन्दषूपिणी । सत्या सत्यप्रिया सत्यनेत्रा चादिकिरिपिया ॥ १२ ॥ माधवस्य भिया चापि महारक्ष्मीप्रिया तथा । व्रमोदिन्यथ वरप्रसादिन्यपि चोच्यते ॥ १६ ॥ व्ररूपा च पुण्याङ्गा पुण्यवत्यपि तस्था । पण्यप पुण्यनेत्ा तयुषटि्तुष्टिरेव ¶ ॥ १४ ॥ इष्टपदा च यज्ञङ्गी इष्साधिन्यथोच्यते । अम्मम्भरा आतमषूपा आसमूपेश्चरपिया ॥ {५ ॥ तद्र सा यन्ञयज्ञा तथा चोद्कारखूपिणी । स्वाहाकारा स्वधाकारा वेदविधास्ठहूपिणी ॥ १६॥ महादेवी महामाना इति मन्त्रेयेथाक्रमम्‌ । महीदताष्टकं प्रोक्तं चतुथ्यैन्तेन संयुतम्‌ ॥ १४७ | ¦ तयादित्या - तत्तीण्येष। › तथा व्याहतिभिहुनेत्‌ । इत्य श्रीवेखानसे -- महीरताष्टफं नाम अष्टचत्रारिदोऽध्य यः ॥ [र ८४ श्रीचैखानसे भंगक्च्छासरे क्रियाधिकासनुबन्धे अतः परं प्रवक्ष्यामि देवेशस्य शताष्टकम्‌ । नारायणो नरः शौरि्यक्रपाणिर्जनार्दनः ॥ १ ॥ वायुदेवो जगचोनिः वामनो ज्ञानपञ्रः । श्रीवह्ठभो जगन्नाथश्चतुमतिश्चतुरेजः ॥ २ ॥ गजेन्द्रश्नो गजर्तिन्नः केदवः स्चैशनाक्षनः । कैटमारिरविदयारिः कामदः कमलेक्षणः ॥ ३ ॥ कंसशतुरषाराति ¦ काकरु; खगवाहनः । नीसम्बुजघ॒तिरनित्यो नित्यतृप्तो निराश्चयः ॥ 9 ॥ ब्रह्मण्यः परथिवीनाथः पीतवासा गुहाशयः । वेदगमों विमुरविष्णुः श्रीमान्‌ तरैरोक्यमूषणः ॥ ५ ॥ यज्ञमूर्तिरमेयात्मा वरदो वासवानुजः । भक्तिप्रियो जगूञ्यः परमात्मा सुरान्तकः ॥ & ॥ देवदेवो हृषीकेशः शङ्करो गरुडध्वजः । नारतिंहो महादेवः स्वयम्भू्वनेश्वरः ॥ ७ ॥ श्रीधरो देवकीपुततः पाथंसारथिस्च्युतः । शङ्कपाणिः परज्योतिराप्मम्योतिरचच्चरः ॥ ८ ॥ श्रीव्‌ःसाङ्गोऽखिखधारः सर्वखोकपतिः प्रभुः । त्रिविक्रमः चिकारजञः त्रिधामा करुणाकरः ॥ ९ ॥ सर्वज्ञः सर्वं इय्युक्तः सर्व॑साक्ष्यनिरद्रकः । हयम्रीवो हरिः शाङ्गी हरिकेशो हखयुधः ॥ १०॥ सहसवाहुरण्यक्तः सहस्रक्षोऽक्षयोऽक्षरः । अनन्तः सवैरोकेशः कामनन्दश्च विक्रमः ॥ ११ ॥ मायाधारो निराधारः सर्वाधारो धराधरः । महाविष्णुः सदाविष्णुमीधवो मधुसूदनः ॥ १२ ॥ मातृकाम्न्थपरिवयः-पाठभेदसङ्गहश्च ४ ८५ निष्कलङ्को निराभासो निष्प्रपञ्चो निरञ्जनः । विश्वभुजिश्वकतां च पुण्यकीर्सिः पुरातनः ॥ {६ ॥ ‹ अतो देवा? दि षण्मन््रैः तथा म्याहतिभिः प्रथक्‌ । हुनेदेव भगवतः शताष्टकमनुत्तमम्‌ ॥ १४॥' इत्योप श्रीवैखानसे -- भगवच्छता्टकं नाम एकोनप्च्ाशोऽध्यायः ॥ 1 भनि नभः श्रीनित्रासाय नमः क्रियाधिकारानुबन्धः (२) अनुक्रमणिकाञु निबन्धादिषु च रभ्यमानः पाठः भतन ण, पुस्तुकान्ते धृतोऽय अन्थभागः ॥ आदित्यासमयासूर्वमपरच्वाधेयामकम्‌ । पणमासी यदि भवेदीपदानं समाचरेत्‌ ॥ १ ॥ इति भृगुः ॥ उपरागे च ॥ रोहिण्यां वा भरण्यां वा दीपं पवेणि कारयेत्‌ । अपवेणि कृतं दीपं राजराषटविनाशकम्‌ ॥ १ ॥ रजनीसुखवेखायां पूर्णिमा पूर्यते यदि । अविद्धैषा भवेत्तत्र दीपदानं शुभावहम्‌ ॥ २ ॥ चतुर्दशी करामाता दृष्टा यदि निशामुखे । विद्धति प्रोच्यते पू्णदीपारोपं विनिन्वितम्‌ ॥ ३ ॥ अपरेचुभवेपूरणा विद्धा चेसू्ैवासरे । परतिपधपि सङ्गश्च दीपदानोसवक्रिया ॥ ४ ॥ आद्ये पादे प्रतिपदि तदादौ षटिकाद्रये । प्रथमायान्तु तिथ्यां वे दीपारोपः श्ुमाक्हः ॥ ५ ॥ उपरागे तथ। कुयांदिति वेदविदो विदुः । पूरव परे च सङ्कम्तिविद्धया रहिता यदि ॥ ६ ॥ अधरात्रादधश्ेन्दोः अहणञ्चदनागतम्‌ । - तदोषरहितायान्तु पूर्णायामुप्सवं चरेत्‌ ॥ ७ ॥ मातुकायन्थपरिचवः-पाठमेदसङ्गहश्च ४८७ रङन्त्या चोपरागेण दूषिते ते यदा मवेत्‌ (2) । दीपोत्सवं न कुर्वीत परसिन्‌ दिवसे चरेत्‌ ॥ ८ ॥ एका चेदुपरागेण पूर्णिमा दष्रिता यदि । पुरस्ताच परस्तात वजंयिलाऽष्टनाडिकाः ॥ ९ ॥ दीपो्सवे तदा कुयांद्विष्णुप्रीतिकरं श्युभम्‌ । अवर्वैणि कृतो दीपो राजराट विनाशयेत्‌ ॥ १० ॥ तस्मात्सर्वप्रयल्ेन दीपं पर्वणि कारयेत्‌ । शकत त्‌ = २० अध्याये ध्यानमुक्तावटीव्या्यानधृतः पाटः. २६० पु. ४१. --- तत्तयसितिशदशेकाधिकः सङ्कर्षणोदयः ४४६ २६२ पु. १९ प, पश्चात्‌ -- त्मतिष्टक्रम वक्ष्ये श्रणुध्वं॑सुनित्तत्तमाः । ( समास ) ,„, „, ३३ प. -- ओपासनं विरि्चघ्य. ३६३ पु. १ १. -- वास्तुशान्त्यम्बकोन्मेषमधिवसत्रय तथ, , , ध्‌ प. पश्चात्‌ -- एककुम्मे सहध्यायेदराघुदेवेन स्विमणीम्‌ | दैविके विष्णुना साकं देव्यौ म्भे तु भावयेत्‌ संलाप्य सप्तकर्दैः सर्वानेव प्रथक्‌ प्रथक्‌. ३६४ पृ. २ प. -- रद्रमन्बद्रयेनापि भितिख्थरौददेश्ताः. ,, „> २३१. -- प्रत्यक्परवृत्तमनसा,. ३९५ पु. 9 प. --- परिवारांस्तथोत्तरान्‌ १ ०४. „ „ ६१. -- विष्णुना सह॒ १०५. ३६५ पु. ८ प, पश्चात्‌ -- नित्याचनविधानेन समभ्यच्यै प्रथक्‌ प्रथक्‌- १०७ शुद्धान्नं वादे वस्य विष्णोरपि च पूर्वत्‌ ( हवींषि ) २६५ पु. १६१. -- १० शछेकात्‌ पश्चन्‌ २७ अध्यायः समाप्यते ॥ [१ ४८८ श्रीवैखानसे भगवच्छसे क्रियाधिकारे स, कोद कुलचिद्ता अंशाः -~-भ0ण० ~ । गायत्रीमन्त्राः - विष्णोः ~ वरं विष्णुर्वरेण्यं रगो माया च धीमहि तन्नो विष्णुः प्रचोदयात्‌ । तथा | नारायणाय विद्महे वाुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्‌ लक्ष्म्याः -- महादेव्ये च विद्महे विष्णुपल्ये च धीमहि । तो रुक्मी प्रचोदयत्‌ । हरिण्याः -- धनुर्धराय विदहे सर्वसिद्धये च धीमहि । तन्नो धः प्रचोदयात्‌ । नृिंहस्य -- स्तभ्मोद्धवाय विद्महे वजदष्राय धीमहि । तन्नो नार सिंहः प्रचोदयात्‌ । | दाक्षरधिरामस्य -- दाद्रथाय विद्महे सीतावह्वभाय धीमहि । तनन रामः प्रचोदयात्‌ । कृष्णस्य -- वरपल्रश्चयनाय विद्महे गोपीजनवह्माय धीमहि । तन्न कृष्णः प्रचोदयात्‌ । गरुडस्य -- तदुरुषाय विद्महे दुकवणपक्षाय धीमहि 1 तन्नो गरः प्रचोदयात्‌ । | शङ्खस्य -- पश्चजन्याय विद्महे शुभ्रव्णाय धीमहि । तन्नः शू प्रचोदयात्‌ । चक्रस्य -- युदद्ेनाय विद्महे महाञ्वाखायः धीमहि । तन्नश्चत्र प्रचोदयात्‌ । | गदायाः -- कौमोदक्यै च विद्महे हिरण्मये च धीमहि ! तन्नो गः प्रचोदयात्‌ । श्रीवत्सस्य --- श्रीवसाय विद्महे महाचिहाय धीमहि । तन्नो वर्स प्रचोदयात्‌ । मातुकामन्थपरिचयः-पाठमेदसन्ुहश्च ४८९ खज्गम्य -- तीक्ष्णदष्टाय विद्महे नीख्वणाय धीरपि । तन्नः सद्ग: प्रचोदयात्‌ | तथा प्रकारान्तरेण -- श्रीनन्दकाय विद्महे कृष्णवर्णाय धीमहि । तन्नः खड्गः प्रचोदयात्‌ । शङ्खस्य -- श्रोकसाय विद्महे महासाराय धीमहि । तन्नः शङ्गः प्रचोदयान्‌ | घनमाडायाः -- स्षजां वराय विद्चहे सुगन्धयुक्ताय धीमहि । तनो वनमाला प्रचोदयात्‌ । पिखनसः -- `विखनप्ताय विद्महे विष्णुषटपाय धीमहि । ठनो विखनाः प्रचोदयात्‌ । विष्यक्तेनस्य -- महासेनाय विद्महे विप्वक्सेनाय धीहि । तन्नः दान्तः प्रचोदयात्‌ । रुद्रस्य -- तुराय विद्महे महादेवाय धीमहि । तन्नो रुदः प्रचोदयात्‌ । बरह्मणः -- तयुरुषाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो व्रह्म प्रचोदयात्‌ | हंसस्य -- हसहंसाय विदे सोऽह हंसाय धीमहि । ईंसस्सोऽदं प्रचोदयात्‌ | मन्तस्य -- मन्तराजाय विद्महे महामन्ताय धीमहि । तन्नो मन्तः प्रसोदयात्‌ । यन्तस्य -- यन्तराजाय विद्महे महायन््राय धीमहि | तन्नो यन्तः प्रचोदयात्‌ | हनुमतः --- आज्ञनेयाय विदे रामदूताय धीमहि । तन्नो हनुमान्‌ प्रचोदयात्‌ । सर्पस्य -- नागराजाय यिदह सद्षशीर्षाय धीमहि ।...तननोऽनन्तः प्रचोदयात्‌ । 62 ९८९ | प्डक्षरम्‌ श्रीवेानसे भगवच्छास्े क्रियाधिकरि अध्यप्रदानमन्ताः | जातः कंसवधार्थाय भूभारहरणाय च । दानवानां विनाशाय वदुदेवकुखोद्धव ॥ १ ॥ गृहाणा्यं मया दत्त देवक्ष्या सहितो हरे ॥ । श्रीकृष्णाय इदमभ्यम्‌ ॥ पाण्डवानां हितार्थाय ध्मसंखापनाय च| कौरवाणां विनाराय जातो देवकिनन्दन ॥ ३ ॥ गृहाणाध्ये मया दत्तं देक्वंया सहितो हरे ॥ इदम्ध्यम्‌ ॥ ्षीरोदाणैवसम्भूत अविनेतरसमुद्धव । गृहाणाध्य मया दतं रोहिण्या सहितः शिन्‌ ॥ २ ॥ चन्द्राय इदमध्यम्‌ ॥ कौसल्यागर्मसम्भूत रक्ष्मणानुज वत्सर । साघूनाश्च हितार्थाय जतो राम स्वयं हरे ॥ ४॥ दञ्चाननविनाशाय भूभारोत्तारणाय च| दानवानां विनाशाय दैत्यानां निधनाय च | ५ ॥ विभीषणहितार्थाय जातो रामः स्वय हरिः | चेत्ते मासि पिते पक्षे नवम्याश्च पुनषैसौ ।॥ ६ ॥ मध्याहे ककंटे स्मे जातो रामः स्वये हरिः | इदम््म्‌ ॥ -- ओं नमो विष्णवे ॥ अष्टाक्षरम्‌ -- ओं नमो नाराघ्रणाय ॥ दरादसाक्षरम्‌ -- ओं नमो मगवते बाुदेवाय ॥ तयो मन्ताः व्यापकलग्रसंननिता; भातृकागन्थपरिचियः पाठमेदसङ्श्चं ४९१ श्रीमति वैयनाथदीकषितीये स्प्रतिमुक्ताफटे धृतोऽयं मार्मवीयः पाठः ॥ भृगुः | ¦ अत उव प्रवक्ष्यामि हविःपाकविधिक्रमम्‌ । कराककोद्रवादीनि वजरयेत विचक्षणः ॥ १ ॥ कुथ जातिमेदश्च प्रियङगुश्ैव वयत्‌ । धन्यानापपि सयषां क्रष्णधान्ये विवजयेत्‌ ॥ २ ॥ अथवाऽन्यदरु्धञ्चेत्‌ धान्य शुद्धं समास्‌ । घिवर्षातीतधान्यानि न प्रशस्तानि दैविके ॥ २॥ तष्डुलनपि सरवाश्च मासादध्व विवजेयेत्‌ । आटकीं जीरकश्चव मरीचं सर्पं तथा ॥ ४ ॥ राजमाष महमाषे इयामाकं करष्णमाषकम्‌ । माषं मुद्गं महाशुदगं निष्पाव तिरतिल्वकौ | ५ ॥ फलानि चूतकदलीपनसानां समाहरेत्‌ । भेदस्तु कारह्यादि सव ्रह्यमितीरितम्‌ ॥ ६ ॥ ुदकन्दं महाकन्दमाहरेत्त विचक्षणः । सहकारपमेदैश्च तथेव पनसद्वयम्‌ ॥ ७ ॥ कदस्यादिषु भदेस्तु गृहीयाच्च विचक्षणः । कूषमाण्डोवास्कन्चैव सिंही व्याधी तथेव च ॥ ८ ॥ काकोरुकादि सङ्गा करन्ञादीनि वजयेत्‌ । मिम्बारर्कफलदीनि बजंयेदिति केचन ॥ ९ ॥ मेदेस्तु बरती स्वा सङ्गपयुच्यते वुधैः ' इति । ४५२ श्रीवैखानसे भगवच्छान्े करियाधिकारे पणडलाभिषेकविधिः | । चःवारिलदिनाद्ध्वे पञ्चाहानि तु मण्डलम्‌ । पृण्याह्‌ वि धवक्छलो व्रीहिमिस्तण्डरोपरि ॥ १ ॥ नवे करुशचमादराय पूर्वोक्तेन विधानतः । समभ्यच्यं जप कुर्याद्राह्यणेः ब्रह्मवादिभिः ॥ २ ॥ वैष्णवं विष्णुमूक्तश्च नरसूक्तमतः परम्‌ । ्रीमूसक्तं तथा पञ्चशान्तिज्चैष प्रथक्‌ प्रथक्‌ ॥ २ ॥ चतुरावत्यं जपतु तु भुवखपनमाचरेत्‌ । तथेव कौतुकादीनां परिवारस कारयेत्‌ ॥ ४ ॥ दध्योदनं गुडान्नश्च पायसन्च विरोषतः | निवेद्य देवदेवस्य विनियोगमतः परम्‌ ॥ ५ ॥ आचार्यदक्षिणां द्ारलिजाञ्च तथेव च | प्रतिष्ठादिनमारभ्य मण्डखन्ते दिनं प्रति ॥ ६॥ एवमेवे करमेणेव कारयेत्‌ विरोषतः । मण्डखधेन्तु कुर्या्चन्मध्यमन्तु प्रचक्षते ॥ ७ ॥ मण्डलान्ते विरोषेण कारयेद्धिनभोजनम्‌ । सभ्याथिकरुण्ड करसेव पृण्याहमपि वाचयेत्‌ ॥ ८ ॥ साधारं विधिवद्धूखा वैष्णवं मन्मेव च ! विष्णुसूक्तं ततो हत्वा नरसक्तस्मन्वितम्‌ ॥ ९ ॥ श्रीमूसक्तञ्च हुववैव पञ्चशान्तिमतः परम्‌ । पारमासिकमीङ्काराचष्टाशीत्याहुतीयजेत्‌ ॥ १० ॥ अष्टाक्षरेण हुत्वैव द्रादश्र्भेन वै ततः । पूर्णाहुतिं ततो हता अन्तहोमन्न कारयेत्‌ ॥ ११ ॥ मातृका्म्धपर्चियः-पाठभेदसङ्कहश्च पञ्चहस्तपरवित्तारं धान्याय प्रकल्प्य च॑ | अष्टोत्तरशतं कुम्भं मध्ये श्वभ्न्तु कारयेत्‌ ॥ १२॥ परितोऽष्टपदं हिला चतुर्दिक्षु चतुःप्दम्‌ । द्वारं करवा त॒ तच्छेषे द्रभ्याणि द्वाद न्यसेत्‌ ॥ १२॥ पञ्चगव्यं घुतन्चैव क्षोदे दपि पयस्तथा । गन्धोदमक्षतोदच्च फञदककुदोदके ॥ १४ ॥ रलोदञ्चैव जप्योदं सवषध्युदकं तथां । एवे क्रमेण संखाप्य समभ्यच्यं यथक्तमम्‌ ॥ १५ ॥ ्रादशेः करुरौः पूं धरुवे संलापये्तमात्‌ । अष्टोपचौरेरभ्यच्यं द्रनयेपरति विरोषतः ॥ १६ ॥ प्थादषटोत्तरशतैः कर्रैश्च यथाक्रमम्‌ । धरुवे संलापयेद्रणवेरन्तु प्रोक्षयेक्रमात्‌ ॥ १७ ॥ आचार्यदक्षिणां दचादलिजाश्च विरोषतः । महाविः प्रभूतं वा देवेशाय निवेदयेत्‌ ॥ १८ ॥ तद्ात्रो यानमारोप्य देवेश विरोषतः । माम प्रदक्षिणं नीला सवेवा्यमन्वितम्‌ ॥ १९ ॥ पक्षिराजाग्रतः कला रक्षादीपञ्च कारयेत्‌ । जीवने च संखाप्य भ्रणाममपि कारयेत्‌ ॥ २०॥ एवे यः कुरुते भक्तया मण्डर स्नपनं हरेः | सर्वान्‌ कामानवाप्येव स याति परमां गतिम्‌ ॥ २१॥ इति श्रीवेखानसे .... उदेशप्यागविरोष (2) मण्डरमिषेकविधिर्नाम द्विचवारिशोऽप्यायः ॥ ४९४ श्री्ेखानसे मगवच्छासे क्रियाधिकारे ्रादक्षारषननिषिः -- । अतः परं प्रवक्ष्यामि द्वादराराधनक्रमम्‌ । तिष्ठन्ते चोत्पवान्ते अङ्करं नव कारयेत्‌ 1 १ ॥ अन्यकाले तु सम्प्राप्ते अङ्करपणपूवेकम्‌ । सूरयचन्द्रोपरागे वा युगान्ते च तथेव च ॥ २ ॥ यजमानस्य जन्मक्षं देशदुर्भिक्षसम्भवे । ातामिषेककाले वा एतदचैनम॒त्तमम्‌ ॥ २ ॥ एतेषां दोषदान्तयथ देवध्याराधने परम्‌ । विष्णुपञ्चदिने ग्रष्ठमथ देवकषेमेव वा ॥ ४ ॥ द्रादश्ाराधनेनैव देवं वरिधिवद्चयेत्‌ । प्रातःकाला्चनान्ते तु स्नपनं सम्यमाचरेत्‌ ॥ ५ ॥ आखानमण्डपे वाऽपि देवं देवीसमन्वितम्‌ । सर्वाभरणसंयुक्तं सर्ववायेः सहैव च ॥ ६ ॥ चतुर्वदनिनदैश्च विष्णुभक्तियुतेः जनैः । आचार्थः युप्रसन्नास्मा परिचारगणेवैतः | ५ ॥ ध्यायन्नारायणं देवं प्राथयेहरमन्ततः । पुण्याहं विधिवक्रला सवंद्रव्याणि प्रोक्षयेत्‌ ॥ ८ ॥ सखानड्दधिं ततः कला पालशुद्धिमतः परम्‌ । योगराखरोक्तमार्गेण प्राणायामच्न कारयेत्‌ ॥ ९ ॥ आत्मशुद्धि तथा प्ख बेर्डुद्धिं तथेव च । पूव मन्तानं दसा अलङ्कारासनं ततः ॥ १० ॥ मोज्यासनं क्रमेणेव यथाविधि समाचरेत्‌ । मयेवत्र विरोषेण लासनत्रयमीरितम्‌ ॥ ११ ॥ मातृकामन्परिचयः-पाठमेदसङ्गूहश्च ४९५५ महाहविः पमूते वा देवेशाय निवे च पानीयावमनं दत्वा सुखवासं निवेच च ॥ १२॥ ओं नमो विष्णव इति तथा नारायणाय च । हादशक्षरमिवयेतव्यापकलयमीरितम्‌ ॥ १३ ॥ व्यापकतयसंयुक्तं विष्णुगायतियाऽन्वितम्‌ । ततश्च वेष्णवं जपता “योवा भूते › ति पञ्चकम्‌ ॥ १४॥ नारायणास्यगायत्रीं सृक्तमेकाक्षरादिकम्‌ । गुदयादुतमेः ष्ठः स्ववेदाथपारकैः ॥ १५ ॥ एतैस्तु वेष्णवेमैन्रैः ध्यायन्‌ पुष्पाञ्ञछिं परम्‌ । देव पादयेर्दला “क्षम › स्वेति नमेन्ध॒हुः ॥ १६ ॥ एवमेव प्रकारेण द्वादयाकत्ये कारयेत्‌ । गोदानमूमिदानाभ्यां वस्लाभरणढुण्डरैः ॥ १७॥ आचाय पूजयिता तु दक्षिणां सोदकं ददेत्‌ । अर्चान्ते तुरुसी तीथं पूवं वैखानसः पिवेत्‌ ॥ १८ ॥ अन्यथा विनियुक्तनचत्तपूजा निष्फल भवेत्‌ । सर्वेषां विष्णुभक्तानां प्शवा्तीर्थादि दापयेत्‌ ॥ १९. ॥ यथानित्तानुसरिण ब्राह्मणानपि मोजयेत्‌ । एवं यः कारयेद्धक्तया द्वादशाराधने हरेः ॥ २० ॥ सर्वान्‌ कामानिहप्यैव विष्णुलोके महीयते । इत्यापि .... पश्चचत्वारिशोऽध्यायः ॥ २१ शुदटपाटसूयचो. "भतो खदम्‌. | पुटे. पङ्क्तौ, पूर्व | ७३. १ गरं | मोम ृक्षदेवेभ्यः ७३. १० परिकर्मय ७७, ३९ विशेषतः ८६. १५ अन्तघुखं ८८. ९ तन्मध्ये ८९ २१ ततायतकरः ९१, १९ भक्तिक्षयुतः ९२. १२ तैरमो्च पि १५५ शुभ्र „9 १८ द्रारपारूश्च ९७. १५ भ्रभङ्गविक्ृतानना ९८. १६ िनेत्रय्धेन्दुमकुधा ४०९, ७ प्रसारास्तन १०५. < बन्धाद्या ५, १५ पादाधिकं १०९७ २० अधनाद्धधाः ११०. १८ षष १११. ९ अत्तिरुवीच ११३. रर आघारं १२१. ३ खद्रयताम्रू > २० वारोश्चतखः । १२२. ३ १२१ छोके | १२४. ८ पन्थो नं नष्टः १२५, ४1 आहवनीयाग्नौ १२८. ९ ध्रः सशरम्‌. पथ्वात्‌ अर्भिंश्रामणकं. परोच्य यक्ञदेक्तमिघ्- पि ` इति च पाडथम्‌ | भो तपः पुरुषं प्रणवेश्चापि भध्वरयुः ठग्राहुल्न्तं ीपुरागारयोः घर रक्तः उपचर अतङ्रत्को यजेत्‌ आवसथ्ये मव्रिक्राद्यपं समिध्यारोपयेत्‌ श्रद्धाभक्ती परितं २ जुदोति ध्रुवनेराचना इति मन्त्रेण दोधनादिः तत्र भअरङ्ञारासने वेदैश्व दशयेत्‌ कुर्यात्‌ दूरय भाचमनान्ते छद्धप्‌ . यज्ञपुरुषं रोधरोपचाराणां उप्वाराश्च मात्र च वस्तूनां सयुद्रीक्ष्य त्रिधिक्रमस्त्रिधा परकुर्वीत ट्यामनिभं सम्प्रसारित खड्ग मातृकान्तरेषु त्ेताग्नीन्‌ प्रमाणे तु एाकषं धारोपिते. सर्वाश्च स्यात्‌ तत्सव अध्ययनतः अनुगच्छपुवीदक्राः पुष्पयाग स्वस्तिसूक्तं द्र्चिशत्‌ सुवच देवदेवं आश्रयाढ्यम्‌ टुद्रस्नानं उपदश्चान्‌ आसनादिभिः पश्चात्‌ - उत्सवस्नपनै- युं्तं व्रिधियुत्तं समाचरेत. | ३०१. २९ ०. २९५, २९.९६. द्धम्‌. देरव शतुभयादयः नवपदे हखदीनां नखादिषु सर्वत्र रत्नानि भधाह्कुङं होम कौतुकं स्थापयेचेत भाय्ये यात्रोत्सवेन भादाय यथाशक्ति प्रायधित्त भन्जाग्नौ बाह्यसंयुतम्‌ सिकताः यावद्विम्ब कुम्मे पीरक्रुडथ वापीक्ष म्ोक्तः अग्नो दादे निवेदयेत्‌ भस्परदयैः वरिंड्ूमि : सिरत सदययस्तपः पूववत्‌ ~~ ~= ~ -- = पुटे, पङ्क्तो, २०६. द ३०८. १० ३१०. २ ३१५. १९ ३१५७. २१ २२०. ३ ३२२. १४ ३२४. २१ ३२५. १ ३२६. २ 9 ९ ३२५. २२ ३२९. १० २३२१. २१ २३२. १८ ३३२. ८ ३३७. १० 9 १८ ३५४. २३ ३५५६. १ २५८. ३ 39 १.४ ३५९. २१ 99 २३ २६२. १६ २६३. ९१ ३६५. ९ २६६. १४ ३६८. २४ ३५.७०. ९८ --------~ __ । सुचना ~ यथोभरुव्धि शोधिता सूचिका - समीकतैन्यानि | यद्रम्‌ , मतुष्यैः ग्रामवर्टिं परिकर यदीच्छेत्‌ मलङ्कयौत्‌ स्तमिः पेशलं समवद्य , परिारान्‌ तन्त्रषङ्कर द्रयोवेखानसं कलु माराधनं पद्यनिधी माध्याद्दी भग्रतश्चैव कल्पयेदिति वृटाक्षवरोपिने पर्िष्टितम्‌ भगभाः भवताराणां भादिमूर्तैः कुष्णार्ध सवश्व्यं सवेतोभदक प्राम्भित्तौ बरह्मणश रामादीनां नाव्राहनविसजने अश्पर्ण स्तम्भवेष्नैः ठ ३\४ ५ " ५ पङ्क्तौ, १५. १४ २२, २३ ५9 १६ १७ ११ --" ` __ ना; भनवधानस्खचितान्यन्यानि श्याटुधिः पाठकः दद्धम्‌ . पारमात्मिकं सुगन्धतैख ज्येषक्षसंयुते ध्यायेत्तत्तत घृतपात्रन्तु समचयेत्‌ भवेष्टय उत्थाप्य उपाश्चते विद्याधराः ूषेपक्ष भाग्नेप्यामग्निना योजयेत्‌ पाणायाम सयुतम्‌ पौण्डरीक सर्वेषां ततः मच्छदीरतया महिमानुर्णनं भायविस्तारसयुतम्‌ दौवारिके प्रि जयेत्‌ ध्रारयेत्‌ राजानध्रेव गृहाश्रमवतां व्यज्ञने क्त वेदपारभैः सप्तम्या भव्रीयते उप पष्प ^+ व ए^ 74 0 पप. 1 प्इणानणापठ, (1८24१11 {166 115६ (पाद्म ४८ 27007" -- 807. 2, #, ९4445, 1 4, 2८८४0 ४ {(&11८&52472 (011९7४८ 6185 .-- 1९3. + . अ $ ला ९ राद ण (312०, (621051४) 4. कभ 911 7. ¶, 1942602, 14.0.1. 4 (0 प्रांज 9 वण, रलाप्ा6 11 (1081181) 05 1) 9७. ‰11811118.88111 4121121, 10..4.., 711.) (1 7711८} , &॥. 01०58 ग वाद 0070नणातल्न वलय8, (88115- 1८1-111181) $ 971. ४. 8818, 20, 104.4. ... 1 8 , ए8$ गग, (पलप) 0 0/. द, (~. ४2184860 811, 1.4 ., 1.1). (८ 0/ 6८0८0) , {88४ णृक्षा)131124 21123052, = 0{ ४ €17158.12718.{118. (8808त1{-718118)) 2,4. &ट 112.1812.160 ए 7. इ. ^. प212080112.11, 10..4.., 11.71. &ट जि" 0. 1. [8.8.611 दए, 1.0.71. (१८४ 0 60८4४} , ७ भापाल तवर्य (नतत अक्षा), (92118- एन) त. एष छतं दिकह्ौा124116 (क्ष दरक1 ए12.1{8.८} 2198, & "७11 4. रिश्ा1011511118, (वप, 0.4. 6 0 , §७पर्ण्यााछऽशवतं 9०७६2. (9878111) 66018416 {0111 ४16 1111686 द 2.4. 0 911 4. ^ 1प्र28 21001 ७888111 ... ऽ 0 | कानृक्ं102त 8028052, 104 18188811. प्र}8, (98118- 116-0811811) 24. व {12081260 ए 01. &. ^. 7 212201181, 14.4.., ए] .72. ट 911 0. 1. 1६ न्या 5२, 10.0.1.. ,.. ५५. ०५, ,.. ¡1 ¢ गपा णातत्पा श -भपारप््पएएष, साधा 1116 €0ा1111610 0281168 ज ८8111188. 81 91060 ध््‌ (च क)11) ए,4, एड ठान वु, 2. 2819011 9ु709 1118, 8.0.71...“ (~ ९/ 90८} 10. अ $लणारभच७४०2 जवल सख्क्फप्राप, (वल प्प) 1,014६0 0 91 ४. 012.01181218 8288 {1 अा्ुरोवञकात््माभप्र, ४०], [४ 4 111९२ -411118.1128.313 8.4" प] प (पृलुप््टप) त, छत 9 ४. 20108 12.18, 92.811 12. 29 वव ु्णमाद११2 (25४2702 98111111६2), = (36.18- (11४) 4. 0 91 २. 720112829.71111 812 21{8.611281 13. ^.0वाढ-ह्प्र्मणष्छमाडवुद्ाप, (वछाप्द्टप्) र 002 0128122 {/@.91102, 811 ९. 3प्1211118.1198 9281241 120 2.4 , 14. (सपादपा गप्2, 11 ४16 €0ा111160121165 8.11 214 10068 (22011) 4. 0 911 , “3 12 1. £. 21120108, 11180, 8.0.14. ,.. (८ 2 2} 13. 81०01902 81251092, 01 2118.121118/111118. (6118- [1181180 ) त 22 (121818४6 श्न 12), ६. ८ ४ 28.426011211, 1 .4.., 2]1. 7. 2726 81 1). (1, {6{2- 0118152, 14.0.41. ॥ 16. ऽ शलाय १०2 [.ध्डप पंध्पाप, (वृद्ध) 161४6 प्र 811 ४, 12012 918 98811 14. फतावलार2 (सप्व्प्र, (वछप्हव) तत्व छ्र 911 $. 2120118६ 978, 88811 18. (एपर्ला६०१2 ऽध्ाखाश्छप्रासाद्धा, (12) 11) 1) 1086 810 01601671 14. एकः 911 ¶, 2. 61614009 0211191 8.0.17; ,,. 19, भापद्ाकऽक्ाा८त72, 91 ^ 11111216.1162$ 08110, (82118- 111) 84116 $ 811 2. उग्र व्ााप्राना, 1.4... 20. अपणश्वाद (व्ण, (वृलपहप) 0 -.1120912 1011818, 20. 09 911 भ. 20106118 88841 208. 9कणादणदश्का, (वृ्01]) एत. 0 अक. ए. कषः, 11210108 11, 2.07, 21. वभावा, (9208111) 24. एप 81 4, एरवा1181र116}2109, {एण ^ 2९. ^तापाक्डकपात्तदागृण, ४०1. ५. त शाद 41, 0812611 2 पाप (ल्ुप््टप) 70. एङ 9 प. 7018 - 218 9281111 ५९५ , “ #¶ षे (प प्रर्ला&88 ६, (11) त. एष जिन 4. £. = 2- शव 11181, 3.0.1. ~. , वक स्ा13ञयाातिद्ादप, प01. फा ता 111806० 40 12171811 पप्रा (वृलाप््प) परत. एष अण 4. भ 911101४ 558.611. 821 ... ` ... , एअ गृण्वाणंओकष्व्‌ 81099052, 0 ` पिदा का11211प2 (328) -प्11811310) 7\त. 8 18.17818.6व. ए 13. 1६. ©. ए६.024801181.1, 1.4.., 21.17. ६.06 1 7. 4. 12611279 8, 1.0... , अ छलणप्मौठ्डण्याढ 5ध्पप्तं रिकपाक्षणयद, (वलप्डप) 2त. | ष जिन ज. 201 ध 98.311.1 , िाक्माायडकाक्102, (8818117) 284. 0 20". 7 ॥॥ 8.1018.1111]8.3 पद) , 1५ , कपाएमनदररवकग्ञवाहुकणन धत, (8218111) 84. एङ ४1058 21691118, 11 4. 86012168 प्९.228.11128.+ 2.0. , 6 वार स्तपदडदाद्तनडाप, रजा. छा ग नर & ^ 111121020118" 1 (नलुप््टप) 241. 7 अ 4118. ` {21र11811112, 81118, ट 91 ^. भ. 8111119232.011 211 , 009 1८०७2, (62.181) 20. प्न 81.14. 218 ` 11181118 {९कप1, 1.4. 2. वाकाया, ए] ४ ता 12119028 411181112011 दपा (¶ला.) 20. ४ 91 ©. 4121058. - + 1811108, 8911129, (ट 4 . ५, 9111119 888.010 2.11 , रिभ्डीपण्कष७त, (81008 1 इट 2), एतावत्‌ सादः 10168 1 प्म] एङ 8 0. क, 15.486 2, 11.0.1.. द वाकमपाव्ञय्ाप्तपडशप्, प्र०]. {2 ग 1211२ ^ 111021118.0}128"क्ण घ ("11 .) त. एन 811 & 41818. 11181108. 9611118, ... ०.५ , ऽ एनगाकध्०्डपड 2 ऽधपप्तं रिन्त, (161.) ४०1. 1 {4. एश ध ६. पिथक) 1182, 1.4 , 6 वासपा०्डडणपथा्प, सता. > त 21४ 6111310 46112.79 प्राप (¶61.) 26. एष $ म, 40 क {६ 1811118. 38.11118 ॥ „. ,, ~$" ५ ५ ५५. 8. 4 1 8 २ 0 2 1 1 2 0 2 0 3 0 22 0 3 0) 2 9 ॐ (0) 0 3 0 ^>. ^` ~~ 1752 28. ९. (क| (14०६०512 -07 297, 07 ‰2.082.181118.11प्}2 21 [€ प 1 दिक्ाञृम+ [1160६ ८) (ट 1 068 20. 0 (पवणाप्रा इत क, का्काकहाकप्व्टो8फ2 ... 8 ५१. 55, (22.13) एत्न 3जपात्छफद1.2, 81, त. 0 जिन 4. ह2118171811102, (2, 14..4. फा ध1 11६/0- 010८071 र ४1तष9 0कप18 सिनं 4. इिजगााल्डप 218 - 8811112, 2.0.14. न ... ... ... १६. ऽवाठऽवाह। युदक, एव { त एतान ध्- 128, (प लाप) त. 04 811 ५, 720] भ 218 88801. । २9, 905 ० (0 भाग्छभर2 2०७४७ 1 1151681 110{801 श्र 91 ९. ^ 11281112}२11811222 8811128 ... 9 04 ९11/0वर९ च 1८041 11511711 61118 - 1. कलन 9 &प०16य6 वा प्राल ए71ान्डनफ 9 अत रिश्नपयप्ा2 (1811811) श 127. <. (~. ४ 212480118.॥1 1.4. 21.10). „५ .„ $ 2, रिप्फशर्ष्धाऽप्रववाा (808४) 0 811 0. 1. 18४0- ©]\27प2, 14.0.1. 1 3. {१€> 9 @ण्प (1.8 113)1) छप 2)", <. (1. ४2120801 1.4. 21. 7) ॥ ०५० ०. 3 4. 5981010 02ा82 (©2.18ह11{) 09 ४५12 21997114 91 ^. 90168 पए 27888178, ?.0.1, ,.. २ 5. ¶116 005०8 & ४6 2588785 (17,181181) ) प्न 6) 22124४४ 1९. 9. 021186प2101 8क€्न, 2.4... 2.1. # 9 9 # ९४ # ०9 188, 0 6. (11958192 [लाश प्र६, (ल प्ह्वप) 0 9 9. 721718- (1810112, 881, 4.4, 23.0.41, ,.. ... .. $ ऋ) \ ए ` 9, (ला [5४06 प्म ५ न ~ (८० 20८8४.) 8241), 70 | ^^“८>< 1 # व्र =